Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 4, 1, 9.2 taṃ yonyor vidravantyoḥ pary apaśyad ditir mahī //
Atharvaveda (Śaunaka)
AVŚ, 7, 7, 1.1 diteḥ putrāṇām aditer akāriṣam ava devānāṃ bṛhatām anarmaṇām /
AVŚ, 11, 3, 4.1 ditiḥ śūrpam aditiḥ śūrpagrāhī vāto 'pāvinak //
AVŚ, 15, 6, 7.2 taṃ ditiś cāditiś ceḍā cendrāṇī cānuvyacalan /
AVŚ, 15, 6, 7.3 diteś ca vai so 'diteś ceḍāyāś cendrāṇyāś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 18, 4.0 ahorātre nāsike ditiś cāditiś ca śīrṣakapāle saṃvatsaraḥ śiraḥ //
Gopathabrāhmaṇa
GB, 2, 2, 13, 22.0 uśig asi praketo 'si suditir asīti //
Kauśikasūtra
KauśS, 7, 10, 18.0 yasyedam ā rajo 'tharvāṇaṃ aditir dyaur diteḥ putrāṇām bṛhaspate savitar ity abhyuditaṃ brahmacāriṇaṃ bodhayati //
Kāṭhakasaṃhitā
KS, 15, 7, 24.0 ārohatho varuṇa mitra gartaṃ tatra cakrāthe aditiṃ ditiṃ ca //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 9, 2.1 diteḥ putrāṇām aditer akāriṣam uruśarmaṇāṃ bṛhatāṃ varūthinām /
MS, 2, 6, 9, 25.0 ārohatho varuṇa mitra gartaṃ tataś cakrāthe aditiṃ ditiṃ ca //
MS, 2, 11, 6, 5.0 ditiś ca dyauś ca //
Vaitānasūtra
VaitS, 3, 12, 17.1 pavamānāya prasauti suditir asy ādityebhyas tvādityān jinveti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 16.2 ārohataṃ varuṇa mitra gartaṃ tataś cakṣāthām aditiṃ ditiṃ ca /
Śatapathabrāhmaṇa
ŚBM, 5, 4, 1, 15.3 ārohataṃ varuṇa mitra gartaṃ tataścakṣāthāmaditiṃ ditiṃ ceti bāhū vai mitrāvaruṇau puruṣo gartas tasmādāhārohataṃ varuṇa mitra gartamiti tataścakṣāthām aditiṃ ditiṃ ceti tataḥ paśyataṃ svaṃ cāraṇaṃ cetyevaitadāha //
ŚBM, 5, 4, 1, 15.3 ārohataṃ varuṇa mitra gartaṃ tataścakṣāthāmaditiṃ ditiṃ ceti bāhū vai mitrāvaruṇau puruṣo gartas tasmādāhārohataṃ varuṇa mitra gartamiti tataścakṣāthām aditiṃ ditiṃ ceti tataḥ paśyataṃ svaṃ cāraṇaṃ cetyevaitadāha //
Ṛgveda
ṚV, 4, 2, 11.2 rāye ca naḥ svapatyāya deva ditiṃ ca rāsvāditim uruṣya //
ṚV, 5, 62, 8.2 ā rohatho varuṇa mitra gartam ataś cakṣāthe aditiṃ ditiṃ ca //
ṚV, 7, 15, 12.2 ditiś ca dāti vāryam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 85.0 dityadityādityapatyuttarapadāṇ ṇyaḥ //
Mahābhārata
MBh, 1, 17, 22.2 vidārayad ditidanujān sahasraśaḥ kareritaṃ puruṣavareṇa saṃyuge //
MBh, 1, 58, 30.2 diteḥ putrā danoścaiva tasmāllokād iha cyutāḥ //
MBh, 1, 59, 12.1 aditir ditir danuḥ kālā anāyuḥ siṃhikā muniḥ /
MBh, 1, 59, 17.1 eka eva diteḥ putro hiraṇyakaśipuḥ smṛtaḥ /
MBh, 1, 61, 5.1 diteḥ putrastu yo rājan hiraṇyakaśipuḥ smṛtaḥ /
MBh, 1, 185, 3.2 cakrāma vajrīva diteḥ suteṣu sarvaiśca devair ṛṣibhiśca juṣṭaḥ /
MBh, 2, 11, 29.1 aditir ditir danuścaiva surasā vinatā irā /
MBh, 3, 40, 7.2 mūkaṃ nāma diteḥ putraṃ dadarśādbhutadarśanam //
MBh, 3, 94, 5.1 sa brāhmaṇaṃ tapoyuktam uvāca ditinandanaḥ /
MBh, 3, 161, 23.1 yam āsthitaḥ sapta jaghāna pūgān diteḥ sutānāṃ namucer nihantā /
MBh, 3, 166, 15.2 pragṛhītair diteḥ putrāḥ prādurāsan sahasraśaḥ //
MBh, 3, 167, 7.3 susaṃyatā mātalinā prāmathnanta diteḥ sutān //
MBh, 3, 219, 30.1 daityānāṃ yā ditir mātā tām āhur mukhamaṇḍikām /
MBh, 4, 1, 2.37 diteḥ putrair hṛte rājye devarājo 'tiduḥkhitaḥ /
MBh, 4, 1, 2.39 prasādād brahmaṇo rājan diteḥ putrānmahābalān /
MBh, 5, 108, 8.1 atra devīṃ ditiṃ suptām ātmaprasavadhāriṇīm /
MBh, 7, 51, 39.1 yadi viśati rasātalaṃ tadagryaṃ viyad api devapuraṃ diteḥ puraṃ vā /
MBh, 12, 200, 20.2 prajāpater duhitarastāsāṃ jyeṣṭhābhavad ditiḥ //
MBh, 12, 200, 28.2 ditistu sarvān asurānmahāsattvān vyajāyata //
MBh, 12, 326, 73.3 surakārye haniṣyāmi yajñaghnaṃ ditinandanam //
Rāmāyaṇa
Rām, Bā, 44, 14.1 pūrvaṃ kṛtayuge rāma diteḥ putrā mahābalāḥ /
Rām, Bā, 44, 22.1 diteḥ putrā na tāṃ rāma jagṛhur varuṇātmajām /
Rām, Bā, 44, 25.2 adites tu tataḥ putrā diteḥ putrān asūdayan //
Rām, Bā, 44, 26.1 aditer ātmajā vīrā diteḥ putrān nijaghnire /
Rām, Bā, 44, 27.1 nihatya ditiputrāṃs tu rājyaṃ prāpya puraṃdaraḥ /
Rām, Bā, 45, 1.1 hateṣu teṣu putreṣu ditiḥ paramaduḥkhitā /
Rām, Bā, 45, 4.2 pratyuvāca mahātejā ditiṃ paramaduḥkhitām //
Rām, Bā, 45, 8.1 gate tasmin naraśreṣṭha ditiḥ paramaharṣitā /
Rām, Bā, 45, 11.2 śakraḥ sarveṣu kāleṣu ditiṃ paricacāra ha //
Rām, Bā, 45, 12.2 ditiḥ paramasaṃprītā sahasrākṣam athābravīt //
Rām, Bā, 45, 15.1 evam uktvā ditiḥ śakraṃ prāpte madhyaṃ divākare /
Rām, Bā, 45, 18.2 ruroda susvaraṃ rāma tato ditir abudhyata //
Rām, Bā, 45, 20.1 na hantavyo na hantavya ity evaṃ ditir abravīt /
Rām, Bā, 45, 21.1 prāñjalir vajrasahito ditiṃ śakro 'bhyabhāṣata /
Rām, Bā, 46, 1.1 saptadhā tu kṛte garbhe ditiḥ paramaduḥkhitā /
Rām, Bā, 46, 7.2 uvāca prāñjalir vākyaṃ ditiṃ balaniṣūdanaḥ //
Rām, Bā, 46, 10.2 ditiṃ yatra tapaḥ siddhām evaṃ paricacāra saḥ //
Rām, Ār, 13, 11.2 aditiṃ ca ditiṃ caiva danum api ca kālakām //
Rām, Ār, 13, 13.2 aditis tanmanā rāma ditiś ca danur eva ca //
Rām, Ār, 13, 15.2 ditis tv ajanayat putrān daityāṃs tāta yaśasvinaḥ //
Rām, Utt, 11, 13.1 aditiśca ditiścaiva bhaginyau sahite kila /
Rām, Utt, 11, 14.2 ditistvajanayad daityān kaśyapasyātmasaṃbhavān //
Rām, Utt, 12, 3.2 tatrāpaśyat tato rāma mayaṃ nāma diteḥ sutam //
Saundarānanda
SaundĀ, 9, 19.1 diteḥ sutasyāmararoṣakāriṇaścamūrucervā namuceḥ kva tad balam /
Agnipurāṇa
AgniPur, 19, 5.2 hiraṇyakaśipurdityāṃ hiraṇyākṣaś ca kaśyapāt //
AgniPur, 19, 19.2 ditirvinaṣṭaputrā vai toṣayāmāsa kaśyapaṃ //
Harivaṃśa
HV, 3, 45.1 aditir ditir danuś caiva ariṣṭā surasā tathā /
HV, 3, 58.1 dityāḥ putradvayaṃ jajñe kaśyapād iti naḥ śrutam /
HV, 3, 97.2 ditir vinaṣṭaputrā vai toṣayāmāsa kaśyapam //
HV, 3, 103.1 tato 'bhyupagamād dityāṃ garbham ādhāya kaśyapaḥ /
HV, 3, 106.1 akṛtvā pādayoḥ śaucaṃ ditiḥ śayanam āviśat /
Kirātārjunīya
Kir, 18, 36.1 rakṣobhiḥ suramanujair diteḥ sutair vā yal lokeṣv avikalam āptam ādhipatyam /
Kūrmapurāṇa
KūPur, 1, 15, 15.1 aditirditirdanustadvadariṣṭā surasā tathā /
KūPur, 1, 15, 18.1 ditiḥ putradvayaṃ lebhe kaśyapād balasaṃyutam /
Liṅgapurāṇa
LiPur, 1, 42, 23.2 aditiś ca ditiścaiva śraddhā lajjā dhṛtis tathā //
LiPur, 1, 63, 23.1 aditiś ca ditiścaiva ariṣṭā surasā muniḥ /
LiPur, 1, 63, 27.1 ditiḥ putradvayaṃ lebhe kaśyapāditi naḥ śrutam /
LiPur, 1, 64, 47.1 asūta sā ditirviṣṇuṃ yathā svāhā guhaṃ sutam /
LiPur, 1, 97, 7.1 provācedaṃ diteḥ putrān nyāyadhīrjetumīśvaram /
LiPur, 1, 101, 8.2 tārātmajo mahātejā babhūva ditinandanaḥ //
LiPur, 1, 101, 14.2 pitāmahājjagatsarvamavāpa ditinandanaḥ //
LiPur, 1, 103, 4.1 athāditirditiḥ sākṣāddanuḥ kadruḥ sukālikā /
Matsyapurāṇa
MPur, 6, 1.2 aditirditirdanuścaiva ariṣṭā surasā tathā //
MPur, 6, 7.2 ditiḥ putradvayaṃ lebhe kaśyapād iti naḥ śrutam //
MPur, 6, 47.1 tata ekonapañcāśanmarutaḥ kaśyapādditiḥ /
MPur, 7, 1.2 diteḥ putrāḥ kathaṃ jātā maruto devavallabhāḥ /
MPur, 7, 4.1 tadā ditir daityamātā ṛṣirūpeṇa suvratā /
MPur, 7, 8.3 sutānekonapañcāśadyena lebhe ditiḥ punaḥ //
MPur, 7, 9.2 yadvasiṣṭhādibhiḥ pūrvaṃ diteḥ kathitamuttamam /
MPur, 7, 29.2 etacchrutvā cakārāsau ditiḥ sarvamaśeṣataḥ //
MPur, 7, 36.1 dityāṃ garbham athādhatta kaśyapaḥ prāha tāṃ punaḥ /
MPur, 7, 50.1 atha bhītastathendro'pi diteḥ pārśvamupāgamat /
MPur, 7, 51.1 diteśchidrāntaraprepsurabhavatpākaśāsanaḥ /
MPur, 7, 63.1 tataḥ prasādya deveśaḥ kṣamasveti ditiṃ punaḥ /
MPur, 7, 64.2 ditiṃ vimānamāropya sasutām anayaddivam //
MPur, 47, 179.1 kṛtārthamāgataṃ dṛṣṭvā kāvyaṃ sarve diteḥ sutāḥ /
MPur, 130, 27.2 diteḥ sutā daivatarājavairiṇaḥ sahasraśaḥ prāpuranantavikramāḥ //
MPur, 131, 13.2 arcayanto diteḥ putrāstripurāyatane haram //
MPur, 131, 31.1 eṣa īdṛśakaḥ svapno dṛṣṭo vai ditinandanāḥ /
MPur, 133, 7.1 mayo nāma diteḥ putrastrinetra kalahapriyaḥ /
MPur, 135, 82.2 viveśa tūrṇaṃ tripuraṃ diteḥ sutaiḥ sutairadityā yudhi vṛddhaharṣaiḥ //
MPur, 137, 34.1 iti parigaṇayanto diteḥ sutā hyavatasthurlavaṇārṇavopariṣṭāt /
MPur, 139, 11.2 kathayanti diteḥ putrā hṛṣṭā bhinnatanūruhāḥ //
MPur, 140, 8.1 savidyunmālinaste vai samayā ditinandanāḥ /
MPur, 140, 34.1 antarānnirgataścaiva māyayā sa diteḥ sutaḥ /
MPur, 146, 18.1 aditirditirdanurviśvā hyariṣṭā surasā tathā /
MPur, 146, 20.2 devendropendrapūṣādyāḥ sarve te ditijā matāḥ //
MPur, 146, 21.1 diteḥ sakāśāllokāstu hiraṇyakaśipādayaḥ /
MPur, 146, 25.1 tato nihataputrābhūdditir varamayācata /
MPur, 146, 29.1 daśavatsaraśeṣasya sahasrasya tadā ditiḥ /
MPur, 146, 30.1 ditiruvāca /
MPur, 146, 34.1 saptadhā saptadhā kopātprābudhyata tato ditiḥ /
MPur, 146, 45.1 tamuvāca tato hṛṣṭā ditirdaityādhipaṃ ca sā /
MPur, 146, 72.2 dadāmi sarvakāmāṃste uttiṣṭha ditinandana /
MPur, 147, 5.1 ājagāma tadā tatra yatrāsau ditinandanaḥ /
MPur, 148, 4.2 ahamādau kariṣyāmi tato ghoraṃ diteḥ sutāḥ //
MPur, 150, 232.1 tayā vāmabhujaṃ viṣṇorbibheda ditinandanaḥ /
MPur, 153, 87.1 athāstraṃ mausalaṃ nāma mumoca ditinandanaḥ /
MPur, 154, 35.2 adhivāsavihāravidhāvucito ditijane pavikṣataśṛṅgataṭaḥ //
MPur, 161, 77.2 upāsate diteḥ putrāḥ sarve labdhavarāstathā //
MPur, 161, 85.2 bhūṣitāṅgā diteḥ putrāstamupāsanta sarvaśaḥ //
MPur, 162, 38.1 saṃtrāsitāstena nṛsiṃharūpiṇā diteḥ sutāḥ pāvakatulyatejasā /
MPur, 163, 30.1 tataḥ sarvāsu māyāsu hatāsu ditinandanāḥ /
MPur, 163, 95.2 nadyaśca śailāśca mahārṇavāśca gatāḥ prasādaṃ ditiputranāśāt //
MPur, 171, 29.1 aditirditirdanuḥ kālā anāyuḥ siṃhikā muniḥ /
MPur, 171, 58.2 danustu dānavāñjajñe ditirdaityānvyajāyata //
Viṣṇupurāṇa
ViPur, 1, 15, 125.1 aditir ditir danuś caiva ariṣṭā surasā svasā /
ViPur, 1, 15, 140.1 dityā putradvayaṃ jajñe kaśyapād iti naḥ śrutam /
ViPur, 1, 17, 2.1 diteḥ putro mahāvīryo hiraṇyakaśipuḥ purā /
ViPur, 1, 21, 30.1 ditir vinaṣṭaputrā vai toṣayāmāsa kaśyapam /
ViPur, 1, 21, 37.1 akṛtvā pādayoḥ śaucaṃ ditiḥ śayanam āviśat /
ViPur, 5, 2, 9.2 aditirdevagarbhā tvaṃ daityagarbhā tathā ditiḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 152.1 asurā ditidanujāḥ pātālaukaḥsurārayaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 14, 8.1 ditir dākṣāyaṇī kṣattar mārīcaṃ kaśyapaṃ patim /
BhāgPur, 3, 14, 10.1 ditir uvāca /
BhāgPur, 3, 14, 33.1 ditis tu vrīḍitā tena karmāvadyena bhārata /
BhāgPur, 3, 14, 34.1 ditir uvāca /
BhāgPur, 3, 14, 42.1 ditir uvāca /
BhāgPur, 3, 14, 51.2 śrutvā bhāgavataṃ pautram amodata ditir bhṛśam /
BhāgPur, 3, 15, 1.2 prājāpatyaṃ tu tat tejaḥ paratejohanaṃ ditiḥ /
BhāgPur, 3, 15, 10.1 eṣa deva diter garbha ojaḥ kāśyapam arpitam /
BhāgPur, 3, 16, 35.2 diter jaṭharanirviṣṭaṃ kāśyapaṃ teja ulbaṇam //
BhāgPur, 3, 17, 2.1 ditis tu bhartur ādeśād apatyapariśaṅkinī /
BhāgPur, 3, 19, 6.1 taṃ vyagracakraṃ ditiputrādhamena svapārṣadamukhyena viṣajjamānam /
BhāgPur, 3, 19, 23.1 tadā diteḥ samabhavat sahasā hṛdi vepathuḥ /
Garuḍapurāṇa
GarPur, 1, 6, 26.1 aditirditirdanuḥ kālā hyanāyuḥ siṃhikā muniḥ /
GarPur, 1, 6, 42.2 hiraṇyakaśipurdityāṃ hiraṇyākṣo 'bhavattadā //
GarPur, 1, 46, 7.1 bhallāṭaḥ somasarpau ca aditiścaditistathā /
Skandapurāṇa
SkPur, 4, 40.2 yakṣaiḥ sagandharvapiśācasaṃghaiḥ sarvāpsarobhiśca diteḥ sutaiśca //
SkPur, 13, 20.1 diteḥ sutānāṃ ca mahāsurāṇāṃ vahnyarkaśakrānilatulyabhāsām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 40, 7.1 aditirditirdanuścaiva tathāpyevaṃ daśāparāḥ /
Sātvatatantra
SātT, 2, 4.2 nārāyaṇo 'khilagurur gurukoladehaṃ tenāhanad ditisutaṃ daśanāgraghātaiḥ //