Occurrences

Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Meghadūta
Suśrutasaṃhitā
Ṭikanikayātrā
Kathāsaritsāgara
Nibandhasaṃgraha
Āryāsaptaśatī

Bṛhatkathāślokasaṃgraha
BKŚS, 5, 110.1 gacchatsu divaseṣv evaṃ vasiṣṭhenaiṣa vāritaḥ /
BKŚS, 6, 17.1 gacchatsu divaseṣv evam ekadā marubhūtikaḥ /
BKŚS, 7, 34.1 evaṃ me samatīteṣu keṣucid divaseṣv aham /
BKŚS, 19, 27.2 āhṛṣṭaparapuṣṭeṣu divaseṣu mahībhujā //
Daśakumāracarita
DKCar, 2, 2, 197.1 eṣveva divaseṣu kāmamañjaryāḥ svasā yavīyasī rāgamañjarī nāma pañcavīragoṣṭhe saṃgītakam anuṣṭhāsyatīti sāndrādaraḥ samāgaman nāgarajanaḥ //
DKCar, 2, 2, 237.1 teṣveva divaseṣu vidhinā kalpoktena carmaratnaṃ dogdhukāmā kāmamañjarī pūrvadugdhaṃ kṣapaṇībhūtaṃ virūpakaṃ rahasyupasṛtya tato 'pahṛtaṃ sarvamarthajātaṃ tasmai pratyarpya sapraśrayaṃ ca bahvanunīya pratyāgamat //
DKCar, 2, 2, 370.1 teṣveve divaseṣu caṇḍavarmā siṃhavarmāvadhūtaduhitṛprārthanaḥ kupito 'bhiyujya puramavāruṇat //
DKCar, 2, 4, 71.0 eṣu kila divaseṣvayathāpūrvam ākṛtau kāntimatyāḥ samupalakṣya rājamahiṣī sulakṣaṇā nāma sapraṇayamapṛcchat devi nāhamāyathātathyena vipralambhanīyā //
DKCar, 2, 6, 14.1 sā caiṣu divaseṣu rājaputreṇa bhīmadhanvanā balavadanuruddhā //
Harṣacarita
Harṣacarita, 1, 102.1 evamatikrāmatsu divaseṣu gacchati ca kāle yāmamātrodgate ca ravāvuttarasyāṃ kakubhi pratiśabdapūritavanagahvaraṃ gambhīratārataraṃ turaṅgaheṣitahrādamaśṛṇot //
Harṣacarita, 1, 189.1 kevalamamīṣu divaseṣu tanīyasīmiva tanuṃ bibharti //
Meghadūta
Megh, Uttarameghaḥ, 23.2 gāḍhotkaṇṭhāṃ guruṣu divaseṣv eṣu gacchatsu bālāṃ jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām //
Suśrutasaṃhitā
Su, Śār., 2, 29.2 prajāsaubhāgyamaiśvaryaṃ balaṃ ca divaseṣu vai //
Su, Śār., 3, 12.1 yugmeṣu tu pumān prokto divaseṣvanyathābalā /
Su, Utt., 7, 40.1 sa hrasvajāḍyo divaseṣu kṛcchrāddhrasvāni rūpāṇi ca yena paśyet /
Su, Utt., 17, 27.2 sacandaneyaṃ guṭikāthavāñjanaṃ praśasyate vai divaseṣv apaśyatām //
Su, Utt., 60, 31.2 hiṃsanti manujān yeṣu prāyaśo divaseṣu tu //
Ṭikanikayātrā
Ṭikanikayātrā, 6, 1.2 yauvanadurlalitair iva vicakṣaṇo 'ntyeṣu divaseṣu //
Ṭikanikayātrā, 9, 1.1 vyatipātaviṣṭivaidhṛtipāpagrahalagnavargadivaseṣu /
Kathāsaritsāgara
KSS, 1, 5, 106.1 divaseṣvatha gacchatsu tattapovanamekadā /
KSS, 3, 4, 206.1 atha yāteṣu divaseṣvekadā daivacoditā /
KSS, 3, 6, 72.1 tato yāteṣu divaseṣv ekadā rahasi sthitaḥ /
KSS, 3, 6, 85.1 tat tejaḥ śāṃbhavaṃ bibhrat sa tadā divaseṣv api /
KSS, 4, 1, 134.1 tato gacchatsu divaseṣv ekadā pañcabhiḥ sutaiḥ /
KSS, 4, 3, 60.1 divaseṣvatha yāteṣu vatsarājasya tasya sā /
KSS, 4, 3, 87.1 so 'pi vrajatsu divaseṣvatha rājaputro vṛddhiṃ śiśuḥ pratipadindur ivājagāma /
KSS, 5, 2, 235.1 divaseṣvatha yāteṣu hemābjaharaṇaiṣiṇi /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 12.2, 2.0 cakārād kāle hṛdi draṣṭuṃ lakṣaṇāni nāḍyāṃ ārdratām ṣaṣṭeścārvāg saṃvriyate sāraḥ pumān śukraśoṇitaṃ divaseṣu //
Āryāsaptaśatī
Āsapt, 2, 4.2 vyasanadivaseṣu dūti kva punas tvaṃ darśanīyāsi //
Āsapt, 2, 428.1 madhudivaseṣu bhrāmyan yathā viśati mānasaṃ bhramaraḥ /