Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 17, 22.2 vidārayad ditidanujān sahasraśaḥ kareritaṃ puruṣavareṇa saṃyuge //
MBh, 1, 58, 30.2 diteḥ putrā danoścaiva tasmāllokād iha cyutāḥ //
MBh, 1, 59, 12.1 aditir ditir danuḥ kālā anāyuḥ siṃhikā muniḥ /
MBh, 1, 59, 17.1 eka eva diteḥ putro hiraṇyakaśipuḥ smṛtaḥ /
MBh, 1, 61, 5.1 diteḥ putrastu yo rājan hiraṇyakaśipuḥ smṛtaḥ /
MBh, 1, 185, 3.2 cakrāma vajrīva diteḥ suteṣu sarvaiśca devair ṛṣibhiśca juṣṭaḥ /
MBh, 2, 11, 29.1 aditir ditir danuścaiva surasā vinatā irā /
MBh, 3, 40, 7.2 mūkaṃ nāma diteḥ putraṃ dadarśādbhutadarśanam //
MBh, 3, 94, 5.1 sa brāhmaṇaṃ tapoyuktam uvāca ditinandanaḥ /
MBh, 3, 161, 23.1 yam āsthitaḥ sapta jaghāna pūgān diteḥ sutānāṃ namucer nihantā /
MBh, 3, 166, 15.2 pragṛhītair diteḥ putrāḥ prādurāsan sahasraśaḥ //
MBh, 3, 167, 7.3 susaṃyatā mātalinā prāmathnanta diteḥ sutān //
MBh, 3, 219, 30.1 daityānāṃ yā ditir mātā tām āhur mukhamaṇḍikām /
MBh, 4, 1, 2.37 diteḥ putrair hṛte rājye devarājo 'tiduḥkhitaḥ /
MBh, 4, 1, 2.39 prasādād brahmaṇo rājan diteḥ putrānmahābalān /
MBh, 5, 108, 8.1 atra devīṃ ditiṃ suptām ātmaprasavadhāriṇīm /
MBh, 7, 51, 39.1 yadi viśati rasātalaṃ tadagryaṃ viyad api devapuraṃ diteḥ puraṃ vā /
MBh, 12, 200, 20.2 prajāpater duhitarastāsāṃ jyeṣṭhābhavad ditiḥ //
MBh, 12, 200, 28.2 ditistu sarvān asurānmahāsattvān vyajāyata //
MBh, 12, 326, 73.3 surakārye haniṣyāmi yajñaghnaṃ ditinandanam //