Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 5, 191.2 devasya dāsabhāryāṇām ayam eva manorathaḥ //
BKŚS, 7, 65.1 bhavatā sādhuvṛttena gotradāsāḥ kṛtā vayam /
BKŚS, 10, 144.2 kathaṃ dāsajano vakṣaḥ śrāntaṃ vaḥ sevatām iti //
BKŚS, 10, 217.1 jātāsi kṛpaṇedānīṃ dāsavargam apāsya yā /
BKŚS, 16, 41.2 pāvanair dāsabhavanaṃ pādanikṣepaṇair iti //
BKŚS, 16, 56.1 dattakas tu puro 'smākaṃ dāsīdāsam abhāṣata /
BKŚS, 17, 14.1 yasya dāsaḥ sadāso 'haṃ tvaṃ jānāsy eva mādṛśaḥ /
BKŚS, 17, 14.1 yasya dāsaḥ sadāso 'haṃ tvaṃ jānāsy eva mādṛśaḥ /
BKŚS, 18, 14.2 aham eva sa vo dāsaḥ sānudāsas tathāguṇaḥ //
BKŚS, 21, 62.1 bahugomahiṣībhūmidāsīdāsam idaṃ mayā /
BKŚS, 21, 70.2 sadāsīdāsam asmākaṃ dhanam ādīyatām iti //
BKŚS, 23, 2.1 mām avocat sa vanditvā prītidāsaḥ punarvasuḥ /
BKŚS, 23, 70.2 adhigacchati yad dāso bhartur eva hi tad dhanam //
BKŚS, 25, 64.2 yuṣmaddāsāḥ kathaṃ kuryuḥ pāpasaṃkalpam anyathā //
BKŚS, 28, 68.2 dāsam abhyupagacchetāṃ kathaṃ nāmeti durghaṭam //