Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 8.2 prayogeṣu ca daṣāṇāṃ yānti sma divasāḥ sukham //
BKŚS, 2, 67.1 devo 'pi divasān etān vidbhiḥ brāhmaṇaiḥ saha /
BKŚS, 2, 69.1 tatra sapta sthitaḥ pakṣān apaśyad divase 'ntime /
BKŚS, 2, 81.2 devo 'pi divasān kāṃścid vanavāsī bhavatv iti //
BKŚS, 3, 7.2 mandadharmārthacintasya divasāḥ katicid gatāḥ //
BKŚS, 3, 43.1 gamayan divasān evam ekadā saha kāntayā /
BKŚS, 3, 68.1 tataś cārabhya divasād aharniśam avantipaḥ /
BKŚS, 4, 47.2 dīrghaśvāsasahāyasya divasāḥ katicid yayuḥ //
BKŚS, 4, 64.2 bhāryāṇāṃ divasā yānti saha putramanorathaiḥ //
BKŚS, 4, 120.1 tataś cārabhya divasāt sa siddha iva kiṃkaraḥ /
BKŚS, 5, 107.2 divase dvādaśe nāma putrasya kṛtavān mama //
BKŚS, 5, 110.1 gacchatsu divaseṣv evaṃ vasiṣṭhenaiṣa vāritaḥ /
BKŚS, 5, 150.1 tataś cārabhya divasād udayācalacāriṇaḥ /
BKŚS, 5, 254.2 kurvan narapater ājñāṃ neṣyāmi divasān iti //
BKŚS, 6, 17.1 gacchatsu divaseṣv evam ekadā marubhūtikaḥ /
BKŚS, 7, 34.1 evaṃ me samatīteṣu keṣucid divaseṣv aham /
BKŚS, 7, 48.1 tataś cārabhya divasāt sāyam āyātavān ayam /
BKŚS, 7, 48.2 kadācid divase 'nyasmin dvayos triṣu gateṣu ca //
BKŚS, 10, 164.1 athāparasmin divase gatvāryaduhitur gṛham /
BKŚS, 10, 229.2 lokenālakṣitā kāṃścit sahasva divasān iti //
BKŚS, 10, 231.1 divase divase caitāṃ vacobhir madhurānṛtaiḥ /
BKŚS, 10, 231.1 divase divase caitāṃ vacobhir madhurānṛtaiḥ /
BKŚS, 10, 265.2 na hy āśīviṣadagdha antrāḥ kṣamante divasān iti //
BKŚS, 11, 83.2 divasaṃ gamayāmi sma taṃ triyāmāmukhotsukaḥ //
BKŚS, 11, 107.1 iti saśarīrayā kṣaṇam iva kṣaṇadāḥ kṣapayan saha viśarīrayā dayitayā virasān divasān /
BKŚS, 13, 1.1 tato divasam āsitvā kāntāmātur ahaṃ gṛhe /
BKŚS, 13, 37.2 divasān gamayāmi sma prahṛṣṭaparicārakaḥ //
BKŚS, 13, 51.2 tvadguṇasmaraṇavyagrā nayate divasān iti //
BKŚS, 15, 61.1 athāparasmin divase vegavatyā nimantritāḥ /
BKŚS, 17, 26.1 evaṃ ca divasaṃ nītvā kṛtaprādoṣikāśanaḥ /
BKŚS, 18, 1.1 gandharvadattayā sārdhaṃ divasān dattakena ca /
BKŚS, 18, 94.1 daśabhir daśabhir yāti sahasrair divasavyaye /
BKŚS, 18, 120.2 divasān gamayāmi sma surāsmaraparāyaṇaḥ //
BKŚS, 18, 171.2 duḥkhakarmavinodena gamayer divasān iti //
BKŚS, 18, 348.1 dināntakapiśāṅge ca divasāntadivākare /
BKŚS, 19, 27.2 āhṛṣṭaparapuṣṭeṣu divaseṣu mahībhujā //
BKŚS, 19, 28.1 te caite divasāḥ prāptāḥ paṭukokilakūjitāḥ /
BKŚS, 19, 123.2 atītā divasāḥ pañca kumāra pratigamyatām //
BKŚS, 19, 124.2 sthātuṃ mānuṣamātreṇa pañcamād divasāt param //
BKŚS, 19, 129.1 sthitāḥ stha divasān etān kva kathaṃ veti coditāḥ /
BKŚS, 20, 1.2 divasāṃś ca nayāmi sma subhagānilacandanān //
BKŚS, 20, 272.2 kīdṛśā vā vinodena gamayed divasān iti //
BKŚS, 20, 290.2 kṛtāsukarasatkāraḥ prerayaṃ divasaṃ kṣaṇam //
BKŚS, 20, 291.2 nītavantaḥ kathaṃ yūyam iyato divasān iti //
BKŚS, 20, 320.2 avasaṃ divasān etān kadācit kāśyapasthale //
BKŚS, 21, 74.1 yadā tu divasārdhe 'pi gate chāttraḥ sa nāgataḥ /
BKŚS, 21, 105.2 saṃtuṣṭo grāmavāsobhir ninīṣe divasān iti //
BKŚS, 21, 142.2 puṇyaṃ svargaphalaṃ kurvann ayāmi divasān iti //
BKŚS, 21, 165.2 ā mṛtyos tvatsamīpasthā nayāmi divasān iti //
BKŚS, 22, 76.1 tataḥ katicid āsitvā divasān buddhavarmaṇā /
BKŚS, 22, 214.2 śeṣaṃ ca yajñaguptasya sānayad divasān bahūn //
BKŚS, 24, 1.2 punarvasugṛhe stokān divasān avasaṃ sukhī //
BKŚS, 25, 15.2 ārabhya divasāt tasmāc cetoviṣayatām iti //