Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Ānandakanda
Śyainikaśāstra

Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 24.2 na divāsvapnaśīlena na ca sarvānnabhojinā /
Gautamadharmasūtra
GautDhS, 1, 2, 13.1 varjayen madhumāṃsagandhamālyadivāsvapnābhyañjanayānopānacchatrakāmakrodhalobhamohavādavādanasnānadantadhāvanaharṣanṛtyagītaparivādabhayāni //
Vasiṣṭhadharmasūtra
VasDhS, 23, 4.1 etad eva retasaḥ prayatnotsarge divāsvapne vratāntareṣu vā samāvartanāt //
Carakasaṃhitā
Ca, Sū., 6, 23.2 gurvamlasnigdhamadhuraṃ divāsvapnaṃ ca varjayet //
Ca, Sū., 6, 35.2 udamanthaṃ divāsvapnam avaśyāyaṃ nadījalam //
Ca, Sū., 6, 45.2 kṣāraṃ dadhi divāsvapnaṃ prāgvātaṃ cātra varjayet //
Ca, Sū., 17, 8.1 saṃdhāraṇāddivāsvapnādrātrau jāgaraṇānmadāt /
Ca, Sū., 21, 4.3 tadatisthaulyam atisaṃpūraṇād gurumadhuraśītasnigdhopayogād avyāyāmād avyavāyād divāsvapnāddharṣanityatvād acintanād bījasvabhāvāccopajāyate /
Ca, Sū., 21, 41.1 krodhaśokabhayaklāntā divāsvapnocitāśca ye /
Ca, Sū., 21, 41.2 sarva ete divāsvapnaṃ severan sārvakālikam //
Ca, Sū., 21, 43.2 rātrīṇāṃ cātisaṃkṣepād divāsvapnaḥ praśasyate //
Ca, Sū., 21, 44.1 grīṣmavarjyeṣu kāleṣu divāsvapnāt prakupyataḥ /
Ca, Sū., 21, 44.2 śleṣmapitte divāsvapnastasmātteṣu na śasyate //
Ca, Sū., 21, 49.1 bhavennṝṇāṃ divāsvapnasyāhitasya niṣevaṇāt /
Ca, Sū., 23, 4.2 ceṣṭādveṣī divāsvapnaśayyāsanasukhe rataḥ //
Ca, Nid., 1, 25.0 snigdhagurumadhurapicchilaśītāmlalavaṇadivāsvapnaharṣāvyāyāmebhyo 'tisevitebhyaḥ śleṣmā prakopam āpadyate //
Ca, Vim., 5, 14.1 avyāyāmāddivāsvapnānmedyānāṃ cātibhakṣaṇāt /
Ca, Indr., 5, 44.2 divāsvapnam atihrasvam atidīrghaṃ ca buddhimān //
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 3, 138.2 navajvare divāsvapnasnānābhyaṅgānnamaithunam //
Mahābhārata
MBh, 12, 111, 5.2 varjayanti divāsvapnaṃ durgāṇyatitaranti te //
MBh, 12, 276, 23.1 naktaṃcaryā divāsvapnam ālasyaṃ paiśunaṃ madam /
MBh, 12, 301, 27.1 divāsvapne vivāde ca pramādeṣu ca vai ratiḥ /
MBh, 13, 107, 131.1 anāyuṣyo divāsvapnastathābhyuditaśāyitā /
MBh, 14, 17, 12.1 rasātiyuktam annaṃ vā divāsvapnaṃ niṣevate /
Manusmṛti
ManuS, 7, 47.1 mṛgayākṣo divāsvapnaḥ parivādaḥ striyo madaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 26.1 guruśītadivāsvapnasnigdhāmlamadhurāṃs tyajet /
AHS, Sū., 3, 55.1 tīkṣṇamadyadivāsvapnapurovātān parityajet /
AHS, Sū., 7, 57.1 divāsvapno hito 'nyasmin kaphapittakaro hi saḥ /
AHS, Sū., 7, 59.1 ajīrṇyabhihatonmattān divāsvapnocitān api /
AHS, Sū., 29, 32.2 divāsvapno vraṇe kaṇḍūrāgarukśophapūyakṛt //
AHS, Nidānasthāna, 1, 17.2 āsyāsvapnasukhājīrṇadivāsvapnātibṛṃhaṇaiḥ //
AHS, Cikitsitasthāna, 15, 126.1 āyāsādhvadivāsvapnayānāni ca parityajet /
AHS, Utt., 16, 65.1 krodhaśokadivāsvapnarātrijāgaraṇātapān /
AHS, Utt., 25, 21.2 madyapānād divāsvapnād vyavāyād rātrijāgarāt //
AHS, Utt., 35, 37.1 prāgvātājīrṇaśītābhradivāsvapnāhitāśanaiḥ /
Liṅgapurāṇa
LiPur, 1, 89, 105.1 divāsvapnaṃ viśeṣeṇa tathā vai dantadhāvanam /
Matsyapurāṇa
MPur, 16, 57.1 svādhyāyakalahaṃ caiva divāsvapnaṃ ca sarvadā /
MPur, 146, 36.2 divāsvapnaparā mātaḥ pādākrāntaśiroruhā /
Suśrutasaṃhitā
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 33.2 utpanne tu payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṃ madhurāṇāmanyāsāṃ cauṣadhīnām upayogaḥ kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛṃhaṇavastyupayogaś ceti //
Su, Sū., 16, 16.2 vighaṭṭanaṃ divāsvapnaṃ vyāyāmamatibhojanam /
Su, Sū., 19, 10.1 divāsvapnād vraṇe kaṇḍūrgātrāṇāṃ gauravaṃ tathā /
Su, Sū., 19, 12.1 sthānāsanaṃ caṅkramaṇaṃ divāsvapnaṃ tathaiva ca /
Su, Sū., 21, 25.1 pittaprakopaṇair eva cābhīkṣṇaṃ dravasnigdhagurubhir āhārair divāsvapnakrodhānalātapaśramābhighātājīrṇaviruddhādhyaśanādibhir viśeṣair asṛk prakopamāpadyate //
Su, Sū., 35, 39.1 sātmyāni tu deśakālajātyṛturogavyāyāmodakadivāsvapnarasaprabhṛtīni prakṛtiviruddhāny api yānyabādhakarāṇi bhavanti //
Su, Nid., 1, 67.1 divāsvapnāsanasthānavivṛtādhvanirīkṣaṇaiḥ /
Su, Nid., 3, 11.1 prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṃ bhavanti teṣāmevālpabastikāyatvād anupacitamāṃsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṃ tu śukrāśmarī śukranimittā bhavati //
Su, Nid., 6, 3.1 divāsvapnāvyāyāmālasyaprasaktaṃ śītasnigdhamadhuramedyadravānnapānasevinaṃ puruṣaṃ jānīyāt pramehī bhaviṣyatīti //
Su, Śār., 2, 25.1 ṛtau prathamadivasāt prabhṛti brahmacāriṇī divāsvapnāñjanāśrupātasnānānulepanābhyaṅganakhachedanapradhāvanahasanakathanātiśabdaśravaṇāvalekhanānilāyāsān pariharet /
Su, Śār., 3, 16.1 tadā prabhṛti vyavāyaṃ vyāyāmam atitarpaṇam atikarśanaṃ divāsvapnaṃ rātrijāgaraṇaṃ śokaṃ yānārohaṇaṃ bhayam utkuṭukāsanaṃ caikāntataḥ snehādikriyāṃ śoṇitamokṣaṇaṃ cākāle vegavidhāraṇaṃ ca na seveta //
Su, Śār., 4, 38.3 vikṛtirhi divāsvapno nāma tatra svapatāmadharmaḥ sarvadoṣaprakopaśca tatprakopācca kāsaśvāsapratiśyāyaśirogauravāṅgamardārocakajvarāgnidaurbalyāni bhavanti rātrāvapi jāgaritavatāṃ vātapittanimittāsta evopadravā bhavanti //
Su, Śār., 4, 39.2 tasmānna jāgṛyādrātrau divāsvapnaṃ ca varjayet /
Su, Śār., 4, 48.2 divāsvapnaś ca tṛṭśūlahikkājīrṇātisāriṇām //
Su, Cik., 5, 17.2 divāsvapnamabhiṣyandi guru cānnaṃ vivarjayet //
Su, Cik., 9, 4.1 tatra tvagdoṣī māṃsavasādugdhadadhitailakulatthamāṣaniṣpāvekṣupiṣṭavikārāmlaviruddhādhyaśanājīrṇavidāhyabhiṣyandīni divāsvapnaṃ vyavāyaṃ ca pariharet //
Su, Cik., 23, 13.2 piṣṭānnamamlaṃ lavaṇāni madyaṃ mṛdaṃ divāsvapnam ajāṅgalaṃ ca /
Su, Cik., 38, 113.1 ajīrṇe na prayuñjīta divāsvapnaṃ ca varjayet /
Su, Cik., 39, 28.1 labhate ca divāsvapnāttāṃstān vyādhīn kaphātmakān /
Su, Cik., 40, 13.2 tadyathā kṣutadantaprakṣālananasyasnānabhojanadivāsvapnamaithunacchardimūtroccārahasitaruṣitaśastrakarmānteṣviti /
Su, Cik., 40, 13.3 tatra vibhāgo mūtroccārakṣavathuhasitaruṣitamaithunānteṣu snaihikaḥ snānacchardanadivāsvapnānteṣu vairecaniko dantaprakṣālanasya snānabhojanaśastrakarmānteṣu prāyogika iti //
Su, Cik., 40, 51.1 pratimarśaścaturdaśasu kāleṣūpādeyas tadyathā talpotthitena prakṣālitadantena gṛhānnirgacchatā vyāyāmavyavāyādhvapariśrāntena mūtroccārakavalāñjanānte bhuktavatā charditavatā divāsvapnotthitena sāyaṃ ceti //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Ka., 2, 33.1 dūṣitaṃ deśakālānnadivāsvapnair abhīkṣṇaśaḥ /
Su, Ka., 6, 31.1 divāsvapnaṃ vyavāyaṃ ca vyāyāmaṃ krodhamātapam /
Su, Utt., 39, 157.1 snānābhyaṅgadivāsvapnaśītavyāyāmayoṣitaḥ /
Su, Utt., 39, 160.1 śītatoyadivāsvapnakrodhavyāyāmayoṣitaḥ /
Su, Utt., 44, 3.1 vyavāyamamlaṃ lavaṇāni madyaṃ mṛdaṃ divāsvapnamatīva tīkṣṇam /
Su, Utt., 54, 3.2 avyāyāmadivāsvapnagurvatisnigdhaśītalaiḥ //
Su, Utt., 64, 13.1 divāsvapnamajīrṇaṃ ca varjayettatra yatnataḥ /
Su, Utt., 64, 31.1 divāsvapnamajīrṇaṃ ca varjayettatra yatnataḥ /
Su, Utt., 64, 40.1 varjayenmadhurasnigdhadivāsvapnagurudravān /
Su, Utt., 64, 49.2 vyāyāmaṃ ca divāsvapnaṃ vyavāyaṃ cātra varjayet //
Su, Utt., 65, 14.2 yathā tathā na jāgṛyādrātrau divāsvapnaṃ ca varjayet iti //
Garuḍapurāṇa
GarPur, 1, 128, 8.1 upavāsaḥ praduṣyeta divāsvapnākṣamaithunāt /
GarPur, 1, 136, 4.1 vyāyāmaṃ ca vyavāyaṃ ca divāsvapnamathāñjanam /
GarPur, 1, 146, 18.2 āsyāsvapnasukhājīrṇadivāsvapnādibṛṃhaṇaiḥ //
GarPur, 1, 167, 1.3 viruddhādhyaśanakrodhadivāsvapnaprajāgaraiḥ //
GarPur, 1, 168, 7.1 avyāyāmadivāsvapnaśayyāsanasukhādibhiḥ /
GarPur, 1, 168, 45.1 divāsvapnaṃ prakurvīta sarvājīrṇavināśanam /
Ānandakanda
ĀK, 1, 19, 96.1 tilekṣukṣīravikṛtidivāsvapnātipicchilam /
Śyainikaśāstra
Śyainikaśāstra, 1, 11.1 ajīrṇādyāmayadhvaṃso divāsvapnaniṣevaṇāt /
Śyainikaśāstra, 2, 30.1 sarvartuṣu divāsvapnaḥ so'pi vyaktārtha eva hi /