Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 19, 5.1 sarva eva nijā vikārā nānyatra vātapittakaphebhyo nirvartante yathāhi śakuniḥ sarvaṃ divasamapi paripatan svāṃ chāyāṃ nātivartate tathā svadhātuvaiṣamyanimittāḥ sarve vikārā vātapittakaphānnātivartante /
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Śār., 4, 25.1 tasminnekadivasātikrānte 'pi navamaṃ māsamupādāya prasavakālam ityāhur ā daśamānmāsāt /
Ca, Cik., 3, 59.2 visargaṃ dvādaśe kṛtvā divase 'vyaktalakṣaṇam //