Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Caurapañcaśikā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 6.0 śatrur dāsāya bhiyasaṃ dadhātīti sarvaṃ hy etasmād bībhāya //
Aitareyabrāhmaṇa
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 19, 3.0 trīn eva sampātān brāhmaṇācchaṃsī viparyāsam ekaikam ahar ahaḥ śaṃsatīndraḥ pūrbhid ātirad dāsam arkair iti prathame 'hani ya eka iddhavyaś carṣaṇīnām iti dvitīye yas tigmaśṛṅgo vṛṣabho na bhīma iti tṛtīye //
Atharvaveda (Paippalāda)
AVP, 4, 21, 1.1 khananti tvā taimātā dāsā arasabāhavaḥ /
AVP, 4, 32, 1.2 sāhyāma dāsam āryaṃ tvayā yujā vayaṃ sahaskṛtena sahasā sahīyasā //
AVP, 5, 6, 2.1 ātapan kṣayati nīcā dāsavyādhī niṣṭapan /
AVP, 12, 13, 1.1 dāsapatnīr ahigopā atiṣṭhan niruddhā āpaḥ paṇineva gāvaḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 9, 8.1 trayo dāsā āñjanasya takmā balāsa ād ahiḥ /
AVŚ, 4, 32, 1.2 sāhyāma dāsam āryaṃ tvayā yujā vayaṃ sahaskṛtena sahasā sahasvatā //
AVŚ, 5, 2, 2.1 vavṛdhānaḥ śavasā bhūryojāḥ śatrur dāsāya bhiyasaṃ dadhāti /
AVŚ, 5, 11, 3.2 na me dāso nāryo mahitvā vrataṃ mīmāya yad ahaṃ dhariṣye //
AVŚ, 5, 11, 6.2 tat te vidvān varuṇa pra bravīmy adhovacasaḥ paṇayo bhavantu nīcair dāsā upa sarpantu bhūmim //
AVŚ, 7, 90, 1.2 ojo dāsasya dambhaya //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 44.1 suvarṇahiraṇyaprāṇivastralohabhūmibhāṇḍair gavāśvājāvikahastidāsapuruṣavrīhiyavamāṣatiladaṇḍopānacchatrakamaṇḍaluyānāsanaśayanopadhānaiḥ sarvopakaraṇair yathopapādaṃ sampūjyākṣayyaṃ vācayitvopasaṃgṛhya svadhāṃ vācayitvotthāpya prasādya saṃsādya pradakṣiṇīkṛtya śeṣam anujñāpyaitenaiva yathetam etyānnaśeṣān nivedayate /
Bhāradvājagṛhyasūtra
BhārGS, 2, 5, 8.4 sadāsabhāryaḥ sāmātyaḥ sāyām agnaye svāheti //
Chāndogyopaniṣad
ChU, 7, 24, 2.1 go'śvam iha mahimety ācakṣate hastihiraṇyaṃ dāsabhāryaṃ kṣetrāṇy āyatanānīti /
Gautamadharmasūtra
GautDhS, 3, 2, 4.1 dāsaḥ karmakaro vāvakarād amedhyapātram ānīya dāsīghaṭāt pūrayitvā dakṣiṇāmukho yadā viparyasyed amukam anudakaṃ karomi iti nāmagrāham //
Gopathabrāhmaṇa
GB, 2, 4, 2, 9.0 indraḥ pūrbhid ātirad dāsam arkair ity ukthamukham //
Jaiminīyabrāhmaṇa
JB, 1, 176, 9.0 yad dāsam iti brūyād dāsuko yajamānaḥ syāt //
Kauśikasūtra
KauśS, 2, 8, 15.0 dāsaḥ pādau prakṣālayati //
KauśS, 11, 5, 7.1 tad udgatoṣmahartāro dāsā bhuñjate //
KauśS, 11, 10, 4.1 nijāya dāsāyety eke //
KauśS, 12, 1, 18.3 āpo 'mṛtaṃ sthāmṛtaṃ mā kṛṇuta dāsāsmākaṃ bahavo bhavanty aśvāvad goman mayy astu puṣṭam oṃ bhūr bhuvaḥ svar janad om iti //
Vaitānasūtra
VaitS, 6, 1, 24.1 indraḥ pūrbhid ātirad dāsam arkair ya eka iddhavyaś carṣaṇīnāṃ yas tigmaśṛṅgo vṛṣabho na bhīma iti saṃpātānām ekaikam aharahar āvapate /
VaitS, 6, 4, 9.8 yadā rāghaṭī varado vyāghraṃ maṅgīradāsa gauḥ /
Vasiṣṭhadharmasūtra
VasDhS, 15, 12.1 apātrasaṅkarād akṛtsnaṃ pātram ādāya dāso 'savarṇāputro vā bandhur asadṛśo vā guṇahīnaḥ savyena pādena pravṛttāgrān darbhāṃllohitān vopastīrya pūrṇapātram asmai ninayet //
Āpastambadharmasūtra
ĀpDhS, 2, 4, 20.0 dāsā vā rājakulād āhṛtyātithivacchūdram pūjayeyuḥ //
ĀpDhS, 2, 9, 11.0 kāmam ātmānaṃ bhāryāṃ putraṃ voparundhyān na tveva dāsakarmakaram //
Āpastambagṛhyasūtra
ĀpGS, 23, 7.0 yena pathā dāsakarmakarāḥ palāyeran tasminn iṇḍvāny upasamādhāyottarā āhutīr juhuyāt //
Āpastambaśrautasūtra
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 2, 18.0 tām utthāpayed devaraḥ patisthānīyo 'ntevāsī jaraddāso vodīrṣva nāry abhi jīvalokam iti //
Ṛgveda
ṚV, 1, 32, 11.1 dāsapatnīr ahigopā atiṣṭhan niruddhā āpaḥ paṇineva gāvaḥ /
ṚV, 1, 92, 8.1 uṣas tam aśyāṃ yaśasaṃ suvīraṃ dāsapravargaṃ rayim aśvabudhyam /
ṚV, 1, 104, 2.2 devāso manyuṃ dāsasya ścamnan te na ā vakṣan suvitāya varṇam //
ṚV, 1, 158, 5.1 na mā garan nadyo mātṛtamā dāsā yad īṃ susamubdham avādhuḥ /
ṚV, 1, 158, 5.2 śiro yad asya traitano vitakṣat svayaṃ dāsa uro aṃsāv api gdha //
ṚV, 1, 174, 7.1 rapat kavir indrārkasātau kṣāṃ dāsāyopabarhaṇīṃ kaḥ /
ṚV, 2, 11, 2.2 amartyaṃ cid dāsam manyamānam avābhinad ukthair vāvṛdhānaḥ //
ṚV, 2, 12, 4.1 yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇam adharaṃ guhākaḥ /
ṚV, 2, 20, 6.2 ava priyam arśasānasya sāhvāñchiro bharad dāsasya svadhāvān //
ṚV, 3, 12, 6.1 indrāgnī navatim puro dāsapatnīr adhūnutam /
ṚV, 3, 34, 1.1 indraḥ pūrbhid ātirad dāsam arkair vidadvasur dayamāno vi śatrūn /
ṚV, 4, 18, 9.2 adhā nividdha uttaro babhūvāñchiro dāsasya sam piṇag vadhena //
ṚV, 4, 30, 14.1 uta dāsaṃ kaulitaram bṛhataḥ parvatād adhi /
ṚV, 4, 30, 15.1 uta dāsasya varcinaḥ sahasrāṇi śatāvadhīḥ /
ṚV, 4, 30, 21.2 dāsānām indro māyayā //
ṚV, 5, 30, 5.2 ataś cid indrād abhayanta devā viśvā apo ajayad dāsapatnīḥ //
ṚV, 5, 30, 7.2 atrā dāsasya namuceḥ śiro yad avartayo manave gātum icchan //
ṚV, 5, 30, 8.1 yujaṃ hi mām akṛthā ād id indra śiro dāsasya namucer mathāyan /
ṚV, 5, 30, 9.1 striyo hi dāsa āyudhāni cakre kim mā karann abalā asya senāḥ /
ṚV, 5, 33, 4.2 tatakṣe sūryāya cid okasi sve vṛṣā samatsu dāsasya nāma cit //
ṚV, 5, 34, 6.2 indro viśvasya damitā vibhīṣaṇo yathāvaśaṃ nayati dāsam āryaḥ //
ṚV, 6, 20, 6.1 pra śyeno na madiram aṃśum asmai śiro dāsasya namucer mathāyan /
ṚV, 6, 26, 5.2 ava girer dāsaṃ śambaraṃ han prāvo divodāsaṃ citrābhir ūtī //
ṚV, 6, 47, 21.2 ahan dāsā vṛṣabho vasnayantodavraje varcinaṃ śambaraṃ ca //
ṚV, 7, 19, 2.2 dāsaṃ yacchuṣṇaṃ kuyavaṃ ny asmā arandhaya ārjuneyāya śikṣan //
ṚV, 7, 86, 7.1 araṃ dāso na mīᄆhuṣe karāṇy ahaṃ devāya bhūrṇaye 'nāgāḥ /
ṚV, 7, 99, 4.2 dāsasya cid vṛṣaśiprasya māyā jaghnathur narā pṛtanājyeṣu //
ṚV, 8, 24, 27.2 vadhar dāsasya tuvinṛmṇa nīnamaḥ //
ṚV, 8, 32, 2.1 yaḥ sṛbindam anarśanim pipruṃ dāsam ahīśuvam /
ṚV, 8, 40, 6.1 api vṛśca purāṇavad vratater iva guṣpitam ojo dāsasya dambhaya /
ṚV, 8, 46, 32.1 śataṃ dāse balbūthe vipras tarukṣa ā dade /
ṚV, 8, 51, 9.1 yasyāyaṃ viśva āryo dāsaḥ śevadhipā ariḥ /
ṚV, 8, 56, 3.2 śataṃ dāsāṁ ati srajaḥ //
ṚV, 8, 70, 10.2 madhye vasiṣva tuvinṛmṇorvor ni dāsaṃ śiśnatho hathaiḥ //
ṚV, 8, 96, 18.2 tvaṃ sindhūṃr asṛjas tastabhānān tvam apo ajayo dāsapatnīḥ //
ṚV, 10, 22, 8.2 tvaṃ tasyāmitrahan vadhar dāsasya dambhaya //
ṚV, 10, 23, 2.2 ṛbhur vāja ṛbhukṣāḥ patyate śavo 'va kṣṇaumi dāsasya nāma cit //
ṚV, 10, 38, 3.1 yo no dāsa āryo vā puruṣṭutādeva indra yudhaye ciketati /
ṚV, 10, 49, 6.1 ahaṃ sa yo navavāstvam bṛhadrathaṃ saṃ vṛtreva dāsaṃ vṛtrahārujam /
ṚV, 10, 49, 7.2 yan mā sāvo manuṣa āha nirṇija ṛdhak kṛṣe dāsaṃ kṛtvyaṃ hathaiḥ //
ṚV, 10, 62, 10.1 uta dāsā pariviṣe smaddiṣṭī goparīṇasā /
ṚV, 10, 73, 7.1 tvaṃ jaghantha namucim makhasyuṃ dāsaṃ kṛṇvāna ṛṣaye vimāyam /
ṚV, 10, 83, 1.2 sāhyāma dāsam āryaṃ tvayā yujā sahaskṛtena sahasā sahasvatā //
ṚV, 10, 86, 19.1 ayam emi vicākaśad vicinvan dāsam āryam /
ṚV, 10, 99, 6.1 sa id dāsaṃ tuvīravam patir dan ṣaḍakṣaṃ triśīrṣāṇaṃ damanyat /
ṚV, 10, 102, 3.2 dāsasya vā maghavann āryasya vā sanutar yavayā vadham //
ṚV, 10, 120, 2.1 vāvṛdhānaḥ śavasā bhūryojāḥ śatrur dāsāya bhiyasaṃ dadhāti /
ṚV, 10, 138, 3.1 vi sūryo madhye amucad rathaṃ divo vidad dāsāya pratimānam āryaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 12, 1.1 āśvinā vahataṃ pīvarīḥ svadhāśvāvatīr dāsapatnīr irāvatīḥ /
ṚVKh, 3, 3, 9.1 yasyāyaṃ viśva āryo dāsaḥ śevadhipā ariḥ /
ṚVKh, 3, 8, 3.2 śataṃ dāsāṁ adhi srajaḥ //
ṚVKh, 3, 15, 9.2 sarvaṃ tad agna ābhara mahyaṃ dāsāya rādhyaḥ //
ṚVKh, 3, 16, 5.1 parān kṛṇuṣva dāsān devīvaśān anvavāyinaḥ /
Arthaśāstra
ArthaŚ, 2, 1, 25.1 dāsāhitakabandhūn aśṛṇvato rājā vinayaṃ grāhayet //
ArthaŚ, 2, 15, 61.1 kaṇikā dāsakarmakarasūpakārāṇām ato 'nyad audanikāpūpikebhyaḥ prayacchet //
ArthaŚ, 2, 15, 63.1 mārjakarakṣakadharakamāyakamāpakadāyakadāpakaśalākāpratigrāhakadāsakarmakaravargaśca viṣṭiḥ //
ArthaŚ, 2, 25, 9.1 dāsakarmakarebhyo vā vetanaṃ dadyāt //
ArthaŚ, 4, 10, 11.1 mahāpaśum ekaṃ dāsaṃ dāsīṃ vāpaharataḥ pretabhāṇḍaṃ vā vikrīṇānasya dvipādavadhaḥ ṣaṭchato vā daṇḍaḥ //
ArthaŚ, 4, 12, 27.1 dāsasya dāsyā vā duhitaram adāsīṃ prakurvataścaturviṃśatipaṇo daṇḍaḥ śulkāvandhyadānaṃ ca //
ArthaŚ, 4, 13, 31.1 sakāmā tad eva labheta dāsaparicārakāhitakabhuktā ca //
Buddhacarita
BCar, 11, 44.2 nityaṃ hasatyeva hi naiva rājā na cāpi saṃtapyata eva dāsaḥ //
Carakasaṃhitā
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Lalitavistara
LalVis, 3, 28.57 prabhūtadāsīdāsakarmakarapauruṣeyaṃ ca tatkulaṃ bhavati /
LalVis, 7, 67.3 aṣṭau dāsīśatāni aṣṭau dāsaśatāni chandakapramukhāni /
Mahābhārata
MBh, 1, 3, 66.1 aśvināv indram amṛtaṃ vṛttabhūyau tirodhattām aśvinau dāsapatnī /
MBh, 1, 20, 2.4 avākśirā dīnamanā kadrvā dāsatvam āgatā /
MBh, 1, 49, 6.2 vinatānimittaṃ paṇite dāsabhāvāya putrakāḥ //
MBh, 1, 75, 23.2 pratiśrute dāsabhāve duhitrā vṛṣaparvaṇaḥ /
MBh, 1, 77, 22.1 traya evādhanā rājan bhāryā dāsastathā sutaḥ /
MBh, 1, 89, 55.19 dāsīdāsaṃ dhanaṃ dhānyaṃ savatsā gāḥ payasvinīḥ /
MBh, 1, 115, 28.20 kuntīṃ mādrīṃ ca saṃdiśya dāsadāsīparicchadam /
MBh, 1, 186, 13.2 dāsāśca dāsyaśca sumṛṣṭaveṣāḥ bhojāpakāś cāpyupajahrur annam //
MBh, 1, 199, 11.12 tataḥ sahasraṃ dāsānāṃ pradadau varadhanvinām /
MBh, 2, 39, 1.3 yo 'nena yuddhaṃ neyeṣa dāso 'yam iti saṃyuge //
MBh, 2, 42, 4.1 ye tvāṃ dāsam arājānaṃ bālyād arcanti durmatim /
MBh, 2, 48, 28.2 dāsānām ayutaṃ caiva sadārāṇāṃ viśāṃ pate //
MBh, 2, 54, 16.2 etāvantyeva dāsānāṃ sahasrāṇyuta santi me /
MBh, 2, 62, 25.2 kurvantu sarve cānṛtaṃ dharmarājaṃ pāñcāli tvaṃ mokṣyase dāsabhāvāt //
MBh, 2, 63, 1.2 trayaḥ kileme adhanā bhavanti dāsaḥ śiṣyaścāsvatantrā ca nārī /
MBh, 2, 63, 1.3 dāsasya patnī tvaṃ dhanam asya bhadre hīneśvarā dāsadhanaṃ ca dāsī //
MBh, 2, 63, 1.3 dāsasya patnī tvaṃ dhanam asya bhadre hīneśvarā dāsadhanaṃ ca dāsī //
MBh, 2, 63, 7.2 nāhaṃ kupye sūtaputrasya rājann eṣa satyaṃ dāsadharmaḥ praviṣṭaḥ /
MBh, 2, 63, 29.2 eṣa vai dāsaputreti prativindhyaṃ tam āgatam //
MBh, 2, 63, 30.2 lālito dāsaputratvaṃ paśyannaśyeddhi bhārata //
MBh, 2, 67, 18.3 gajāḥ kośo hiraṇyaṃ ca dāsīdāsaṃ ca sarvaśaḥ //
MBh, 2, 72, 16.1 vihīnān sarvakāmebhyo dāsabhāvavaśaṃ gatān /
MBh, 3, 13, 68.1 adharmeṇa hṛtaṃ rājyaṃ sarve dāsāḥ kṛtās tathā /
MBh, 3, 77, 20.2 tasyās tvaṃ saparīvāro mūḍha dāsatvam āgataḥ //
MBh, 3, 80, 19.1 bhīṣmo 'ham asmi bhadraṃ te dāso 'smi tava suvrata /
MBh, 3, 113, 13.2 kiṃ te priyaṃ vai kriyatāṃ maharṣe dāsāḥ sma sarve tava vāci baddhāḥ //
MBh, 3, 186, 55.2 vyuccarantyapi duḥśīlā dāsaiḥ paśubhir eva ca //
MBh, 3, 256, 11.1 dāso 'smīti tvayā vācyaṃ saṃsatsu ca sabhāsu ca /
MBh, 3, 256, 16.2 dāsabhāvaṃ gato hyeṣa pāṇḍūnāṃ pāpacetanaḥ //
MBh, 3, 256, 18.2 dāso 'yaṃ mucyatāṃ rājñas tvayā pañcasaṭaḥ kṛtaḥ //
MBh, 4, 6, 6.2 na cāsya dāso na ratho na kuṇḍale samīpato bhrājati cāyam indravat //
MBh, 4, 8, 9.3 preṣayanti ca vai dāsīr dāsāṃścaivaṃvidhān bahūn //
MBh, 4, 13, 12.2 ahaṃ ca te sundari dāsavat sthitaḥ sadā bhaviṣye vaśago varānane //
MBh, 4, 19, 15.2 sāhaṃ dāsatvam āpannā na śāntim avaśā labhe //
MBh, 4, 21, 10.1 sā sukhaṃ pratipadyasva dāso bhīru bhavāmi te /
MBh, 4, 21, 11.1 dāsīśataṃ ca te dadyāṃ dāsānām api cāparam /
MBh, 5, 23, 14.1 striyo vṛddhā bhāratānāṃ jananyo mahānasyo dāsabhāryāśca sūta /
MBh, 5, 30, 37.1 dāsīputrā ye ca dāsāḥ kurūṇāṃ tadāśrayā bahavaḥ kubjakhañjāḥ /
MBh, 5, 33, 57.1 traya evādhanā rājan bhāryā dāsastathā sutaḥ /
MBh, 5, 84, 8.2 śatam asmai pradāsyāmi dāsānām api tāvataḥ //
MBh, 5, 132, 17.1 dāsakarmakarān bhṛtyān ācāryartvikpurohitān /
MBh, 5, 145, 33.2 ahaṃ preṣyaśca dāsaśca tavāmba sutavatsale //
MBh, 5, 149, 55.2 saha strībhir nivavṛte dāsīdāsasamāvṛtā //
MBh, 5, 158, 28.1 kva tadā gāṇḍivaṃ te 'bhūd yat tvaṃ dāsapaṇe jitaḥ /
MBh, 6, 41, 36.1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MBh, 6, 41, 36.1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MBh, 6, 41, 51.1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MBh, 6, 41, 51.1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MBh, 6, 41, 66.1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MBh, 6, 41, 66.1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MBh, 6, 41, 77.1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MBh, 6, 41, 77.1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MBh, 7, 114, 75.1 sūdān bhṛtyajanān dāsāṃstvaṃ gṛhe tvarayan bhṛśam /
MBh, 7, 170, 32.2 upekṣitā saputreṇa dāsabhāvaṃ niyacchatī //
MBh, 8, 5, 79.2 dāsabhāryeti pāñcālīm abravīt kurusaṃsadi //
MBh, 8, 27, 76.1 vayasyābhyāgatāś cānye dāsīdāsaṃ ca saṃgatam /
MBh, 8, 29, 34.1 īṣādantān saptaśatān dāsīdāsaśatāni ca /
MBh, 8, 30, 54.2 dvijo bhūtvā ca tatraiva punar dāso 'pi jāyate //
MBh, 8, 30, 73.2 prācyā dāsā vṛṣalā dākṣiṇātyāḥ stenā bāhlīkāḥ saṃkarā vai surāṣṭrāḥ //
MBh, 9, 4, 22.2 yudhiṣṭhiraṃ kathaṃ paścād anuyāsyāmi dāsavat //
MBh, 9, 60, 27.1 kaṃsadāsasya dāyāda na te lajjāstyanena vai /
MBh, 9, 61, 31.3 dāsīdāsam asaṃkhyeyaṃ rājyopakaraṇāni ca //
MBh, 9, 63, 20.1 yātāni pararāṣṭrāṇi nṛpā bhuktāśca dāsavat /
MBh, 11, 18, 22.2 dāsabhāryāsi pāñcāli kṣipraṃ praviśa no gṛhān //
MBh, 11, 26, 5.2 śūdrā dāsaṃ paśupālaṃ tu vaiśyā vadhārthīyaṃ tvadvidhā rājaputrī //
MBh, 12, 44, 6.2 bahuratnasamākīrṇaṃ dāsīdāsasamākulam //
MBh, 12, 44, 9.1 dāsīdāsasusampūrṇaṃ prabhūtadhanadhānyavat /
MBh, 12, 60, 27.2 prajāpatir hi varṇānāṃ dāsaṃ śūdram akalpayat //
MBh, 12, 62, 5.1 yā saṃjñā vihitā loke dāse śuni vṛke paśau /
MBh, 12, 63, 5.1 japan vedān ajapaṃścāpi rājan samaḥ śūdrair dāsavaccāpi bhojyaḥ /
MBh, 12, 67, 15.1 adāsaḥ kriyate dāso hriyante ca balāt striyaḥ /
MBh, 12, 91, 25.2 rājā bhavati taṃ jitvā dāsastena parājitaḥ //
MBh, 12, 166, 22.1 ityukte tasya te dāsāḥ śūlamudgarapāṇayaḥ /
MBh, 12, 173, 32.2 manuṣyā mānuṣair eva dāsatvam upapāditāḥ //
MBh, 12, 234, 18.2 yacca śiṣyeṇa kartavyaṃ kāryaṃ dāsena vā punaḥ //
MBh, 12, 235, 14.1 duhitrā dāsavargeṇa vivādaṃ na samācaret /
MBh, 12, 254, 38.2 mānuṣā mānuṣān eva dāsabhogena bhuñjate //
MBh, 12, 287, 36.2 bhāryā dāsāśca putrāśca svam artham anuyuñjate //
MBh, 13, 24, 80.1 bālānām atha vṛddhānāṃ dāsānāṃ caiva ye narāḥ /
MBh, 13, 48, 19.3 prasādhanopacārajñam adāsaṃ dāsajīvanam //
MBh, 13, 57, 25.1 dāsīdāsam alaṃkārān kṣetrāṇi ca gṛhāṇi ca /
MBh, 15, 19, 11.2 ito ratnāni gāścaiva dāsīdāsam ajāvikam //
MBh, 15, 20, 3.2 suvarṇamaṇiratnāni dāsīdāsaparicchadān //
Manusmṛti
ManuS, 3, 246.2 dāsavargasya tat pitrye bhāgadheyaṃ pracakṣate //
ManuS, 4, 180.2 duhitrā dāsavargeṇa vivādaṃ na samācaret //
ManuS, 4, 185.1 chāyā svo dāsavargaś ca duhitā kṛpaṇaṃ param /
ManuS, 4, 253.1 ārdhikaḥ kulamitraṃ ca gopālo dāsanāpitau /
ManuS, 8, 70.2 śiṣyeṇa bandhunā vāpi dāsena bhṛtakena vā //
ManuS, 8, 299.1 bhāryā putraś ca dāsaś ca preṣyo bhrātrā ca sodaraḥ /
ManuS, 8, 342.2 dāsāśvarathahartā ca prāptaḥ syāc corakilbiṣam //
ManuS, 8, 415.2 paitriko daṇḍadāsaś ca saptaite dāsayonayaḥ //
ManuS, 8, 416.1 bhāryā putraś ca dāsaś ca traya evādhanāḥ smṛtāḥ /
ManuS, 9, 177.1 dāsyāṃ vā dāsadāsyāṃ vā yaḥ śūdrasya suto bhavet /
ManuS, 10, 32.1 prasādhanopacārajñam adāsaṃ dāsajīvanam /
ManuS, 10, 34.1 niṣādo mārgavaṃ sūte dāsaṃ naukarmajīvinam /
Rāmāyaṇa
Rām, Bā, 73, 5.1 dadau kanyāpitā tāsāṃ dāsīdāsam anuttamam /
Rām, Ay, 21, 3.1 yasya bhṛtyāś ca dāsāś ca mṛṣṭāny annāni bhuñjate /
Rām, Ay, 38, 4.2 kāmakāro varaṃ dātum api dāsaṃ mamātmajam //
Rām, Ay, 66, 26.1 yo me bhrātā pitā bandhur yasya dāso 'smi dhīmataḥ /
Rām, Ay, 71, 3.1 dāsīdāsaṃ ca yānaṃ ca veśmāni sumahānti ca /
Rām, Ay, 97, 8.1 tasya me dāsabhūtasya prasādaṃ kartum arhasi /
Rām, Ay, 97, 12.2 bhrātuḥ śiṣyasya dāsasya prasādaṃ kartum arhasi //
Rām, Ār, 17, 9.1 kathaṃ dāsasya me dāsī bhāryā bhavitum icchasi /
Rām, Ār, 53, 33.1 prasādaṃ kuru me kṣipraṃ vaśyo dāso 'ham asmi te /
Rām, Su, 41, 7.1 dāso 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ /
Rām, Yu, 11, 14.1 so 'haṃ paruṣitastena dāsavaccāvamānitaḥ /
Amaruśataka
AmaruŚ, 1, 97.1 santyevātra gṛhe gṛhe yuvatayastāḥ pṛccha gatvādhunā preyāṃsaḥ praṇamanti kiṃ tava punardāso yathā vartate /
Bodhicaryāvatāra
BoCA, 2, 8.2 parigrahaṃ me kurutāgrasattvāḥ yuṣmāsu dāsatvamupaimi bhaktyā //
BoCA, 3, 18.2 dāsārthināmahaṃ dāso bhaveyaṃ sarvadehinām //
BoCA, 3, 18.2 dāsārthināmahaṃ dāso bhaveyaṃ sarvadehinām //
BoCA, 6, 121.2 ahaṃ kathaṃ svāmiṣu teṣu teṣu karomi mānaṃ na tu dāsabhāvam //
BoCA, 7, 57.2 parapiṇḍāśino dāsā mūrkhā durdarśanāḥ kṛśāḥ //
BoCA, 8, 77.2 mānārthaṃ dāsatāṃ yānti mūḍhāḥ kāmaviḍambitāḥ //
BoCA, 8, 128.1 ātmārthaṃ param ājñapya dāsatvādyanubhūyate /
BoCA, 8, 163.2 nikṛṣṭadāsavac cainaṃ sattvakāryeṣu vāhaya //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 191.2 devasya dāsabhāryāṇām ayam eva manorathaḥ //
BKŚS, 7, 65.1 bhavatā sādhuvṛttena gotradāsāḥ kṛtā vayam /
BKŚS, 10, 144.2 kathaṃ dāsajano vakṣaḥ śrāntaṃ vaḥ sevatām iti //
BKŚS, 10, 217.1 jātāsi kṛpaṇedānīṃ dāsavargam apāsya yā /
BKŚS, 16, 41.2 pāvanair dāsabhavanaṃ pādanikṣepaṇair iti //
BKŚS, 16, 56.1 dattakas tu puro 'smākaṃ dāsīdāsam abhāṣata /
BKŚS, 17, 14.1 yasya dāsaḥ sadāso 'haṃ tvaṃ jānāsy eva mādṛśaḥ /
BKŚS, 17, 14.1 yasya dāsaḥ sadāso 'haṃ tvaṃ jānāsy eva mādṛśaḥ /
BKŚS, 18, 14.2 aham eva sa vo dāsaḥ sānudāsas tathāguṇaḥ //
BKŚS, 21, 62.1 bahugomahiṣībhūmidāsīdāsam idaṃ mayā /
BKŚS, 21, 70.2 sadāsīdāsam asmākaṃ dhanam ādīyatām iti //
BKŚS, 23, 2.1 mām avocat sa vanditvā prītidāsaḥ punarvasuḥ /
BKŚS, 23, 70.2 adhigacchati yad dāso bhartur eva hi tad dhanam //
BKŚS, 25, 64.2 yuṣmaddāsāḥ kathaṃ kuryuḥ pāpasaṃkalpam anyathā //
BKŚS, 28, 68.2 dāsam abhyupagacchetāṃ kathaṃ nāmeti durghaṭam //
Daśakumāracarita
DKCar, 2, 2, 29.1 athavaitadapi prakārāntaraṃ dāsajanānugrahasya //
DKCar, 2, 2, 54.1 hṛṣṭena ca rājñā mahārhai ratnālaṅkārair mahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tam ṛṣim abhāṣata bhagavan ayamañjaliḥ ciramanugṛhīto 'yaṃ dāsajanaḥ svārtha idānīmanuṣṭheyaḥ iti //
DKCar, 2, 2, 138.1 tvayāmunā sukṛtena krīto 'yaṃ dāsajana ityasāramatigarīyasā krīṇāsīti sa te prajñādhikṣepaḥ //
DKCar, 2, 2, 141.1 adyaprabhṛti bhartavyo 'yaṃ dāsajanaḥ iti mama pādayor apatat //
DKCar, 2, 2, 344.1 nāgadantalagnaniryāsakalkavarṇitaṃ phalakamādāya maṇisamudgakādvarṇavartikāmuddhṛtya tāṃ tathāśayānāṃ tasyāśca mām ābaddhāñjaliṃ caraṇalagnamālikhamāryāṃ caitām tvām ayam ābaddhāñjali dāsajanastamimamarthamarthayate //
DKCar, 2, 3, 133.1 na cedasau dāsajano niṣprayojanaḥ ityañjalimavataṃsatāmanaiṣīt //
DKCar, 2, 6, 111.1 ta ete gṛhapatayaḥ sarvadhānyanicayamupayujyājāvikaṭaṃ gavalagaṇaṃ gavāṃ yūthaṃ dāsīdāsajanamapatyāni jyeṣṭhamadhyamabhārye ca krameṇa bhakṣayitvā kaniṣṭhabhāryā dhūminī śvo bhakṣaṇīyā iti samakalpayan //
DKCar, 2, 6, 281.1 tatprasīdānanyaśaraṇāyāsmai dāsajanāya iti muhurmuhuścaraṇayornipatya prayujya sāntvaśatāni tām agatyantarām ātmavaśyām akarot //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 85.0 kaṣṭā ceyaṃ niḥsaṅgatā yā nirāgasaṃ dāsajanaṃ tyājayati //
Divyāvadāna
Divyāv, 1, 76.0 dāsakapālakāvapi uktau putrau yuvābhyāṃ na kenacit prakāreṇa śroṇaḥ koṭikarṇo moktavya iti //
Divyāv, 1, 97.0 asau śroṇaḥ koṭikarṇo 'pi sārthavāho dāsakapālakāvādāya sārthamadhyādekānte 'pakramya āyaṃ vyayaṃ ca tulayitumārabdhaḥ //
Divyāv, 2, 198.0 pūrṇena śeṣakatipayakārṣāpaṇair dāsadāsīgomahiṣīvastrāṇi jīvitopakaraṇāni pakvamādāyāgatya dampatyor upanāmitavān //
Divyāv, 9, 2.0 tena khalu samayena bhadraṃkare nagare ṣaḍ janā mahāpuṇyāḥ prativasanti meṇḍhako gṛhapatir meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī //
Divyāv, 9, 12.0 kathaṃ meṇḍhakadāsaḥ sa yadaikaṃ halasīraṃ kṛṣati tadā sapta sīrāḥ kṛṣṭā bhavanti //
Divyāv, 9, 13.0 evaṃ meṇḍhakadāsaḥ //
Divyāv, 10, 1.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayā meṇḍhakadāsena meṇḍhakadāsyā karma kṛtam yena ṣaḍabhijñātā mahāpuṇyāḥ saṃvṛttāḥ bhagavato 'ntike satyāni dṛṣṭāni bhagavāṃścaibhirārāgito na virāgita iti bhagavānāha ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 10, 39.1 evaṃ putreṇa snuṣayā dāsena dāsyā ca vicārya svasvapratyaṃśāḥ parityaktāḥ //
Divyāv, 10, 49.1 dāsaḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekahalasīraṃ kṛṣeyam sapta sīrāḥ kṛṣṭāḥ syuḥ evaṃvidhānāṃ dharmāṇāṃ ca lābhī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 63.1 tathaiva putrasya snuṣāyā dāsasya praṇidhiḥ siddhā //
Divyāv, 10, 74.1 kiṃ manyadhve bhikṣavo yo 'sau gṛhapatirgṛhapatipatnī gṛhapatiputro gṛhapatisnuṣā gṛhapatidāso gṛhapatidāsī ayameva meṇḍhako gṛhapatir meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī ca //
Divyāv, 10, 74.1 kiṃ manyadhve bhikṣavo yo 'sau gṛhapatirgṛhapatipatnī gṛhapatiputro gṛhapatisnuṣā gṛhapatidāso gṛhapatidāsī ayameva meṇḍhako gṛhapatir meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī ca //
Divyāv, 13, 50.1 yathā yathā svāgato vṛddhimupayāti tathā tathā bodhasya gṛhapater dhanadhānyahiraṇyasuvarṇadāsīdāsakarmakarapauruṣeyās tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti //
Divyāv, 13, 57.1 dāsīdāsakarmakarapauruṣeyā api kecit kālagatāḥ kecinniṣpalāyitāḥ kecidanyāśrayeṇa tatraivāvasthitāḥ santaḥ svāgatasya nāmāpi na gṛhṇanti //
Divyāv, 13, 60.1 sā saṃlakṣayati bodhasya gṛhapatergṛhamanekadhanasamuditaṃ vistīrṇasvajanabandhuvargaṃ prabhūtadāsīdāsakarmakarapauruṣeyam paryādānaṃ gatam //
Divyāv, 13, 66.1 etamāgamya bodhasya gṛhapatergṛhamanekadhanasamuditaṃ vistīrṇasvajanabandhuvargaṃ prabhūtadāsīdāsakarmakarapauruṣeyaṃ parikṣayaṃ paryādānaṃ gatam //
Divyāv, 13, 109.1 te dāsīdāsakarmakarapauruṣeyāḥ teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecidihaivānyānāśrityāvasthitā vācamapi na prayacchanti //
Divyāv, 13, 153.1 te dāsīdāsakarmakarapauruṣeyās teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraivānyānāśrityāvasthitā vācamapi na prayacchanti //
Divyāv, 18, 8.1 ya icchati evaṃrūpai ratnairātmānaṃ samyaksukhena prīṇayituṃ mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitam kālena ca kālaṃ dakṣiṇīyebhyaḥ śramaṇabrāhmaṇebhyo dakṣiṇāṃ pratiṣṭhāpayitumūrdhvagāminīṃ saubhāgyakarīṃ sukhavipākāmāyatyāṃ svargasaṃvartanīm so 'smin mahāsamudre avataratu dhanahetoḥ //
Divyāv, 18, 16.1 yena cātmano jīvitaparityāgo vyavasthito mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitaṃ citraṃ ca jambudvīpaṃ parityaktum sa mahāsamudramavataratu //
Divyāv, 18, 88.1 paścāt te tāni ratnāni mātāpitṛbhyaḥ putradāradāsīdāsakarmakaramitrāmātyajñātisālohitebhyo yathānyāyataḥ saṃvibhajya pravrajitāḥ //
Divyāv, 18, 334.1 sthāvarāvṛttiprajñaptāḥ stūpadāsā dattāḥ //
Divyāv, 18, 591.1 tatastau gṛhaṃ tyaktvā mitrasvajanasambandhivargānapahāya purāṇadāsīdāsakarmakarāṃstyaktvā yāvadarthajātaṃ hiraṇyasuvarṇaṃ ca gṛhya anyaviṣayāntaraṃ gatau //
Harṣacarita
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 86.1 adyaprabhṛty avanatāṅgi tavāsmi dāsaḥ krītas tapobhir iti vādini candramaulau /
Kāmasūtra
KāSū, 2, 9, 32.2 veśyāḥ khaleṣu rajyante dāsahastipakādiṣu //
KāSū, 3, 3, 2.3 ākarṣakrīḍā paṭṭikākrīḍā muṣṭidyūtakṣullakādidyūtāni madhyamāṅguligrahaṇaṃ ṣaṭpāṣāṇakādīni ca deśyāni tatsātmyāt tadāptadāsaceṭikābhis tayā ca sahānukrīḍeta /
KāSū, 5, 6, 16.6 brāhmaṇair mitrair bhṛtyair dāsaceṭaiśca gauḍānām /
Kātyāyanasmṛti
KātySmṛ, 1, 92.1 dāsāḥ karmakarāḥ śiṣyā niyuktā bāndhavās tathā /
KātySmṛ, 1, 350.1 dāsacāraṇamallānāṃ hastyaśvāyudhajīvinām /
KātySmṛ, 1, 433.1 aspṛśyādhamadāsānāṃ mlecchānāṃ pāpakāriṇām /
KātySmṛ, 1, 466.2 kaniṣṭho vāvibhaktasvo dāsaḥ karmakaras tathā //
KātySmṛ, 1, 467.1 na kṣetragṛhadāsānāṃ dānādhamanavikrayāḥ /
KātySmṛ, 1, 497.1 na strībhyo dāsabālebhyaḥ prayacchet kvacid uddhṛtam /
KātySmṛ, 1, 545.2 dāsastrīmātṛśiṣyair vā dadyāt putreṇa vā bhṛguḥ //
KātySmṛ, 1, 591.2 sa tasya dāso bhṛtyaḥ strī paśur vā jāyate gṛhe //
KātySmṛ, 1, 715.1 svatantrasyātmano dānād dāsatvaṃ dāravad bhṛguḥ /
KātySmṛ, 1, 717.1 samavarṇo 'pi vipraṃ tu dāsatvaṃ naiva kārayet /
KātySmṛ, 1, 717.2 brāhmaṇasya hi dāsatvān nṛpatejo vihanyate //
KātySmṛ, 1, 718.2 kārayed dāsakarmāṇi brāhmaṇaṃ na bṛhaspatiḥ //
KātySmṛ, 1, 721.2 nirvāsaṃ kārayed vipraṃ dāsatvaṃ kṣatraviḍ nṛpaḥ //
KātySmṛ, 1, 722.1 śūdraṃ tu kārayed dāsaṃ krītam akrītam eva vā /
KātySmṛ, 1, 724.1 dāsasya tu dhanaṃ yat syāt svāmī tasya prabhuḥ smṛtaḥ /
KātySmṛ, 1, 725.1 dāsenoḍhā svadāsī yā sāpi dāsītvam āpnuyāt /
KātySmṛ, 1, 731.1 pravrajyāvasito dāso moktavyaś ca na kenacit /
KātySmṛ, 1, 783.1 aspṛśyadhūrtadāsānāṃ mlecchānāṃ pāpakāriṇām /
KātySmṛ, 1, 884.2 udakaṃ caiva dāsaś ca nibandho yaḥ kramāgataḥ //
KātySmṛ, 1, 965.1 paratantrāś ca ye kecid dāsatvaṃ ye ca saṃsthitāḥ /
KātySmṛ, 1, 966.2 eṣa daṇḍo hi dāsasya nārthadaṇḍo vidhīyate //
Kūrmapurāṇa
KūPur, 2, 23, 66.1 kāravaḥ śilpino vaidyā dāsīdāsāstathaiva ca /
KūPur, 2, 38, 19.2 ālekhyavāhanaiḥ śubhrairdāsīdāsasamanvitam //
Liṅgapurāṇa
LiPur, 1, 84, 40.2 dāsīdāsādibhiścaiva śayanairaśanādibhiḥ //
LiPur, 2, 40, 5.2 dāsadāsīdhanāḍhyaṃ ca bhūṣaṇāni viśeṣataḥ //
LiPur, 2, 45, 81.2 dāsīdāsagaṇaścaiva dātavyo dakṣiṇāmapi //
Matsyapurāṇa
MPur, 17, 57.2 dāsavargasya tatpitryaṃ bhāgadheyaṃ pracakṣate //
MPur, 29, 26.2 pratiśrute dāsabhāve duhitrā vṛṣaparvaṇaḥ /
MPur, 31, 22.1 traya evādhanā rājan bhāryā dāsastathā sutaḥ /
MPur, 70, 9.1 uttārabhūtaṃ dāsatvaṃ samudrādbrāhmaṇapriyaḥ /
MPur, 70, 10.2 tadaivottāraṇāyālaṃ dāsatve'pi bhaviṣyati /
MPur, 70, 12.2 hṛtāsu kṛṣṇapatnīṣu dāsabhogyāsu cāmbudhau //
Nāradasmṛti
NāSmṛ, 2, 1, 10.1 śiṣyāntevāsidāsastrīvaiyāvṛttyakaraiś ca yat /
NāSmṛ, 2, 1, 25.1 tathā dāsakṛtaṃ kāryam akṛtaṃ paricakṣate /
NāSmṛ, 2, 1, 25.2 anyatra svāmisaṃdeśān na dāsaḥ prabhur ātmanaḥ //
NāSmṛ, 2, 1, 26.2 tad apy akṛtam evāhur dāsaḥ putraś ca tau samau //
NāSmṛ, 2, 1, 30.1 asvatantrāḥ striyaḥ putrā dāsāś ca saparigrahāḥ /
NāSmṛ, 2, 1, 160.1 dāsanaikṛtikāśraddhavṛddhastrībālacākrikāḥ /
NāSmṛ, 2, 1, 170.1 asākṣiṇo ye nirdiṣṭā dāsanaikṛtikādayaḥ /
NāSmṛ, 2, 5, 2.2 caturvidhaḥ karmakaras teṣāṃ dāsās tripañcakāḥ //
NāSmṛ, 2, 5, 3.2 ete karmakarāḥ proktā dāsās tu gṛhajādayaḥ //
NāSmṛ, 2, 5, 5.2 aśubhaṃ dāsakarmoktaṃ śubhaṃ karmakṛtāṃ smṛtam //
NāSmṛ, 2, 5, 23.2 jaghanyakarmabhājas tu śeṣā dāsās tripañcakāḥ //
NāSmṛ, 2, 5, 26.2 vikretā cātmanaḥ śāstre dāsāḥ pañcadaśā smṛtāḥ //
NāSmṛ, 2, 5, 27.1 tatra pūrvaś caturvargo dāsatvān na vimucyate /
NāSmṛ, 2, 5, 28.2 dāsatvāt sa vimucyeta putrabhāgaṃ labheta ca //
NāSmṛ, 2, 5, 33.1 rājña eva tu dāsaḥ syāt pravrajyāvasito naraḥ /
NāSmṛ, 2, 5, 36.2 rājñā mokṣayitavyās te dāsatvaṃ teṣu neṣyate //
NāSmṛ, 2, 5, 37.1 varṇānāṃ prātilomyena dāsatvaṃ na vidhīyate /
NāSmṛ, 2, 5, 37.2 svadharmatyāgino 'nyatra dāravad dāsatā matā //
NāSmṛ, 2, 5, 39.1 adhanās traya evoktā bhāryā dāsas tathā sutaḥ /
NāSmṛ, 2, 5, 40.1 svadāsam icched yaḥ kartum adāsaṃ prītamānasaḥ /
NāSmṛ, 2, 7, 3.1 asvāmyanumatād dāsād asataś ca janād rahaḥ /
NāSmṛ, 2, 20, 45.2 nāstikavrātyadāseṣu kośapānaṃ vivarjayet //
Viṣṇupurāṇa
ViPur, 3, 10, 9.2 guptadāsātmakaṃ nāma praśastaṃ vaiśyaśūdrayoḥ //
Viṣṇusmṛti
ViSmṛ, 22, 19.1 patnīnāṃ dāsānām ānulomyena svāminas tulyam āśaucam //
ViSmṛ, 57, 16.1 ardhikaḥ kulamitraṃ ca dāsagopālanāpitāḥ /
ViSmṛ, 81, 24.2 dāsavargasya tat pitrye bhāgadheyaṃ pracakṣate //
Yājñavalkyasmṛti
YāSmṛ, 1, 158.1 ṛtvikpurohitāpatyabhāryādāsasanābhibhiḥ /
YāSmṛ, 1, 166.1 śūdreṣu dāsagopālakulamitrārdhasīriṇaḥ /
YāSmṛ, 2, 183.1 pravrajyāvasito rājño dāsa ā maraṇāntikam /
Śatakatraya
ŚTr, 2, 1.1 śambhusvayambhuharayo hariṇekṣaṇānāṃ yenākriyanta satataṃ gṛhakumbhadāsāḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 100.2 dāsau caṇḍamahācaṇḍau citraguptaśca lekhakaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 16.2 astrāṇyamoghamahimāni nirūpitāni nopaspṛśurnṛharidāsam ivāsurāṇi //
BhāgPur, 1, 18, 33.2 svāminyaghaṃ yaddāsānāṃ dvārapānāṃ śunām iva //
BhāgPur, 4, 26, 24.2 paśye na vītabhayamunmuditaṃ trilokyāmanyatra vai murariporitaratra dāsāt //
BhāgPur, 11, 6, 46.2 ucchiṣṭabhojino dāsās tava māyāṃ jayema hi //
BhāgPur, 11, 11, 38.2 gṛhaśuśrūṣaṇaṃ mahyaṃ dāsavad yad amāyayā //
Bhāratamañjarī
BhāMañj, 1, 125.1 so 'bdhikūlāśrayaṃ bhuktvā dāsānāṃ vipulaṃ kulam /
BhāMañj, 1, 273.1 suhṛdbandhurbhiṣagdāso gururmantrī samāśrayaḥ /
BhāMañj, 1, 926.2 bhaja māṃ subhage nītaṃ kāmena tava dāsatām //
BhāMañj, 13, 352.1 dāsādhipaśatasyaiko bhaveduparicintakaḥ /
BhāMañj, 13, 1166.1 rūpabuddhivihīnānāṃ dāsāḥ svākṛtayo budhāḥ /
BhāMañj, 13, 1585.1 dāsaḥ paśusakho nāma dāsī caṇḍā ca tadvadhūḥ /
BhāMañj, 13, 1668.2 vyāḍo dāsaśca bhavati kramātkarmakṣayāvadhi //
Garuḍapurāṇa
GarPur, 1, 9, 12.2 śūdrāṇāṃ dāsasaṃyuktaṃ kārayettu vicakṣaṇaḥ //
GarPur, 1, 64, 9.2 api dāsakule jātā rājñītvamupagacchati //
GarPur, 1, 96, 66.2 śūdreṣu dāsagopālakulamitrārdhasīriṇaḥ //
GarPur, 1, 107, 19.1 śilpinaḥ kāravo vaidyā dāsīdāsāśca bhṛtyakāḥ /
GarPur, 1, 109, 31.1 durjanāḥ śilpino dāsā duṣṭāśca paṭahāḥ striyaḥ /
Gītagovinda
GītGov, 11, 38.2 asya aṅgam tat alaṃkuru kṣaṇam iha bhrūkṣepalakṣmīlavakrīte dāse iva upasevitapadāmbhoje kutaḥ sambhramaḥ //
GītGov, 12, 10.1 adharasudhārasam upanaya bhāvini jīvaya mṛtam iva dāsam /
Hitopadeśa
Hitop, 2, 38.2 pañcabhir yāti dāsatvaṃ purāṇaiḥ ko 'pi mānavaḥ /
Hitop, 3, 80.2 na narasya naro dāso dāsas tv arthasya bhūpate /
Hitop, 3, 80.2 na narasya naro dāso dāsas tv arthasya bhūpate /
Kathāsaritsāgara
KSS, 1, 4, 70.1 tatra dāsajanasyāpi tāṃ prakṣālayato maṣīm /
KSS, 2, 4, 138.1 purā pratijñopanatāṃ nāgānāṃ dāsabhāvataḥ /
KSS, 2, 5, 185.2 palāyya dāsāś catvāras tān me devaḥ prayacchatu //
KSS, 2, 5, 186.2 tat sarvān pratyabhijñāya nijān dāsān gṛhāṇa tān //
KSS, 2, 5, 188.1 sārthavāhasutā ete kathaṃ dāsā bhavanti te /
KSS, 2, 5, 192.2 nyāyyāste bhavatīdāsā iti tāṃ cāvadannṛpaḥ //
KSS, 4, 2, 182.2 anyonyadāsabhāvaṃ ca paṇam atra babandhatuḥ //
KSS, 4, 2, 185.2 sāntvena mātur dāsatvamuktiṃ kadrūm ayācata //
KSS, 6, 1, 131.2 eko 'nutepe dāsaḥ san rājā sanmumude 'paraḥ //
Mukundamālā
MukMā, 1, 9.2 ālasyaṃ vyapanīya bhaktisulabhaṃ dhyāyasva nārāyaṇaṃ lokasya vyasanāpanodanakaro dāsasya kiṃ na kṣamaḥ //
Narmamālā
KṣNarm, 1, 106.2 bahudāsamabhūdgehaṃ sindūrodaramandiram //
KṣNarm, 2, 62.2 gṛhe tasyābhavad vyagragrāmadāse mahotsavaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 3.1, 9.0 anye tu dāsati karmāṇi yatnena karotīti dāsaḥ divaḥ svargasya dāso divodāsas tam //
NiSaṃ zu Su, Sū., 1, 3.1, 9.0 anye tu dāsati karmāṇi yatnena karotīti dāsaḥ divaḥ svargasya dāso divodāsas tam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 2.0 yāni svayaṃkṛṣṭe kṣetre phalitāni dhānyāni yāni dāsaiḥ karṣite kṣetre svayam arjitāni dhānyāni taiḥ sarvaiḥ smārttān pañcamahāyajñān śrautīm agniṣṭomādikratudīkṣāṃ ca kuryāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 365.3 yacca śiṣyeṇa kartavyaṃ yacca dāsena vā punaḥ //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 128.2 tṛṇasya dāsasya na kiṃcid antaraṃ mūrkhasya kāṣṭhasya na kiṃcid antaram //
Ānandakanda
ĀK, 1, 22, 67.2 baddhvā kare spṛśedyaṃ yaṃ sa sa dāso bhaveddhruvam //
Āryāsaptaśatī
Āsapt, 2, 328.1 nātheti paruṣam ucitaṃ priyeti dāsety anugraho yatra /
Āsapt, 2, 442.2 dāsa iva śramasamaye bhajan natāṅgīṃ na tṛpyāmi //
Āsapt, 2, 589.2 patati tathā mama dṛṣṭis tvadekadāsasya sāsūyā //
Āsapt, 2, 612.1 sā mayi na dāsabuddhir na ratir nāpi trapā na viśvāsaḥ /
Caurapañcaśikā
CauP, 1, 36.2 cumbāmi roditi bhṛśaṃ patito 'smi pāde dāsas tava priyatame bhaja maṃ smarāmi //
Haribhaktivilāsa
HBhVil, 1, 2.2 gopālabhaṭṭo raghunāthadāsaṃ saṃtoṣayan rūpasanātanau ca //
HBhVil, 1, 4.2 kāśīśvaraḥ kṛṣṇavane cakāstu śrīkṛṣṇadāsaś ca salokanāthaḥ //
HBhVil, 3, 292.3 ambarīṣa kule teṣāṃ dāso 'smi vaśagaḥ sadā //
HBhVil, 4, 7.3 gṛhaśuśrūṣaṇaṃ mahyaṃ dāsavad yad amāyayā //
HBhVil, 4, 321.3 ṛjutaram api puṇḍraṃ mastake yasya kaṇṭhe sarasijamaṇimālā yasya tasyāsmi dāsaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 21.1 śilpinaḥ kārukā vaidyā dāsīdāsāś ca nāpitāḥ /
ParDhSmṛti, 11, 21.1 dāsanāpitagopālakulamitrārdhasīliṇaḥ /
ParDhSmṛti, 11, 22.2 saṃskārāt tu bhaved dāsaḥ asaṃskārāt tu nāpitaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 22.1 bahudāsīdāsakarmakarapauruṣeyaśca bhavet //
SDhPS, 11, 145.1 ṣaṇṇāṃ ca pāramitānāṃ paripūryā udyukto 'bhūvamaprameyadānapradaḥ suvarṇamaṇimuktāvaidūryaśaṅkhaśilāpravālajātarūparajatāśmagarbhamusāragalvalohitamuktāgrāmanagaranigamajanapadarāṣṭrarājadhānībhāryāputraduhitṛdāsīdāsakarmakarapauruṣeyahastyaśvarathaṃ yāvadātmaśarīraparityāgī karacaraṇaśirottamāṅgapratyaṅgajīvitadātā //
SDhPS, 11, 150.2 yo me jyeṣṭhaṃ dharmamanupradāsyaty arthaṃ cākhyāsyati tasyāhaṃ dāso bhūyāsam //
SDhPS, 11, 155.2 yatte dāsena karma karaṇīyaṃ tatkaromi //
SDhPS, 11, 156.1 so 'haṃ tasyarṣerdāsabhāvamabhyupetya tṛṇakāṣṭhapānīyakandamūlaphalādīni preṣyakarmāṇi kṛtavān yāvad dvārādhyakṣo 'pyahamāsam //
SDhPS, 13, 113.1 tadyathā grāmaṃ vā grāmakṣetrāṇi vā dadāti nagaraṃ nagarakṣetrāṇi vā dadāti vastrāṇi dadāti veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti hastyaśvarathapattidāsīdāsānapi dadāti yānāni śibikāśca dadāti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 43.1 saptāṣṭabhūmisudvāre dāsīdāsasamākule /
SkPur (Rkh), Revākhaṇḍa, 46, 5.2 apaśyatsa sutān bhāryām amātyān dāsabhṛtyakān //
SkPur (Rkh), Revākhaṇḍa, 56, 28.2 dāsīdāsānpadātīṃśca cāsyāḥ saṃrakṣaṇakṣamān //
SkPur (Rkh), Revākhaṇḍa, 125, 44.2 dāsīdāsaśatopeto jāyate vipule kule //
SkPur (Rkh), Revākhaṇḍa, 131, 20.2 dāsatvaṃ prāpsyase tvaṃ hi paṇenānena suvrate //
SkPur (Rkh), Revākhaṇḍa, 162, 5.1 hastyaśvarathasampanno dāsīdāsasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 174, 4.1 hastyaśvarathasampanno dāsīdāsasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 12.2 sevādharmādvicyutaṃ dāsabhūtaṃ capeṭairhantavyaṃ vai tāta māṃ trāhi bhaktam //
Uḍḍāmareśvaratantra
UḍḍT, 5, 5.1 samprāpya maithunaṃ bhartā dāso bhavati nānyathā /
UḍḍT, 5, 7.2 tataḥ sā subhagā nityaṃ patidāsatvam āpnuyāt //
UḍḍT, 5, 9.1 tailayojitamātreṇa patir dāso bhaved dhruvam /
UḍḍT, 5, 16.2 yāvad āyur bhaved dāsaḥ sa tasyā nātra saṃśayaḥ //
UḍḍT, 9, 14.2 dṛṣṭigocaram āyātaḥ sarvo bhavati dāsavat //