Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Śvetāśvataropaniṣad
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Abhinavacintāmaṇi
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 5, 24, 8.0 na divā vācaṃ visṛjeran yad divā vācaṃ visṛjerann ahar bhrātṛvyāya pariśiṃṣyuḥ //
AB, 5, 24, 8.0 na divā vācaṃ visṛjeran yad divā vācaṃ visṛjerann ahar bhrātṛvyāya pariśiṃṣyuḥ //
AB, 5, 30, 3.0 bṛhadrathaṃtarābhyām idam eti yuktaṃ yad bhūtaṃ bhaviṣyac cāpi sarvaṃ tābhyām iyād agnīn ādhāya dhīro divaivānyaj juhuyān naktam anyad iti //
AB, 5, 31, 6.0 prātaḥ prātar anṛtaṃ te vadanti purodayāj juhvati ye 'gnihotraṃ divā kīrtyam adivā kīrtayantaḥ sūryo jyotir na tadā jyotir eṣām iti //
AB, 5, 31, 6.0 prātaḥ prātar anṛtaṃ te vadanti purodayāj juhvati ye 'gnihotraṃ divā kīrtyam adivā kīrtayantaḥ sūryo jyotir na tadā jyotir eṣām iti //
Atharvaprāyaścittāni
AVPr, 4, 4, 6.0 yadi hy ayaṃ divā prajāsu hi manyeta sajūr jātavedo divā pṛthivyā haviṣo vīhi svāheti sajūruho vā syāt sajūr agnaye divā pṛthivyā haviṣo vīhi svāheti dvādaśarātram agnihotraṃ juhuyāt //
Atharvaveda (Śaunaka)
AVŚ, 5, 7, 3.1 pra ṇo vanir devakṛtā divā naktaṃ ca kalpatām /
AVŚ, 5, 29, 9.1 divā mā naktaṃ yatamo dadambha kravyād yātūnām śayane śayānam /
AVŚ, 5, 30, 10.2 tau te prāṇasya goptārau divā naktaṃ ca jāgṛtām //
AVŚ, 6, 23, 1.1 sasruṣīs tad apaso divā naktaṃ ca sasruṣīḥ /
AVŚ, 6, 128, 4.1 yo no bhadrāham akaraḥ sāyaṃ naktam atho divā /
AVŚ, 7, 101, 1.2 sarvaṃ tad astu me śivaṃ nahi tad dṛśyate divā //
AVŚ, 8, 3, 1.2 śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam //
AVŚ, 8, 4, 11.2 prati śuṣyatu yaśo asya devā yo mā divā dipsati yaś ca naktam //
AVŚ, 11, 2, 16.1 namaḥ sāyaṃ namaḥ prātar namo rātryā namo divā /
AVŚ, 16, 7, 10.0 yaj jāgrad yat supto yad divā yan naktam //
Baudhāyanadharmasūtra
BaudhDhS, 4, 3, 6.6 yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi svāhā /
BaudhDhS, 4, 5, 5.1 goviprapitṛdevebhyo namaskuryād divāsvapan /
BaudhDhS, 4, 5, 5.2 japahomeṣṭiyantrastho divāsthāno niśāsanaḥ //
BaudhDhS, 4, 5, 6.1 prājāpatyo bhavet kṛcchro divā rātrāv ayācitam /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 45.1 athainaṃ saṃśāsti brahmacāry asy apośāna karma kuru mā divā suṣupthāḥ samidha ādhehi bhaikṣācaryaṃ cara sadāraṇyāt samidha āharodakumbhaṃ cāharācāryādhīno bhava vedamadhīṣva iti //
BaudhGS, 2, 8, 38.2 ye bhūtāḥ pracaranti divā balim icchanto vitudasya preṣyāḥ /
BaudhGS, 2, 8, 38.3 tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāhā iti divā //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 3, 15.0 pratipadyate divā //
BaudhŚS, 16, 14, 23.0 taddhaitad eke divaivaitenāhnā pratipadyanta udita āditye divākīrtyam ahar iti vadantaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 8.0 athāsmai daṇḍaṃ prayacchann āha brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 2, 2, 4.10 śivā paśubhyo dārebhyaḥ śivā naktaṃ śivā divā /
BhārGS, 3, 4, 7.1 pariṣecanāntaṃ kṛtvāthainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 3, 14, 13.2 ye bhūtāḥ pracaranti divā balim icchanto vitudasya preṣyāḥ /
Chāndogyopaniṣad
ChU, 3, 11, 3.2 sakṛd divā haivāsmai bhavati /
Gautamadharmasūtra
GautDhS, 2, 7, 5.1 nādhīyīta vāyau divā pāṃsuhare //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 34.0 samidham ādhehy apo 'śāna karma kuru mā divā svāpsīr iti //
GobhGS, 3, 2, 18.0 tiṣṭhed divā //
GobhGS, 4, 5, 4.0 vasvantaṃ rātrau dhanam iti divā //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 10.0 savitā tvābhirakṣatu mitras tvamasi dharmaṇāgnirācāryas tava devena savitrā prasūto bṛhaspaterbrahmacārī bhavāsāv apo 'śānaḥ samidha ādhehi karma kuru mā divā svāpsīr ityenaṃ saṃśāsti //
HirGS, 1, 17, 4.9 sarvaṃ tadasmānmā hiṃsīn na hi taddivā dadṛśe divaḥ /
HirGS, 2, 17, 2.5 śivā paśubhyo dārebhyaḥ śivā naktaṃ śivā divā /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 29.0 athainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā svāpsīr iti //
JaimGS, 1, 17, 5.0 tiṣṭhed divāthāsīta naktam //
Jaiminīyabrāhmaṇa
JB, 1, 194, 4.0 sa aikṣata yady asmai divā pradāsyāmi rātrim eṣāṃ bhrātṛvyaloko 'bhyadhirekṣyate //
JB, 1, 225, 8.0 tad āhur yad ājyena divā caranty atha kenaiṣāṃ rātrir ājyavatī bhavatīti //
Kauśikasūtra
KauśS, 7, 7, 12.1 athainaṃ saṃśāsty agneś cāsi brahmacārin mama cāpo 'śāna karma kurūrdhvas tiṣṭhan mā divā svāpsīḥ samidha ādhehi //
KauśS, 9, 5, 2.1 agnaye ca prajāpataye ca rātrāv ādityaś ca divā prajāpatiś ca /
KauśS, 13, 34, 1.0 atha yatraitad divolkā patati tad ayogakṣemāśaṅkaṃ bhavatyavṛṣṭyāśaṅkaṃ vā //
Kauṣītakibrāhmaṇa
KauṣB, 10, 5, 11.0 tad yad divā vapayā caranti //
Khādiragṛhyasūtra
KhādGS, 2, 5, 26.0 tiṣṭheddivā //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 17.13 divā mā suṣupsīḥ /
KāṭhGS, 54, 17.0 sthaṇḍile divācarebhyo bhūtebhya iti divā //
Kāṭhakasaṃhitā
KS, 6, 8, 12.0 divā vastos svāheti //
KS, 7, 6, 57.0 na naktaṃ na divārtim ārchati ya evaṃ veda //
KS, 8, 3, 37.0 naktaṃ vā anuditena divoditena //
KS, 8, 3, 38.0 divādhatte ya udite sūrya ādhatte //
KS, 11, 1, 43.0 sūryasya divā //
KS, 11, 2, 67.0 naktaṃ vā hi divā vā prajāyante //
KS, 11, 10, 54.0 naktaṃ vā hi divā vā varṣati //
KS, 13, 8, 28.0 naktaṃ vā hi divā vā varṣati //
KS, 13, 8, 34.0 naktaṃ vā hi divā vā prajāyante //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 8, 5, 29.0 ūrdhvaṃ divonmārṣṭi //
MS, 1, 8, 5, 30.0 tasmād ūrdhvā divaiti //
MS, 1, 8, 6, 52.0 divā ha vā asmā asmiṃlloke bhavati //
MS, 1, 9, 3, 16.0 divā devān asṛjata naktam asurān //
MS, 2, 2, 6, 2.1 saṃjñānaṃ no divā paśoḥ saṃjñānaṃ naktam arvataḥ /
MS, 2, 3, 6, 29.0 agner vai manuṣyā naktaṃ cakṣuṣā paśyanti sūryasya divā //
MS, 2, 4, 7, 4.1 divā cit tamaḥ kṛṇvanti parjanyenodavāhena /
MS, 2, 13, 11, 1.2 vaiśvānaraḥ sahasā pṛṣṭo agniḥ sa no divā sa riṣas pātu naktam //
MS, 3, 11, 2, 37.0 hotā yakṣat supeśasoṣe naktaṃ divāśvinā saṃjānāne supeśasā samañjāte sarasvatyā //
MS, 3, 11, 2, 43.0 divā naktaṃ na bheṣajaiḥ śūṣaṃ sarasvatī bhiṣak //
MS, 3, 11, 3, 6.1 uṣāsā naktam aśvinā divendraṃ sāyam indriyaiḥ /
MS, 3, 11, 3, 7.1 pātaṃ no aśvinā divā pāhi naktaṃ sarasvati /
MS, 3, 11, 10, 19.1 yadi divā yadi naktam enāṃsi cakṛmā vayam /
Mānavagṛhyasūtra
MānGS, 1, 4, 12.1 gonāmeṣu mantrabrāhmaṇakalpapitṛmedhamahāvratāṣṭāpadīvaiṣuvatāni divādhīyīta vaiṣuvatam ārdrapāṇiḥ //
MānGS, 1, 4, 16.1 śunāsīryasya ca saurye cakṣuṣkāmasya cakṣur no dhehi cakṣuṣa iti sūryo 'po 'vagāhata iti cādityasauryayāmyāni ṣaḍṛcāni divādhīyīta //
MānGS, 2, 12, 18.0 divācāribhyo bhūtebhya iti divā naktaṃcāribhyo bhūtebhya iti naktam //
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 5, 8, 9.0 yadā vai puruṣaḥ svam oka āgacchati sarvaṃ tarhi prajānāti sarvam asmai divā bhavati //
PB, 8, 1, 13.0 diveti nidhanam upayanti vyuṣṭir vai divā vy evāsmai vāsayati //
PB, 8, 1, 13.0 diveti nidhanam upayanti vyuṣṭir vai divā vy evāsmai vāsayati //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 10, 22.0 diveti nidhanam upayanti pāpmano 'pahatyā apa pāpmānaṃ hate traiśokena tuṣṭuvānaḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 3, 2.0 anvārabdha ājyāhutīrhutvā prāśanānte 'thainaṃ saṃśāsti brahmacāry asy apo 'śāna karma kuru mā divā suṣupthā vācaṃ yaccha samidham ādhehy apo 'śāneti //
PārGS, 3, 10, 26.0 krītvā labdhvā vā divaivānnamaśnīyur amāṃsam //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 6, 1.0 brāhmaṇasvaṃ hṛtvā māsam udake vāsaś caturthe kāle bhojanaṃ divā bahir ā syād vratānte śukraṃ te anyad yajataṃ te anyad ity etad gāyet //
SVidhB, 1, 7, 1.0 rājñaḥ pratigṛhya māsam udake vasan divā bhuñjāno mahat tat somo mahiṣaś cakārety etad gāyet //
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 3.5 divāhavanīyam /
TB, 2, 1, 2, 9.2 atho yathā divā prajānann eti /
TB, 2, 1, 2, 10.2 tasmād dhūma evāgner divā dadṛśe /
TB, 2, 2, 6, 4.9 yad divā vācaṃ visṛjet /
TB, 2, 2, 9, 9.4 divā vai no 'bhūd iti /
TB, 2, 3, 8, 3.9 divā devatrābhavat /
TB, 2, 3, 8, 3.13 divā haivāsya devatrā bhavati /
Taittirīyasaṃhitā
TS, 5, 3, 4, 86.1 na vā idaṃ divā na naktam āsīd avyāvṛttam //
TS, 6, 4, 2, 32.0 yad vai divā bhavaty apo rātriḥ praviśati //
TS, 6, 4, 2, 33.0 tasmāt tāmrā āpo divā dadṛśre //
TS, 6, 4, 8, 22.0 na vā idaṃ divā na naktam āsīd avyāvṛttam //
Taittirīyāraṇyaka
TĀ, 2, 12, 1.1 grāme manasā svādhyāyam adhīyīta divā naktaṃ vā //
TĀ, 5, 11, 2.6 gharma iti divā cakṣīta /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 9, 6.0 na divā svapet //
Vasiṣṭhadharmasūtra
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 6, 10.1 ubhe mūtrapurīṣe divā kuryād udaṅmukhaḥ /
VasDhS, 21, 20.1 tryahaṃ divā bhuṅkte naktam aśnāti vai tryaham api /
Vārāhagṛhyasūtra
VārGS, 6, 13.0 na divā svapet //
Āpastambadharmasūtra
ĀpDhS, 1, 11, 19.0 divā cāpihite //
ĀpDhS, 1, 27, 7.0 tryaham anaktāśy adivāśī tatas tryahaṃ tryaham ayācitavratas tryahaṃ nāśnāti kiṃcaneti kṛcchradvādaśarātrasya vidhiḥ //
ĀpDhS, 1, 30, 14.0 divā ca śirasaḥ prāvaraṇaṃ varjayen mūtrapurīṣayoḥ karma parihāpya //
ĀpDhS, 1, 31, 19.1 divādityaḥ sattvāni gopāyati naktaṃ candramās tasmād amāvāsyāyāṃ niśāyāṃ svādhīya ātmano guptim icchet prāyatyabrahmacaryakāle caryayā ca //
ĀpDhS, 2, 19, 14.0 divā ca na bhuñjītānyanmūlaphalebhyaḥ //
Āpastambaśrautasūtra
ĀpŚS, 19, 26, 17.0 upahomakāle divā cit tamaḥ kṛṇvantīty etaiḥ pratimantraṃ piṇḍīr ābadhnāti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 2, 7.1 viśvebhyo devebhyaḥ sarvebhyo bhūtebhyo divācāribhya iti divā //
ĀśvGS, 1, 22, 2.1 brahmacāryasy apo aśāna karma kuru divā mā svāpsīr ācāryādhīno vedam adhīṣveti //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 1.1 yad ahar asya śvo'gnyādheyaṃ syād divaivāśnīyāt /
ŚBM, 2, 1, 4, 2.3 tasmād u divaivāśnīyāt /
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 5, 4.0 tadāhuḥ yadubhau divā gāyetām prabhraṃśukāsmācchrīḥ syād brahmaṇo vā etadrūpaṃ yad ahar yadā vai rājā kāmayate 'tha brāhmaṇaṃ jināti pāpīyāṃstu bhavati //
ŚBM, 13, 1, 5, 5.0 yadubhau naktam apāsmādbrahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rātrir na vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ rājanyas tatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti //
ŚBM, 13, 2, 1, 7.0 tadāhuḥ yadubhe divā vā naktaṃ vā juhuyādahorātre mohayed vyuṣṭyai svāhety anudita āditye juhoti svargāya svāhety udite 'horātrayoravyatimohāya //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 4, 5.0 brahmacāry asi samidham ādhehy apo 'śāna karma kuru mā divā suṣupthā vācaṃ yacchā samidādhānāt //
ŚāṅkhGS, 4, 11, 18.0 na divā śayīta //
Ṛgveda
ṚV, 1, 24, 10.1 amī ya ṛkṣā nihitāsa uccā naktaṃ dadṛśre kuha cid diveyuḥ /
ṚV, 1, 24, 12.1 tad in naktaṃ tad divā mahyam āhus tad ayaṃ keto hṛda ā vi caṣṭe /
ṚV, 1, 38, 9.1 divā cit tamaḥ kṛṇvanti parjanyenodavāhena /
ṚV, 1, 98, 2.2 vaiśvānaraḥ sahasā pṛṣṭo agniḥ sa no divā sa riṣaḥ pātu naktam //
ṚV, 1, 139, 5.1 śacībhir naḥ śacīvasū divā naktaṃ daśasyatam /
ṚV, 1, 144, 4.2 divā na naktam palito yuvājani purū carann ajaro mānuṣā yugā //
ṚV, 5, 76, 2.2 divābhipitve 'vasāgamiṣṭhā praty avartiṃ dāśuṣe śambhaviṣṭhā //
ṚV, 5, 76, 3.2 divā naktam avasā śantamena nedānīm pītir aśvinā tatāna //
ṚV, 6, 49, 10.1 bhuvanasya pitaraṃ gīrbhir ābhī rudraṃ divā vardhayā rudram aktau /
ṚV, 7, 15, 15.2 divā naktam adābhya //
ṚV, 7, 71, 1.2 aśvāmaghā gomaghā vāṃ huvema divā naktaṃ śarum asmad yuyotam //
ṚV, 7, 71, 2.2 yuyutam asmad anirām amīvāṃ divā naktam mādhvī trāsīthāṃ naḥ //
ṚV, 7, 104, 11.2 prati śuṣyatu yaśo asya devā yo no divā dipsati yaś ca naktam //
ṚV, 8, 25, 11.1 te no nāvam uruṣyata divā naktaṃ sudānavaḥ /
ṚV, 8, 61, 17.2 viśvā ca no jaritṝn satpate ahā divā naktaṃ ca rakṣiṣaḥ //
ṚV, 8, 64, 6.1 vayam u tvā divā sute vayaṃ naktaṃ havāmahe /
ṚV, 9, 97, 9.2 parīṇasaṃ kṛṇute tigmaśṛṅgo divā harir dadṛśe naktam ṛjraḥ //
ṚV, 9, 107, 20.1 utāhaṃ naktam uta soma te divā sakhyāya babhra ūdhani /
ṚV, 10, 87, 1.2 śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam //
ṚV, 10, 95, 4.2 astaṃ nanakṣe yasmiñcākan divā naktaṃ śnathitā vaitasena //
Ṛgvedakhilāni
ṚVKh, 2, 7, 1.1 ciklīto yasya nāma tad divā naktaṃ ca sukrato /
ṚVKh, 3, 13, 1.1 sasruṣīs tad apaso divā naktaṃ ca sasruṣīḥ /
ṚVKh, 3, 16, 3.2 evaṃ śoṣaya no 'rātīr divā naktaṃ daśasyatam //
Arthaśāstra
ArthaŚ, 4, 9, 10.1 prasahya divā rātrau vāntaryāmikam apaharato 'rdhamūlyeṣu eta eva daṇḍāḥ //
ArthaŚ, 4, 9, 11.1 prasahya divā rātrau vā saśastrasyāpaharataścaturbhāgamūlyeṣu eta eva dviguṇā daṇḍāḥ //
ArthaŚ, 4, 13, 3.1 paragṛhābhigamane divā pūrvaḥ sāhasadaṇḍo rātrau madhyamaḥ //
ArthaŚ, 4, 13, 4.1 divā rātrau vā saśastrasya praviśata uttamo daṇḍaḥ //
ArthaŚ, 10, 1, 14.1 divāyāmaṃ ca kārayed apasarpajñānārtham //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 21.0 divāvibhāniśāprabhābhāskārāntānantādibahunāndīkiṃlipilibibalibhaktikartṛcitrakṣetrasaṅkhyājaṅghābāhvaharyattaddhanuraruṣṣu //
Carakasaṃhitā
Ca, Sū., 5, 17.1 divā tanna prayoktavyaṃ netrayostīkṣṇamañjanam /
Ca, Sū., 6, 30.1 divā śītagṛhe nidrāṃ niśi candrāṃśuśītale /
Ca, Sū., 6, 46.1 divā sūryāṃśusaṃtaptaṃ niśi candrāṃśuśītalam /
Ca, Sū., 13, 19.2 śleṣmādhiko divā śīte pibeccāmalabhāskare //
Ca, Sū., 13, 20.1 atyuṣṇe vā divā pīto vātapittādhikena vā /
Ca, Sū., 14, 38.1 rātrau baddhaṃ divā muñcenmuñcedrātrau divā kṛtam /
Ca, Sū., 14, 38.1 rātrau baddhaṃ divā muñcenmuñcedrātrau divā kṛtam /
Ca, Sū., 15, 15.1 upaspṛṣṭodakaṃ cainaṃ nivātamāgāramanupraveśya saṃveśya cānuśiṣyāt uccairbhāṣyam atyāśanam atisthānam aticaṅkramaṇaṃ krodhaśokahimātapāvaśyāyātipravātān yānayānaṃ grāmyadharmam asvapanaṃ niśi divā svapnaṃ viruddhājīrṇāsātmyākālapramitātihīnaguruviṣamabhojanavegasaṃdhāraṇodīraṇam iti bhāvān etān manasāpyasevamānaḥ sarvamaho gamayasveti /
Ca, Sū., 21, 45.2 dūṣīviṣārtāścadivā na śayīran kadācana //
Ca, Sū., 21, 50.1 rātrau jāgaraṇaṃ rūkṣaṃ snigdhaṃ prasvapanaṃ divā /
Ca, Sū., 24, 8.2 bhuktvā divā prasvapatāṃ dravasnigdhagurūṇi ca //
Ca, Vim., 5, 13.2 māṃsavāhīni duṣyanti bhuktvā ca svapatāṃ divā //
Ca, Vim., 8, 48.1 athārthaprāptir arthaprāptirnāma yatraikenārthenoktenāparasyārthasyānuktasyāpi siddhiḥ yathā nāyaṃ saṃtarpaṇasādhyo vyādhirityukte bhavatyarthaprāptiḥ apatarpaṇasādhyo 'yamiti nānena divā bhoktavyamityukte bhavatyarthaprāptiḥniśi bhoktavyamiti //
Ca, Cik., 5, 14.1 śītaṃ guru snigdhamaceṣṭanaṃ ca saṃpūraṇaṃ prasvapanaṃ divā ca /
Lalitavistara
LalVis, 3, 7.5 ye khalu punastasya maṇiratnasya sāmantake manuṣyāḥ prativasanti te tenāvabhāsenāsphuṭa samānā anyonyaṃ saṃjānanti anyonyaṃ paśyanti anyonyamāhuḥ uttiṣṭha bhadramukhāḥ karmāntāni kārayata āpaṇāni prasārayata divā manyāmahe sūryamabhyudgatam /
Mahābhārata
MBh, 1, 68, 1.6 divārātram anidraiva snānabhojanavarjitā /
MBh, 1, 114, 4.2 divā madhyagate sūrye tithau puṇye 'bhipūjite //
MBh, 1, 114, 13.9 divā madhyagate sūrye tithau puṇye trayodaśīm /
MBh, 1, 114, 27.4 uttarābhyāṃ tu pūrvābhyāṃ phalgunībhyāṃ tato divā /
MBh, 1, 119, 41.5 cintayan nālabhan nidrāṃ divārātrim atandritaḥ //
MBh, 1, 135, 19.2 divā caranti mṛgayāṃ pāṇḍaveyā vanād vanam //
MBh, 1, 151, 25.63 cintayāmi divārātram arjunaṃ prati bāndhavāḥ /
MBh, 1, 212, 1.170 na naktaṃ na divā śete babhūvonmattadarśanā /
MBh, 2, 16, 2.1 na mṛtyoḥ samayaṃ vidma rātrau vā yadi vā divā /
MBh, 3, 51, 4.1 na naktaṃ na divā śete hā heti vadatī muhuḥ /
MBh, 3, 222, 33.1 tān sarvān anuvartāmi divārātram atandritā /
MBh, 4, 4, 39.1 uṣṇe vā yadi vā śīte rātrau vā yadi vā divā /
MBh, 4, 21, 3.2 divātra kanyā nṛtyanti rātrau yānti yathāgṛham //
MBh, 4, 21, 16.3 divātra kanyā nṛtyanti rātrau yānti yathāgṛham //
MBh, 4, 39, 14.1 uttarābhyāṃ ca pūrvābhyāṃ phalgunībhyām ahaṃ divā /
MBh, 5, 10, 29.2 na śastreṇa na vajreṇa na divā na tathā niśi //
MBh, 5, 73, 9.2 nānyaṃ niśi divā vāpi kadācid abhinandasi //
MBh, 5, 84, 11.1 divā rātrau ca bhātyeṣa sutejā vimalo maṇiḥ /
MBh, 6, 2, 11.1 prakāśaṃ vā rahasyaṃ vā rātrau vā yadi vā divā /
MBh, 10, 1, 26.2 divācarāśca ye sattvāste nidrāvaśam āgatāḥ //
MBh, 12, 69, 48.1 mahādaṇḍaśca tasya syād yasyāgnir vai divā bhavet /
MBh, 12, 214, 11.2 dānanityaḥ pavitraśca asvapnaśca divāsvapan //
MBh, 12, 221, 38.2 ardhaṃ ca rātryāḥ svapatāṃ divā cāsvapatāṃ tathā //
MBh, 12, 235, 6.1 na divā prasvapejjātu na pūrvāpararātrayoḥ /
MBh, 12, 276, 32.2 darśayatyantarātmānaṃ divā rūpam ivāṃśumān //
MBh, 13, 93, 12.2 dānaṃ dadat pavitrī syād asvapnaśca divāsvapan //
MBh, 13, 95, 60.2 yātu striyaṃ divā caiva bisastainyaṃ karoti yaḥ //
MBh, 13, 96, 24.2 pṛṣṭhamāṃsaṃ samaśnātu divā gacchatu maithunam /
MBh, 13, 107, 42.1 ubhe mūtrapurīṣe tu divā kuryād udaṅmukhaḥ /
MBh, 13, 107, 100.1 na divā maithunaṃ gacchenna kanyāṃ na ca bandhakīm /
MBh, 14, 56, 25.1 syandete hi divā rukmaṃ rātrau ca dvijasattama /
MBh, 14, 91, 40.1 dīyatāṃ bhujyatāṃ ceti divārātram avāritam /
Manusmṛti
ManuS, 2, 102.2 paścimām tu samāsīno malaṃ hanti divākṛtam //
ManuS, 4, 50.1 mūtroccārasamutsargaṃ divā kuryād udaṅmukhaḥ /
ManuS, 4, 50.2 dakṣiṇābhimukho rātrau saṃdhyayoś ca yathā divā //
ManuS, 4, 102.1 karṇaśrave 'nile rātrau divā pāṃsusamūhane /
ManuS, 4, 106.2 sajyotiḥ syād anadhyāyaḥ śeṣe rātrau yathā divā //
ManuS, 4, 142.2 na cāpi paśyed aśuciḥ sustho jyotirgaṇān divā //
ManuS, 6, 19.1 naktaṃ cānnaṃ samaśnīyād divā vāhṛtya śaktitaḥ /
ManuS, 10, 55.1 divā careyuḥ kāryārthaṃ cihnitā rājaśāsanaiḥ /
ManuS, 11, 111.1 divānugacched gās tās tu tiṣṭhann ūrdhvaṃ rajaḥ pibet /
ManuS, 11, 175.2 goyāne 'psu divā caiva savāsāḥ snānam ācaret //
Rāmāyaṇa
Rām, Ār, 50, 20.2 śuśubhe na vinā rāmaṃ divā candra ivoditaḥ //
Rām, Ki, 41, 33.2 matprasādād bhaviṣyanti divā rātrau ca kāñcanāḥ //
Rām, Su, 56, 131.2 na me pīḍā bhavet kācid didṛkṣor nagarīṃ divā //
Saundarānanda
SaundĀ, 11, 37.1 saṃpattau vā vipattau vā divā vā naktameva vā /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 6.2 divottarāmukhaḥ kuryād rātrau yāmyahariṅmukhaḥ //
Vṛddhayamasmṛti, 1, 24.2 pibe ca brahmatīrthe na divā vīkṣya jalaṃ pibet //
Śvetāśvataropaniṣad
ŚvetU, 4, 18.1 yadā tamas tan na divā na rātrir na san na cāsacchiva eva kevalaḥ /
Amaruśataka
AmaruŚ, 1, 60.1 varamasau divaso na punarniśā nanu niśaiva varaṃ na punardivā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 38.2 sūnāṭavīśūnyagṛhaśmaśānāni divāpi na //
AHS, Sū., 16, 14.1 niśyanyathā vātakaphād rogāḥ syuḥ pittato divā /
AHS, Sū., 23, 18.1 vadantyanye tu na divā prayojyaṃ tīkṣṇam añjanam /
AHS, Śār., 6, 62.1 teṣvādyā niṣphalāḥ pañca yathāsvaprakṛtir divā /
AHS, Nidānasthāna, 2, 27.2 tadvacchītaṃ mahānidrā divā jāgaraṇaṃ niśi //
AHS, Nidānasthāna, 13, 32.1 snigdhoṣṇamardanaiḥ śāmyed rātrāvalpo divā mahān /
AHS, Cikitsitasthāna, 10, 90.2 sarvaṃ tad atyagnihitaṃ bhuktvā ca svapanaṃ divā //
AHS, Utt., 29, 30.1 pītoṣṇapūtipūyasrud divā cāti niṣiñcati /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 254.1 ahaṃ hi bhāryayā sārdham uṣitvā rajanīṃ divā /
BKŚS, 15, 10.2 pramodadhvanite yātaṃ tanyamāne divāniśam //
BKŚS, 18, 315.1 divā prāṃśos taror agre prāṃśur ucchrīyatāṃ dhvajaḥ /
BKŚS, 19, 149.1 rātrau rātrau sametānāṃ viyuktānāṃ divā divā /
BKŚS, 19, 149.1 rātrau rātrau sametānāṃ viyuktānāṃ divā divā /
Divyāvadāna
Divyāv, 1, 214.0 sa māṃ pṛcchati bhadramukha kiṃ tvametānurabhrān divā praghātayasi āhosvid rātrau mayoktaḥ ārya divā praghātayāmīti //
Divyāv, 1, 214.0 sa māṃ pṛcchati bhadramukha kiṃ tvametānurabhrān divā praghātayasi āhosvid rātrau mayoktaḥ ārya divā praghātayāmīti //
Divyāv, 1, 218.0 yanmayā divā urabhrāḥ praghātitāḥ tasya karmaṇo vipākena divā evaṃvidhaṃ duḥkhaṃ pratyanubhavāmi //
Divyāv, 1, 257.0 sa māṃ pṛcchati bhadramukha paradārān kiṃ tvaṃ divā gacchasi āhosvid rātrau sa mayābhihitaḥ ārya rātrau //
Divyāv, 1, 258.0 sa kathayati bhadramukha divā kiṃ na śīlasamādānaṃ gṛhṇāsi mayā tasyāntike divā śīlasamādānaṃ gṛhītam //
Divyāv, 1, 258.0 sa kathayati bhadramukha divā kiṃ na śīlasamādānaṃ gṛhṇāsi mayā tasyāntike divā śīlasamādānaṃ gṛhītam //
Divyāv, 1, 259.0 yattanmayā āryasya kātyāyanasyāntikād divā śīlasamādānaṃ gṛhītam tasya karmaṇo vipākena divā evaṃvidhaṃ divyasukhaṃ pratyanubhavāmi //
Divyāv, 1, 259.0 yattanmayā āryasya kātyāyanasyāntikād divā śīlasamādānaṃ gṛhītam tasya karmaṇo vipākena divā evaṃvidhaṃ divyasukhaṃ pratyanubhavāmi //
Divyāv, 8, 197.0 tasyopariṣṭādyojanamātre śaṅkhanābhī nāmauṣadhī divā dhūmāyate rātrau prajvalati //
Divyāv, 8, 199.0 sa khalu nāgo divā svapiti rātrau carati //
Divyāv, 8, 200.0 tatra tena puruṣeṇa divā sukhasuptasya nāgasya ātmānaṃ samanurakṣatā nāgaśarīramaviheṭhayatā auṣadhibalena mantrabalena puṇyabalena śaṅkhanābhī auṣadhī grahītavyā //
Divyāv, 12, 151.1 tasya kuśinagaryāmāvasatho 'navatapte mahāsarasi divā vihāraḥ //
Divyāv, 12, 159.1 tatkasya hetor mama tāvat kuśinagaryāmāvāso 'navatapte mahāsarasi divā vihāraḥ //
Divyāv, 12, 160.1 śramaṇasya gautamasya śāriputro nāma śiṣyastasya cundo nāma śrāmaṇerakastasyāpi tatraivānavatapte mahāsarasi divā vihāraḥ //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Kumārasaṃbhava
KumSaṃ, 1, 12.1 divākarād rakṣati yo guhāsu līnaṃ divā bhītam ivāndhakāram /
KumSaṃ, 7, 63.2 prāsādaśṛṅgāṇi divāpi kurvañ jyotsnābhiṣekadviguṇadyutīni //
Kāmasūtra
KāSū, 2, 5, 41.1 divāpi janasaṃbādhe nāyakena pradarśitam /
KāSū, 4, 2, 61.1 vāsakapālyastu yasyā vāsako yasyāścātīto yasyāśca ṛtustatparicārikānugatā divā śayyotthitasya rājñastābhyāṃ prahitam aṅgulīyakāṅkam anulepanam ṛtuṃ vāsakaṃ ca nivedayeyuḥ /
KāSū, 6, 3, 8.12 divāpi /
Kātyāyanasmṛti
KātySmṛ, 1, 810.1 pracchannaṃ vā prakāśaṃ vā niśāyām athavā divā /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.5 hyas śvas divā rātrau sāyam ciram manāk īṣat joṣam tūṣṇīm bahis āvis avas adhas samayā nikaṣā svayam mṛṣā naktam nañ hetau addhā iddhā sāmi ete 'pi hyasprabhṛtayo 'ntodāttāḥ paṭhyante /
Kūrmapurāṇa
KūPur, 2, 14, 62.1 karṇaśrave 'nile rātrau divā pāṃśusamūhane /
KūPur, 2, 14, 65.2 sajyotiḥ syādanadhyāyaḥ śeṣarātrau yathā divā //
KūPur, 2, 27, 24.1 naktaṃ cānnaṃ samaśnīyād divā cāhṛtya śaktitaḥ /
KūPur, 2, 29, 35.3 divāskande trirātraṃ syāt prāṇāyāmaśataṃ tathā //
Liṅgapurāṇa
LiPur, 1, 54, 25.3 muhūrtais tāvad ṛkṣāṇi divāṣṭādaśabhiścaran //
LiPur, 1, 59, 18.2 tasmāttāmrā bhavantyāpo divārātripraveśanāt //
LiPur, 1, 70, 218.2 tasmāddevā divātanvā tuṣṭyā sṛṣṭā mukhāttu vai //
LiPur, 1, 70, 219.1 yasmātteṣāṃ divā janma balinastena vai divā /
LiPur, 1, 70, 219.1 yasmātteṣāṃ divā janma balinastena vai divā /
LiPur, 1, 83, 41.1 hutaśeṣaṃ ca viprendrān vṛkṣamūlāśrito divā /
LiPur, 1, 90, 2.2 satataṃ hi divā rātrau yenedaṃ veṣṭyate jagat //
LiPur, 1, 90, 18.2 divā skannasya viprasya prāyaścittaṃ vidhīyate //
LiPur, 1, 91, 23.1 bhūyobhūyastrasedyastu rātrau vā yadi vā divā /
LiPur, 1, 91, 24.1 rātrau cendradhanuḥ paśyeddivā nakṣatramaṇḍalam /
LiPur, 1, 91, 33.1 divā vā yadi vā rātrau pratyakṣaṃ yo nihanyate /
LiPur, 2, 6, 69.2 parvaṇyanarcābhiratā maithune vā divā ratāḥ //
LiPur, 2, 22, 14.2 sūryaśceti divā rātrau cāgniśceti dvijottamaḥ //
Matsyapurāṇa
MPur, 128, 14.1 tasmāttāmrā bhavantyāpo divārātripraveśanāt /
MPur, 161, 13.2 na śuṣkeṇa na cārdreṇa na divā na niśātha vā //
Nāradasmṛti
NāSmṛ, 1, 2, 29.1 divā kṛte kāryavidhau grāmeṣu nagareṣu vā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 3, 11.0 tasmāt parivṛṣṭe bhūpradeśe divā parigrahaṃ kṛtvā bhasmāstīryādhyayanādhyāpanadhyānābhiniviṣṭena pravacanacintanābhiniveśaiś ca śrāntena bāhūpadhānena sadyojātādisaṃskṛte bhasmani rātrau svaptavyam ity arthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 83.1 yāmaṃ yāmaṃ tadarghaṃ yāvacchaktyā divāpi ca /
Suśrutasaṃhitā
Su, Sū., 18, 13.1 pradehasādhye vyādhau tu hitamālepanaṃ divā /
Su, Sū., 19, 35.2 divā na nidrāvaśago nivātagṛhagocaraḥ /
Su, Sū., 29, 67.2 cintākṛto divā dṛṣṭo bhavantyaphaladāstu te //
Su, Sū., 30, 15.2 divā jyotīṃṣi yaścāpi jvalitānīva paśyati //
Su, Sū., 30, 16.1 rātrau sūryaṃ jvalantaṃ vā divā vā candravarcasam /
Su, Sū., 45, 25.1 divārkakiraṇair juṣṭaṃ niśāyāminduraśmibhiḥ /
Su, Sū., 46, 530.1 divā vibuddhe hṛdaye jāgrataḥ puṇḍarīkavat /
Su, Sū., 46, 531.2 klinnavisrastadhātutvādajīrṇe na hitaṃ divā //
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Śār., 4, 41.1 nidrā sātmyīkṛtā yaistu rātrau ca yadi vā divā /
Su, Cik., 3, 56.1 divā divā śoṣayitvā gavāṃ kṣīreṇa bhāvayet /
Su, Cik., 3, 56.1 divā divā śoṣayitvā gavāṃ kṣīreṇa bhāvayet /
Su, Cik., 37, 50.1 uṣṇe pittādhike vāpi divā dāhādayo gadāḥ /
Su, Cik., 37, 51.1 śīte vasante ca divā grīṣmaprāvṛḍghanātyaye /
Su, Ka., 4, 31.2 śeṣeṣūktā maṇḍalino divā darvīkarāḥ smṛtāḥ //
Su, Ka., 8, 53.2 divā te naiva sidhyanti sūryaraśmibalārditāḥ //
Su, Utt., 7, 36.2 prāpte tṛtīyaṃ paṭalaṃ tu doṣe divā na paśyenniśi vīkṣate ca //
Su, Utt., 7, 38.2 divā sa sūryānugṛhītacakṣurīkṣeta rūpāṇi kaphālpabhāvāt //
Su, Utt., 7, 41.1 citrāṇi rūpāṇi divā sa paśyet sa vai vikāro nakulāndhyasaṃjñaḥ /
Su, Utt., 27, 12.1 srastāṅgaḥ svapiti sukhaṃ divā na rātrau viḍ bhinnaṃ sṛjati ca kākatulyagandhiḥ /
Su, Utt., 53, 5.1 kṛcchrāt kaphena satataṃ kapharuddhakaṇṭho mandaṃ śanair vadati cāpi divā viśeṣaḥ /
Su, Utt., 62, 9.2 tīkṣṇo himāmbuni caye 'pi sa vahniśaṅkī pittāddivā nabhasi paśyati tārakāśca //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 3.9 divā devadatto na bhuṅkte 'tha ca pīno dṛśyate 'to 'vagamyate rātrau bhuṅkta iti /
Viṣṇupurāṇa
ViPur, 1, 5, 34.2 tato hi balino rātrāv asurā devatā divā //
ViPur, 2, 5, 8.1 divārkaraśmayo yatra prabhāṃ tanvanti nātapam /
ViPur, 2, 6, 29.1 divā svapneṣu skandante ye narā brahmacāriṇaḥ /
ViPur, 2, 8, 20.1 tasmāddiśyuttarasyāṃ vai divārātriḥ sadaiva hi /
ViPur, 2, 8, 25.1 ātāmrā hi bhavantyāpo divānaktapraveśanāt /
ViPur, 2, 8, 41.2 divā naktaṃ ca sūryasya mandā śīghrā ca vai gatiḥ //
ViPur, 2, 8, 42.2 śīghrā niśi yadā cāsya tadā mandā divā gatiḥ //
ViPur, 2, 8, 44.1 ṣaḍ eva rāśayo bhuṅkte rātrāvanyāṃśca ṣaḍdivā //
ViPur, 2, 8, 46.2 uttare prakrame śīghrā niśi mandā gatirdivā //
ViPur, 3, 11, 14.1 udaṅmukho divā mūtraṃ viparītamukho niśi /
ViPur, 3, 11, 123.1 parvasvabhigamo 'dhanyo divā pāpaprado nṛpa /
ViPur, 3, 13, 11.2 divā ca bhaktaṃ bhoktavyamamāṃsaṃ manujarṣabha //
Viṣṇusmṛti
ViSmṛ, 5, 137.1 divā paśūnāṃ vṛkādyupaghāte pāle tv anāyati pāladoṣaḥ //
ViSmṛ, 46, 6.1 divā sthitas tiṣṭhet //
ViSmṛ, 53, 4.1 puṃsy ayonāv ākāśe 'psu divā goyāne ca savāsāḥ snānam ācaret //
ViSmṛ, 60, 2.1 dakṣiṇābhimukho rātrau divā codaṅmukhaḥ saṃdhyayośca //
ViSmṛ, 67, 21.1 sthaṇḍile divācarebhyo bhūtebhya iti divā //
ViSmṛ, 68, 28.1 na divā dhānāḥ //
ViSmṛ, 69, 9.1 na divā //
ViSmṛ, 70, 17.1 nocchiṣṭo na divā supyāt saṃdhyayor na ca bhasmani /
Yājñavalkyasmṛti
YāSmṛ, 1, 16.1 divāsaṃdhyāsu karṇasthabrahmasūtrodaṅmukhaḥ /
YāSmṛ, 3, 51.1 svapyād bhūmau śucī rātrau divā samprapadair nayet /
YāSmṛ, 3, 291.2 nagnaḥ snātvā ca bhuktvā ca gatvā caiva divā striyam //
YāSmṛ, 3, 308.1 niśāyāṃ vā divā vāpi yad ajñānakṛtaṃ bhavet /
YāSmṛ, 3, 312.1 vāyubhakṣo divā tiṣṭhan rātriṃ nītvāpsu sūryadṛk /
Śatakatraya
ŚTr, 1, 93.1 patraṃ naiva yadā karīraviṭape doṣo vasantasya kim nolūko 'py avalokate yadi divā sūryasya kiṃ dūṣaṇam /
Abhidhānacintāmaṇi
AbhCint, 2, 11.1 divādināhardivasaprabhāvibhābhāsaḥ karaḥ syānmihiro virocanaḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 13.2, 1.0 pittādiṣu divāsnehanasyāpavādam āha niśy eveti //
Ayurvedarasāyana zu AHS, Sū., 16, 14.1, 1.0 divārātriniyamasya tyāge doṣam āha niśy anyatheti //
Ayurvedarasāyana zu AHS, Sū., 16, 14.1, 2.0 yeṣāṃ divā snehanam uktaṃ teṣāṃ niśi karaṇe vātakaphajā rogāḥ syuḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 14.1, 3.0 yeṣāṃ niśi snehanamuktaṃ teṣāṃ divā karaṇe pittarogāḥ syuḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 9.2 nidrayā hriyate naktaṃ divā ca vyarthakarmabhiḥ //
BhāgPur, 2, 1, 3.2 divā cārthehayā rājan kuṭumbabharaṇena vā //
BhāgPur, 4, 27, 3.2 na kālaraṃho bubudhe duratyayaṃ divā niśeti pramadāparigrahaḥ //
Bhāratamañjarī
BhāMañj, 1, 799.2 divā samāgamaḥ kārya iti tāṃ saṃvidābhajat //
BhāMañj, 13, 654.2 divā gṛdhrasya bhojyaṃ yadrātrau gomāyukasya tat //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 27.1 anāhato divārātrau dhvanate tu dhanaṃjayaḥ /
Garuḍapurāṇa
GarPur, 1, 4, 25.1 tato hi balino rātrāvasurā devatā divā /
GarPur, 1, 19, 8.1 rātrau divā suragurorbhāge syādamarāntakaḥ /
GarPur, 1, 19, 8.2 paṅgoḥ kāle divā rāhuḥ kulikena saha sthitaḥ //
GarPur, 1, 19, 10.1 divā ṣaḍedanetrādripañcatrimānuṣāṃśakaiḥ /
GarPur, 1, 36, 8.2 divā rātrau ca yatpāpaṃ sarvaṃ naśyati tatkṣaṇāt //
GarPur, 1, 84, 5.1 divā ca sarvadā rātrau gayāyāṃ śrāddhakṛdbhavet /
GarPur, 1, 94, 3.1 divā sandhyāsu karṇasthabrahmasūtra udaṅmukhaḥ /
GarPur, 1, 95, 31.2 patiṃ vinā na tiṣṭhettu divā vā yadi vā niśi //
GarPur, 1, 105, 45.2 nagnaḥ snātvā ca suptvā ca gatvā caiva divā striyam //
GarPur, 1, 113, 22.1 yasminvayasi yatkāle yaddivā yacca vā niśi /
GarPur, 1, 114, 25.2 rātrau dadhi divā svapnaṃ vidvānṣaṭ parivarjayet //
GarPur, 1, 114, 28.2 divāśayo jāgaraṇaṃ ca rātrau ṣaḍbhirnarāṇāṃ nivasanti rogāḥ //
GarPur, 1, 147, 12.2 taducchītaṃ mahānidrā divā jāgaraṇaṃ niśi //
GarPur, 1, 147, 80.2 tīkṣṇo 'thavā divā mando jāyate rātrijo jvaraḥ //
GarPur, 1, 162, 32.1 snigdhastu mardanaiḥ śāmyedrātrāvalpo divā mahān /
GarPur, 1, 168, 42.2 tasminsvāpo divā kāryo laṅghanaṃ ca vivarjanam //
Hitopadeśa
Hitop, 3, 113.3 divāsuptaṃ sadā hanyān nidrāvyākulasainikam //
Hitop, 4, 110.10 na daśati punas tārāśaṅkī divāpi sitotpalaṃ kuhukacakito lokaḥ satye'py apāyam apekṣate //
Kathāsaritsāgara
KSS, 1, 7, 32.2 divā nāsti prabhāvo nastiṣṭha rātrau vadāmyataḥ //
KSS, 1, 7, 35.1 divā naiṣāṃ prabhāvo 'sti dhvastānāmarkatejasā /
KSS, 2, 3, 44.2 naiśaṃ tama ivākāṇḍe divā piṇḍatvamāgatam //
KSS, 3, 2, 86.2 tadā vāsavadattābhūddivā kāntirivaindavī //
Narmamālā
KṣNarm, 3, 40.1 divā dambhanidhānāya namastīrthopasevine /
Rasamañjarī
RMañj, 10, 8.2 divājyotīṃṣi yaścāpi jvalitāni ca paśyati //
RMañj, 10, 21.1 rātrau dāho bhavedyasya divā śītaṃ ca jāyate /
RMañj, 10, 34.1 tārā divā candraprabhaṃ niśānte yo vidyutaṃ paśyati caiva śvabhre /
RMañj, 10, 54.1 aśiro māsamaraṇaṃ vinā jaṅghe divā nava /
Rasaprakāśasudhākara
RPSudh, 2, 66.2 pratyahaṃ kṣālayedrātrau rasenoktena vai divā //
Rasaratnasamuccaya
RRS, 5, 128.2 divā mardyaṃ puṭedrātrāvekaviṃśaddināvadhi /
Rasaratnākara
RRĀ, R.kh., 6, 21.2 evaṃ saptadinaṃ pacyāddivā caikaṃ puṭe niśi //
RRĀ, R.kh., 9, 28.2 divā mardyaṃ puṭaṃ rātrāvekaviṃśatidināni vai //
RRĀ, R.kh., 10, 71.2 ebhirdivātape śoṣyaṃ rātrau rātrau ca bhāvayet //
RRĀ, V.kh., 4, 60.1 rātrau pācyaṃ divā mardyaṃ yāvat ṣaṇmāsameva ca /
Rasendracintāmaṇi
RCint, 3, 215.2 na vādajalpanaṃ kuryāddivā cāpi na paryaṭet //
RCint, 3, 217.3 divārātraṃ japenmantraṃ nāsatyavacanaṃ vadet //
Rasendrasārasaṃgraha
RSS, 1, 336.1 divā vā yadi vā rātrau vidhinānena pācayet /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 39.0 ghasro dino'pi divaso vāsaro bhāsvaro divā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 13.2, 1.0 na ca gharma eva niśy upayuñjīta yāvat pitte kupite tajje vā vikāre tathā pavane kupite tajje vā vikāre snehasādhye gharme ghṛtaṃ niśy upayuñjīta na divā na ca tailaṃ vasāmajjānau vā //
SarvSund zu AHS, Sū., 16, 14.1, 3.0 tathā divā gharme kāle tailopayogāt pittataḥ pittāt rogāḥ syuḥ //
Tantrāloka
TĀ, 6, 87.1 itthameva divārātrinyūnādhikyakramaṃ vadet /
TĀ, 6, 242.1 eṣa vargodayo rātrau divā cāpy ardhayāmagaḥ /
Ānandakanda
ĀK, 1, 3, 106.2 pravartitaṃ divārātraṃ manastatra nidhehi ca //
ĀK, 1, 4, 26.2 mardayet pūrvadhānyāmlair divārātraṃ punaśca tam //
ĀK, 1, 6, 5.1 laghvāhāro divā bhūtvā kṣudrādhānyākanāgaram /
ĀK, 1, 6, 7.2 ghṛtaudanaṃ chāgarasaṃ divā bhuñjīta mātrayā //
ĀK, 1, 12, 14.2 sravatyeva divārātraṃ divyagandhaṃ suguggulum //
ĀK, 1, 12, 141.1 upoṣya ca divā naktaṃ devāgre siddhimāpnuyāt /
ĀK, 1, 12, 178.2 divā naktaṃ bhavenmūrcchā vinidro bhavati svayam //
ĀK, 1, 15, 218.1 pibeddivā ca cūrṇānte niśi kṣīraghṛtāśanaḥ /
ĀK, 1, 15, 283.1 vainateyasamā dṛṣṭirdivā paśyati tārakāḥ /
ĀK, 1, 15, 543.2 divā suhṛdbhir viharedvāgyataśca vaśī bhavet //
ĀK, 1, 16, 4.2 pratimāsaṃ divā naktaṃ puṣpādi phalitāvadhi //
ĀK, 1, 17, 24.1 upavāsaṃ divā rātrau pathyāśī tatparityajet /
ĀK, 1, 19, 44.1 divāniśādimadhyānte śleṣmapittasamīraṇāḥ /
ĀK, 1, 19, 174.1 tilatailaṃ ravikarāndivā nidrāṃ vasāṃ dadhi /
ĀK, 2, 5, 55.1 divā mardyaṃ puṭed rātrāvekaviṃśaddināvadhi /
Abhinavacintāmaṇi
ACint, 1, 127.1 divālpatvena doṣāṇāṃ kvāthasya prasṛtārdhakam /
Caurapañcaśikā
CauP, 1, 46.2 nānāvicitrakṛtamaṇḍamaṇḍitāṅgī suptotthitāṃ niśi divā na hi vismarāmi //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 35.1 evaṃ divā kṛtaṃ pāpam aparāhṇe praṇaśyati /
GokPurS, 5, 20.2 divā madhyandine rātrau madhyarātre samaiti sā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 7.0 ayuktanidrāṃ divājanyā jayā vijayā taccūrṇaṃ kolamajjāṃ badaramajjāṃ kaṇā pippalī barhirmayūrastatpakṣabhasma //
Haribhaktivilāsa
HBhVil, 2, 175.2 tatra viṣṇor divāsnānaṃ śrāddhaṃ haryaniveditaiḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 42.1 divā na pūjayel liṅgaṃ rātrau caiva na pūjayet /
HYP, Caturthopadeśaḥ, 42.2 sarvadā pūjayel liṅgaṃ divārātrinirodhataḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 24.0 naiṣa rātrā na divā saṃviśati //
KaṭhĀ, 3, 4, 119.0 parvaṇi tiṣṭhed divā āsīta naktaṃ satejastvāya //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 31.2 gavāṃ madhye vased rātrau divā gāś cāpy anuvrajet //
ParDhSmṛti, 9, 56.1 na ca goṣṭhe vased rātrau na divā gā anuvrajet /
ParDhSmṛti, 12, 22.1 bhāskarasya karaiḥ pūtaṃ divā snānaṃ praśasyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 36.1 na śastreṇa na cāstreṇa na divā niśi vā hara /
SkPur (Rkh), Revākhaṇḍa, 103, 34.1 ye smaranti divā rātrau yojanānāṃ śatairapi /
SkPur (Rkh), Revākhaṇḍa, 103, 166.2 bhāryāyā yaddivā vṛttaṃ śaṅkamāno nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 171, 49.1 vahanaṃ bhartṛsaukhyāya divā sampīḍyate rujā /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 53.2 divārātrigaṇādhīśaḥ ketumān ajanāśrayaḥ //