Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 43.1 saptāṣṭabhūmisudvāre dāsīdāsasamākule /
SkPur (Rkh), Revākhaṇḍa, 56, 28.2 dāsīdāsānpadātīṃśca cāsyāḥ saṃrakṣaṇakṣamān //
SkPur (Rkh), Revākhaṇḍa, 56, 83.2 taddṛṣṭvā padmayugalaṃ tāṃ dāsīṃ sābravīt tadā //
SkPur (Rkh), Revākhaṇḍa, 72, 17.2 sahasraṃ caiva varṣāṇāṃ dāsyahaṃ tava mandire //
SkPur (Rkh), Revākhaṇḍa, 72, 18.2 tadāhaṃ tvadgṛhe dāsī bhavāmi sarpamātṛke //
SkPur (Rkh), Revākhaṇḍa, 72, 19.1 yadi uccaiḥśravāḥ śveto 'haṃ dāsī ca tavaiva tu /
SkPur (Rkh), Revākhaṇḍa, 72, 22.1 jātā dāsī na sandehaḥ śveto bhāskaravāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 23.2 yathāhaṃ na bhave dāsī tatkāryaṃ ca vicintyatām /
SkPur (Rkh), Revākhaṇḍa, 72, 24.2 kṣaṇamātreṇa caikena dāsī sā bhavate mama //
SkPur (Rkh), Revākhaṇḍa, 72, 25.1 dāsīṃ kṛtvā tu tāṃ tanvīṃ vinatāṃ satyagarvitām /
SkPur (Rkh), Revākhaṇḍa, 72, 54.1 toyaṃ śayyāṃ tathā chatraṃ kanyāṃ dāsīṃ subhāṣiṇīm /
SkPur (Rkh), Revākhaṇḍa, 97, 15.2 kaivartānāṃ gṛhe dāsī kanyāhaṃ dvijasattama //
SkPur (Rkh), Revākhaṇḍa, 125, 44.2 dāsīdāsaśatopeto jāyate vipule kule //
SkPur (Rkh), Revākhaṇḍa, 131, 16.3 sahasraṃ vatsarāndāsī bhaveyaṃ tava veśmani //
SkPur (Rkh), Revākhaṇḍa, 131, 21.2 bhaveyaṃ na yathādāsī tatkurudhvaṃ hi satvaram /
SkPur (Rkh), Revākhaṇḍa, 131, 22.1 kṣaṇamātraṃ kṛte kārye sā dāsī ca bhavenmama /
SkPur (Rkh), Revākhaṇḍa, 162, 5.1 hastyaśvarathasampanno dāsīdāsasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 174, 4.1 hastyaśvarathasampanno dāsīdāsasamanvitaḥ /