Occurrences

Bṛhadāraṇyakopaniṣad
Āśvālāyanaśrautasūtra
Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa

Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 7.1 sa hovāca vijñāyate hāsti hiraṇyasyāpāttaṃ goaśvānāṃ dāsīnāṃ pravārāṇāṃ paridhānasya /
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 9, 14.1 bṛhaspate yuvam indraś ca vasva iti paridhānīyā vibhrāḍ bṛhat pibatu somyaṃ madhv iti yājyā tasya gavāṃ śatānām aśvarathānām aśvānāṃ sādyānāṃ vāhyānāṃ mahānasānām dāsīnāṃ niṣkakaṇṭhīnāṃ hastināṃ hiraṇyakakṣyāṇāṃ saptadaśa saptadaśāni dakṣiṇāḥ //
Mahābhārata
MBh, 1, 75, 20.4 guruṃ vā sparśayāmyadya dāsīnāṃ dharmam uttamam /
MBh, 1, 199, 11.11 dāsīnām ayutaṃ rājā pradadau varabhūṣaṇam /
MBh, 2, 48, 10.1 kairātikānām ayutaṃ dāsīnāṃ ca viśāṃ pate /
MBh, 2, 48, 28.1 yajñasenena dāsīnāṃ sahasrāṇi caturdaśa /
MBh, 3, 50, 11.1 atha tāṃ vayasi prāpte dāsīnāṃ samalaṃkṛtām /
MBh, 5, 84, 8.1 dāsīnām aprajātānāṃ śubhānāṃ rukmavarcasām /
Rāmāyaṇa
Rām, Yu, 101, 30.2 vidheyānāṃ ca dāsīnāṃ kaḥ kupyed vānarottama //
Rām, Yu, 101, 32.2 dāsīnāṃ rāvaṇasyāhaṃ marṣayāmīha durbalā //
Bhāgavatapurāṇa
BhāgPur, 10, 1, 32.1 dāsīnāṃ sukumārīṇāṃ dve śate samalaṃkṛte /