Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kātyāyanasmṛti
Mukundamālā
Rājanighaṇṭu
Āryāsaptaśatī

Atharvaveda (Śaunaka)
AVŚ, 7, 90, 1.2 ojo dāsasya dambhaya //
Ṛgveda
ṚV, 1, 104, 2.2 devāso manyuṃ dāsasya ścamnan te na ā vakṣan suvitāya varṇam //
ṚV, 2, 20, 6.2 ava priyam arśasānasya sāhvāñchiro bharad dāsasya svadhāvān //
ṚV, 4, 18, 9.2 adhā nividdha uttaro babhūvāñchiro dāsasya sam piṇag vadhena //
ṚV, 4, 30, 15.1 uta dāsasya varcinaḥ sahasrāṇi śatāvadhīḥ /
ṚV, 5, 30, 7.2 atrā dāsasya namuceḥ śiro yad avartayo manave gātum icchan //
ṚV, 5, 30, 8.1 yujaṃ hi mām akṛthā ād id indra śiro dāsasya namucer mathāyan /
ṚV, 5, 33, 4.2 tatakṣe sūryāya cid okasi sve vṛṣā samatsu dāsasya nāma cit //
ṚV, 6, 20, 6.1 pra śyeno na madiram aṃśum asmai śiro dāsasya namucer mathāyan /
ṚV, 7, 99, 4.2 dāsasya cid vṛṣaśiprasya māyā jaghnathur narā pṛtanājyeṣu //
ṚV, 8, 24, 27.2 vadhar dāsasya tuvinṛmṇa nīnamaḥ //
ṚV, 8, 40, 6.1 api vṛśca purāṇavad vratater iva guṣpitam ojo dāsasya dambhaya /
ṚV, 10, 22, 8.2 tvaṃ tasyāmitrahan vadhar dāsasya dambhaya //
ṚV, 10, 23, 2.2 ṛbhur vāja ṛbhukṣāḥ patyate śavo 'va kṣṇaumi dāsasya nāma cit //
ṚV, 10, 102, 3.2 dāsasya vā maghavann āryasya vā sanutar yavayā vadham //
Arthaśāstra
ArthaŚ, 4, 12, 27.1 dāsasya dāsyā vā duhitaram adāsīṃ prakurvataścaturviṃśatipaṇo daṇḍaḥ śulkāvandhyadānaṃ ca //
Mahābhārata
MBh, 2, 63, 1.3 dāsasya patnī tvaṃ dhanam asya bhadre hīneśvarā dāsadhanaṃ ca dāsī //
MBh, 9, 60, 27.1 kaṃsadāsasya dāyāda na te lajjāstyanena vai /
Rāmāyaṇa
Rām, Ay, 97, 12.2 bhrātuḥ śiṣyasya dāsasya prasādaṃ kartum arhasi //
Rām, Ār, 17, 9.1 kathaṃ dāsasya me dāsī bhāryā bhavitum icchasi /
Divyāvadāna
Divyāv, 10, 63.1 tathaiva putrasya snuṣāyā dāsasya praṇidhiḥ siddhā //
Kātyāyanasmṛti
KātySmṛ, 1, 724.1 dāsasya tu dhanaṃ yat syāt svāmī tasya prabhuḥ smṛtaḥ /
KātySmṛ, 1, 966.2 eṣa daṇḍo hi dāsasya nārthadaṇḍo vidhīyate //
Mukundamālā
MukMā, 1, 9.2 ālasyaṃ vyapanīya bhaktisulabhaṃ dhyāyasva nārāyaṇaṃ lokasya vyasanāpanodanakaro dāsasya kiṃ na kṣamaḥ //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 128.2 tṛṇasya dāsasya na kiṃcid antaraṃ mūrkhasya kāṣṭhasya na kiṃcid antaram //
Āryāsaptaśatī
Āsapt, 2, 589.2 patati tathā mama dṛṣṭis tvadekadāsasya sāsūyā //