Occurrences

Baudhāyanadharmasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Ṛgvedavedāṅgajyotiṣa
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Caurapañcaśikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 19.1 atha yadi daśarātrāḥ saṃnipateyur ādyaṃ daśarātram āśaucam ā navamād divasāt //
BaudhDhS, 1, 21, 9.1 pitryapratigrahabhojanayoś ca taddivasaśeṣam //
BaudhDhS, 4, 5, 30.1 atha cet tvarate kartuṃ divasaṃ mārutāśanaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 3, 19, 2.0 ā catvāriṃśaddivasād ā pañcāśaddinādvā pāke naināṃ niyuñjīta //
Vasiṣṭhadharmasūtra
VasDhS, 11, 36.1 divasasyāṣṭame bhāge mandībhavati bhāskaraḥ /
VasDhS, 27, 17.1 atha cet tvarate kartuṃ divasaṃ mārutāśanaḥ /
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 12.1 tryaṃśo bhaśeṣo divasāṃśabhāgaś caturdaśaś cāpy anīya bhinnam /
Arthaśāstra
ArthaŚ, 1, 19, 6.1 tripauruṣī pauruṣī caturaṅgulā naṣṭacchāyo madhyāhneti catvāraḥ pūrve divasasyāṣṭabhāgāḥ //
ArthaŚ, 1, 19, 8.1 tatra pūrve divasasyāṣṭabhāge rakṣāvidhānam āyavyayau ca śṛṇuyāt //
ArthaŚ, 2, 6, 12.1 rājavarṣaṃ māsaḥ pakṣo divasaśca vyuṣṭam varṣāhemantagrīṣmāṇāṃ tṛtīyasaptamā divasonāḥ pakṣāḥ śeṣāḥ pūrṇāḥ pṛthagadhimāsakaḥ iti kālaḥ //
ArthaŚ, 2, 6, 12.1 rājavarṣaṃ māsaḥ pakṣo divasaśca vyuṣṭam varṣāhemantagrīṣmāṇāṃ tṛtīyasaptamā divasonāḥ pakṣāḥ śeṣāḥ pūrṇāḥ pṛthagadhimāsakaḥ iti kālaḥ //
ArthaŚ, 2, 6, 18.1 divasānuvṛtto vartamānaḥ //
ArthaŚ, 2, 6, 24.1 divasānuvṛtto nityaḥ //
ArthaŚ, 2, 7, 30.1 divasapañcarātrapakṣamāsacāturmāsyasaṃvatsaraiśca pratisamānayet //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 9, 8.1 pramādasthāneṣu caiṣām atyayaṃ sthāpayed divasavetanavyayadviguṇam //
ArthaŚ, 2, 9, 18.1 sa karmadivasadravyamūlyapuruṣavetanāpahāreṣu yathāparādhaṃ daṇḍayitavyaḥ //
ArthaŚ, 4, 2, 23.1 yannisṛṣṭam upajīveyustad eṣāṃ divasasaṃjātaṃ saṃkhyāya vaṇik sthāpayet //
ArthaŚ, 4, 2, 35.1 tāni divasavetanena vikrīṇīrann anugraheṇa prajānām //
ArthaŚ, 4, 8, 25.1 divasāntaram ekaikaṃ ca karma kārayet //
Avadānaśataka
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 9, 3.3 tatas tair amātyaiḥ sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam saptame divase buddhatīrthikopāsakayor mīmāṃsā bhaviṣyati ye cādbhutāni draṣṭukāmās te āgacchantv iti /
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 16, 2.14 śakraḥ prāha adhivāsayatu me bhagavān pañca divasān iti /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 21, 2.14 tad divase divase vardhate na tu phullati /
AvŚat, 21, 2.14 tad divase divase vardhate na tu phullati /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 30.0 divasaś ca pṛthivyām //
Buddhacarita
BCar, 5, 43.1 vigate divase tato vimānaṃ vapuṣā sūrya iva pradīpyamānaḥ /
Carakasaṃhitā
Ca, Sū., 19, 5.1 sarva eva nijā vikārā nānyatra vātapittakaphebhyo nirvartante yathāhi śakuniḥ sarvaṃ divasamapi paripatan svāṃ chāyāṃ nātivartate tathā svadhātuvaiṣamyanimittāḥ sarve vikārā vātapittakaphānnātivartante /
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Śār., 4, 25.1 tasminnekadivasātikrānte 'pi navamaṃ māsamupādāya prasavakālam ityāhur ā daśamānmāsāt /
Ca, Cik., 3, 59.2 visargaṃ dvādaśe kṛtvā divase 'vyaktalakṣaṇam //
Lalitavistara
LalVis, 7, 83.1 iti hi bhikṣavaḥ saptame divase yādṛśenaiva vyūhena māyādevī kapilavastuno mahānagarādudyānabhūmimabhiniṣkrāntābhūt tataḥ koṭīśatasahasraguṇottareṇa mahāvyūhena bodhisattvaḥ kapilavastu mahānagaraṃ prāvikṣat /
LalVis, 12, 2.8 tān kumāra uvāca saptame divase prativacanaṃ śroṣyatheti //
LalVis, 12, 29.2 kārayitvā ca kapilavastuni mahānagare ghaṇṭāghoṣaṇāṃ kārayāmāsa saptame divase kumāro darśanaṃ dāsyati aśokabhāṇḍakāni ca dārikābhyo viśrāṇayiṣyati /
LalVis, 12, 30.1 iti hi bhikṣavaḥ saptame divase bodhisattvaḥ saṃsthāgāramupasaṃkramya bhadrāsane nyaṣīdat /
LalVis, 12, 40.1 tato rājā śuddhodanaḥ kapilavastuni mahānagaravare ghaṇṭāghoṣaṇāṃ kārayati sma saptame divase kumāraḥ svaṃ śilpamupadarśayati /
LalVis, 12, 41.1 tatra saptame divase pañcamātrāṇi śākyakumāraśatāni saṃnipatitānyabhūvan /
LalVis, 14, 7.1 tato rājā śuddhodanaḥ snehabahumānābhyāṃ bodhisattvasya nagare ghaṇṭāvaghoṣaṇāṃ kārayati sma saptame divase kumāra udyānabhūmiṃ niṣkramiṣyatīti subhūmidarśanāya /
LalVis, 14, 8.1 tataḥ saptame divase sarvaṃ nagaramalaṃkṛtamabhūd udyānabhūmimupaśobhitaṃ nānāraṅgadūṣyavitānīkṛtaṃ chatradhvajapatākāsamalaṃkṛtam /
Mahābhārata
MBh, 1, 2, 27.2 śalyo 'rdhadivasaṃ tvāsīd gadāyuddham ataḥ param /
MBh, 1, 3, 33.2 sa cāhani gā rakṣitvā divasakṣaye 'bhyāgamyopādhyāyasyāgrataḥ sthitvā namaścakre //
MBh, 1, 38, 31.1 prāpte tu divase tasmin saptame dvijasattama /
MBh, 1, 43, 24.3 nāvamānāt kṛtavatī divaso 'stam upeyivān //
MBh, 1, 46, 14.1 tatastasmiṃstu divase saptame samupasthite /
MBh, 1, 66, 7.3 ramamāṇau yathākāmaṃ yathaikadivasaṃ tathā /
MBh, 1, 68, 13.40 asmiṃstu divase putro yuvarājo bhaviṣyati /
MBh, 1, 88, 12.46 divasasyāṣṭame bhāge mandībhavati bhāskare /
MBh, 1, 119, 6.2 śvaḥ śvaḥ pāpīyadivasāḥ pṛthivī gatayauvanā //
MBh, 1, 119, 31.1 divasānte pariśrāntā vihṛtya ca kurūdvahāḥ /
MBh, 1, 119, 35.9 tathānyadivase suptaṃ sarpair ghorānanaiḥ punaḥ /
MBh, 1, 119, 38.69 tato 'ṣṭame tu divase pratyabudhyata pāṇḍavaḥ /
MBh, 1, 119, 38.104 tathānyadivase rājan hantukāmo 'tyamarṣaṇaḥ /
MBh, 1, 119, 41.3 tato 'nyadivase rājan hantukāmo vṛkodaram /
MBh, 1, 119, 43.51 divasānte pariśrāntā vihṛtya kurunandanāḥ /
MBh, 1, 119, 43.95 śete sma ca tadā bhīmo divasānyaṣṭa caiva tu /
MBh, 1, 119, 43.123 tato 'ṣṭame 'tha divase pratyabudhyata pāṇḍavaḥ /
MBh, 1, 151, 25.96 divasaiḥ pañcasaptatyā bhaviṣyati svayaṃvaraḥ /
MBh, 1, 176, 28.1 tataḥ samājo vavṛdhe sa rājan divasān bahūn /
MBh, 1, 212, 1.316 dvāviṃśaddivasān pārtha ihoṣya bharatarṣabha /
MBh, 1, 213, 55.1 evam uttamavīryāste vihṛtya divasān bahūn /
MBh, 1, 215, 11.20 tasya nānyābhavad buddhir divase divase nṛpa /
MBh, 1, 215, 11.20 tasya nānyābhavad buddhir divase divase nṛpa /
MBh, 2, 23, 20.1 tataḥ sa divasān aṣṭau yodhayitvā dhanaṃjayam /
MBh, 3, 1, 40.1 taṃ te divasaśeṣeṇa vaṭaṃ gatvā tu pāṇḍavāḥ /
MBh, 3, 2, 15.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 3, 2, 15.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 3, 49, 23.1 yadi vedāḥ pramāṇaṃ te divasād ūrdhvam acyuta /
MBh, 3, 161, 13.2 babhūva rātrir divasaś ca teṣāṃ saṃvatsareṇaiva samānarūpaḥ //
MBh, 3, 163, 17.1 caturthe samabhikrānte prathame divase gate /
MBh, 3, 195, 20.1 saptabhir divasaiḥ khātvā dṛṣṭo dhundhur mahābalaḥ /
MBh, 3, 280, 2.1 gaṇayantyāśca sāvitryā divase divase gate /
MBh, 3, 280, 2.1 gaṇayantyāśca sāvitryā divase divase gate /
MBh, 3, 280, 10.1 adya tad divasaṃ ceti hutvā dīptaṃ hutāśanam /
MBh, 3, 281, 7.2 taṃ muhūrtaṃ kṣaṇaṃ velāṃ divasaṃ ca yuyoja ha //
MBh, 3, 282, 37.2 sa cādya divasaḥ prāptas tato nainaṃ jahāmyaham //
MBh, 3, 289, 4.2 divase divase tasya vardhate na tu hīyate //
MBh, 3, 289, 4.2 divase divase tasya vardhate na tu hīyate //
MBh, 4, 21, 18.3 divasārdhaṃ samabhavanmāsenaiva samaṃ nṛpa //
MBh, 4, 21, 23.2 nājānād divasaṃ yāntaṃ cintayānaḥ samāgamam //
MBh, 4, 29, 24.1 jaghanyato vayaṃ tatra yāsyāmo divasāntaram /
MBh, 4, 29, 28.1 aparaṃ divasaṃ sarve rājan sambhūya kauravāḥ /
MBh, 4, 65, 1.2 tatastṛtīye divase bhrātaraḥ pañca pāṇḍavāḥ /
MBh, 5, 7, 4.1 tam eva divasaṃ cāpi kaunteyaḥ pāṇḍunandanaḥ /
MBh, 5, 10, 34.2 saṃdhyeyaṃ vartate raudrā na rātrir divasaṃ na ca /
MBh, 5, 35, 56.1 divasenaiva tat kuryād yena rātrau sukhaṃ vaset /
MBh, 5, 97, 9.2 mṛtā divasataḥ sūta punar jīvanti te niśi //
MBh, 5, 106, 5.2 etad dvāraṃ dvijaśreṣṭha divasasya tathādhvanaḥ //
MBh, 5, 108, 7.1 ato rātriśca nidrā ca nirgatā divasakṣaye /
MBh, 5, 140, 18.1 saptamāccāpi divasād amāvāsyā bhaviṣyati /
MBh, 5, 152, 30.1 divase divase teṣāṃ prativelaṃ ca bhārata /
MBh, 5, 152, 30.1 divase divase teṣāṃ prativelaṃ ca bhārata /
MBh, 5, 164, 36.2 divasān subahūn rājann ubhayor jayagṛddhinoḥ //
MBh, 5, 176, 15.2 evaṃ kathayatām eva teṣāṃ sa divaso gataḥ /
MBh, 5, 178, 1.2 tatastṛtīye divase same deśe vyavasthitaḥ /
MBh, 5, 180, 19.2 divasān subahūn rājan parasparajigīṣayā //
MBh, 5, 180, 39.1 athāvatāpya pṛthivīṃ pūṣā divasasaṃkṣaye /
MBh, 5, 182, 2.2 ayojayata dharmātmā divase divase vibhuḥ //
MBh, 5, 182, 2.2 ayojayata dharmātmā divase divase vibhuḥ //
MBh, 5, 187, 13.2 divase divase hyasyā gatajalpitaceṣṭitam /
MBh, 5, 187, 13.2 divase divase hyasyā gatajalpitaceṣṭitam /
MBh, 5, 194, 11.2 divase divase kṛtvā bhāgaṃ prāgāhnikaṃ mama //
MBh, 5, 194, 11.2 divase divase kṛtvā bhāgaṃ prāgāhnikaṃ mama //
MBh, 5, 195, 6.2 pañcabhir divasair hantuṃ sa sainyaṃ pratijajñivān //
MBh, 6, 20, 18.2 divase divase prāpte bhīṣmaḥ śāṃtanavo 'graṇīḥ //
MBh, 6, 20, 18.2 divase divase prāpte bhīṣmaḥ śāṃtanavo 'graṇīḥ //
MBh, 6, 60, 68.3 pāñcālaiḥ pāṇḍaveyaiśca divasaṃ kṣatavikṣatāḥ //
MBh, 6, 60, 72.1 evaṃ tad abhavad yuddhaṃ divasaṃ bharatarṣabha /
MBh, 6, 104, 16.1 divase divase prāpte bhīṣmaḥ śāṃtanavo yudhi /
MBh, 6, 104, 16.1 divase divase prāpte bhīṣmaḥ śāṃtanavo yudhi /
MBh, 6, 108, 4.1 ayaṃ sa divasastāta yatra pārtho mahārathaḥ /
MBh, 6, 113, 21.1 tasmiṃstu divase prāpte daśame bharatarṣabha /
MBh, 7, 48, 41.1 tato niśāyā divasasya cāśivaḥ śivārutaḥ saṃdhir avartatādbhutaḥ /
MBh, 7, 85, 81.1 sūryodaye mahābāhur divasaścātivartate /
MBh, 7, 120, 12.1 alpāvaśiṣṭaṃ divasaṃ nṛvīra vighātayasvādya ripuṃ śaraughaiḥ /
MBh, 7, 144, 37.2 divasapratimā rājan babhūva raṇamūrdhani //
MBh, 7, 158, 60.3 pañcame divase caiva pṛthivī te bhaviṣyati //
MBh, 7, 164, 98.1 yadyardhadivasaṃ droṇo yudhyate manyum āsthitaḥ /
MBh, 8, 1, 15.1 tayor dve divase yuddhaṃ kurupāṇḍavasenayoḥ /
MBh, 8, 5, 72.1 etāni divasāny asya yuddhe bhīto dhanaṃjayaḥ /
MBh, 8, 6, 22.2 rakṣitās tāta bhīṣmeṇa divasāni daśaiva ha //
MBh, 11, 2, 13.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 11, 2, 13.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 11, 3, 12.1 garbhastho vā prasūto vāpyatha vā divasāntaraḥ /
MBh, 12, 26, 20.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 12, 26, 20.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 12, 121, 25.1 kāmākāmāv ṛtur māsaḥ śarvarī divasaḥ kṣaṇaḥ /
MBh, 12, 168, 31.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 12, 168, 31.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 12, 169, 11.3 tad eva vandhyaṃ divasam iti vidyād vicakṣaṇaḥ //
MBh, 12, 172, 19.2 śaye punar abhuñjāno divasāni bahūnyapi //
MBh, 12, 217, 52.2 ṛtumāsārdhamāsāṃśca divasāṃstu kṣaṇāṃstathā //
MBh, 12, 224, 28.2 sahasraṃ parivṛttaṃ tad brāhmaṃ divasam ucyate //
MBh, 12, 253, 34.1 atha te divasaṃ cārīṃ gatvā sāyaṃ punar nṛpa /
MBh, 12, 253, 35.1 kadācid divasān pañca samutpatya vihaṃgamāḥ /
MBh, 12, 253, 36.1 krameṇa ca punaḥ sarve divasāni bahūnyapi /
MBh, 12, 277, 27.1 divase divase nāma rātrau rātrau sadā sadā /
MBh, 12, 277, 27.1 divase divase nāma rātrau rātrau sadā sadā /
MBh, 12, 290, 46.1 pakṣakṣayaṃ tathā dṛṣṭvā divasānāṃ ca saṃkṣayam /
MBh, 12, 292, 27.2 divasānte guṇān etān abhyetyaiko 'vatiṣṭhati //
MBh, 12, 317, 2.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 12, 317, 2.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 12, 329, 3.5 naiva rātryāṃ na divase na sati nāsati na vyakte nāvyakte vyavasthite /
MBh, 12, 344, 8.2 vyatītā sā niśā kṛtsnā sukhena divasopamā //
MBh, 12, 346, 5.1 ṣaṣṭho hi divasaste 'dya prāptasyeha tapodhana /
MBh, 12, 347, 13.1 saptāṣṭadivasāstvadya viprasyehāgatasya vai /
MBh, 13, 52, 34.2 suṣvāpaikena pārśvena divasān ekaviṃśatim //
MBh, 13, 55, 3.1 śayanaṃ caikapārśvena divasān ekaviṃśatim /
MBh, 13, 55, 4.2 punaśca śayanaṃ vipra divasān ekaviṃśatim //
MBh, 13, 55, 15.1 etāṃ buddhiṃ samāsthāya divasān ekaviṃśatim /
MBh, 13, 55, 18.2 yogam āsthāya saṃviṣṭo divasān ekaviṃśatim //
MBh, 13, 72, 31.2 yāvanti tasya proktāni divasāni śatakrato /
MBh, 13, 107, 142.2 snātāṃ caturthe divase rātrau gacched vicakṣaṇaḥ //
MBh, 13, 107, 143.1 pañcame divase nārī ṣaṣṭhe 'hani pumān bhavet /
MBh, 13, 110, 10.1 dvitīye divase yastu prāśnīyād ekabhojanam /
MBh, 13, 110, 13.1 tṛtīye divase yastu prāśnīyād ekabhojanam /
MBh, 13, 110, 16.1 divase yaścaturthe tu prāśnīyād ekabhojanam /
MBh, 13, 110, 19.1 divase pañcame yastu prāśnīyād ekabhojanam /
MBh, 13, 110, 23.1 divase yastu ṣaṣṭhe vai muniḥ prāśeta bhojanam /
MBh, 13, 110, 29.1 divase saptame yastu prāśnīyād ekabhojanam /
MBh, 13, 110, 45.1 ekādaśe tu divase yaḥ prāpte prāśate haviḥ /
MBh, 13, 110, 50.2 sa tasmai darśanaṃ prāpto divase divase bhavet //
MBh, 13, 110, 50.2 sa tasmai darśanaṃ prāpto divase divase bhavet //
MBh, 13, 110, 51.1 divase dvādaśe yastu prāpte vai prāśate haviḥ /
MBh, 13, 110, 55.1 trayodaśe tu divase yaḥ prāpte prāśate haviḥ /
MBh, 13, 110, 60.1 caturdaśe tu divase yaḥ pūrṇe prāśate haviḥ /
MBh, 13, 110, 68.1 ṣoḍaśe divase yastu samprāpte prāśate haviḥ /
MBh, 13, 110, 72.1 divase saptadaśame yaḥ prāpte prāśate haviḥ /
MBh, 13, 110, 77.1 aṣṭādaśe tu divase prāśnīyād ekabhojanam /
MBh, 13, 110, 81.1 ekonaviṃśe divase yo bhuṅkte ekabhojanam /
MBh, 13, 110, 84.1 pūrṇe 'tha divase viṃśe yo bhuṅkte hyekabhojanam /
MBh, 13, 110, 87.1 ekaviṃśe tu divase yo bhuṅkte hyekabhojanam /
MBh, 13, 110, 90.1 dvāviṃśe divase prāpte yo bhuṅkte hyekabhojanam /
MBh, 13, 110, 93.1 trayoviṃśe tu divase prāśed yastvekabhojanam /
MBh, 13, 110, 96.1 caturviṃśe tu divase yaḥ prāśed ekabhojanam /
MBh, 13, 110, 99.1 pañcaviṃśe tu divase yaḥ prāśed ekabhojanam /
MBh, 13, 110, 103.1 ṣaḍviṃśe divase yastu prāśnīyād ekabhojanam /
MBh, 13, 110, 107.1 saptaviṃśe tu divase yaḥ prāśed ekabhojanam /
MBh, 13, 110, 111.1 yo 'ṣṭāviṃśe tu divase prāśnīyād ekabhojanam /
MBh, 13, 110, 115.1 ekonatriṃśe divase yaḥ prāśed ekabhojanam /
MBh, 13, 113, 24.2 avandhyaṃ divasaṃ kuryād annadānena mānavaḥ //
MBh, 13, 136, 15.1 tiṣṭheyur apyabhuñjānā bahūni divasānyapi /
MBh, 13, 151, 12.1 śarvaryo divasāścaiva mārīcaḥ kaśyapastathā /
MBh, 14, 59, 24.2 tasmiṃstathārdhadivase karma kṛtvā suduṣkaram //
MBh, 14, 61, 8.1 subahūni ca rājendra divasāni virāṭajā /
MBh, 14, 63, 12.1 asmin kārye dvijaśreṣṭhā nakṣatre divase śubhe /
MBh, 14, 75, 2.1 tataścaturthe divase vajradatto mahābalaḥ /
MBh, 14, 87, 11.1 vinanādāsakṛt so 'tha divase divase tadā /
MBh, 14, 87, 11.1 vinanādāsakṛt so 'tha divase divase tadā /
MBh, 14, 89, 15.1 tato dvitīye divase mahāñ śabdo vyavardhata /
MBh, 14, 90, 11.1 tatastṛtīye divase satyavatyāḥ suto muniḥ /
MBh, 14, 90, 24.2 divase divase cakrur yathāśāstrārthacakṣuṣaḥ //
MBh, 14, 90, 24.2 divase divase cakrur yathāśāstrārthacakṣuṣaḥ //
MBh, 15, 29, 26.1 sa bahir divasān evaṃ janaughaṃ paripālayan /
MBh, 16, 8, 12.1 saptame divase caiva ravau vimala udgate /
MBh, 16, 8, 32.2 saptame divase prāyād ratham āruhya satvaraḥ /
MBh, 18, 5, 48.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 18, 5, 48.2 divase divase mūḍham āviśanti na paṇḍitam //
Rāmāyaṇa
Rām, Bā, 10, 18.2 saptāṣṭadivasān rājā rājānam idam abravīt //
Rām, Bā, 12, 33.2 śubhe divasanakṣatre niryāto jagatīpatiḥ //
Rām, Bā, 13, 11.2 divase divase tatra siddhasya vidhivat tadā //
Rām, Bā, 13, 11.2 divase divase tatra siddhasya vidhivat tadā //
Rām, Bā, 13, 15.1 divase divase tatra saṃstare kuśalā dvijāḥ /
Rām, Bā, 13, 15.1 divase divase tatra saṃstare kuśalā dvijāḥ /
Rām, Bā, 34, 6.1 te gatvā dūram adhvānaṃ gate 'rdhadivase tadā /
Rām, Bā, 70, 23.1 maghā hy adya mahābāho tṛtīye divase prabho /
Rām, Bā, 71, 12.1 uttare divase brahman phalgunībhyāṃ manīṣiṇaḥ /
Rām, Bā, 72, 1.1 yasmiṃs tu divase rājā cakre godānam uttamam /
Rām, Bā, 72, 1.2 tasmiṃs tu divase śūro yudhājit samupeyivān //
Rām, Ay, 48, 4.2 nivṛttamātre divase rāmaḥ saumitrim abravīt //
Rām, Ay, 53, 3.1 guhena sārdhaṃ tatraiva sthito 'smi divasān bahūn /
Rām, Ay, 68, 16.1 tāv ardhadivase śrāntau dṛṣṭvā putrau mahītale /
Rām, Ay, 71, 4.1 tataḥ prabhātasamaye divase 'tha trayodaśe /
Rām, Ay, 73, 1.1 tataḥ prabhātasamaye divase 'tha caturdaśe /
Rām, Ay, 111, 4.1 divasaṃ pratikīrṇānām āhārārthaṃ patatriṇām /
Rām, Ār, 15, 10.2 divasāḥ subhagādityāś chāyāsaliladurbhagāḥ //
Rām, Ār, 15, 11.2 śūnyāraṇyā himadhvastā divasā bhānti sāmpratam //
Rām, Ki, 46, 4.1 vicintya divasaṃ sarve sītādhigamane dhṛtāḥ /
Rām, Yu, 81, 30.1 divasasyāṣṭame bhāge śarair agniśikhopamaiḥ /
Rām, Yu, 94, 17.2 dṛśyate saṃpradīpteva divase 'pi vasuṃdharā //
Rām, Yu, 96, 31.1 naiva rātriṃ na divasaṃ na muhūrtaṃ na ca kṣaṇam /
Rām, Utt, 31, 8.1 tam eva divasaṃ so 'tha haihayādhipatir balī /
Rām, Utt, 35, 31.1 yam eva divasaṃ hyeṣa grahītuṃ bhāskaraṃ plutaḥ /
Rām, Utt, 35, 31.2 tam eva divasaṃ rāhur jighṛkṣati divākaram //
Rām, Utt, 41, 18.2 śeṣaṃ divasabhāgārdham antaḥpuragato 'bhavat //
Rām, Utt, 45, 21.1 athārdhadivasaṃ gatvā bhāgīrathyā jalāśayam /
Rām, Utt, 84, 9.1 divase viṃśatiḥ sargā geyā vai parayā mudā /
Saundarānanda
SaundĀ, 7, 35.2 sa gādhijaścāpahṛto ghṛtācyā samā daśaikaṃ divasaṃ viveda //
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Agnipurāṇa
AgniPur, 2, 12.1 saptame divase tv abdhiḥ plāvayiṣyati vai jagat /
Amarakośa
AKośa, 1, 127.1 ghasro dināhanī vā tu klībe divasavāsarau /
Amaruśataka
AmaruŚ, 1, 38.2 tad utprekṣyotprekṣya priyasakhi gatāṃstāṃśca divasān na jāne ko heturdalati śatadhā yan na hṛdayam //
AmaruŚ, 1, 60.1 varamasau divaso na punarniśā nanu niśaiva varaṃ na punardivā /
AmaruŚ, 1, 61.2 puṇyāhaṃ vraja maṅgalaṃ sudivasaṃ prātaḥ prayātasya te yatsnehocitamīhitaṃ priyatama tvaṃ nirgataḥ śroṣyasi //
AmaruŚ, 1, 64.1 virahaviṣamaḥ kāmo vāmastanuṃ kurute tanuṃ divasagaṇanādakṣaścāsau vyapetaghṛṇo yamaḥ /
AmaruŚ, 1, 99.2 tattenaiva vinā śaśāṅkadhavalāḥ spaṣṭāṭṭahāsā niśā eko vā divasaḥ payodamalino yāyānmama prāvṛṣi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 73.2 parvāṇy anaṅgaṃ divasaṃ śirohṛdayatāḍanam //
AHS, Sū., 29, 44.1 prakṣālanādi divase dvitīye nācaret tathā /
AHS, Cikitsitasthāna, 15, 11.2 virikto jāṅgalairadyāt tataḥ ṣaḍdivasaṃ payaḥ //
AHS, Cikitsitasthāna, 19, 23.1 pītvā tad ekadivasāntaritaṃ sujīrṇe bhuñjīta kodravam asaṃskṛtakāñjikena /
AHS, Utt., 1, 12.2 prathame divase tasmāt trikālaṃ madhusarpiṣī //
AHS, Utt., 1, 22.1 daśame divase pūrṇe vidhibhiḥ svakulocitaiḥ /
AHS, Utt., 9, 39.1 pañcame divase sūtram apanīyāvacūrṇayet /
AHS, Utt., 39, 88.2 mantreṇānena pūtasya tailasya divase śubhe //
AHS, Utt., 39, 95.1 tad eva nasye pañcāśad divasān upayojitam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 6.2 yathaiva śakuniḥ sarvataḥ paripatan divasaṃ svāṃ chāyāṃ nātivartate /
Bhallaṭaśataka
BhallŚ, 1, 2.2 kurvanti ye divasajanmamahotsaveṣu sindūrapāṭalamukhīr iva dikpurandhrīḥ //
BhallŚ, 1, 82.1 aho gehenardī divasavijigīṣājvararujā pradīpo 'yaṃ sthāne glapayati mṛṣāmūn avayavān /
Bodhicaryāvatāra
BoCA, 1, 32.2 kṣaṇamaśanakamātradānataḥ saparibhavaṃ divasārdhayāpanāt //
BoCA, 4, 16.1 ārogyadivasaṃ cedaṃ sabhaktaṃ nirupadravam /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 8.2 prayogeṣu ca daṣāṇāṃ yānti sma divasāḥ sukham //
BKŚS, 2, 67.1 devo 'pi divasān etān vidbhiḥ brāhmaṇaiḥ saha /
BKŚS, 2, 69.1 tatra sapta sthitaḥ pakṣān apaśyad divase 'ntime /
BKŚS, 2, 81.2 devo 'pi divasān kāṃścid vanavāsī bhavatv iti //
BKŚS, 3, 7.2 mandadharmārthacintasya divasāḥ katicid gatāḥ //
BKŚS, 3, 43.1 gamayan divasān evam ekadā saha kāntayā /
BKŚS, 3, 68.1 tataś cārabhya divasād aharniśam avantipaḥ /
BKŚS, 4, 47.2 dīrghaśvāsasahāyasya divasāḥ katicid yayuḥ //
BKŚS, 4, 64.2 bhāryāṇāṃ divasā yānti saha putramanorathaiḥ //
BKŚS, 4, 120.1 tataś cārabhya divasāt sa siddha iva kiṃkaraḥ /
BKŚS, 5, 107.2 divase dvādaśe nāma putrasya kṛtavān mama //
BKŚS, 5, 110.1 gacchatsu divaseṣv evaṃ vasiṣṭhenaiṣa vāritaḥ /
BKŚS, 5, 150.1 tataś cārabhya divasād udayācalacāriṇaḥ /
BKŚS, 5, 254.2 kurvan narapater ājñāṃ neṣyāmi divasān iti //
BKŚS, 6, 17.1 gacchatsu divaseṣv evam ekadā marubhūtikaḥ /
BKŚS, 7, 34.1 evaṃ me samatīteṣu keṣucid divaseṣv aham /
BKŚS, 7, 48.1 tataś cārabhya divasāt sāyam āyātavān ayam /
BKŚS, 7, 48.2 kadācid divase 'nyasmin dvayos triṣu gateṣu ca //
BKŚS, 10, 164.1 athāparasmin divase gatvāryaduhitur gṛham /
BKŚS, 10, 229.2 lokenālakṣitā kāṃścit sahasva divasān iti //
BKŚS, 10, 231.1 divase divase caitāṃ vacobhir madhurānṛtaiḥ /
BKŚS, 10, 231.1 divase divase caitāṃ vacobhir madhurānṛtaiḥ /
BKŚS, 10, 265.2 na hy āśīviṣadagdha antrāḥ kṣamante divasān iti //
BKŚS, 11, 83.2 divasaṃ gamayāmi sma taṃ triyāmāmukhotsukaḥ //
BKŚS, 11, 107.1 iti saśarīrayā kṣaṇam iva kṣaṇadāḥ kṣapayan saha viśarīrayā dayitayā virasān divasān /
BKŚS, 13, 1.1 tato divasam āsitvā kāntāmātur ahaṃ gṛhe /
BKŚS, 13, 37.2 divasān gamayāmi sma prahṛṣṭaparicārakaḥ //
BKŚS, 13, 51.2 tvadguṇasmaraṇavyagrā nayate divasān iti //
BKŚS, 15, 61.1 athāparasmin divase vegavatyā nimantritāḥ /
BKŚS, 17, 26.1 evaṃ ca divasaṃ nītvā kṛtaprādoṣikāśanaḥ /
BKŚS, 18, 1.1 gandharvadattayā sārdhaṃ divasān dattakena ca /
BKŚS, 18, 94.1 daśabhir daśabhir yāti sahasrair divasavyaye /
BKŚS, 18, 120.2 divasān gamayāmi sma surāsmaraparāyaṇaḥ //
BKŚS, 18, 171.2 duḥkhakarmavinodena gamayer divasān iti //
BKŚS, 18, 348.1 dināntakapiśāṅge ca divasāntadivākare /
BKŚS, 19, 27.2 āhṛṣṭaparapuṣṭeṣu divaseṣu mahībhujā //
BKŚS, 19, 28.1 te caite divasāḥ prāptāḥ paṭukokilakūjitāḥ /
BKŚS, 19, 123.2 atītā divasāḥ pañca kumāra pratigamyatām //
BKŚS, 19, 124.2 sthātuṃ mānuṣamātreṇa pañcamād divasāt param //
BKŚS, 19, 129.1 sthitāḥ stha divasān etān kva kathaṃ veti coditāḥ /
BKŚS, 20, 1.2 divasāṃś ca nayāmi sma subhagānilacandanān //
BKŚS, 20, 272.2 kīdṛśā vā vinodena gamayed divasān iti //
BKŚS, 20, 290.2 kṛtāsukarasatkāraḥ prerayaṃ divasaṃ kṣaṇam //
BKŚS, 20, 291.2 nītavantaḥ kathaṃ yūyam iyato divasān iti //
BKŚS, 20, 320.2 avasaṃ divasān etān kadācit kāśyapasthale //
BKŚS, 21, 74.1 yadā tu divasārdhe 'pi gate chāttraḥ sa nāgataḥ /
BKŚS, 21, 105.2 saṃtuṣṭo grāmavāsobhir ninīṣe divasān iti //
BKŚS, 21, 142.2 puṇyaṃ svargaphalaṃ kurvann ayāmi divasān iti //
BKŚS, 21, 165.2 ā mṛtyos tvatsamīpasthā nayāmi divasān iti //
BKŚS, 22, 76.1 tataḥ katicid āsitvā divasān buddhavarmaṇā /
BKŚS, 22, 214.2 śeṣaṃ ca yajñaguptasya sānayad divasān bahūn //
BKŚS, 24, 1.2 punarvasugṛhe stokān divasān avasaṃ sukhī //
BKŚS, 25, 15.2 ārabhya divasāt tasmāc cetoviṣayatām iti //
Daśakumāracarita
DKCar, 1, 1, 51.1 tataḥ sampūrṇagarbhadivasā vasumatī sumuhūrte sakalalakṣaṇalakṣitaṃ sutamasūta /
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 1, 4, 20.5 ahamapi bandhupālamupetya śakunajñāttasmāt triṃśaddivasānantarameva bhavatsaṅgaḥ sambhaviṣyati ityaśṛṇavam /
DKCar, 1, 4, 26.2 bandhupālaśakunanirdiṣṭe divase 'sminnirgatya purādbahirvartamāno netrotsavakāri bhavadavalokanasukhamanubhavāmi iti //
DKCar, 2, 2, 197.1 eṣveva divaseṣu kāmamañjaryāḥ svasā yavīyasī rāgamañjarī nāma pañcavīragoṣṭhe saṃgītakam anuṣṭhāsyatīti sāndrādaraḥ samāgaman nāgarajanaḥ //
DKCar, 2, 2, 237.1 teṣveva divaseṣu vidhinā kalpoktena carmaratnaṃ dogdhukāmā kāmamañjarī pūrvadugdhaṃ kṣapaṇībhūtaṃ virūpakaṃ rahasyupasṛtya tato 'pahṛtaṃ sarvamarthajātaṃ tasmai pratyarpya sapraśrayaṃ ca bahvanunīya pratyāgamat //
DKCar, 2, 2, 370.1 teṣveve divaseṣu caṇḍavarmā siṃhavarmāvadhūtaduhitṛprārthanaḥ kupito 'bhiyujya puramavāruṇat //
DKCar, 2, 3, 162.1 acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ iti prasṛteṣu lokapravādeṣu prāpte parvadivase pragāḍhāyāṃ prauḍhatamasi pradoṣavelāyām antaḥpurodyānādudairayaddhūrjaṭikaṇṭhadhūmro dhūmodgamaḥ //
DKCar, 2, 4, 71.0 eṣu kila divaseṣvayathāpūrvam ākṛtau kāntimatyāḥ samupalakṣya rājamahiṣī sulakṣaṇā nāma sapraṇayamapṛcchat devi nāhamāyathātathyena vipralambhanīyā //
DKCar, 2, 6, 14.1 sā caiṣu divaseṣu rājaputreṇa bhīmadhanvanā balavadanuruddhā //
Divyāvadāna
Divyāv, 1, 44.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāmeti //
Divyāv, 1, 47.0 yasminneva divase śroṇaḥ koṭikarṇo jātaḥ tasminneva divase balasenasya gṛhapaterdvau preṣyadārakau jātau //
Divyāv, 1, 47.0 yasminneva divase śroṇaḥ koṭikarṇo jātaḥ tasminneva divase balasenasya gṛhapaterdvau preṣyadārakau jātau //
Divyāv, 1, 220.1 divasaṃ paraprāṇapīḍako rātrau śīlaguṇaiḥ samanvitaḥ /
Divyāv, 1, 262.1 rātrau paradāramūrchito divasaṃ śīlaguṇaiḥ samanvitaḥ /
Divyāv, 2, 8.0 tasya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti //
Divyāv, 2, 42.0 yameva divasamāpannasattvā saṃvṛttā tameva divasamupādāya bhavasya gṛhapateḥ sarvārthāḥ sarvakarmāntāśca paripūrṇāḥ //
Divyāv, 2, 42.0 yameva divasamāpannasattvā saṃvṛttā tameva divasamupādāya bhavasya gṛhapateḥ sarvārthāḥ sarvakarmāntāśca paripūrṇāḥ //
Divyāv, 2, 45.0 yasminneva divase dārako jātaḥ tasminneva divase bhavasya gṛhapaterbhūyasyā mātrayā sarvārthāḥ sarvakarmāntāḥ paripūrṇāḥ //
Divyāv, 2, 45.0 yasminneva divase dārako jātaḥ tasminneva divase bhavasya gṛhapaterbhūyasyā mātrayā sarvārthāḥ sarvakarmāntāḥ paripūrṇāḥ //
Divyāv, 2, 46.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā pūrvavat yāvatpūrṇeti nāmadheyaṃ vyavasthāpitam //
Divyāv, 2, 109.0 dharmatā khalu īśvaragṛheṣu divasaparivyayo dīyate //
Divyāv, 2, 113.0 yadā te upasthāya prakrāntā bhavanti tadā tāsāṃ divasaparivyayaṃ dadāti //
Divyāv, 2, 467.0 tena śilpānāhūyoktāḥ bhavantaḥ kiṃ divase divase pañca kārṣāpaṇaśatāni gṛhṇīdhvamāhosvit gośīrṣacandanacūrṇasya biḍālapadam te kathayanti ārya gośīrṣacandanacūrṇasya biḍālapadam //
Divyāv, 2, 467.0 tena śilpānāhūyoktāḥ bhavantaḥ kiṃ divase divase pañca kārṣāpaṇaśatāni gṛhṇīdhvamāhosvit gośīrṣacandanacūrṇasya biḍālapadam te kathayanti ārya gośīrṣacandanacūrṇasya biḍālapadam //
Divyāv, 2, 641.0 saptame divase marīcikaṃ lokadhātumanuprāptaḥ //
Divyāv, 3, 46.0 yasminneva divase pratisaṃdhirgṛhītā tasmin divase mahājanakāyena praṇādo muktaḥ //
Divyāv, 3, 46.0 yasminneva divase pratisaṃdhirgṛhītā tasmin divase mahājanakāyena praṇādo muktaḥ //
Divyāv, 3, 50.0 jñātaya ūcur yasminneva divase 'yaṃ dārako mātuḥ kukṣimavakrāntaḥ tasminneva divase mahājanakāyena nādo muktaḥ //
Divyāv, 3, 50.0 jñātaya ūcur yasminneva divase 'yaṃ dārako mātuḥ kukṣimavakrāntaḥ tasminneva divase mahājanakāyena nādo muktaḥ //
Divyāv, 3, 51.0 yasminneva divase jātastasminneva divase mahājanakāyena nādo muktaḥ //
Divyāv, 3, 51.0 yasminneva divase jātastasminneva divase mahājanakāyena nādo muktaḥ //
Divyāv, 3, 116.0 yasminneva divase vanaṃ saṃśrayiṣyati tasminneva divase maitreyāṃśena sphuritvā anuttaraṃ jñānamadhigamiṣyati //
Divyāv, 3, 116.0 yasminneva divase vanaṃ saṃśrayiṣyati tasminneva divase maitreyāṃśena sphuritvā anuttaraṃ jñānamadhigamiṣyati //
Divyāv, 3, 118.0 yasminneva divase maitreyaḥ samyaksambuddho 'nuttarajñānamadhigamiṣyati tasminneva divase śaṅkhasya rājñaḥ saptaratnānyantardhāsyante //
Divyāv, 3, 118.0 yasminneva divase maitreyaḥ samyaksambuddho 'nuttarajñānamadhigamiṣyati tasminneva divase śaṅkhasya rājñaḥ saptaratnānyantardhāsyante //
Divyāv, 3, 142.0 yasminneva divase vanaṃ saṃśritastasminneva divase 'nuttaraṃ jñānamadhigatam //
Divyāv, 3, 142.0 yasminneva divase vanaṃ saṃśritastasminneva divase 'nuttaraṃ jñānamadhigatam //
Divyāv, 7, 102.0 evam yāvat ṣaḍdivasān //
Divyāv, 7, 103.0 tato 'nyadivase rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ mama bhagavān piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśati iti //
Divyāv, 7, 108.0 amātyairaparasmin divase prabhūta āhāraḥ sajjīkṛtaḥ praṇītaśca //
Divyāv, 8, 25.0 asmiṃstvarthe buddho bhagavān magadheṣu janapadacārikāṃ cartukāmastadeva pravāraṇāṃ pravārayitvā āyuṣmantamānandamāmantrayate sma gaccha ānanda bhikṣūṇāmārocaya itaḥ saptame divase tathāgato magadheṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 8, 27.0 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati bhagavānāyuṣmanta itaḥ saptame divase magadheṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 179.0 sa yanmāsena gacchati tadekena divasena pratyāhriyate //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 11, 69.1 eṣa ānanda govṛṣastathāgatasyāntike prasannacittaḥ saptame divase kālaṃ kṛtvā cāturmahārājikeṣu deveṣūpapatsyate //
Divyāv, 12, 118.1 itaḥ saptame divase tathāgato mahājanapratyakṣamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati hitāya prāṇinām //
Divyāv, 12, 125.1 atha rājā prasenajit kauśalastīrthyānidamavocat yatkhalu bhavanto jānīran itaḥ saptame divase bhagavānuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati //
Divyāv, 12, 126.1 atha tīrthyānāmetadabhavat kiṃ punaḥ śramaṇo gautamaḥ saptabhirdivasairanadhigatamadhigamiṣyati atha vā niṣpalāyiṣyati atha vā pakṣaparyeṣaṇaṃ kartukāmas teṣāmetadabhavat na hyeva śramaṇo gautamo niṣpalāyiṣyati nāpyanadhigatamadhigamiṣyati //
Divyāv, 12, 131.1 sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti //
Divyāv, 12, 137.1 sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti //
Divyāv, 12, 140.1 saptame divase yuṣmābhirbahiḥ śrāvastyā nirgantavyam //
Divyāv, 12, 145.1 sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti //
Divyāv, 12, 148.1 saptame divase yuṣmābhiḥ śrāvastīmāgantavyam //
Divyāv, 12, 154.1 sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti //
Divyāv, 12, 157.1 saptame divase tvayā śrāvastīmāgantavyam //
Divyāv, 12, 212.1 rājñā prasenajitā kauśalena saptame divase yāvajjetavanaṃ yāvacca bhagavataḥ prātihāryamaṇḍapo 'ntarāt sarvo 'sau pradeśo 'pagatapāṣāṇaśarkarakaṭhalyo vyavasthitaḥ //
Divyāv, 12, 216.1 atha bhagavān saptame divase pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat //
Divyāv, 13, 11.1 tasyāstrīṇi saptakānyekaviṃśatidivasān vistareṇa jātimahaṃ kṛtvā varṇasaṃsthānaviśeṣānurūpaṃ nāmadheyaṃ vyapasthāpitam //
Divyāv, 13, 25.1 yameva divasamāpannasattvā saṃvṛttā tameva divasaṃ bodhasya gṛhapateranekānyanarthaśatāni prādurbhūtāni //
Divyāv, 13, 25.1 yameva divasamāpannasattvā saṃvṛttā tameva divasaṃ bodhasya gṛhapateranekānyanarthaśatāni prādurbhūtāni //
Divyāv, 13, 96.1 te parasmin divase dvidhā praviṣṭāḥ //
Divyāv, 13, 196.1 te 'parasmin divase dvidhā bhūtvā praviṣṭāḥ //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 22.1 tamenamevaṃ vadāmi kasmāt tvaṃ mārṣa atyarthaṃ śocasi paridevase krandasi urasi tāḍayasi saṃmohamāpadyasa iti sa evamāha eṣo 'haṃ kauśika divyaṃ sukhamapahāya itaḥ saptame divase rājagṛhe nagare sūkarikāyāḥ kukṣau upapatsyāmi //
Divyāv, 18, 160.1 sa ca yasmin divase piṇḍapāto bhavati tatropādhyāyenocyate vatsa kiṃ tṛpto 'si uta na sa upādhyāyasya kathayati nāsti tṛptiḥ //
Divyāv, 18, 214.1 taddivasaṃ cāsya tenāhāreṇa tṛptirjātā //
Divyāv, 18, 399.1 tena ca dīpena rājñā saptamāddivasāddīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśaṃ kariṣyāmīti sarvaviṣayādhiṣṭhānācca sarvapuṣpāṇāṃ saṃgrahaṃ kartumārabdhaḥ //
Divyāv, 18, 400.1 tatra ca yasmin divase rājñā dīpena tasya dīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśa ārabdhaḥ kartum tasminneva divase sumatirapi tatraivāgataḥ //
Divyāv, 18, 400.1 tatra ca yasmin divase rājñā dīpena tasya dīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśa ārabdhaḥ kartum tasminneva divase sumatirapi tatraivāgataḥ //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 213.1 samayato 'haṃ muñcāmi yadi māṃ divase divase triṣkālaṃ darśanāyopasaṃkrāmatīti //
Divyāv, 19, 213.1 samayato 'haṃ muñcāmi yadi māṃ divase divase triṣkālaṃ darśanāyopasaṃkrāmatīti //
Divyāv, 19, 260.1 taistaṃ svapnaṃ saṃbandhibāndhavānāṃ nivedya divasatithimuhūrtena tasmin pradeśe yakṣasthānaṃ kāritam //
Divyāv, 19, 394.1 sa kathayati kumāra na śaknoṣi tvamekaṃ divasaṃ rājyaṃ kārayitum kiṃ devo jānīte mamaiko divasaḥ praviṣṭasya adya devasya saptamo divaso vartate //
Divyāv, 19, 394.1 sa kathayati kumāra na śaknoṣi tvamekaṃ divasaṃ rājyaṃ kārayitum kiṃ devo jānīte mamaiko divasaḥ praviṣṭasya adya devasya saptamo divaso vartate //
Divyāv, 19, 394.1 sa kathayati kumāra na śaknoṣi tvamekaṃ divasaṃ rājyaṃ kārayitum kiṃ devo jānīte mamaiko divasaḥ praviṣṭasya adya devasya saptamo divaso vartate //
Divyāv, 19, 396.1 saptama eva divaso vartate //
Divyāv, 19, 397.1 kumāra kathaṃ rātrirjñāyate divaso vā deva puṣpāṇāṃ saṃkocavikāsānmaṇīnāṃ jvalanājvalanayogācchakunīnāṃ ca kūjanākūjanāt //
Divyāv, 19, 521.1 tairaparasmin divase bandhumatī rājadhānī apagatapāṣāṇaśarkarakaṭhalyā vyavasthāpitā candanavāripariṣiktā surabhidhūpaghaṭikopanibaddhā āmuktapaṭṭadāmakalāpā ucchritadhvajapatākā nānāpuṣpāvakīrṇā nandanavanodyānasadṛśā //
Harivaṃśa
HV, 28, 26.2 bāhubhyām eva govindo divasān ekaviṃśatim //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 100.1 ativāhitadivasā ca tasmiṃllatāmaṇḍapaśilātale kalpitapallavaśayanā suṣvāpa //
Harṣacarita, 1, 102.1 evamatikrāmatsu divaseṣu gacchati ca kāle yāmamātrodgate ca ravāvuttarasyāṃ kakubhi pratiśabdapūritavanagahvaraṃ gambhīratārataraṃ turaṅgaheṣitahrādamaśṛṇot //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 146.1 bhūyaso divasānatra sthātumabhilaṣati nau hṛdayam //
Harṣacarita, 1, 163.1 tataḥ prabhṛti ca sālasyeva śūnyeva sanidreva divasamanayat //
Harṣacarita, 1, 189.1 kevalamamīṣu divaseṣu tanīyasīmiva tanuṃ bibharti //
Harṣacarita, 1, 231.1 utkaṇṭhābhārabhṛtā ca tāmyatā cetasā kalpāyitaṃ kathaṃ kathamapi divasaśeṣamanaiṣīt //
Harṣacarita, 1, 237.1 tena tu sārdhamekadivasamiva saṃvatsaramadhikamanayat //
Harṣacarita, 1, 261.1 saṃsthite ca pitari mahatā śokenābhīlamanuprāpto divāniśaṃ dahyamānahṛdayaḥ kathaṃ kathamapi katipayāndivasānātmagṛha evānaiṣīt //
Harṣacarita, 1, 270.1 tatra ca ciradarśanād abhinavībhūtasnehasadbhāvaiḥ sasaṃstavaprakaṭitajñāteyair āptair utsavadivasa ivānanditāgamano bālamitramaṇḍalamadhyagato mokṣasukhamivānvabhavat //
Harṣacarita, 2, 2.1 rāgiṇi naline lakṣmīṃ divaso nidadhāti dinakaraprabhavām /
Harṣacarita, 2, 9.1 candanadhūsarābhir asūryampaśyābhiḥ kumudinībhiriva divasam asupyata sundarībhiḥ //
Kumārasaṃbhava
KumSaṃ, 8, 15.2 kaiścid eva divasais tadā tayoḥ prema rūḍham itaretarāśrayam //
KumSaṃ, 8, 42.2 astam eti yugabhugnakesaraiḥ saṃnidhāya divasaṃ mahodadhau //
KumSaṃ, 8, 55.1 yāminīdivasasandhisambhave tejasi vyavahite sumeruṇā /
KumSaṃ, 8, 91.1 samadivasaniśīthaṃ saṅginas tatra śambhoḥ śatam agamad ṛtūnāṃ sāgram ekā niśeva /
Kātyāyanasmṛti
KātySmṛ, 1, 61.1 divasasyāṣṭamaṃ bhāgaṃ muktvā kālatrayaṃ tu yat /
KātySmṛ, 1, 603.1 yaiś ca saṃskriyate nyāso divasaiḥ pariniścitaiḥ /
Kāvyālaṃkāra
KāvyAl, 6, 35.1 tiṣṭhadguprabhṛtau vācyau naktaṃdivasagocarau /
Kūrmapurāṇa
KūPur, 1, 5, 12.1 brahmaṇo divase viprā manavaḥ syuścaturdaśa /
KūPur, 1, 7, 32.1 lavāḥ kāṣṭhāḥ kalāścaiva muhūrtā divasāḥ kṣapāḥ /
KūPur, 1, 39, 37.1 divasasya ravirmadhye sarvakālaṃ vyavasthitaḥ /
KūPur, 1, 41, 30.2 āpūryate parasyāntaḥ satataṃ divasakramāt //
KūPur, 1, 41, 32.2 paurṇamāsyāṃ sa dṛśyeta sampūrṇe divasakramāt //
KūPur, 2, 6, 40.1 kalākāṣṭhānimeṣāśca muhūrtā divasāḥ kṣapāḥ /
KūPur, 2, 23, 19.2 tadā māsasamaistāsāmaśaucaṃ divasaiḥ smṛtam //
KūPur, 2, 39, 100.1 sarvatra sarvadivase snānaṃ tatra samācaret /
Liṅgapurāṇa
LiPur, 1, 55, 75.2 ete sahaiva sūryeṇa bhramanti divasānugāḥ //
LiPur, 1, 56, 4.2 āpūryate parasyāntaḥ satataṃ divasakramāt //
LiPur, 1, 60, 10.2 kṣaṇā muhūrtā divasā niśāḥ pakṣāś ca kṛtsnaśaḥ //
LiPur, 1, 89, 103.2 sā viṃśaddivasādūrdhvaṃ rajasā pūrvavattathā //
LiPur, 2, 3, 72.3 brahmaṇo divase brahman manavastu caturdaśa //
LiPur, 2, 10, 39.1 kalāḥ kāṣṭhā nimeṣāścamuhūrtā divasāḥ kṣapāḥ /
LiPur, 2, 11, 4.2 arthaḥ śaṃbhuḥ śivā vāṇī divaso 'jaḥ śivā niśā //
Matsyapurāṇa
MPur, 7, 52.2 tato varṣaśatānte sā nyūne tu divasais tribhiḥ //
MPur, 119, 6.1 tathāpi divasākāraṃ prakāśaṃ tadaharniśam /
MPur, 124, 86.2 hrāso vṛddhiraharbhāgairdivasānāṃ yathā tu vai //
MPur, 126, 44.2 bāhyato'nantaraṃ caiva maṇḍalaṃ divasakramāt //
MPur, 126, 67.2 tato'parāhṇe pitaro jaghanyadivase punaḥ //
MPur, 141, 55.2 daśabhiḥ pañcabhiścaiva kalābhirdivasakramāt //
MPur, 146, 11.1 sa saptadivaso bālo nijaghne tārakāsuram /
MPur, 146, 51.2 jīvanneva mṛto vatsa divase divase sa tu //
MPur, 146, 51.2 jīvanneva mṛto vatsa divase divase sa tu //
MPur, 154, 49.2 sa saptadivaso bālaḥ śaṃkarādyo bhaviṣyati //
MPur, 154, 90.2 tataḥ krameṇa divase gate dūraṃ vibhāvarī //
MPur, 154, 199.1 ānandadivasāhāri hṛdayaṃ me'dhunā mune /
Meghadūta
Megh, Pūrvameghaḥ, 2.2 āṣāḍhasya prathamadivase meghamāśliṣṭasānuṃ vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa //
Megh, Pūrvameghaḥ, 9.1 tvāṃ cāvaśyaṃ divasagaṇanātatparām ekapatnīmavyāpannāmavihatagatirdrakṣyasi bhrātṛjāyām /
Megh, Uttarameghaḥ, 19.2 tālaiḥ śiñjāvalayasubhagair nartitaḥ kāntayā me yām adhyāste divasavigame nīlakaṇṭhaḥ suhṛd vaḥ //
Megh, Uttarameghaḥ, 23.2 gāḍhotkaṇṭhāṃ guruṣu divaseṣv eṣu gacchatsu bālāṃ jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām //
Megh, Uttarameghaḥ, 27.1 śeṣān māsān virahadivasasthāpitasyāvadher vā vinyasyantī bhuvi gaṇanayā dehalīdattapuṣpaiḥ /
Megh, Uttarameghaḥ, 32.1 ādye baddhā virahadivase yā śikhā dāma hitvā śāpasyānte vigalitaśucā tāṃ mayodveṣṭanīyām /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 2, 1.0 atra vyaktaśabdo divasamadhikurute //
PABh zu PāśupSūtra, 5, 12, 10.0 manuṣyagaṇanayā triṃśaddivaso māsaḥ //
PABh zu PāśupSūtra, 5, 31, 4.0 tad yathālabdhamannapānaṃ śmaśānādanirgacchatā divase divase jīvanāya sthityarthaṃ tadupajīvan yathālabdhopajīvako bhavatītyarthaḥ //
PABh zu PāśupSūtra, 5, 31, 4.0 tad yathālabdhamannapānaṃ śmaśānādanirgacchatā divase divase jīvanāya sthityarthaṃ tadupajīvan yathālabdhopajīvako bhavatītyarthaḥ //
Suśrutasaṃhitā
Su, Sū., 5, 36.1 dvitīyadivasaparimokṣaṇād vigrathito vraṇaś cirād upasaṃrohati tīvrarujaś ca bhavati //
Su, Sū., 46, 469.2 yeṣu cāpi bhaveyuśca divasā bhṛśamāyatāḥ //
Su, Sū., 46, 470.2 rajanyo divasāścaiva yeṣu cāpi samāḥ smṛtāḥ //
Su, Śār., 2, 25.1 ṛtau prathamadivasāt prabhṛti brahmacāriṇī divāsvapnāñjanāśrupātasnānānulepanābhyaṅganakhachedanapradhāvanahasanakathanātiśabdaśravaṇāvalekhanānilāyāsān pariharet /
Su, Śār., 2, 29.2 prajāsaubhāgyamaiśvaryaṃ balaṃ ca divaseṣu vai //
Su, Śār., 2, 31.1 tatra prathame divase ṛtumatyāṃ maithunagamanam anāyuṣyaṃ puṃsāṃ bhavati yaś ca tatrādhīyate garbhaḥ sa prasavamāno vimucyate dvitīye 'pyevaṃ sūtikāgṛhe vā tṛtīye 'pyevamasaṃpūrṇāṅgo 'lpāyurvā bhavati caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati /
Su, Śār., 3, 9.1 niyataṃ divase 'tīte saṃkucatyambujaṃ yathā /
Su, Śār., 3, 12.1 yugmeṣu tu pumān prokto divaseṣvanyathābalā /
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Cik., 1, 61.2 vraṇeṣu dattvā tāṃ tiṣṭhettrīṃstrīṃś ca divasān param //
Su, Cik., 8, 22.2 tṛtīye divase muktvā yathāsvaṃ śodhayedbhiṣak //
Su, Cik., 13, 24.2 caturthabhaktāntaritaḥ śuklādau divase śubhe //
Su, Cik., 13, 29.1 pañcabhir divasair evaṃ sarvakuṣṭhair vimucyate /
Su, Cik., 13, 33.1 tadeva nasye pañcāśaddivasānupayojitam /
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 27, 10.3 evaṃ divasaśatam upayujya varṣaśataṃ vayas tiṣṭhati /
Su, Cik., 29, 12.6 evaṃ pañcamaṣaṣṭhayor divasayor varteta kevalam ubhayakālam asmai kṣīraṃ vitaret tataḥ saptame 'hani nirmāṃsas tvagasthibhūtaḥ kevalaṃ somaparigrahād evocchvasiti /
Su, Cik., 29, 12.10 tasya navamadivasāt prabhṛtyaṇutailābhyaṅgaḥ somavalkakaṣāyapariṣekaḥ /
Su, Cik., 29, 12.15 tataḥ saptadaśāṣṭādaśayor divasayor daśanā jāyante śikhariṇaḥ snigdhavajravaidūryasphaṭikaprakāśāḥ samāḥ sthirāḥ sahiṣṇavaḥ /
Su, Cik., 29, 22.1 śīryate pattram ekaikaṃ divase divase punaḥ /
Su, Cik., 29, 22.1 śīryate pattram ekaikaṃ divase divase punaḥ /
Su, Cik., 31, 26.2 yā mātrā parijīryeta tathārdhadivase gate //
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Utt., 7, 40.1 sa hrasvajāḍyo divaseṣu kṛcchrāddhrasvāni rūpāṇi ca yena paśyet /
Su, Utt., 17, 27.2 sacandaneyaṃ guṭikāthavāñjanaṃ praśasyate vai divaseṣv apaśyatām //
Su, Utt., 39, 45.2 saptame divase prāpte daśame dvādaśe 'pi vā //
Su, Utt., 60, 31.2 hiṃsanti manujān yeṣu prāyaśo divaseṣu tu //
Sūryaśataka
SūryaŚ, 1, 11.2 nirvāṇodyogiyogipragamanijatanudvāri vetrāyamāṇās trāyantāṃ tīvrabhānor divasamukhasukhā raśmayaḥ kalmaṣādvaḥ //
Tantrākhyāyikā
TAkhy, 1, 270.1 pañcaṣaḍdivasātikrānte ca kāle sarva eva ta āhāravaikalyād ātyayikam āpatitāḥ //
TAkhy, 2, 116.1 astaṃ gate 'pi divase na kiṃcid asmābhir āsāditam //
TAkhy, 2, 223.1 sa yad upārjayati tat tasya divasavyayād ṛte 'dhikatāṃ nopayāti //
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
Viṣṇupurāṇa
ViPur, 1, 3, 15.2 procyate tatsahasraṃ ca brahmaṇo divasaṃ mune //
ViPur, 1, 3, 16.1 brahmaṇo divase brahman manavas tu caturdaśa /
ViPur, 1, 8, 30.1 vibhāvarī śrīr divaso devaś cakragadādharaḥ /
ViPur, 2, 8, 12.1 divasasya ravirmadhye sarvakālaṃ vyavasthitaḥ /
ViPur, 2, 8, 60.1 hrāsavṛddhī tvaharbhāgairdivasānāṃ yathākramam /
ViPur, 5, 7, 27.1 divasaḥ ko vinā sūryaṃ vinā candreṇa kā niśā /
Viṣṇusmṛti
ViSmṛ, 13, 5.2 viśuddhaṃ tam iti jñātvā divasānte visarjayet //
ViSmṛ, 19, 10.1 caturthe divase 'sthisaṃcayanaṃ kuryuḥ //
ViSmṛ, 20, 16.1 brahmāyuṣā ca paricchinnaḥ pauruṣo divasaḥ //
ViSmṛ, 32, 9.1 tadatikrame nirāhāro divasānte taṃ prasādyāśnīyāt //
ViSmṛ, 46, 13.1 kṛcchrātikṛcchraḥ payasā divasaikaviṃśatikṣapaṇam //
ViSmṛ, 46, 19.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakāny ekadivasam aśnīyāt /
Yājñavalkyasmṛti
YāSmṛ, 3, 303.1 lomabhyaḥ svāhety athavā divasaṃ mārutāśanaḥ /
YāSmṛ, 3, 321.1 kṛcchrātikṛcchraḥ payasā divasānekaviṃśatim /
Śatakatraya
ŚTr, 1, 56.1 śaśī divasadhūsaro galitayauvanā kāminī saro vigatavārijaṃ mukham anakṣaraṃ svākṛteḥ /
ŚTr, 2, 95.2 itaḥ kekikrīḍākalakalaravaḥ pakṣmaladṛśāṃ kathaṃ yāsyanty ete virahadivasāḥ sambhṛtarasāḥ //
ŚTr, 3, 37.1 āyuḥ kallolalolaṃ katipayadivasasthāyinī yauvanaśrīrarthāḥ saṅkalpakalpā ghanasamayataḍidvibhramā bhogapūgāḥ /
ŚTr, 3, 44.2 itthaṃ nayau rajanidivasau lolayan dvāv ivākṣau kālaḥ kalyo bhuvanaphalake krīḍati prāṇiśāraiḥ //
ŚTr, 3, 46.1 rātriḥ saiva punaḥ sa eva divaso matvā mudhā jantavo dhāvantyudyaminas tathaiva nibhṛtaprārabdhatattatkriyāḥ /
ŚTr, 3, 92.2 aye gaurīnātha tripurahara śambho trinayana prasīdetyākrośan nimiṣam iva neṣyāmi divasān //
ŚTr, 3, 104.2 kiṃ tair bhāvyaṃ mama sudivasair yatra te nirviśaṅkāḥ kaṇḍūyante jaraṭhahariṇāḥ svāṅgam aṅge madīye //
ŚTr, 3, 111.2 tṛṇe vā straiṇe vā mama samadṛśo yānti divasāḥ kvacit puṇyāraṇye śiva śiva śiveti pralapataḥ //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 14.2 suratasamayaveṣaṃ naiśamāśu prahāya dadhati divasayogyaṃ veśamanyāstaruṇyaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 2.2 sukhāḥ pradoṣā divasāśca ramyāḥ sarvaṃ priye cārutaraṃ vasante //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 8.1 aṣṭamena divase same śubho yo viriñcivibhusaṃjñitāḥ /
Ṭikanikayātrā, 6, 1.2 yauvanadurlalitair iva vicakṣaṇo 'ntyeṣu divaseṣu //
Ṭikanikayātrā, 9, 1.1 vyatipātaviṣṭivaidhṛtipāpagrahalagnavargadivaseṣu /
Ṭikanikayātrā, 9, 33.2 vigajaturaśastrānārtabhītāṃś ca hanyāc chubhatithidivasarkṣe hṛṣṭasainye viśet tu //
Abhidhānacintāmaṇi
AbhCint, 2, 11.1 divādināhardivasaprabhāvibhābhāsaḥ karaḥ syānmihiro virocanaḥ /
AbhCint, 2, 52.1 triṃśatā tairahorātrastatrāhardivaso dinam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 12.2, 1.0 yo yasminn ṛtāv uktaḥ sa tasmin sādhāraṇabhāge vimale ravau nirabhre divase śastaḥ //
Bhāratamañjarī
BhāMañj, 5, 664.2 pañcabhirdivasaiḥ karṇaḥ pratijajñe ripukṣayam //
BhāMañj, 6, 259.2 mandāyamāne divase samamabhyudyayau parān //
BhāMañj, 7, 226.1 divasaproṣitaṃ putraṃ draṣṭumutkaṇṭhitāśayaḥ /
BhāMañj, 7, 696.1 itaścaturbhirdivasairna bhaviṣyanti bhūmipāḥ /
Garuḍapurāṇa
GarPur, 1, 84, 16.2 prathame 'hni vidhiḥ prokto dvitīyadivase vrajet //
GarPur, 1, 105, 51.2 lomabhyaḥ svāheti ṛcā divasaṃ mārutāśanaḥ //
GarPur, 1, 105, 66.1 kṛcchrātikṛcchraṃ payasā divasānekaviṃśatim /
GarPur, 1, 110, 27.2 pañca yatra na vidyante na tatra divasaṃ vaset //
GarPur, 1, 113, 8.2 avandhyaṃ divasaṃ kuryād dānādhyayanakarmasu //
Hitopadeśa
Hitop, 1, 3.13 divase divase mūḍham āviśanti na paṇḍitam //
Hitop, 1, 3.13 divase divase mūḍham āviśanti na paṇḍitam //
Hitop, 2, 11.1 dānopabhogarahitā divasā yasya yānti vai /
Hitop, 2, 12.4 avandhyaṃ divasaṃ kuryād dānādhyayanakarmabhiḥ //
Hitop, 2, 111.25 atra cātikānte divase gopagṛhe suptaḥ sann apaśyam /
Kathāsaritsāgara
KSS, 1, 4, 39.1 atha tasyāpi divase tasminn eva tathaiva sā /
KSS, 1, 5, 106.1 divaseṣvatha gacchatsu tattapovanamekadā /
KSS, 1, 5, 119.1 avaśyaṃ hanta nando 'yaṃ saptabhirdivasairmayā /
KSS, 1, 5, 122.2 saptame divase prāpte pañcatvaṃ samupāgamat //
KSS, 2, 1, 45.1 tatastasyāpi divasaiḥ sahasrānīkabhūpateḥ /
KSS, 2, 1, 68.1 tataśca divasaistatra ślāghanīyamaninditā /
KSS, 2, 2, 56.1 gaṅgāntas tvāṃ tadā magnam anviṣya divasān bahūn /
KSS, 2, 6, 15.1 tataśca divasairdvitrairviṣayaṃ tamavāpya saḥ /
KSS, 3, 2, 6.1 ekasmindivase tasminrājanyākheṭakaṃ gate /
KSS, 3, 3, 158.2 tadarthameva cāsmābhiḥ sthitaṃ ca divasānamūn //
KSS, 3, 4, 206.1 atha yāteṣu divaseṣvekadā daivacoditā /
KSS, 3, 4, 250.1 evaṃ sa tasthau katiciddivasāṃstatra niḥspṛhaḥ /
KSS, 3, 6, 72.1 tato yāteṣu divaseṣv ekadā rahasi sthitaḥ /
KSS, 3, 6, 85.1 tat tejaḥ śāṃbhavaṃ bibhrat sa tadā divaseṣv api /
KSS, 4, 1, 134.1 tato gacchatsu divaseṣv ekadā pañcabhiḥ sutaiḥ /
KSS, 4, 1, 147.1 katipayadivasāpagame tasyāḥ svapne jaṭādharaḥ puruṣaḥ /
KSS, 4, 2, 158.2 suhṛtsamāgamasukhā gatāste divasā mama //
KSS, 4, 3, 60.1 divaseṣvatha yāteṣu vatsarājasya tasya sā /
KSS, 4, 3, 87.1 so 'pi vrajatsu divaseṣvatha rājaputro vṛddhiṃ śiśuḥ pratipadindur ivājagāma /
KSS, 4, 3, 94.2 putraṃ smerānanasarasijaṃ sādaraṃ paśyataste baddhānandāḥ kimapi divasā vatsarājasya jagmuḥ //
KSS, 5, 1, 71.1 vārāṇasyāśca divasair nagaraṃ pauṇḍravardhanam /
KSS, 5, 2, 11.1 divasair dūram adhvānam atikramya dadarśa saḥ /
KSS, 5, 2, 130.2 dveṣeṇa viddhaḥ śūlāyāṃ tṛtīyaṃ divasaṃ prabho //
KSS, 5, 2, 235.1 divaseṣvatha yāteṣu hemābjaharaṇaiṣiṇi /
KSS, 5, 3, 71.2 tvayā caikākinā duḥkhaṃ na bhāvyaṃ divasadvayam //
KSS, 6, 1, 58.2 nṛpasya jagmur divasāḥ śacyeva divi vajriṇaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 32.1 ekaikaṃ pañcadaṇḍena māsasya divaso mataḥ /
KṛṣiPar, 1, 109.3 śobhane divase ṛkṣe kuddālaistolayettataḥ //
KṛṣiPar, 1, 123.1 bhaumārkadivase caiva tathā ca śanivāsare /
Mātṛkābhedatantra
MBhT, 8, 22.1 tataḥ parasmin divase pāradam ānayed budhaḥ /
MBhT, 8, 26.1 tataḥ parasmin divase śṛṇu matprāṇavallabhe /
MBhT, 9, 6.1 tataḥ parasmin divase śāntisvastyayanaṃ caret /
MBhT, 9, 29.2 prathame divase putrān dvitīye divase dhanam //
MBhT, 9, 29.2 prathame divase putrān dvitīye divase dhanam //
MBhT, 9, 30.1 tṛtīye divase śaktiṃ caturthe divase gṛham /
MBhT, 9, 30.1 tṛtīye divase śaktiṃ caturthe divase gṛham /
MBhT, 9, 30.2 pañcame divase rogaṃ nāśaṃ tu jāyate dhruvam //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 12.2, 1.1 tasminnṛtukāle 'pi samaviṣamadivasayoḥ puṃstriyor janma darśayannāha yugmeṣvityādi /
NiSaṃ zu Su, Śār., 3, 12.2, 1.2 yugmeṣviti sameṣu divaseṣu //
NiSaṃ zu Su, Śār., 3, 12.2, 2.0 cakārād kāle hṛdi draṣṭuṃ lakṣaṇāni nāḍyāṃ ārdratām ṣaṣṭeścārvāg saṃvriyate sāraḥ pumān śukraśoṇitaṃ divaseṣu //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 8.0 divasasyārdhaṃ yāmadvayam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 32.0 rajodarśanadivasamārabhya ṣoḍaśa divasā ṛtuḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 32.0 rajodarśanadivasamārabhya ṣoḍaśa divasā ṛtuḥ //
Rasahṛdayatantra
RHT, 6, 3.1 amunā krameṇa divasaistribhistribhirjārayedgrāsam /
RHT, 19, 52.2 kāryo divasatritayaṃ saṃtyajya rasāyanaṃ sudhiyā //
Rasamañjarī
RMañj, 3, 88.1 taddravair dolakāyantre divasaṃ pācayet sudhīḥ /
RMañj, 4, 16.2 tṛtīye ca caturthe ca pañcame divase tathā //
RMañj, 9, 73.1 prathame divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 74.1 dvitīye divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 76.1 tṛtīye divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 78.1 caturthe divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 79.2 pañcame divase māse varṣe gṛhṇāti bālakam //
RMañj, 9, 82.2 saptame divase māse varṣe śuṣkāśivā śiśum //
RMañj, 9, 84.1 aṣṭame divase māse varṣe gṛhṇāti jṛmbhakā /
RMañj, 9, 86.1 navame divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 88.1 daśame divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 96.2 pakṣe ca divase māse varṣe gṛhṇāti bālakam //
RMañj, 9, 98.1 vikāradivase māse varṣe gṛhṇati yoginī /
Rasaprakāśasudhākara
RPSudh, 1, 46.1 dolāyaṃtre tataḥ svedyaḥ pūrvavaddivasatrayam /
RPSudh, 1, 63.2 nirvāte nirjane deśe dhārayed divasatrayam //
RPSudh, 1, 84.2 kramādagniḥ prakartavyo divasārdhakameva hi //
RPSudh, 3, 21.1 divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ /
RPSudh, 10, 18.2 mṛtsamā mahiṣīkṣīrair divasatrayamarditā //
RPSudh, 11, 8.1 suvarṇamākṣikaṃ svedyaṃ kāṃjike divasatrayam /
Rasaratnasamuccaya
RRS, 2, 72.3 triḥsaptadivasair nṝṇāṃ gaṅgāmbha iva pātakam //
RRS, 3, 86.2 tālakaṃ divasadvaṃdvaṃ mardayitvātiyatnataḥ //
RRS, 8, 68.1 jalasaindhavayuktasya rasasya divasatrayam /
RRS, 12, 56.2 caṇapramāṇavaṭikām bhakṣayeddivasatrayam //
RRS, 12, 71.2 tāvadbhasma rasaṃ yāvanmardayed divasatrayam //
RRS, 12, 73.1 tato vimardya divasaṃ kṣiped dantakaraṇḍake /
RRS, 13, 8.2 bhāvayitvā prayatnena divase divase pṛthak //
RRS, 13, 8.2 bhāvayitvā prayatnena divase divase pṛthak //
RRS, 14, 8.2 agastilāṅgalībhyāṃ ca pratyekaṃ divasaṃ śanaiḥ //
RRS, 15, 58.2 sarvaṃ taddivasatrayaṃ tadanu taddattvā puṭaṃ bhāvanāḥ kuryātsatriphalāgnivetasarasaiḥ pañcādhikā viṃśatiḥ //
RRS, 16, 53.2 mardakenāpi lauhena mardayeddivasadvayam //
RRS, 16, 117.1 śuddhau sūtabalī carācararajaḥ karṣāṃśataḥ kajjalīm kṛtvā gopayasā vimardya divasaṃ ruddhvā ca mūṣodare /
Rasaratnākara
RRĀ, R.kh., 4, 8.1 dravaiḥ sitajayantyāśca mardayeddivasatrayam /
RRĀ, R.kh., 4, 13.2 ityādiparivartena svedayeddivasatrayam //
RRĀ, Ras.kh., 1, 4.1 śubhanakṣatradivase vamane recane kṛte /
RRĀ, Ras.kh., 2, 18.2 śatāvaryāḥ śiphādrāvair bhāvayed divasatrayam //
RRĀ, Ras.kh., 2, 61.1 snuhyarkapayasā mardyaṃ tat sarvaṃ divasatrayam /
RRĀ, Ras.kh., 2, 134.2 śālmalītvagdaladrāvair bhāvayed divasatrayam //
RRĀ, Ras.kh., 3, 31.1 amlavarge samaṃ sarvaṃ mardayed divasatrayam /
RRĀ, Ras.kh., 3, 101.2 sarvaṃ divyauṣadhadrāvair mardayed divasatrayam //
RRĀ, Ras.kh., 3, 165.1 ācchādya jvālayettatra kāṣṭhāgniṃ divasatrayam /
RRĀ, Ras.kh., 3, 179.2 divyauṣadhadravaistaṃ vai mardayed divasatrayam //
RRĀ, Ras.kh., 6, 39.2 tatastaṃ śālmalīdrāvairmardayeddivasatrayam //
RRĀ, V.kh., 7, 29.2 bhāvayeddivasānpañca sūryatāpe punaḥ punaḥ //
RRĀ, V.kh., 7, 76.1 liptvā tat pātanāyantre pācayeddivasatrayam /
RRĀ, V.kh., 7, 77.2 pūrvavat pātanāyantre pācayeddivasatrayam //
RRĀ, V.kh., 8, 80.2 mardyaṃ snuhyarkasattvābhyāṃ khalvake divasatrayam //
RRĀ, V.kh., 9, 71.2 haṃsapādyā dravairmardyaṃ pūrvavad divasatrayam //
RRĀ, V.kh., 9, 84.2 kṣiptvā kāṃcanakadrāvair mardayeddivasatrayam //
RRĀ, V.kh., 9, 86.1 mardayettriphalādrāvais tatsarvaṃ divasatrayam /
RRĀ, V.kh., 10, 56.2 sarvaṃ tadamlavargeṇa mardayeddivasatrayam //
RRĀ, V.kh., 13, 43.1 sarvaṃ snuhyarkapayasā mardayeddivasatrayam /
RRĀ, V.kh., 14, 47.2 tato divyauṣadhaireva mardayeddivasatrayam //
RRĀ, V.kh., 16, 100.1 sarvaṃ divyauṣadhīdrāvairmardayeddivasatrayam /
RRĀ, V.kh., 19, 33.2 prasūtāyā mahiṣyāstu pañcame divase haret //
RRĀ, V.kh., 19, 45.1 kramavṛddhāgninā paścātpaceddivasapañcakam /
RRĀ, V.kh., 19, 63.2 tatsarvaṃ pūrvavadbaddhaṃ carmaṇā divasatrayam //
RRĀ, V.kh., 19, 103.1 veṣṭayenmallikāpuṣpaistadbhāṃḍaṃ divasatrayam /
RRĀ, V.kh., 20, 12.1 jalakumbhyā dravaiḥ sūtaṃ mardayeddivasatrayam /
RRĀ, V.kh., 20, 68.2 āraktasnukpayobhistanmardayeddivasatrayam //
Rasendracintāmaṇi
RCint, 2, 29.2 ācchādya mudrayitvā divasatritayaṃ pacedvidhinā //
RCint, 3, 164.2 bhāvayeddivasān pañca sūryatāpe punaḥ punaḥ //
RCint, 7, 30.2 tṛtīye ca caturthe ca pañcame divase tathā //
RCint, 7, 113.1 taddravairdolikāyantre divasaṃ pācayet sudhīḥ /
RCint, 8, 21.1 tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭais taddivasatrayaṃ ca /
RCint, 8, 120.2 yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase //
Rasendracūḍāmaṇi
RCūM, 4, 60.1 evaṃ bhūnāgadhautena mardayeddivasatrayam /
RCūM, 4, 88.1 jalasaindhavayuktasya rasasya divasatrayam /
RCūM, 10, 71.1 trisaptadivasair nṝṇāṃ gaṅgāmbha iva pātakam /
RCūM, 11, 43.2 tālakaṃ divasadvandvaṃ mardayitvā prayatnataḥ //
RCūM, 13, 54.1 mardayet kaṅguṇītailairyāvatsyāddivasāṣṭakam /
RCūM, 15, 36.2 sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ //
RCūM, 15, 53.1 sodake saindhave sūtaḥ sthitas tridivasāvadhiḥ /
Rasādhyāya
RAdhy, 1, 124.2 svedayet kāñjike baddhaṃ dolāyāṃ divasatrayam //
Rasārṇava
RArṇ, 4, 63.1 rasaṃ viśodhayettena vinyaset divase śubhe /
RArṇ, 8, 78.2 saptabhirdivasaireva māritaṃ suravandite //
RArṇ, 10, 38.3 pāradaṃ devadeveśi svedayeddivasatrayam //
RArṇ, 11, 62.1 krameṇānena deveśi jāryate divasais tribhiḥ /
RArṇ, 11, 119.2 tṛtīye divase sūto jarate grasate tataḥ //
RArṇ, 11, 189.3 dolāyantre punarapi svedayeddivasatrayam //
RArṇ, 12, 33.1 kāmayet kāminīnāṃ tu sahasraṃ divasāntare /
RArṇ, 12, 221.1 sthāpayeddhānyarāśau tu divasānekaviṃśatim /
RArṇ, 16, 5.1 dolāyantre sureśāni svedayeddivasatrayam /
RArṇ, 17, 92.2 ṭaṅkaikaṃ kanakarase mardayeddivasatrayam //
RArṇ, 18, 7.2 dhātrīguḍaviḍaṅgācca parāgaṃ divasatrayam //
RArṇ, 18, 48.1 kāminīnāṃ sahasraṃ tu kṣobhayeddivasāntare /
RArṇ, 18, 145.3 yathoktadivasaiḥ siddhiṃ prāpnuyānnātra saṃśayaḥ //
RArṇ, 18, 146.1 sarvāhāreṇa divasairdviguṇaiḥ siddhimāpnuyāt /
RArṇ, 18, 146.2 sevanācchītavātābhyāṃ triguṇairdivasaiḥ kramāt /
RArṇ, 18, 146.3 atimārgasya dharmaiśca divasaistu caturguṇaiḥ //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 39.0 ghasro dino'pi divaso vāsaro bhāsvaro divā //
RājNigh, Sattvādivarga, 59.1 divasairyatra tatrāpi vasusāgarasammitaiḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 10.2, 1.0 atha kṛtamaṅgalaḥ śubhe divase śuciḥ pūjyān gurumitrādīn sampūjya tāṃ pūrvopavarṇitāṃ kuṭīṃ praviśet //
SarvSund zu AHS, Utt., 39, 91.2, 9.0 tataḥ pakṣād anantaraṃ tailamuddhṛtya snigdhasvinno hṛtadoṣo mantreṇānena majjasāretyādinā pavitritasya tailasya śubhadivase caturthena bhaktenāntarito 'harmukhe karṣaṃ pibet //
SarvSund zu AHS, Utt., 39, 91.2, 12.0 ittham anena prakāreṇa parihāryān pariharan pañca divasāni tailaṃ pibet //
Skandapurāṇa
SkPur, 5, 11.2 kālabāhūrvarṣakarā divasāṅgulidhāriṇī //
SkPur, 12, 41.2 yo devi divase ṣaṣṭhe prathamaṃ samupaiti mām /
SkPur, 17, 6.1 gate 'tha divase tāta saṃsmṛtya prayatātmavān /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 8.0 vāsarasya divasasya prārambhe mukhe tasyaiva vyuparatisamaye cāstamanakāle tathaiva sadṛśā ekarūpāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 16.0 khacitadinamukhāḥ spaṣṭīkṛtadivasaprārambhāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 12.0 viramatyahni yāti divase'stamanasamaye saṃhārabhājaḥ saṃhṛtimāśritāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 2.0 divasamukhasukhāḥ divasārambhe sukhakāriṇaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 2.0 divasamukhasukhāḥ divasārambhe sukhakāriṇaḥ //
Tantrasāra
TantraS, 6, 68.0 evaṃ viṣuvaddivase tadrātrau ca dvādaśa dvādaśa saṃkrāntayaḥ //
TantraS, 19, 6.0 tattvajñāninas tu na ko 'py ayam antyeṣṭyādiśrāddhānto vidhiḥ upayogī tanmaraṇaṃ tadvidyāsaṃtānināṃ parvadinaṃ saṃvidaṃśapūraṇāt tāvataḥ saṃtānasya ekasaṃvinmātraparamārthatvāt jīvato jñānalābhasaṃtānadivasavat //
Tantrāloka
TĀ, 6, 157.2 aiśvaro divaso nādaḥ prāṇātmātra sṛjejjagat //
TĀ, 6, 204.2 evaṃ rātrāvapītyevaṃ viṣuvaddivasātsamāt //
TĀ, 6, 205.2 rātryantadinapūrvāṃśau madhyāhno divasakṣayaḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 13.1 kasmiṃścid divase kuto 'pi sthānācchāntiśīlo nāma yogī digambaraḥ samāyātaḥ phalahastaḥ san sabhāṃ praviśya rājño haste phalaṃ dattavān //
VetPV, Intro, 17.1 ekasmin divase rājño hastāt patitaṃ phalaṃ markaṭena vidāritam tanmadhyād ratnam ekaṃ bhūmau nipatitam tasya kāntyā mahān uddyoto jātaḥ sarve'pi lokāḥ savismayāḥ saṃjātāḥ //
Ānandakanda
ĀK, 1, 4, 76.2 bhāṇḍe trisaptadivasaṃ punastaṃ taptakhalvake //
ĀK, 1, 4, 109.1 ekaikaiśca dravairbhāvyamekaikaṃ divasaṃ pṛthak /
ĀK, 1, 4, 139.2 svinnaṃ tridivasaṃ kuryāttasminṭaṅkaṇasaindhavam //
ĀK, 1, 4, 161.1 tāṃ piṣṭiṃ vidrute gandhe vipaceddivasatrayam /
ĀK, 1, 5, 27.1 tṛtīyadivase sūto jarate grasate tataḥ /
ĀK, 1, 6, 24.2 pibet prātastridivasaṃ bhavet tat krimipātanam //
ĀK, 1, 6, 76.2 kāminīnāṃ sahasraṃ tu kṣobhayed divasāntare //
ĀK, 1, 6, 113.1 sukhībhavet tridivase rasasya krāmaṇaṃ bhavet /
ĀK, 1, 10, 12.2 taptakhalve'mlavargeṇa mardayed divasatrayam //
ĀK, 1, 10, 68.2 taptakhalve'mlavargeṇa mardayed divasatrayam //
ĀK, 1, 10, 95.1 taptakhalve'mlavargeṇa mardayeddivasatrayam /
ĀK, 1, 15, 548.1 vireko jāyate tasya tṛtīyadivase mahān /
ĀK, 1, 15, 550.1 tataścaturthe divase śvayathustasya jāyate /
ĀK, 1, 15, 553.2 saptame divase dehastvagasthisnāyuśeṣitaḥ //
ĀK, 1, 15, 569.1 divasaṃ pañcakaṃ tatra kiṃcidvātātape sudhīḥ /
ĀK, 1, 15, 633.1 evaṃ trisaptadivasaṃ pibed brāhmīrasaṃ śuciḥ /
ĀK, 1, 16, 57.2 mardayetsaptadivasaṃ samyagdevi vimardayet //
ĀK, 1, 16, 74.2 tenaiva divasādūrdhvaṃ keśarañjanamuttamam //
ĀK, 1, 19, 10.1 yāmaiścaturbhir divasastathā rātrirbhavetpriye /
ĀK, 1, 19, 12.1 divasaiḥ pañcadaśabhiḥ pakṣaḥ syācchuklasaṃjñakaḥ /
ĀK, 1, 23, 198.1 jalakumbhīrasaiḥ sūtaṃ mardayeddivasatrayam /
ĀK, 1, 23, 219.1 dravaiḥ sitajayantyāśca mardayeddivasatrayam /
ĀK, 1, 23, 224.2 ityādiparivartena svedayeddivasatrayam //
ĀK, 1, 23, 266.2 kāmayetkāminīnāṃ tu sahasraṃ divasāntare //
ĀK, 1, 23, 435.2 sthāpayeddhānyamadhye tu divasānekaviṃśatim //
ĀK, 1, 24, 202.2 mūtraṃ triḥ saptadivasaṃ mardayettaptakhalvake //
ĀK, 1, 25, 58.1 evaṃ bhūnāgadhautaṃ ca mardayeddivasadvayam /
ĀK, 1, 25, 87.1 jalasaindhavayuktasya rasasya divasatrayam //
ĀK, 2, 1, 66.2 samaṃ snuhyarkapayasā mardayeddivasadvayam //
ĀK, 2, 6, 33.1 saptabhirdivasaireva mriyate nātra saṃśaya /
ĀK, 2, 9, 22.2 sā somavallī rasabandhakarma karoti rākādivasopanītā //
ĀK, 2, 9, 26.1 pūrṇimādivasānītastayorvallī guṇādhikā /
Āryāsaptaśatī
Āsapt, 2, 4.2 vyasanadivaseṣu dūti kva punas tvaṃ darśanīyāsi //
Āsapt, 2, 75.1 āloka eva vimukhī kvacid api divase na dakṣiṇā bhavasi /
Āsapt, 2, 161.1 kiṃ parvadivasam ārjitadantoṣṭhi nijaṃ vapur na maṇḍayasi /
Āsapt, 2, 252.1 tvadgamanadivasagaṇanāvalakṣarekhābhir aṅkitā subhaga /
Āsapt, 2, 270.1 drāghayatā divasāni tvadīyaviraheṇa tīvratāpena /
Āsapt, 2, 363.1 pratidivasakṣīṇadaśas tavaiṣa vasanāñcalo 'tikarakṛṣṭaḥ /
Āsapt, 2, 405.2 dvīpā iva divasā api tathā krameṇa prathīyāṃsaḥ //
Āsapt, 2, 428.1 madhudivaseṣu bhrāmyan yathā viśati mānasaṃ bhramaraḥ /
Āsapt, 2, 549.1 śuka iva dāruśalākāpiñjaram anudivasavardhamāno me /
Āsapt, 2, 565.1 sā divasayogyakṛtyavyapadeśā kevalaṃ gṛhiṇī /
Āsapt, 2, 565.2 dvitither divasasya parā tithir iva sevyā niśi tvam asi //
Āsapt, 2, 633.2 bandhyo 'vadhivāsara iva tuṣāradivasaḥ kadarthayati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 8.3, 3.0 evaṃ manyate visargaprakarṣāhitabalaprakarṣaḥ puruṣa ādānasyādau śiśire stokakṣīyamāṇabalo'pi balavān bhavati yathā pauṣamāsāntāhitavṛddhiprakarṣā niśā māghaphālgunayoḥ kṣīyamāṇāpi divasānmahatyeva bhavati //
ĀVDīp zu Ca, Sū., 28, 4.7, 20.0 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 35.1 svarge dharaṇyāṃ divase niśāyāṃ daivāhataḥ prāha na so'pi sandhau /
Śukasaptati
Śusa, 6, 1.1 athāparasmindivase prabhāvatī śukaṃ prāha /
Śusa, 21, 2.13 tasmindivase tu bhojanavelāyāṃ na labdhaḥ /
Śusa, 28, 2.14 bahudivasebhyo 'nyāṃ nārīmabhigaman dṛṣṭo 'si /
Śyainikaśāstra
Śyainikaśāstra, 4, 7.2 śabdaṃ ca śrāvayennaiva yāvaddivasapañcakam //
Śyainikaśāstra, 5, 39.2 laghūnāṃ rattikārdhaṃ tu samāṃsaṃ divasatrayam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 16.0 śobhanadivase jyotiḥśāstroktasaumyatithinakṣatrādiyukte dine ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 40.3 divyauṣadhisamūhena mardayeddivasatrayam //
Abhinavacintāmaṇi
ACint, 1, 46.1 drave 'py anukte jalam atra deyaṃ kāle 'py anukte divasasya pūrvam /
Caurapañcaśikā
CauP, 1, 23.2 paśyāmy ahaṃ yadi punar divasāvasāne svargāpavarganararājasukhaṃ tyajāmi //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 6.0 tataḥ punaḥ pravālacūrṇakarṣeṇa śāṇamātraviṣeṇa melayitvā kṛṣṇasarpasya garalairbhāvayet divasamekaṃ dinaṃ paścātsthālikāyāṃ haṇḍikāyāṃ ca kupīṃ niveśayet //
Haribhaktivilāsa
HBhVil, 2, 32.1 grāme vā yadi vāraṇye kṣetre vā divase niśi /
HBhVil, 3, 167.1 karṇopavītyudagvaktro divase sandhyayor api /
HBhVil, 5, 18.1 tatra kṛṣṇārcakaḥ prāyo divase prāṅmukho bhavet /
HBhVil, 5, 83.1 divase divase vaiśya prāṇāyāmās tu ṣoḍaśa /
HBhVil, 5, 83.1 divase divase vaiśya prāṇāyāmās tu ṣoḍaśa /
Haṃsadūta
Haṃsadūta, 1, 94.2 atikrānte sampratyavadhidivase jīvanavidhau hatāśā niḥśaṅkaṃ vitarati dṛśau cūtamukule //
Kokilasaṃdeśa
KokSam, 2, 3.2 yatrārabdhe dinakarakarair apyahārye 'ndhakāre lolākṣīṇāṃ bhavati divase nirviśaṅko 'bhisāraḥ //
KokSam, 2, 25.1 adya prāyaḥ praṇayini mayi proṣite bhāgyadoṣāt kalpaprāyairahaha divasairebhirutkaṇṭhamānā /
Mugdhāvabodhinī
MuA zu RHT, 6, 3.1, 11.0 amunā krameṇeti uktaprakāreṇa tribhistribhirdivasaiḥ tribhiḥ saṃkhyākairdivasaiḥ grāse jāte anyagrāsaḥ kriyate garbhadrutagrāsaḥ kriyate garbhadrutagrāsaḥ tridivasairjaratīti bhāvaḥ //
MuA zu RHT, 6, 3.1, 11.0 amunā krameṇeti uktaprakāreṇa tribhistribhirdivasaiḥ tribhiḥ saṃkhyākairdivasaiḥ grāse jāte anyagrāsaḥ kriyate garbhadrutagrāsaḥ kriyate garbhadrutagrāsaḥ tridivasairjaratīti bhāvaḥ //
MuA zu RHT, 6, 3.1, 11.0 amunā krameṇeti uktaprakāreṇa tribhistribhirdivasaiḥ tribhiḥ saṃkhyākairdivasaiḥ grāse jāte anyagrāsaḥ kriyate garbhadrutagrāsaḥ kriyate garbhadrutagrāsaḥ tridivasairjaratīti bhāvaḥ //
MuA zu RHT, 19, 52.2, 2.0 ityevam uktaprakāreṇa nidrādilakṣaṇenājīrṇaṃ jñātvā dhīmatā puṃsā asyājīrṇasya pracchādanāya vināśāya rasāyanaṃ saṃtyajya divasatritayaṃ yogaḥ kāryaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 4.2 vāhayed divasasyārdhaṃ paścāt snānaṃ samācaret //
Rasakāmadhenu
RKDh, 1, 1, 118.2 sarvaṃ tadamlavargeṇa mardayed divasatrayam //
RKDh, 1, 2, 60.2 yasya kṛte tallauhaṃ paktavyaṃ tasya śubhadivase /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 68.2, 2.0 jalasaindhavābhyāṃ saha kumbhamadhye divasatrayaṃ rasasya yā āsthāpanī ā samyak sthāpanī ṣaṇḍhadoṣanāśanapūrvakaṃ svavīrye sthāpanakāriṇī kriyeti śeṣaḥ asau sthitiḥ sthāpanaṃ rodhanamityucyate //
Rasārṇavakalpa
RAK, 1, 382.2 kārttike caiva samprāpte śobhane divase śubham //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 130.1 nirvāṇamātraṃ ca vayaṃ bhagavan divasamudrāmiva paryeṣamāṇā mārgāmaḥ //
SDhPS, 11, 157.1 divasaṃ caivaṃvidhaṃ karma kṛtvā rātrau śayānasya mañcake pādān dhārayāmi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 9.1 athānyadivase rājanmatsyānāṃ rūpam uttamam /
SkPur (Rkh), Revākhaṇḍa, 33, 11.1 tato 'nyadivase vahnirdvijarūpo mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 65.1 mamādya divaso dhanyo yasmād atra samāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 14.1 divasānāṃ sahasre dve pūrṇe tvattapasā mama //
SkPur (Rkh), Revākhaṇḍa, 91, 8.1 sa vased bhāskare loke viriñcidivasaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 111, 5.1 yathā niśā vinā candraṃ divaso bhāskaraṃ vinā /
SkPur (Rkh), Revākhaṇḍa, 149, 15.1 tā niśāste ca divasāste māsāste ca vatsarāḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 30.2 ekasmindivase bālā sakhīvṛndasamanvitā //
SkPur (Rkh), Revākhaṇḍa, 209, 37.2 dvitīye tu tataḥ prāpte divase narmadājale //
SkPur (Rkh), Revākhaṇḍa, 218, 7.1 bahubhir divasaiḥ prāpto bhṛgukacchamanuttamam /
Uḍḍāmareśvaratantra
UḍḍT, 8, 11.1 atha prathamopāya ucyate nāgakesara 10 māṣakaṃ gavyaghṛtena sahartusnānadivase pibet /
UḍḍT, 8, 11.6 atha tṛtīyopāyaḥ dakālvadmadīpi 10 māṣakaṃ gavyadugdhena saha yā ṛtusnānadivase pītvā rātrau bhartrā saha saṃyogaṃ kuryāt sā avaśyam eva garbhavatī bhavati /
UḍḍT, 8, 13.11 rātricūrṇaṃ śirīṣavalkalacūrṇaṃ ca gavyaghṛtena saha yasyai vanitāyai ṛtusnānadivase pānārthaṃ dīyate sā strī vandhyāpi garbhavatī bhavati nātra saṃśayaḥ /
UḍḍT, 9, 31.6 tripurāṃ sindūraśaṅkhacūrṇābhyāṃ udanālapattre likhitvā śodhayitavyaḥ sa divasatrayeṇa jvareṇāgatya milati /
UḍḍT, 12, 25.2 saptame divase hy evaṃ vāgaiśvaryaṃ prajāyate //
UḍḍT, 14, 1.3 saptame divase strī vā puruṣo vā vaśībhavati svaṃ ca dadāti /
UḍḍT, 14, 22.4 imaṃ mantram aṣṭottarasahasraṃ śataṃ vā japtvā saptame divase siddhiḥ samākarṣaṇaṃ bhavati //
Yogaratnākara
YRā, Dh., 216.2 niyantrya dolāyantre tu prakalpya divasaṃ pacet //
YRā, Dh., 238.2 baddho bhavati kiyadbhirdivasaiḥ puṣpaprabhāveṇa //
YRā, Dh., 391.2 sevitaṃ divasaiḥ kaiścid bhramayatyanyathārtikṛt //