Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śira'upaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Haribhaktivilāsa
Haṃsadūta
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 3, 5.0 pāṅktaṃ praugaṃ kuryād ity āhur annaṃ vai paṅktir annavān bhavatīti //
AĀ, 1, 3, 8, 17.0 pañcarcaṃ bhavati pañcapadā paṅktiḥ paṅktir vā annam annādyasyāvaruddhyai //
AĀ, 1, 3, 8, 17.0 pañcarcaṃ bhavati pañcapadā paṅktiḥ paṅktir vā annam annādyasyāvaruddhyai //
AĀ, 1, 4, 2, 3.0 saṃpāta eva kāmānām abhyāptyai pratiṣṭhityā annādyāya paṅktiḥ //
AĀ, 1, 4, 2, 8.0 saṃpāta eva kāmānām abhyāptyai pratiṣṭhityā annādyāya paṅktiḥ //
AĀ, 2, 1, 6, 3.0 tasyoṣṇig lomāni tvag gāyatrī triṣṭum māṃsam anuṣṭup snāvāny asthi jagatī paṅktir majjā prāṇo bṛhatī sa chandobhiś channo yac chandobhiś channas tasmāc chandāṃsīty ācakṣate //
AĀ, 5, 2, 2, 5.0 itthā hi soma in mada iti paṅktiḥ //
AĀ, 5, 2, 2, 12.0 indro madāya vāvṛdha iti paṅktiḥ //
Aitareyabrāhmaṇa
AB, 1, 5, 13.0 paṅktī yajñakāmaḥ kurvīta //
AB, 1, 5, 15.0 upainaṃ yajño namati ya evaṃ vidvān paṅktī kurute //
AB, 2, 24, 2.0 yo vai yajñam akṣarapaṅktiṃ vedākṣarapaṅktinā yajñena rādhnoti su mat pad vag da ity eṣa vai yajño 'kṣarapaṅktir akṣarapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 2.0 yo vai yajñam akṣarapaṅktiṃ vedākṣarapaṅktinā yajñena rādhnoti su mat pad vag da ity eṣa vai yajño 'kṣarapaṅktir akṣarapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 2.0 yo vai yajñam akṣarapaṅktiṃ vedākṣarapaṅktinā yajñena rādhnoti su mat pad vag da ity eṣa vai yajño 'kṣarapaṅktir akṣarapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 2.0 yo vai yajñam akṣarapaṅktiṃ vedākṣarapaṅktinā yajñena rādhnoti su mat pad vag da ity eṣa vai yajño 'kṣarapaṅktir akṣarapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 3.0 yo vai yajñaṃ narāśaṃsapaṅktiṃ veda narāśaṃsapaṅktinā yajñena rādhnoti dvinārāśaṃsam prātaḥsavanaṃ dvinārāśaṃsaṃ mādhyaṃdinaṃ savanaṃ sakṛnnārāśaṃsaṃ tṛtīyasavanam eṣa vai yajño narāśaṃsapaṅktir narāśaṃsapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 3.0 yo vai yajñaṃ narāśaṃsapaṅktiṃ veda narāśaṃsapaṅktinā yajñena rādhnoti dvinārāśaṃsam prātaḥsavanaṃ dvinārāśaṃsaṃ mādhyaṃdinaṃ savanaṃ sakṛnnārāśaṃsaṃ tṛtīyasavanam eṣa vai yajño narāśaṃsapaṅktir narāśaṃsapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 3.0 yo vai yajñaṃ narāśaṃsapaṅktiṃ veda narāśaṃsapaṅktinā yajñena rādhnoti dvinārāśaṃsam prātaḥsavanaṃ dvinārāśaṃsaṃ mādhyaṃdinaṃ savanaṃ sakṛnnārāśaṃsaṃ tṛtīyasavanam eṣa vai yajño narāśaṃsapaṅktir narāśaṃsapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 3.0 yo vai yajñaṃ narāśaṃsapaṅktiṃ veda narāśaṃsapaṅktinā yajñena rādhnoti dvinārāśaṃsam prātaḥsavanaṃ dvinārāśaṃsaṃ mādhyaṃdinaṃ savanaṃ sakṛnnārāśaṃsaṃ tṛtīyasavanam eṣa vai yajño narāśaṃsapaṅktir narāśaṃsapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 4.0 yo vai yajñaṃ savanapaṅktiṃ veda savanapaṅktinā yajñena rādhnoti paśur upavasathe trīṇi savanāni paśur anūbandhya ity eṣa vai yajñaḥ savanapaṅktiḥ savanapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 4.0 yo vai yajñaṃ savanapaṅktiṃ veda savanapaṅktinā yajñena rādhnoti paśur upavasathe trīṇi savanāni paśur anūbandhya ity eṣa vai yajñaḥ savanapaṅktiḥ savanapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 4.0 yo vai yajñaṃ savanapaṅktiṃ veda savanapaṅktinā yajñena rādhnoti paśur upavasathe trīṇi savanāni paśur anūbandhya ity eṣa vai yajñaḥ savanapaṅktiḥ savanapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 4.0 yo vai yajñaṃ savanapaṅktiṃ veda savanapaṅktinā yajñena rādhnoti paśur upavasathe trīṇi savanāni paśur anūbandhya ity eṣa vai yajñaḥ savanapaṅktiḥ savanapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 28, 6.0 tāni ha tarhi trīṇi chandāṃsi ṣaṭ pṛṣṭhāni nodāpnuvan sā gāyatrī garbham adhatta sānuṣṭubham asṛjata triṣṭub garbham adhatta sā paṅktim asṛjata jagatī garbham adhatta sātichandasam asṛjata tāni trīṇy anyāni trīṇy anyāni ṣaṭ chandāṃsy āsan ṣaṭ pṛṣṭhāni tāni tathākalpanta kalpate yajño 'pi //
AB, 5, 6, 1.0 gaur vai devatā pañcamam ahar vahati triṇavaḥ stomaḥ śākvaraṃ sāma paṅktiś chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 18, 20.0 pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 6.0 mahadvanti sūktāni śasyante mahad vā antarikṣam antarikṣasyāptyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 20, 19.0 pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 6, 19, 9.0 anyūṅkhyā virājo vaimadīś caturthe 'hani paṅktīḥ pañcame pārucchepīḥ ṣaṣṭhe //
AB, 6, 20, 6.0 tat pañcarcam bhavati pañcapadā paṅktiḥ paṅktir vā annam annādyasyāvaruddhyai //
AB, 6, 20, 6.0 tat pañcarcam bhavati pañcapadā paṅktiḥ paṅktir vā annam annādyasyāvaruddhyai //
AB, 8, 6, 3.0 agniṣ ṭvā gāyatryā sayuk chandasārohatu savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā tān aham anu rājyāya sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmi //
AB, 8, 6, 6.0 caturuttarair vai devāś chandobhiḥ sayug bhūtvaitāṃ śriyam ārohan yasyām eta etarhi pratiṣṭhitā agnir gāyatryā savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā //
Atharvaprāyaścittāni
AVPr, 6, 9, 14.3 paṅktaye svāhā /
Atharvaveda (Śaunaka)
AVŚ, 9, 10, 21.2 aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā bhuvanasya paṅktis tasyāḥ samudrā adhi vi kṣaranti //
AVŚ, 13, 1, 15.1 ā tvā ruroha bṛhaty uta paṅktir ā kakub varcasā jātavedaḥ /
AVŚ, 13, 1, 42.2 sahasrākṣarā bhuvanasya paṅktis tasyāḥ samudrā adhi vikṣaranti //
AVŚ, 13, 3, 5.1 yasmin virāṭ parameṣṭhī prajāpatir agnir vaiśvānaraḥ saha paṅktyā śritaḥ /
AVŚ, 13, 3, 25.2 catuṣpāc cakre dvipadām abhisvare saṃpaśyan paṅktim upatiṣṭhamānaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 14, 2.1 trimadhus triṇāciketas trisuparṇaḥ pañcāgniḥ ṣaḍaṅgavicchīrṣako jyeṣṭhasāmakaḥ snātaka iti paṅktipāvanāḥ //
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
BaudhDhS, 3, 9, 17.1 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vāprāśnan kṣipram antardhīyate jñātīn punāti saptāvarān sapta pūrvān ātmānaṃ pañcadaśaṃ paṅktiṃ ca punāti //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 29.1 sa eṣa carati daśa pūrvān daśāparān ātmānaṃ caikaviṃśatiṃ paṅktiṃ ca punāti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 3.1 paṅktyā gārhapatyam upatiṣṭhate yad antarikṣaṃ pṛthivīm uta dyām iti //
Gautamadharmasūtra
GautDhS, 2, 6, 27.1 paṅktipāvano vā śamayet //
GautDhS, 2, 6, 28.1 paṅktipāvanaḥ ṣaḍaṅgavij jyeṣṭhasāmikas triṇāciketastrimadhus trisuparṇaḥ pañcāgniḥ snātako mantrabrāhmaṇavid dharmajño brahmadeyānusaṃtāna iti //
GautDhS, 3, 9, 17.1 dvitīyam āptvā daśa pūrvān daśa parān ātmānaṃ caikaviṃśaṃ paṅktiṃ ca punāti //
Gopathabrāhmaṇa
GB, 1, 3, 8, 3.0 atha yaḥ apaṅktiṃ pañcapadāṃ saptadaśākṣarāṃ sarvair yajñair yajamānaṃ svargaṃ lokam abhivahantīṃ vidyāt //
GB, 1, 3, 10, 15.0 atha yā paṅktiḥ pañcapadā saptadaśākṣarā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati yājyaiva sā //
GB, 1, 3, 10, 20.0 dvyakṣaro vai vaṣaṭkāraḥ saiṣā paṅktiḥ //
GB, 1, 4, 24, 30.0 pañcapadā paṅktiḥ //
GB, 1, 5, 4, 18.0 paṅktyā āyatane //
GB, 1, 5, 4, 19.0 pṛthur iva vai paṅktiḥ //
GB, 2, 2, 9, 12.0 paṅktir viṣṇoḥ patnī //
GB, 2, 4, 4, 2.0 pañcapadā paṅktiḥ //
Jaiminīyabrāhmaṇa
JB, 1, 34, 3.0 catvāriṃśadakṣarā vai paṅktiḥ //
JB, 1, 34, 5.0 te paṅktim anvāyattāḥ //
JB, 1, 34, 6.0 tebhyaḥ paṅktir marudbhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 34, 8.0 paṅktiṃ vai sa chandasāṃ jayati maruto devān devānām //
JB, 1, 99, 11.0 ātmānam eva paṅktyā pratyupādadhāt //
JB, 1, 102, 41.0 paṅktiṃ gāyati //
JB, 1, 102, 42.0 ṛtavo vai paṅktiḥ //
JB, 1, 103, 13.0 yadi paṅktiṃ na śaknoti vigātum ṛtavo lubhyanti //
JB, 1, 104, 16.0 paṅktyāṃ prastutāyāṃ gāyatram eva gāyann ṛtūn manasā gacchet //
JB, 1, 198, 6.0 eṣā ha khalu vai pratyakṣaṃ paṅktir yat pañcākṣarā pañcapadā //
JB, 1, 198, 7.0 paṅktiṣu ṣoḍaśinā stuvanti //
JB, 1, 198, 8.0 puruṣacchandasaṃ vai paṅktiḥ //
JB, 1, 229, 34.0 paṅktiṣu yajñakāmo yaḥ kāmayeta punar mā yajña upanamed iti //
JB, 1, 229, 35.0 yajño vai paṅktiḥ //
JB, 1, 229, 48.0 anuṣṭup ca paṅktiś ca te dve bṛhatyau //
JB, 1, 244, 12.0 tāni ca hotānuśaṃsaty upa ca trīṇy āharaty anuṣṭubhaṃ paṅktiṃ jagatīm //
JB, 1, 244, 15.0 anuṣṭup ca paṅktiś ca te dve bṛhatyau //
JB, 1, 253, 3.0 ātmānam eva paṅktyā pratyupadadhāti //
JB, 1, 261, 8.0 paṅktiṃ gāyati //
JB, 1, 261, 9.0 ṛtavo vai paṅktiḥ //
JB, 1, 283, 19.0 marutaḥ paṅktiṃ samabharan //
JB, 1, 289, 12.0 atha yat paṅkteḥ pañcāṣṭākṣarāṇi padāni tena sāpyait //
JB, 1, 317, 26.0 paṅktiṃ gāyati //
JB, 1, 317, 27.0 ṛtavo vai paṅktiḥ //
JB, 1, 318, 7.0 tāṃ haitām eke paṅktiṃ vigāyanti nāvikṛtā garbhā jāyanta iti vadantaḥ sāṃjagmāno dāyivā kovā pavasvā sūryā iti //
JB, 1, 339, 4.0 pañcapadā vai paṅktiḥ //
Kauśikasūtra
KauśS, 3, 5, 10.0 niśāyām āgrayaṇataṇḍulān udakyān madhumiśrān nidadhāty ā yavānāṃ paṅkteḥ //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 29.2 śīlavān śrutavān dānto bhavedvai paṅktipāvanaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 32.0 pañcapadā paṅktiḥ //
KauṣB, 1, 5, 2.0 pañcapadā paṅktiḥ //
KauṣB, 3, 9, 9.0 pañcapadā paṅktiḥ //
KauṣB, 9, 2, 26.0 yasya daśa tāḥ paṅktim //
KauṣB, 10, 1, 15.0 pañcāratniḥ paṅktyai rūpeṇa //
KauṣB, 11, 2, 1.0 atha vai paṅkteḥ pañca padāni kathaṃ sārdharcaśo 'nuktā bhavatīti //
KauṣB, 11, 2, 34.0 paṅktim anvāha //
KauṣB, 11, 2, 35.0 pratiṣṭhā vai paṅktiḥ //
KauṣB, 13, 1, 13.0 pañcapadā paṅktiḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 23.0 sa tu khalu caritabrahmacaryo daśa daśa puruṣān punāti pūrvāparān ātmānaṃ caikaviṃśaṃ paṅktiṃ ca yāvad anupaśyati yasyām upaviśati //
Kāṭhakasaṃhitā
KS, 11, 2, 52.0 paṅktir apibhavati //
KS, 12, 5, 44.0 tathā te paṅktiś cānuṣṭup ca sampadyete //
KS, 12, 5, 45.0 anuṣṭub anuvākyā syāt paṅktir yājyā prajākāmasya vā paśukāmasya vā //
KS, 12, 5, 53.0 yad anuṣṭub anuvākyā bhavati paṅktir yājyā //
KS, 15, 7, 50.0 paṅktis tvā chandasāvatu //
KS, 21, 4, 2.0 atha triṣṭubbhir atha jagatībhir athānuṣṭubbhir atha paṅktibhir atha yat kiñcāgneyaṃ chandaḥ //
KS, 21, 7, 54.0 atho paṅktyaivāhutyāgnim ālabhate //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 5, 3.0 yad etāḥ śatākṣarāḥ paṅktayo bhavanti vīraṃ vāvaitad devānām avadayate //
MS, 1, 7, 5, 8.2 yad etāḥ śatākṣarāḥ paṅktayo bhavanti yāvad evāyur vīryaṃ tad āpnoti //
MS, 1, 9, 2, 22.0 paṅktir viṣṇoḥ //
MS, 1, 10, 19, 18.0 yat paṅktyā punar āyanti sahaiva yajñenāyanti //
MS, 1, 11, 10, 22.0 yā hy akṣarapaṅktiḥ sā paṅktiḥ //
MS, 2, 3, 6, 7.0 paṅktī yājyānuvākye //
MS, 2, 3, 7, 46.0 anuṣṭubhaṃ ca sampādayati paṅktiṃ ca //
MS, 2, 3, 7, 48.0 prajāpatiḥ paṅktiḥ //
MS, 2, 6, 10, 26.0 paṅktis tvā chandasām avatu //
MS, 2, 7, 19, 44.0 paṅktir haimantī //
MS, 2, 7, 19, 45.0 paṅktyā nidhanavat //
MS, 2, 7, 20, 65.0 paṅktiś chandaḥ //
MS, 2, 8, 2, 36.0 paṅktiś chandaḥ //
MS, 2, 8, 3, 2.20 paṅktiś chandaḥ /
MS, 2, 13, 14, 35.0 paṅktiś chandaḥ //
MS, 3, 11, 11, 5.2 paṅktiś chanda indriyaṃ turyavāḍ gaur vayo dadhuḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 4, 7.0 ekāṃ gāyatrīm ekāham upeyur ekāmuṣṇiham ekāham ekām anuṣṭubham ekāhaṃ bṛhatyā pañca māsa iyuḥ paṅktim ekāham upeyus triṣṭubhā ṣaṣṭhaṃ māsam īyuḥ śvo viṣuvān bhaviteti jagatīm upeyuḥ //
PB, 10, 6, 5.0 citravacchiśumat paṅktiḥ śakvarī vyūnākṣarā gomad ṛṣabhavad vajryabhimat pañcamasyāhno rūpaṃ triṇavasya stomasya pāṅktasya chandasaḥ śakvarīṇāṃ sāmnaḥ //
PB, 12, 1, 9.0 pañcarco bhavati pañcapadā paṅktiḥ pāṅktam annam annādyasyāvaruddhyai //
PB, 12, 4, 6.0 pañcapadā paṅktiḥ pāṅktam annam annādyasyāvaruddhyai //
PB, 14, 7, 6.0 pañcarco bhavati pañcapadā paṅktiḥ pāṅktam annam annādyasyāvaruddhyai //
Taittirīyabrāhmaṇa
TB, 1, 1, 10, 3.9 atho paṅktim eva /
TB, 1, 1, 10, 3.10 paṅktir vā eṣā brāhmaṇe praviṣṭā //
Taittirīyasaṃhitā
TS, 1, 5, 2, 5.2 paṅktyo yājyānuvākyā bhavanti //
TS, 1, 6, 11, 26.0 ta etām ārdrām paṅktim apaśyan //
TS, 5, 2, 11, 1.1 gāyatrī triṣṭub jagaty anuṣṭuk paṅktyā saha /
TS, 5, 3, 8, 23.0 bṛhatīr uṣṇihāḥ paṅktīr akṣarapaṅktīr iti viṣurūpāṇi chandāṃsy upadadhāti //
TS, 5, 4, 5, 2.0 paṅktyāhutyā yajñamukham ārabhate //
TS, 6, 1, 1, 60.0 pañcākṣarā paṅktiḥ //
TS, 6, 1, 1, 80.0 pañcākṣarā paṅktiḥ //
TS, 6, 1, 2, 7.0 pañcākṣarā paṅktiḥ //
TS, 6, 1, 5, 10.0 atho pañcākṣarā paṅktiḥ //
TS, 6, 1, 9, 46.0 pañcākṣarā paṅktiḥ //
TS, 6, 2, 1, 28.0 pañcākṣarā paṅktiḥ //
TS, 6, 2, 2, 19.0 atho pañcākṣarā paṅktiḥ //
TS, 6, 2, 8, 23.0 pañcākṣarā paṅktiḥ //
TS, 6, 3, 3, 5.4 pañcāratniṃ tasmai vṛśced yaṃ kāmayetopainam uttaro yajño named iti pañcākṣarā paṅktiḥ pāṅkto yajña upainam uttaro yajñaḥ //
TS, 6, 4, 3, 18.0 gāyatriyā tejaskāmasya paridadhyāt triṣṭubhendriyakāmasya jagatyā paśukāmasyānuṣṭubhā pratiṣṭhākāmasya paṅktyā yajñakāmasya virājānnakāmasya //
TS, 6, 4, 4, 11.0 pañcākṣarā paṅktiḥ //
TS, 6, 5, 11, 34.0 narcā na yajuṣā paṅktir āpyate //
TS, 6, 5, 11, 36.0 dhānāḥ karambhaḥ parivāpaḥ puroḍāśaḥ payasyā tena paṅktir āpyate //
Taittirīyāraṇyaka
TĀ, 5, 2, 6.10 acchā vīraṃ naryaṃ paṅktirādhasam ity āha //
Vaitānasūtra
VaitS, 1, 1, 18.1 vṛto japaty ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ bhuvāṃ patir ahaṃ mahato bhūtasya patis tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatry uṣṇiha uṣṇig anuṣṭubhe 'nuṣṭub bṛhatyai bṛhatī paṅktaye paṅktis triṣṭubhe triṣṭub jagatyai jagatī prajāpataye prajāpatir viśvebhyo devebhyaḥ oṃ bhūr bhuvaḥ svar janad o3m iti apratirathaṃ ca //
VaitS, 1, 1, 18.1 vṛto japaty ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ bhuvāṃ patir ahaṃ mahato bhūtasya patis tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatry uṣṇiha uṣṇig anuṣṭubhe 'nuṣṭub bṛhatyai bṛhatī paṅktaye paṅktis triṣṭubhe triṣṭub jagatyai jagatī prajāpataye prajāpatir viśvebhyo devebhyaḥ oṃ bhūr bhuvaḥ svar janad o3m iti apratirathaṃ ca //
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
VaitS, 3, 9, 17.4 paṅkticchandaseti saṃdhicamaseṣu /
Vasiṣṭhadharmasūtra
VasDhS, 3, 19.1 triṇāciketaḥ pañcāgnis trisuparṇaś caturmedhā vājasaneyī ṣaḍaṅgavid brahmadeyānusantānaś chandogo jyeṣṭhasāmago mantrabrāhmaṇavidyaś ca dharmān adhīte yasya ca daśapuruṣaṃ mātṛpitṛvaṃśaḥ śrotriyo vijñāyate vidvāṃsaḥ snātakāś caite paṅktipāvanā bhavanti //
VasDhS, 11, 20.2 atha cen mantravid yuktaḥ śārīraiḥ paṅktidūṣaṇaiḥ /
VasDhS, 11, 20.3 aduṣyaṃ taṃ yamaḥ prāha paṅktipāvana eva saḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 14.1 ūrdhvām āroha paṅktis tvāvatu śākvararaivate sāmanī triṇavatrayastriṃśau stomau hemantaśiśirāv ṛtū varco draviṇam /
VSM, 13, 58.4 paṅktir haimantī /
VSM, 13, 58.5 paṅktyai nidhanavat /
VSM, 14, 10.1 anaḍvān vayaḥ paṅktiś chandaḥ /
VSM, 14, 18.5 paṅktiś chandaḥ /
Vārāhagṛhyasūtra
VārGS, 13, 1.0 atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt //
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 2.1 vṛto japati deva savitar etaṃ tvā vṛṇate bṛhaspatiṃ brahmāṇaṃ tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatrī triṣṭubhe triṣṭub jagatyai jagaty anuṣṭubhe 'nuṣṭup paṅktaye paṅktiḥ prajāpataye prajāpatir viśvebhyo devebhyaḥ /
VārŚS, 1, 1, 5, 2.1 vṛto japati deva savitar etaṃ tvā vṛṇate bṛhaspatiṃ brahmāṇaṃ tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatrī triṣṭubhe triṣṭub jagatyai jagaty anuṣṭubhe 'nuṣṭup paṅktaye paṅktiḥ prajāpataye prajāpatir viśvebhyo devebhyaḥ /
VārŚS, 2, 2, 1, 31.1 paṅktibhiḥ purastād upadadhāti /
Āpastambadharmasūtra
ĀpDhS, 1, 17, 2.0 anarhadbhir vā samānapaṅktau //
ĀpDhS, 2, 17, 21.0 śvitraḥ śipiviṣṭaḥ paratalpagāmy āyudhīyaputraḥ śūdrotpanno brāhmaṇyām ity ete śrāddhe bhuñjānāḥ paṅktidūṣaṇā bhavanti //
ĀpDhS, 2, 17, 22.0 trimadhus trisuparṇas triṇāciketaś caturmedhaḥ pañcāgnir jyeṣṭhasāmago vedādhyāyy anūcānaputraḥ śrotriya ity ete śrāddhe bhuñjānāḥ paṅktipāvanā bhavanti //
Āpastambaśrautasūtra
ĀpŚS, 16, 19, 1.5 paṅktiṃ majjñā praviśāmi /
ĀpŚS, 16, 28, 1.11 paṅktiś chandas tat kṛṣiḥ parjanyo devatā /
ĀpŚS, 19, 4, 9.5 paṅkticchandā iti śūlān //
ĀpŚS, 19, 22, 15.1 anuṣṭubhaṃ ca ha vā etat sampādayanti paṅktiṃ ceti te manyāmahe //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 14.2 tasya pañcapadāḥ paṅktayo yājyānuvākyā bhavanti /
ŚBM, 3, 1, 4, 18.3 saiṣā devatābhiḥ paṅktirbhavati /
ŚBM, 3, 1, 4, 19.1 saiṣā devatābhiḥ paṅktirbhavati /
ŚBM, 3, 1, 4, 19.2 pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasyaitamevaitayāpnoti yaddevatābhiḥ paṅktirbhavati //
ŚBM, 4, 5, 1, 13.3 tasya pañcapadāḥ paṅktayo yājyānuvākyā bhavanti /
ŚBM, 4, 5, 1, 14.1 tad yat pañcakapālaḥ puroḍāśo bhavati pañcapadāḥ paṅktayo yājyānuvākyāḥ /
ŚBM, 5, 4, 1, 7.2 paṅktistvāvatu śākvararaivate sāmanī triṇavatrayastriṃśau stomau hemantaśiśirāvṛtū varco draviṇamiti //
ŚBM, 10, 3, 1, 1.5 śrotram paṅktiḥ /
ŚBM, 10, 3, 1, 6.1 śrotram paṅktir iti tad ya eva śrotrasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 6.4 etenaivāsya rūpeṇa sahasram eṣa paṅktīḥ saṃcito bhavati //
ŚBM, 10, 3, 2, 10.2 paṅktiś chando maruto devatāṣṭhīvantau //
ŚBM, 10, 4, 2, 23.3 tās triṃśattame vyūhe paṅktiṣv atiṣṭhanta /
ŚBM, 10, 4, 2, 23.5 atha yat paṅktiṣu tasmāt pāṅktaḥ prajāpatiḥ /
ŚBM, 10, 4, 2, 23.6 tā aṣṭāśataṃ śatāni paṅktayo 'bhavan //
ŚBM, 10, 4, 2, 24.3 tau triṃśattame vyūhe paṅktiṣv atiṣṭhetām /
ŚBM, 10, 4, 2, 24.5 atha yat paṅktiṣu tasmāt pāṅktaḥ prajāpatiḥ /
ŚBM, 10, 4, 2, 24.6 tā aṣṭāśatam eva śatāni paṅktayo 'bhavan //
ŚBM, 13, 2, 5, 1.0 prajāpatiraśvamedhamasṛjata so'smātsṛṣṭaḥ parāṅait sa paṅktirbhūtvā saṃvatsaram prāviśat te'rdhamāsā abhavaṃs tam pañcadaśibhiranuprāyuṅkta tamāpnot tamāptvā pañcadaśibhiravārunddhārdhamāsānāṃ vā eṣā pratimā yat pañcadaśino yatpañcadaśina ālabhate'rdhamāsāneva tairyajamāno 'varunddhe //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 10.0 athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ śaṃsati sarve vai kāmā mahānāmnīṣu sarve kāmā aśvamedhe sarveṣāṃ kāmānām āptyā indro madāya vāvṛdhe predam brahma vṛtratūryeṣv āvitheti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhāti kᄆptam mādhyandinaṃ savanam //
Ṛgveda
ṚV, 1, 40, 3.2 acchā vīraṃ naryam paṅktirādhasaṃ devā yajñaṃ nayantu naḥ //
ṚV, 10, 117, 8.2 catuṣpād eti dvipadām abhisvare sampaśyan paṅktīr upatiṣṭhamānaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 31.1 paṅktiś chandasā /
ṢB, 2, 1, 32.2 yo gāyatre prātaḥsavane triṣṭubhaṃ gāyati jagatīṃ gāyaty anuṣṭubhaṃ gāyati paṅktiṃ gāyati /
ṢB, 2, 2, 13.1 yā ṣaṣṭhī tāṃ paṅktim āgāṃ gāyaṃs tasyā dve dve akṣare udāsaṃ gāyaty ā ṣaḍbhyo 'kṣarebhyaḥ /
ṢB, 2, 2, 13.4 paṅktiś chando yujyate /
Avadānaśataka
AvŚat, 9, 5.2 evaṃ pravyāhṛtamātre tāni puṣpāṇi haṃsapaṅktir ivākāśe jetavanābhimukhaṃ samprasthitāni dhūpo 'bhrakūṭavat udakaṃ vaiḍūryaśalākavat /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 59.0 paṅktiviṃśatitriṃśaccatvāriṃśatpañcāśatṣaṣṭisaptatyaśītinavatiśatam //
Buddhacarita
BCar, 5, 49.2 ṛjuṣaṭpadapaṅktijuṣṭapadmā jalaphenaprahasattaṭā nadīva //
BCar, 8, 37.2 vinākṛtāstena sahāvarodhanairbhṛśaṃ rudantīva vimānapaṅktayaḥ //
BCar, 12, 118.1 yathā bhramantyo divi cāṣapaṅktayaḥ pradakṣiṇaṃ tvāṃ kamalākṣa kurvate /
Mahābhārata
MBh, 1, 16, 40.4 āsyamāneṣu daityeṣu paṅktyā ca prati dānavaiḥ /
MBh, 1, 88, 12.49 rakṣanti śrotriyāḥ paṅktiṃ yatibhir bhuktam akṣayam /
MBh, 1, 126, 23.2 āvṛtaṃ gaganaṃ meghair balākāpaṅktihāsibhiḥ //
MBh, 1, 212, 1.401 prāsādapaṅktistambheṣu vedikāsu dhvajeṣu ca /
MBh, 1, 213, 12.27 prāsādapaṅktistambheṣu vedikāsu dhvajeṣu ca /
MBh, 3, 108, 10.2 phenapuñjākulajalā haṃsānām iva paṅktayaḥ //
MBh, 3, 134, 11.2 pañcāgnayaḥ pañcapadā ca paṅktir yajñāḥ pañcaivāpyatha pañcendriyāṇi /
MBh, 3, 167, 22.1 gāṇḍīvāddhi tadā saṃkhye yathā bhramarapaṅktayaḥ /
MBh, 4, 53, 39.2 paṅktyaḥ śaradi khasthānāṃ haṃsānāṃ caratām iva //
MBh, 4, 59, 32.2 ākāśe samadṛśyanta haṃsānām iva paṅktayaḥ //
MBh, 7, 107, 35.2 paṅktyaḥ śaradi mattānāṃ sārasānām ivāmbare //
MBh, 7, 121, 3.2 saṃgrāme samapaśyāma haṃsapaṅktīr ivāmbare //
MBh, 8, 2, 19.2 agre puṅkhe ca saṃsaktā yathā bhramarapaṅktayaḥ //
MBh, 13, 90, 5.1 eṣām anye paṅktidūṣāstathānye paṅktipāvanāḥ /
MBh, 13, 90, 5.1 eṣām anye paṅktidūṣāstathānye paṅktipāvanāḥ /
MBh, 13, 90, 12.2 paṅktyāṃ samupaviṣṭāyāṃ tāvad dūṣayate nṛpa //
MBh, 13, 90, 15.1 śvānaśca paṅktidūṣāśca nāvekṣeran kathaṃcana /
MBh, 13, 90, 17.1 yāvaddhyapaṅktyaḥ paṅktyāṃ vai bhuñjānān anupaśyati /
MBh, 13, 90, 18.1 ime tu bharataśreṣṭha vijñeyāḥ paṅktipāvanāḥ /
MBh, 13, 90, 19.2 pāṅkteyān yāṃstu vakṣyāmi jñeyāste paṅktipāvanāḥ //
MBh, 13, 90, 21.3 vedavidyāvratasnāto vipraḥ paṅktiṃ punātyuta //
MBh, 13, 90, 24.3 eteṣu dattam akṣayyam ete vai paṅktipāvanāḥ //
MBh, 13, 90, 25.1 ime pare mahārāja vijñeyāḥ paṅktipāvanāḥ /
MBh, 13, 90, 29.1 yāvad ete prapaśyanti paṅktyāstāvat punantyuta /
MBh, 13, 90, 29.2 tato hi pāvanāt paṅktyāḥ paṅktipāvana ucyate //
MBh, 13, 90, 29.2 tato hi pāvanāt paṅktyāḥ paṅktipāvana ucyate //
MBh, 13, 90, 31.2 ṛtvigbhir ananujñātaḥ paṅktyā harati duṣkṛtam //
MBh, 13, 90, 32.1 atha ced vedavit sarvaiḥ paṅktidoṣair vivarjitaḥ /
MBh, 13, 90, 32.2 na ca syāt patito rājan paṅktipāvana eva saḥ //
MBh, 13, 107, 90.1 samānam ekapaṅktyāṃ tu bhojyam annaṃ nareśvara /
Manusmṛti
ManuS, 1, 105.1 punāti paṅktiṃ vaṃśyāṃś ca saptasapta parāvarān /
ManuS, 3, 183.1 apāṅktyopahatā paṅktiḥ pāvyate yair dvijottamaiḥ /
ManuS, 3, 183.2 tān nibodhata kārtsnyena dvijāgryān paṅktipāvanān //
ManuS, 3, 184.2 śrotriyānvayajāś caiva vijñeyāḥ paṅktipāvanāḥ //
ManuS, 3, 186.2 śatāyuś caiva vijñeyā brāhmaṇāḥ paṅktipāvanāḥ //
ManuS, 4, 115.2 śvakharoṣṭre ca ruvati paṅktau ca na paṭhed dvijaḥ //
Rāmāyaṇa
Rām, Ār, 53, 10.2 hemajālāvṛtāś cāsaṃs tatra prāsādapaṅktayaḥ //
Rām, Ki, 27, 4.1 śakyam ambaram āruhya meghasopānapaṅktibhiḥ /
Rām, Ki, 27, 21.1 meghābhikāmā parisaṃpatantī saṃmoditā bhāti balākapaṅktiḥ /
Rām, Su, 2, 17.1 toraṇaiḥ kāñcanair divyair latāpaṅktivicitritaiḥ /
Śira'upaniṣad
ŚiraUpan, 1, 45.3 sa cakṣuṣaḥ paṅktiṃ punāti /
Agnipurāṇa
AgniPur, 248, 11.1 haṃsapaṅktyākṛtisame dṛśyete yatra jānunī /
Amarakośa
AKośa, 2, 53.1 vīthyālirāvaliḥ paṅktiḥ śreṇī lekhāstu rājayaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 22, 89.2 rogān sarvān hanti vaktre viśeṣāt sthairyaṃ dhatte dantapaṅkteścalāyāḥ //
Bhallaṭaśataka
BhallŚ, 1, 12.1 paṅktau viśantu gaṇitāḥ pratilomavṛttyā pūrve bhaveyur iyatāpy athavā traperan /
Bodhicaryāvatāra
BoCA, 8, 101.1 saṃtānaḥ samudāyaśca paṅktisenādivanmṛṣā /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 67.2 sabhrātṛbhāgineyādipaṅktimadhya upāviśat //
BKŚS, 18, 92.1 atha gacchati sma ravir astabhūdharaṃ vasitadrumān adhi śakuntapaṅktayaḥ /
BKŚS, 18, 318.2 madgupaṅktir ivāgacchad upanaukāruṇodaye //
BKŚS, 18, 458.2 chāgapaṅkter avasthānaṃ na nivartitum antaram //
BKŚS, 18, 459.2 anubhūtasamīkena paṅkteḥ prasthīyatāṃ puraḥ //
BKŚS, 23, 94.2 āhārasthānam adhyāsi viprapaṅktinirantaram //
BKŚS, 27, 82.2 priyā priyatamā tasmāj jṛmbhantāṃ tūryapaṅktayaḥ //
Daśakumāracarita
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 22.3 tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśaṃdarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma //
DKCar, 2, 3, 114.1 praviśya caikapārśve phullapuṣpanirantarakuraṇṭapotapaṅktibhittiparigataṃ garbhagṛham avanipatitāruṇāśokalatāmayam abhinavakusumakorakapulakalāñchitaṃ pratyagrapravālapaṭalapāṭalaṃ kapāṭam udghāṭya prāvikṣam tatra cāsītsvāstīrṇaṃ kusumaśayanam suratopakaraṇavastugarbhāścabhṛṅgārakaḥ //
DKCar, 2, 5, 84.1 sā mayā samāpattidṛṣṭā kāmanārācapaṅktimiva kaṭākṣamālāṃ mama marmaṇi vyakirat //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Divyāvadāna
Divyāv, 18, 376.1 yato 'sau rājā paśyati māṇavakau dūrata evāgacchantau prāsādikāvabhirūpau tau ca gatvā tatra yajñe brāhmaṇapaṅktiṣu prajñapteṣu āsaneṣvagrāsanam abhiruhyāvasthitau //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kirātārjunīya
Kir, 4, 23.1 patanti nāsmin viśadāḥ patatriṇo dhṛtendracāpā na payodapaṅktayaḥ /
Kir, 4, 31.1 vihārabhūmer abhighoṣam utsukāḥ śarīrajebhyaś cyutayūthapaṅktayaḥ /
Kir, 7, 11.1 saṃbhinnair ibhaturagāvagāhanena prāpyorvīr anupadavīṃ vimānapaṅktīḥ /
Kir, 8, 9.1 samunnataiḥ kāśadukūlaśālibhiḥ parikvaṇatsārasapaṅktimekhalaiḥ /
Kir, 8, 25.1 samānakāntīni tuṣārabhūṣaṇaiḥ saroruhair asphuṭapattrapaṅktibhiḥ /
Kir, 8, 30.1 vibhinnaparyantagamīnapaṅktayaḥ puro vigāḍhāḥ sakhibhir marutvataḥ /
Kir, 8, 42.1 śubhānanāḥ sāmburuheṣu bhīravo vilolahārāś calaphenapaṅktiṣu /
Kir, 9, 9.1 āsthitaḥ sthagitavāridapaṅktyā saṃdhyayā gaganapaścimabhāgaḥ /
Kir, 10, 10.2 anupamaśamadīptatāgarīyān kṛtapadapaṅktir atharvaṇeva vedaḥ //
Kir, 15, 44.1 vilaṅghya patriṇāṃ paṅktiṃ bhinnaḥ śivaśilīmukhaiḥ /
Kir, 16, 4.1 samullasatprāsamahormimālaṃ parisphuraccāmaraphenapaṅkti /
Kir, 16, 50.1 ūrdhvaṃ tiraścīnam adhaś ca kīrṇair jvālāsaṭair laṅghitameghapaṅktiḥ /
Kir, 18, 32.2 srag āsyapaṅktiḥ śavabhasma candanaṃ kalā himāṃśoś ca samaṃ cakāsati //
Kumārasaṃbhava
KumSaṃ, 4, 15.1 alipaṅktir anekaśas tvayā guṇakṛtye dhanuṣo niyojitā /
KumSaṃ, 7, 4.1 ekaiva satyām api putrapaṅktau cirasya dṛṣṭeva mṛtotthiteva /
KumSaṃ, 8, 26.2 khe vyagāhata taraṅgiṇīm umā mīnapaṅktipunaruktamekhalā //
KumSaṃ, 8, 84.1 kevalaṃ priyatamādayālunā jyotiṣām avanatāsu paṅktiṣu /
Kāmasūtra
KāSū, 2, 10, 2.8 tadaṅkasaṃlīnāyāścandramasaṃ paśyantyā nakṣatrapaṅktivyaktīkaraṇam /
KāSū, 5, 5, 14.15 etayā vṛttyarthināṃ mahāmātrābhitaptānāṃ balād vigṛhītānāṃ vyavahāre durbalānāṃ svabhogenāsaṃtuṣṭānāṃ rājani prītikāmānāṃ rājyajaneṣu paṅktim icchatāṃ sajātair bādhyamānānāṃ sajātān bādhitukāmānāṃ sūcakānām anyeṣāṃ kāryavaśināṃ jāyā vyākhyātāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 673.1 ekapātre ca vā paṅktyāṃ saṃbhoktā yasya yo bhavet /
Kāvyādarśa
KāvĀ, 1, 98.1 gurugarbhabharaklāntāḥ stanantyo meghapaṅktayaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 100.1 śyāmalāḥ prāvṛṣeṇyābhir diśo jīmūtapaṅktibhiḥ /
Kūrmapurāṇa
KūPur, 1, 39, 33.1 gāyatrī ca bṛhatyuṣṇik jagatī paṅktireva ca /
KūPur, 2, 16, 28.1 ekaśayyāsanaṃ paṅktirbhāṇḍapakvānnamiśraṇam /
KūPur, 2, 16, 31.1 ekapaṅktyupaviṣṭā ye na spṛśanti parasparam /
KūPur, 2, 16, 32.2 dvāreṇa stambhamārgeṇa ṣaḍbhiḥ paṅktirvibhidyate //
KūPur, 2, 21, 9.2 mahādevārcanarato vaiṣṇavaḥ paṅktipāvanaḥ //
KūPur, 2, 21, 10.2 satriṇo dānaniratā vijñeyāḥ paṅktipāvanāḥ //
KūPur, 2, 21, 11.2 sāvitrījāpaniratā brāhmaṇāḥ paṅktipāvanāḥ //
KūPur, 2, 21, 12.2 agnicitsnātakā viprā vijñeyāḥ paṅktipāvanāḥ //
KūPur, 2, 21, 13.2 adhyātmavinmunirdānto vijñeyaḥ paṅktipāvanaḥ //
KūPur, 2, 21, 14.2 śraddhāluḥ śrāddhanirato brāhmaṇaḥ paṅktipāvanaḥ //
KūPur, 2, 21, 15.2 atharvaṇo mumukṣuśca brāhmaṇaḥ paṅktipāvanaḥ //
KūPur, 2, 21, 16.2 asaṃbandhī ca vijñeyo brāhmaṇaḥ paṅktipāvanaḥ //
KūPur, 2, 21, 36.2 mithyāśramī ca te viprā vijñeyāḥ paṅktidūṣakāḥ //
KūPur, 2, 21, 45.2 mitradhruk kuhakaścaiva viśeṣāt paṅktidūṣakāḥ //
KūPur, 2, 21, 47.2 mahāyajñavihīnaśca brāhmaṇaḥ paṅktidūṣakaḥ //
KūPur, 2, 21, 48.2 tāmaso rājasaścaiva brāhmaṇaḥ paṅktidūṣakaḥ //
KūPur, 2, 22, 64.1 na paṅktyāṃ viṣamaṃ dadyānna yācenna ca dāpayet /
KūPur, 2, 22, 66.2 bahūnāṃ paśyatāṃ so 'jñaḥ paṅktyā harati kilbiṣam //
KūPur, 2, 33, 80.1 paṅktyāṃ viṣamadānaṃ tu kṛtvā kṛcchreṇa śudhyati /
Liṅgapurāṇa
LiPur, 1, 17, 76.2 okāraś ca tathaukāro dantapaṅktidvayaṃ kramāt //
LiPur, 1, 85, 41.2 vāmadevo nāma ṛṣiḥ paṅktiśchanda udāhṛtaḥ //
LiPur, 1, 91, 9.1 gacched vāyasapaṅktībhiḥ pāṃsuvarṣeṇa vā punaḥ /
LiPur, 1, 92, 22.2 mārgāntarākalitapuṣpavicitrapaṅktisambaddhagulmaviṭapair vividhairupetam //
LiPur, 2, 5, 101.2 dantapaṅktibhiratyarthaṃ kundakuḍmalasannibhaiḥ //
LiPur, 2, 27, 17.2 prāgādyāḥ paṅktayaḥ sapta dakṣiṇādyāstathā punaḥ //
LiPur, 2, 27, 18.1 tasmādekonapañcāśatpaṅktayaḥ parikīrtitāḥ /
LiPur, 2, 27, 18.2 nava paṅktīrharenmadhye gandhagomayavāriṇā //
Matsyapurāṇa
MPur, 16, 12.1 sāmasvaravidhijñaśca paṅktipāvanapāvanaḥ /
MPur, 116, 11.3 balākāpaṅktidaśanāṃ calanmatsyāvalibhruvam //
MPur, 125, 45.1 tasya kāṣṭhā smṛtā ghoṇā dantapaṅktiḥ kṣaṇāstu vai /
MPur, 125, 47.2 paṅktiśca bṛhatī caiva uṣṇigeva tu saptamam //
MPur, 130, 19.2 gaganāvaraṇābhāni haṃsapaṅktinibhāni ca //
MPur, 150, 186.1 viparyastarathāsaṅgā niṣpiṣṭadhvajapaṅktayaḥ /
MPur, 163, 15.1 nārācapaṅktiḥ siṃhasya prāptā reje'vidūrataḥ /
MPur, 163, 69.2 suvarṇavedikaḥ śrīmānmeghapaṅktiniṣevitaḥ //
MPur, 173, 4.1 īhāmṛgagaṇākīrṇaṃ pakṣipaṅktivirājitam /
Meghadūta
Megh, Pūrvameghaḥ, 54.1 tasmād gaccher anu kanakhalaṃ śailarājāvatīrṇāṃ jahnoḥ kanyāṃ sagaratanayasvargasopānapaṅktim /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 16.0 japyaṃ nāma sadyojātādiṣv akṣarapaṅktyāṃ manasā bhāvasya saṃcāravicāraḥ //
PABh zu PāśupSūtra, 4, 1, 19.1 anātmavidbhiradhyastāṃ paṅktiṃ yojanamāyatām /
PABh zu PāśupSūtra, 4, 1, 19.2 vedavit punate pārtha niyuktaḥ paṅktimūrdhani //
PABh zu PāśupSūtra, 4, 1, 20.1 tathā ca vedavit paṅktimātmavit punate dvijaḥ /
PABh zu PāśupSūtra, 5, 21, 24.0 yantraṇaṃ nāma yathāyam ātmabhāvo brahmaṇy akṣarapadapaṅktyāṃ yukto vartate tadātmā yantrito bhavati //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.16 tatra bāhyajñānena lokapaṅktir lokānurāga ityarthaḥ /
Trikāṇḍaśeṣa
TriKŚ, 2, 39.2 līlodyānaṃ devanaṃ syād riñcholī paṅktir āvalī //
Viṣṇupurāṇa
ViPur, 2, 8, 7.3 anuṣṭup paṅktirityuktāś chandāṃsi harayo raveḥ //
ViPur, 5, 18, 24.2 pāsyantyacyutavaktrābjaṃ yāsāṃ netrālipaṅktayaḥ //
Viṣṇusmṛti
ViSmṛ, 82, 30.1 brāhmaṇāpasadā hyete kathitāḥ paṅktidūṣakāḥ /
ViSmṛ, 83, 1.1 atha paṅktipāvanāḥ //
Śatakatraya
ŚTr, 3, 68.2 kanthākañcukinaḥ praviśya bhavanadvārāṇi vārāṇasīrathyāpaṅktiṣu pāṇipātrapatitāṃ bhikṣām apekṣāmahe //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 3.1 cañcanmanojñaśapharīrasanākalāpāḥ paryantasaṃsthitasitāṇḍajapaṅktihārāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 12, 46.1 majjāyāḥ paṅktir utpannā bṛhatī prāṇato 'bhavat /
BhāgPur, 11, 21, 41.1 gāyatry uṣṇig anuṣṭup ca bṛhatī paṅktir eva ca /
Bhāratamañjarī
BhāMañj, 1, 453.2 āruroha divaṃ rājā makhasopānapaṅktibhiḥ //
BhāMañj, 5, 328.1 sa pāñcajanyapūrṇenduprītyā tārakapaṅktibhiḥ /
BhāMañj, 7, 183.2 tasya muktāvalītārāpaṅktisevitamānanam //
BhāMañj, 12, 42.2 karoti tārakāpaṅktiḥ kaṇṭhe muktāvalībhramam //
BhāMañj, 13, 1132.1 janakaḥ prāha śanakaiḥ kriyāsopānapaṅktibhiḥ /
Garuḍapurāṇa
GarPur, 1, 58, 7.2 anuṣṭuppaṅktir ityuktāśchandāṃsi harayo raveḥ //
GarPur, 1, 115, 8.1 āsanādekaśayyāyāṃ bhojanāt paṅktisaṅkarāt /
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 9.0 brahmadeyeti saṃjñā tatra vivāhe jātasya śrāddhapaṅktipāvanatvavyavahārāt //
Hitopadeśa
Hitop, 4, 12.7 atha śokārtānāṃ vilāpaṃ śrutvā kenacid vṛddhabakenābhihitaṃ bho evaṃ kuruta yūyaṃ matsyān upādāya nakulavivarād ārabhya sarpavivaraṃ yāvatpaṅktikrameṇa ekaikaśo vikirata /
Kathāsaritsāgara
KSS, 3, 4, 121.1 vātāhatotsavākṣiptapatākāṃśukapaṅktibhiḥ /
KSS, 3, 4, 354.1 strīṇāmivātra cāpaśyatpadapaṅktiṃ suvistarām /
Mātṛkābhedatantra
MBhT, 6, 42.2 gurupaṅktiṃ pūjayitvā punar dhyānaṃ samācaret //
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
RājNigh, Āmr, 260.2 pittaghnaṃ jalajaṃ balāgnirucidaṃ śailāhvayaṃ pittadaṃ sphāṭikyaṃ dṛḍhadantapaṅktijananaṃ śuktyādijaṃ rūkṣadam //
RājNigh, Śālyādivarga, 29.2 vanaśālir guṇḍurūkī kṣīrikā paṅktayaḥ pṛthak /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 17.0 krameṇa paryāyeṇa viśadāḥ paripāṭyā spaṣṭā daśa ca tā āśāśca daśāśā daśa diśaḥ kramaviśadāśca tā daśāśāśca tā eva daśās tāsām ālī paṅktistayā viśālaṃ vistīrṇam //
Tantrasāra
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
Tantrāloka
TĀ, 8, 260.2 kramāttamorajaḥsattve gurūṇāṃ paṅktayaḥ sthitāḥ //
TĀ, 8, 282.1 aṇimādyūrdhvatastisraḥ paṅktayo guruśiṣyagāḥ /
TĀ, 8, 283.1 nāḍīvidyāṣṭakaṃ cordhvaṃ paṅktīnāṃ syādiḍādikam /
TĀ, 8, 416.2 guṇatattve paṅktitrayamiti ṣaṭpañcāśataṃ purāṇi viduḥ //
TĀ, 16, 10.2 iti saptakamākhyātaṃ gurupaṅktividhau prapūjyamasmadgurubhiḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 67.1 khaḍgādīn gurupaṅktiṃ ca punardevīṃ prapūjayet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 76.1 mahākālaṃ pūjayitvā gurupaṅktiṃ yajettataḥ /
ToḍalT, Caturthaḥ paṭalaḥ, 35.2 gurupaṅktiṃ pūjayitvā daśamūleṣu pūjayet //
Ānandakanda
ĀK, 1, 2, 171.1 liṅgasya pūrvabhāge tu saṃpūjyā gurupaṅktayaḥ /
ĀK, 1, 2, 187.2 bindumūlena devāya devyai ca gurupaṅktaye //
ĀK, 1, 3, 37.2 chandaḥ paṅktirmunirjñeyo bhṛgurdevaśca bhairavaḥ //
ĀK, 1, 3, 87.1 śivādipaṅktiṃ tatraiva pūjayedguruṇā saha /
ĀK, 1, 3, 89.1 kṛtvā taduttamāṅge ca gurupaṅktiṃ guruṃ tathā /
ĀK, 1, 3, 91.1 mūlamantreṇa śatadhā śivapaṅktyā trisaptadhā /
ĀK, 1, 3, 91.2 tathaiva siddhapaṅktyā ca gurupaṅktyā tathaiva ca //
ĀK, 1, 3, 91.2 tathaiva siddhapaṅktyā ca gurupaṅktyā tathaiva ca //
ĀK, 1, 15, 560.2 sthirā dṛḍhatarāḥ snigdhā jāyante samapaṅktayaḥ //
ĀK, 1, 19, 92.2 uśīrapāṭalīpaṅktiśobhite bisavistṛte //
Āryāsaptaśatī
Āsapt, 2, 122.1 uḍḍīnānām eṣāṃ prāsādāt taruṇi pakṣiṇāṃ paṅktiḥ /
Haribhaktivilāsa
HBhVil, 3, 112.1 dantapaṅktiprabhodbhāsispandamānādharāñcitāḥ /
HBhVil, 3, 117.3 bhūtas tapasvī bhavati paṅktipāvanapāvanaḥ //
HBhVil, 5, 200.1 vyākośaṃ vikasitaṃ praṇayād unmade udgatamade akṣiṇī eva madhukṛnmālā bhramarapaṅktiḥ /
HBhVil, 5, 342.2 cakrākāreṇa paṅktiḥ sā yatra rekhāmayī bhavet /
HBhVil, 5, 357.2 vajrakīṭodbhavā rekhāḥ paṅktībhūtāś ca yatra vai /
HBhVil, 5, 358.1 nāgavat kuṇḍalībhūtarekhāpaṅktiḥ sa śeṣakaḥ /
HBhVil, 5, 358.2 padmākāre ca paṅktī dve madhye lambā ca rekhikā /
Haṃsadūta
Haṃsadūta, 1, 61.2 naṭadbhrūvallīkaṃ smitanavasudhākelisadanaṃ sphuranmuktāpaṅktipratimaradanaṃ yasya vadanam //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 27.0 aśchā vīraṃ naryaṃ paṅktirādhasam iti //
KaṭhĀ, 2, 1, 28.0 yajño vai vīro naryaḥ paṅktirādhāḥ //
KaṭhĀ, 2, 2, 47.0 paṅktīṃ chandaḥ praviśāmīti //
KaṭhĀ, 2, 2, 48.0 yajño vai paṅktiḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 7.2 hale vā śakaṭe paṅktau pṛṣṭhe vā pīḍito naraiḥ //
ParDhSmṛti, 11, 7.1 ekapaṅktyupaviṣṭānāṃ viprāṇāṃ saha bhojane /
ParDhSmṛti, 11, 8.1 mohād bhuñjīta yas tatra paṅktāvucchiṣṭabhojane /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 21.3, 2.0 sā cātra vartulākāradantapaṅktiśikharā grāhyā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 69.2 ye nāśritā rudraśarīrabhūtāṃ sopānapaṅktiṃ tridivasya revām //
SkPur (Rkh), Revākhaṇḍa, 156, 25.1 vārddhuṣye paṅktigarade devabrāhmaṇadūṣake /
SkPur (Rkh), Revākhaṇḍa, 159, 82.1 oṃ viṣṇurūpa dvijaśreṣṭha bhūdeva paṅktipāvana /
SkPur (Rkh), Revākhaṇḍa, 194, 58.2 brāhmaṇānāṃ tataḥ paṅktiṃ niveśayitum udyatā //
Uḍḍāmareśvaratantra
UḍḍT, 15, 6.1 ādipaṅktau sapta svarān saṃlikhya tadadhaḥpaṅktau kādisaptavargāt saṃlikhya tadadhaḥpaṅktau haridrādikrameṇālekhanīyā tatra svaravarṇayojanena saṃkocanād akṣarakoṣṭhādisaṃsparśanāt saṃjāyate /
UḍḍT, 15, 6.1 ādipaṅktau sapta svarān saṃlikhya tadadhaḥpaṅktau kādisaptavargāt saṃlikhya tadadhaḥpaṅktau haridrādikrameṇālekhanīyā tatra svaravarṇayojanena saṃkocanād akṣarakoṣṭhādisaṃsparśanāt saṃjāyate /
UḍḍT, 15, 6.1 ādipaṅktau sapta svarān saṃlikhya tadadhaḥpaṅktau kādisaptavargāt saṃlikhya tadadhaḥpaṅktau haridrādikrameṇālekhanīyā tatra svaravarṇayojanena saṃkocanād akṣarakoṣṭhādisaṃsparśanāt saṃjāyate /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 3, 10.0 trīṇi padāni samasya paṅktīnām avasyed dvābhyāṃ praṇuyāt //
ŚāṅkhŚS, 16, 24, 2.0 pañcapadā paṅktiḥ pāṅkto vai yajñas tad yat kiṃ ca pañcavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //