Occurrences

Ṛgveda
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Sarvāṅgasundarā
Skandapurāṇa

Ṛgveda
ṚV, 7, 86, 3.1 pṛcche tad eno varuṇa didṛkṣūpo emi cikituṣo vipṛccham /
Buddhacarita
BCar, 1, 53.1 dhanyo 'smyanugrāhyamidaṃ kulaṃ me yanmāṃ didṛkṣurbhagavānupetaḥ /
BCar, 9, 9.2 yathā vanasthaṃ sahavāmadevo rāmaṃ didṛkṣur munir aurvaśeyaḥ //
BCar, 12, 13.1 didṛkṣuriva hi jyotiryiyāsuriva daiśikam /
Mahābhārata
MBh, 1, 1, 13.1 didṛkṣur āgatas tasmāt samīpaṃ bhavatām iha /
MBh, 1, 2, 85.5 draupadīṃ prārthayantaste svayaṃvaradidṛkṣavaḥ /
MBh, 1, 64, 29.3 didṛkṣustatra tam ṛṣiṃ taporāśim athāvyayam //
MBh, 1, 68, 13.56 ye kecid abruvan mūḍhāḥ śākuntaladidṛkṣavaḥ /
MBh, 1, 96, 40.1 rājāno ye ca tatrāsan svayaṃvaradidṛkṣavaḥ /
MBh, 1, 137, 1.3 tatrājagāma tvarito didṛkṣuḥ pāṇḍunandanān //
MBh, 1, 210, 17.1 didṛkṣavaśca kaunteyaṃ dvārakāvāsino janāḥ /
MBh, 2, 11, 1.3 āgacchanmānuṣaṃ lokaṃ didṛkṣur vigataklamaḥ /
MBh, 2, 40, 11.2 dharaṇyāṃ pārthivāḥ sarve abhyagacchan didṛkṣavaḥ //
MBh, 2, 45, 32.1 pārthivair bahubhiḥ kīrṇam upasthānaṃ didṛkṣubhiḥ /
MBh, 3, 25, 22.1 taṃ satyasaṃdhaṃ sahitābhipetur didṛkṣavaś cāraṇasiddhasaṃghāḥ /
MBh, 3, 43, 13.2 gandharvair apsarobhiś ca tvāṃ didṛkṣuḥ pratīkṣate //
MBh, 3, 52, 5.2 lokapālāḥ sahendrāstvāṃ samāyānti didṛkṣavaḥ //
MBh, 3, 56, 15.1 rājan paurajano dvāri tvāṃ didṛkṣur avasthitaḥ /
MBh, 3, 61, 59.2 jitendriyair mahābhāgaiḥ svargamārgadidṛkṣubhiḥ //
MBh, 3, 89, 7.2 so 'ham abhyāgataḥ kṣipraṃ didṛkṣus tvāṃ sahānujam //
MBh, 3, 126, 27.1 tataḥ śakro mahātejās taṃ didṛkṣur upāgamat /
MBh, 3, 133, 4.1 aindradyumner yajñadṛśāv ihāvāṃ vivakṣū vai janakendraṃ didṛkṣū /
MBh, 3, 133, 13.1 didṛkṣur asmi samprāpto bandinaṃ rājasaṃsadi /
MBh, 3, 142, 22.1 te vayaṃ taṃ naravyāghraṃ sarve vīra didṛkṣavaḥ /
MBh, 3, 142, 28.2 pravekṣyāmo mitāhārā dhanaṃjayadidṛkṣavaḥ //
MBh, 3, 155, 4.2 tatrāpi ca kṛtoddeśaḥ samāgamadidṛkṣubhiḥ //
MBh, 3, 180, 7.2 upāyād devakīputro didṛkṣuḥ kurusattamān //
MBh, 3, 281, 107.3 svastho 'smi balavān asmi didṛkṣuḥ pitarāvubhau //
MBh, 3, 298, 6.3 tvāṃ didṛkṣur anuprāpto viddhi māṃ bharatarṣabha //
MBh, 5, 87, 4.1 paurāśca bahulā rājan hṛṣīkeśaṃ didṛkṣavaḥ /
MBh, 5, 183, 11.2 āgatā ye ca yuddhaṃ tajjanāstatra didṛkṣavaḥ /
MBh, 7, 60, 1.3 didṛkṣur bharataśreṣṭhaṃ rājānaṃ sasuhṛdgaṇam //
MBh, 7, 87, 75.2 didṛkṣur arjunaṃ rājan dharmarājasya śāsanāt //
MBh, 7, 113, 14.2 śarapātaṃ samutsṛjya sthitā yuddhadidṛkṣavaḥ //
MBh, 8, 63, 43.2 didṛkṣavaḥ samājagmuḥ karṇārjunasamāgamam //
MBh, 8, 63, 61.1 didṛkṣavaś cāpratimaṃ dvairathaṃ narasiṃhayoḥ /
MBh, 8, 65, 9.1 bhujāḥ savajrāṅgulayaḥ samucchritāḥ sasiṃhanādā hṛṣitair didṛkṣubhiḥ /
MBh, 8, 65, 31.1 dṛṣṭvājimukhyāv atha yudhyamānau didṛkṣavaḥ śūravarāv arighnau /
MBh, 8, 68, 3.2 yadṛcchayā sūryam ivāvanisthaṃ didṛkṣavaḥ saṃparivārya tasthuḥ //
MBh, 9, 53, 37.2 didṛkṣur abhisamprāptaḥ śiṣyayuddham upasthitam //
MBh, 9, 62, 72.2 śibiraṃ hāstinapurād didṛkṣuḥ pāṇḍavānnṛpa //
MBh, 10, 7, 48.1 jijñāsamānāstattejaḥ sauptikaṃ ca didṛkṣavaḥ /
MBh, 12, 39, 1.3 didṛkṣūṇāṃ sahasrāṇi samājagmur bahūnyatha //
MBh, 12, 221, 86.2 lakṣmyā sahitam āsīnaṃ maghavantaṃ didṛkṣavaḥ //
MBh, 12, 264, 11.2 kiṃ nu duścaritaṃ yajñe didṛkṣuḥ sā rasātalam //
MBh, 12, 323, 28.1 prāpya śvetaṃ mahādvīpaṃ taccittāstaddidṛkṣavaḥ /
MBh, 12, 325, 2.2 didṛkṣur japyaparamaḥ sarvakṛcchradharaḥ sthitaḥ //
MBh, 12, 325, 4.18 chinnasaṃśaya sarvatonivṛtta brāhmaṇarūpa brāhmaṇapriya viśvamūrte mahāmūrte bāndhava bhaktavatsala brahmaṇyadeva bhakto 'haṃ tvāṃ didṛkṣuḥ ekāntadarśanāya namo namaḥ //
MBh, 12, 327, 80.2 didṛkṣur bhagavantaṃ tam aniruddhatanau sthitam //
MBh, 13, 128, 4.1 tāṃ didṛkṣur ahaṃ yogāccaturmūrtitvam āgataḥ /
MBh, 14, 72, 10.2 didṛkṣūṇāṃ hayaṃ taṃ ca taṃ caiva hayasāriṇam //
MBh, 15, 31, 20.2 didṛkṣubhiḥ samākīrṇaṃ nabhastārāgaṇair iva //
MBh, 15, 39, 23.2 niśāṃ pratīkṣamāṇānāṃ didṛkṣūṇāṃ mṛtānnṛpān //
Manusmṛti
ManuS, 8, 1.1 vyavahārān didṛkṣus tu brāhmaṇaiḥ saha pārthivaḥ /
Rāmāyaṇa
Rām, Bā, 1, 56.2 diśaḥ prasthāpayāmāsa didṛkṣur janakātmajām //
Rām, Bā, 42, 10.2 didṛkṣavo devagaṇāḥ sameyur amitaujasaḥ //
Rām, Ay, 6, 28.1 tatas tad indrakṣayasaṃnibhaṃ puraṃ didṛkṣubhir jānapadair upāgataiḥ /
Rām, Ay, 30, 22.2 jagāma rāmaḥ pitaraṃ didṛkṣuḥ pitur nideśaṃ vidhivac cikīrṣuḥ //
Rām, Su, 16, 28.2 didṛkṣur asitāpāṅgīm upāvartata rāvaṇaḥ //
Rām, Su, 49, 14.3 samudraṃ laṅghayitvaiva tāṃ didṛkṣur ihāgataḥ //
Rām, Su, 55, 15.2 prahṛṣṭāḥ samapadyanta hanūmantaṃ didṛkṣavaḥ //
Rām, Su, 56, 131.2 na me pīḍā bhavet kācid didṛkṣor nagarīṃ divā //
Rām, Utt, 50, 3.2 purodhasaṃ mahātmānaṃ didṛkṣur agamat svayam //
Rām, Utt, 93, 3.2 rāmaṃ didṛkṣur āyātaḥ kāryeṇa hi mahābala //
Saundarānanda
SaundĀ, 2, 46.2 vicerurdiśi lokasya dharmacaryāṃ didṛkṣavaḥ //
SaundĀ, 10, 1.1 śrutvā tataḥ sadvratamutsisṛkṣuṃ bhāryāṃ didṛkṣuṃ bhavanaṃ vivikṣum /
SaundĀ, 17, 13.2 panthānamāryaṃ paramaṃ didṛkṣuḥ śamaṃ yayau kiṃcidupāttacakṣuḥ //
SaundĀ, 17, 16.1 sa rūpiṇaṃ kṛtsnamarūpiṇaṃ ca sāraṃ didṛkṣurvicikāya kāyam /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 9.1 didṛkṣuḥ kāraṇaṃ tasya samudbhūtakutūhale /
BKŚS, 3, 126.2 didṛkṣubhir vatsanarendranandanaṃ tapovanaṃ sapramadais tadāvṛtam //
BKŚS, 25, 99.2 prasthāpya prāk tadārhāṇi tāṃ didṛkṣus tato 'gamam //
Daśakumāracarita
DKCar, 2, 1, 51.1 anyadā tu viyati vyavadāyamānacandrike manorathapriyatamāmavantisundarīṃ didṛkṣuravaśendriyastadindramandiradyuti kumārīpuramupāsarat //
DKCar, 2, 3, 7.1 atha prathamagarbhābhinanditāṃ tāṃ ca priyasakhīṃ didṛkṣuḥ priyaṃvadā vasumatīṃ saha bhartrā puṣpapuramagamat //
Harṣacarita
Harṣacarita, 1, 107.1 atha sa yuvā puroyāyināṃ yathādarśanaṃ pratinivṛtyātivismitamanasāṃ kathayatāṃ padātīnāṃ sakāśādupalabhya divyākṛti tat kanyāyugalam upajātakutūhalaḥ pratūrṇaturago didṛkṣustaṃ latāmaṇḍapoddeśamājagāma //
Kumārasaṃbhava
KumSaṃ, 3, 69.2 hetuṃ svacetovikṛter didṛkṣur diśām upānteṣu sasarja dṛṣṭim //
KumSaṃ, 5, 16.2 didṛkṣavas tām ṛṣayo 'bhyupāgaman na dharmavṛddheṣu vayaḥ samīkṣyate //
Kūrmapurāṇa
KūPur, 1, 14, 18.1 evamukte tu munayaḥ samāyātā didṛkṣavaḥ /
KūPur, 2, 41, 2.1 mahādevaṃ didṛkṣūṇām ṛṣīṇāṃ parameṣṭhinām /
Matsyapurāṇa
MPur, 47, 179.2 abhijagmurgṛhaṃ tasya muditāste didṛkṣavaḥ //
Suśrutasaṃhitā
Su, Cik., 9, 70.1 didṛkṣurantaṃ kuṣṭhasya khadiraṃ kuṣṭhapīḍitaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 20.1 didṛkṣustadahaṃ bhūyaḥ praṇidhāya mano hṛdi /
BhāgPur, 3, 18, 20.2 kauravya mahyāṃ dviṣator vimardanaṃ didṛkṣur āgād ṛṣibhir vṛtaḥ svarāṭ //
BhāgPur, 3, 21, 26.2 āyāsyati didṛkṣus tvāṃ paraśvo dharmakovidaḥ //
BhāgPur, 4, 3, 9.1 tasmin bhaginyo mama bhartṛbhiḥ svakair dhruvaṃ gamiṣyanti suhṛddidṛkṣavaḥ /
BhāgPur, 4, 4, 1.3 suhṛddidṛkṣuḥ pariśaṅkitā bhavān niṣkrāmatī nirviśatī dvidhāsa sā //
BhāgPur, 4, 24, 44.1 darśanaṃ no didṛkṣūṇāṃ dehi bhāgavatārcitam /
BhāgPur, 11, 6, 4.1 dvārakām upasaṃjagmuḥ sarve kṛṣṇadidṛkṣavaḥ /
Kathāsaritsāgara
KSS, 1, 6, 58.2 yathā tatra milanti sma viṭā hāsyadidṛkṣavaḥ //
KSS, 2, 2, 168.2 priyāṃ didṛkṣuḥ śrīdatto viveśa mathurāṃ purīm //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 8.1 evaṃ vyaktakriyāśaktir didṛkṣur gocaraṃ dṛśaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 36.0 yathā puruṣaḥ śarāder ṛjutāṃ didṛkṣurekaṃ cakṣurnimīlyāparaṃ conmīlya tāmupalabhate na tu nayanayugalena //
Skandapurāṇa
SkPur, 20, 69.1 abhivādya ṛṣīnsarvānsa didṛkṣurudāradhīḥ /