Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Indu (ad AHS)
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 3.1 tasmācchaucaṃ kṛtvā pāṇinā parimṛjīta paryagnikaraṇaṃ hi tat uddīpyasva jātaveda iti punardāhād viśiṣyate //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 2, 1.1 sarvatra darvīkūrcaprastaraparidhibarhiḥpavitredhmadravyasambhārāṇāṃ ced dāhopaghāteṣu nāśe vināśe vānyaṃ yathāliṅgaṃ kṛtvā yathāliṅgam upasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate ity etābhiḥ sruvāhutīr juhuyāt //
BaudhGS, 4, 2, 2.1 atha yadi paristaraṇadāhe agnaye kṣāmavate svāhā iti hutvā paristṛṇāti //
BaudhGS, 4, 2, 4.1 atha yadi paridhidāhe anyaṃ yathāliṅgam upasādya juhoti pari tvāgne puraṃ vayam iti //
BaudhGS, 4, 2, 5.1 atha vastrāṇāṃ prokṣitānāṃ ced dāhopaghāte nāśe vināśe anyat yathāliṅgaṃ kṛtvā yathāliṅgam upasādya juhoti sosāya svāhā iti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 9.0 atha paridhidāhe pradāvyāyāgnaye namo namaḥ pradāvyāyeti //
Vasiṣṭhadharmasūtra
VasDhS, 19, 26.1 nadīkakṣavanadāhaśailopabhogā niṣkarāḥ syuḥ //
Arthaśāstra
ArthaŚ, 1, 11, 17.1 samedhāśāstibhiścābhigatānām aṅgavidyayā śiṣyasaṃjñābhiśca karmāṇyabhijane avasitānyādiśet alpalābham agnidāhaṃ corabhayaṃ dūṣyavadhaṃ tuṣṭidānaṃ videśapravṛttijñānam idam adya śvo vā bhaviṣyati idaṃ vā rājā kariṣyati iti //
ArthaŚ, 2, 11, 56.1 laghu snigdham aśyānaṃ sarpiḥsnehalepi gandhasukhaṃ tvaganusāryanulbaṇam avirāgyuṣṇasahaṃ dāhagrāhi sukhasparśanam iti candanaguṇāḥ //
Avadānaśataka
AvŚat, 13, 4.6 sahacittotpādād bhagavataḥ śakreṇa māhendraṃ varṣam utsṛṣṭam śītalāś ca vāyavaḥ preṣitāḥ yatas teṣāṃ vaṇijāṃ tṛṣā vigatā dāhaś ca praśāntaḥ /
Buddhacarita
BCar, 9, 16.2 tāṃ vṛttimasmāsu karoti śoko vikarṣaṇocchoṣaṇadāhabhedaiḥ //
BCar, 11, 40.1 yaḥ pittadāhena vidahyamānaḥ śītakriyāṃ bhoga iti vyavasyet /
BCar, 11, 52.2 dāhātmikāṃ vā jvalitāṃ tṛṇolkāṃ saṃtyajya kāmānsa punarbhajeta //
BCar, 14, 15.1 keciddāhapariśrāntāḥ śītacchāyābhikāṅkṣiṇaḥ /
Carakasaṃhitā
Ca, Sū., 1, 110.2 atīsāre jvare dāhe śvayathau ca viśeṣataḥ //
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 13, 43.2 pibeyuḥ sarpirārtāśca dāhaśastraviṣāgnibhiḥ //
Ca, Sū., 14, 14.2 dāhaḥ svarāṅgadaurbalyam atisvinnasya lakṣaṇam //
Ca, Sū., 17, 26.1 vātācchūlaṃ bhramaḥ kampaḥ pittāddāho madastṛṣā /
Ca, Sū., 17, 46.1 tadā bhedaśca dāhaśca tatra tatrānavasthitaḥ /
Ca, Sū., 17, 48.2 saṃruṇaddhi tadā dāhaḥ śūlaṃ cāsyopajāyate //
Ca, Sū., 17, 58.1 bhramamudveṣṭanaṃ todaṃ dāhaṃ sphuṭanavepane /
Ca, Sū., 17, 96.2 vātikīṃ paittikīṃ tṛṣṇādāhamohamadajvaraiḥ //
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 24, 46.2 sūcībhistodanaṃ śastaṃ dāhaḥ pīḍā nakhāntare //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 27, 111.2 ervārukaṃ ca sampakvaṃ dāhatṛṣṇāklamārtinut //
Ca, Sū., 27, 125.1 tṛṣṇādāhajvaraśvāsaraktapittakṣatakṣayān /
Ca, Sū., 27, 127.2 kṣaye'bhighāte dāhe ca vātapitte ca taddhitam //
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 4, 47.1 trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti tadyathājaṭilībhāvaṃ keśeṣu mādhuryamāsyasya karapādayoḥ suptatādāhau mukhatālukaṇṭhaśoṣaṃ pipāsām ālasyaṃ malaṃ kāye kāyacchidreṣūpadehaṃ paridāhaṃ suptatāṃ cāṅgeṣu ṣaṭpadapipīlikābhiśca śarīramūtrābhisaraṇaṃ mūtre ca mūtradoṣān visraṃ śarīragandhaṃ nidrāṃ tandrāṃ ca sarvakālamiti //
Ca, Nid., 4, 48.1 upadravāstu khalu pramehiṇāṃ tṛṣṇātīsārajvaradāhadaurbalyārocakāvipākāḥ pūtimāṃsapiḍakālajīvidradhyādayaśca tatprasaṅgādbhavanti //
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Nid., 5, 11.1 asyāṃ caivāvasthāyāmupadravāḥ kuṣṭhinaṃ spṛśanti tadyathā prasravaṇam aṅgabhedaḥ patanānyaṅgāvayavānāṃ tṛṣṇājvarātīsāradāhadaurbalyārocakāvipākāśca tathāvidhamasādhyaṃ vidyāditi //
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Vim., 8, 36.2 yathā hetusadharmāṇo vikārāḥ śītakasya hi vyādherhetubhiḥ sādharmyaṃ himaśiśiravātasaṃsparśāḥ iti bruvataḥ paro brūyāddhetuvidharmāṇo vikārāḥ yathā śarīrāvayavānāṃ dāhauṣṇyakothaprapacane hetuvaidharmyaṃ himaśiśiravātasaṃsparśā iti /
Ca, Cik., 3, 21.2 dāhavyathāparītāśca bhrāntā bhūtagaṇā diśaḥ //
Ca, Cik., 3, 39.1 dāhakṛttejasā yuktaḥ śītakṛt somasaṃśrayāt /
Ca, Cik., 3, 77.2 dāharāgabhramamadapralāpā raktasaṃsthite //
Ca, Cik., 3, 78.1 antardāhaḥ satṛṇmohaḥ saglāniḥ sṛṣṭaviṭkatā /
Ca, Cik., 3, 81.2 marmacchedo bahiḥ śaityaṃ dāho 'ntaścaiva majjage //
Ca, Cik., 3, 85.1 śiroruk parvaṇāṃ bhedo dāho romṇāṃ praharṣaṇam /
Ca, Cik., 3, 88.1 muhurdāho muhuḥ śītaṃ svedastambho muhurmuhuḥ /
Ca, Cik., 3, 91.1 bhramaḥ pipāsā dāhaśca gauravaṃ śiraso 'tiruk /
Ca, Cik., 3, 92.1 śaityaṃ kāso 'rucistandrāpipāsādāharugvyathāḥ /
Ca, Cik., 3, 93.1 chardiḥ śaityaṃ muhurdāhastṛṣṇā moho 'sthivedanā /
Ca, Cik., 3, 95.1 raktaviṇmūtratā dāhaḥ svedastṛḍ balasaṃkṣayaḥ /
Ca, Cik., 3, 96.1 ālasyārucihṛllāsadāhavamyaratibhramaiḥ /
Ca, Cik., 3, 98.1 hāridramūtranetratvaṃ dāhastṛṣṇā bhramo 'ruciḥ /
Ca, Cik., 3, 102.1 varcobhedo 'gnidaurbalyaṃ tṛṣṇā dāho 'cirbhramaḥ /
Ca, Cik., 3, 103.2 kṣaṇe dāhaḥ kṣaṇe śītam asthisandhiśirorujā //
Ca, Cik., 3, 167.2 dāhatṛṣṇāparītasya vātapittottaraṃ jvaram //
Ca, Cik., 3, 257.2 dāhajvarapraśamanaṃ dadyād abhyañjanaṃ bhiṣak //
Ca, Cik., 3, 258.3 etat tailamabhyaṅgāt sadyo dāhajvaramapanayati /
Ca, Cik., 3, 259.2 madhvāranālakṣīradadhighṛtasalilasekāvagāhāśca sadyo dāhajvaramapanayanti śītasparśatvāt //
Ca, Cik., 3, 261.2 himāmbusikte sadane dāhārtaḥ saṃviśet sukham //
Ca, Cik., 3, 264.2 avagāhe hitā dāhatṛṣṇāglānijvarāpahāḥ //
Ca, Cik., 3, 266.2 vāyavaścandrapādāśca śītā dāhajvarāpahāḥ //
Ca, Cik., 4, 74.1 raktaṃ sapittaṃ tamakaṃ pipāsāṃ dāhaṃ ca pītāḥ śamayanti sadyaḥ /
Ca, Cik., 4, 106.2 vaidūryamuktāmaṇibhājanānāṃ sparśāśca dāhe śiśirāmbuśītāḥ //
Ca, Cik., 4, 108.2 dāhe praśastāḥ sajalāḥ suśītāḥ padmotpalānāṃ ca kalāpavātāḥ //
Ca, Cik., 5, 17.1 mahārujaṃ dāhaparītamaśmavadghanonnataṃ śīghravidāhi dāruṇam /
Ca, Cik., 5, 41.1 dāhaśūlārtisaṃkṣobhasvapnanāśāratijvaraiḥ /
Ca, Cik., 5, 62.1 tasya dāho hṛto rakte śaralohādibhirhitaḥ /
Ca, Cik., 5, 63.2 dāhe dhānvantarīyāṇāmatrāpi bhiṣajāṃ balam //
Ca, Cik., 5, 131.1 dāhapraśamano 'bhyaṅgaḥ sarpiṣā pittagulminām /
Ca, Cik., 5, 163.2 siddhā niratyayāḥ śastā dāhastvante praśasyate //
Ca, Cik., 5, 187.1 gulmasyānte dāhaḥ kaphajasyāgre 'panītaraktasya /
Ca, Cik., 22, 13.2 saṃtaptaḥ sa hi janayettṛṣṇāṃ dāholbaṇāṃ nṛṇām //
Ca, Cik., 22, 14.1 tiktāsyatvaṃ śiraso dāhaḥ śītābhinandatā mūrchā /
Mahābhārata
MBh, 1, 2, 35.2 dāho jatugṛhasyātra haiḍimbaṃ parva cocyate //
MBh, 1, 2, 39.1 tataḥ khāṇḍavadāhākhyaṃ tatraiva mayadarśanam /
MBh, 1, 20, 15.32 utpatsyate mahān dāhastrailokyasya vināśanaḥ /
MBh, 1, 20, 15.34 bhagavan kimidaṃ cādya mahad dāhakṛtaṃ bhayam /
MBh, 1, 134, 23.1 vayaṃ tu yadi dāhasya bibhyataḥ pradravema hi /
MBh, 1, 137, 16.79 agnidāhān mahāghorān mayā tasmād upāyataḥ /
MBh, 1, 138, 29.1 tasmān muktā vayaṃ dāhād imaṃ vṛkṣam upāśritāḥ /
MBh, 1, 161, 12.8 manmathāgnisamudbhūtaṃ dāhaṃ kamalalocane /
MBh, 1, 180, 21.2 muktā hi tasmājjatuveśmadāhān mayā śrutāḥ pāṇḍusutāḥ pṛthā ca //
MBh, 1, 185, 12.2 āśā hi no vyaktam iyaṃ samṛddhā muktān hi pārthāñ śṛṇumo 'gnidāhāt //
MBh, 1, 215, 11.13 khāṇḍavasya yathā dāhaḥ purā samabhavan mune /
MBh, 1, 215, 11.141 tau tvaṃ yācasva sāhāyye dāhārthaṃ khāṇḍavasya ca /
MBh, 1, 219, 13.2 dāhakāle khāṇḍavasya kurukṣetraṃ gato hyasau //
MBh, 1, 221, 20.2 anvavekṣyaitad ubhayaṃ śreyān dāho na bhakṣaṇam //
MBh, 1, 221, 21.3 agnidāhe tu niyataṃ brahmaloke dhruvā gatiḥ //
MBh, 2, 44, 7.1 agnidāhānmayaṃ cāpi mokṣayitvā sa dānavam /
MBh, 4, 22, 8.2 sairandhryāḥ sūtaputreṇa saha dāhaṃ viśāṃ pate //
MBh, 5, 103, 28.2 baladāhavidagdhasya pakṣiṇo dhvajavāsinaḥ //
MBh, 6, 2, 30.1 ubhe saṃdhye prakāśete diśāṃ dāhasamanvite /
MBh, 7, 84, 11.2 tasmād rathavrajānmukto vanadāhād iva dvipaḥ //
MBh, 8, 26, 34.2 ulkāpātaś ca saṃjajñe diśāṃ dāhas tathaiva ca /
MBh, 8, 45, 41.2 tatra tatra vyamuhyanta vanadāhe yathā dvipāḥ /
MBh, 8, 61, 12.2 daśanaṃ cāhibhiḥ kaṣṭaṃ dāhaṃ ca jatuveśmani //
MBh, 9, 55, 20.2 pramāṇakoṭyāṃ pātasya dāhasya jatuveśmani //
MBh, 12, 35, 7.1 vṛthāpaśusamālambhī vanadāhasya kārakaḥ /
MBh, 12, 35, 31.3 vanadāho gavām arthe kriyamāṇo na dūṣakaḥ //
MBh, 12, 52, 16.1 na te glānir na te mūrchā na dāho na ca te rujā /
MBh, 12, 54, 17.2 dāho mohaḥ śramaścaiva klamo glānistathā rujā /
MBh, 12, 221, 77.1 agnidāhena corair vā rājabhir vā hṛtaṃ dhanam /
MBh, 12, 261, 13.1 dāhaḥ punaḥ saṃśrayaṇe saṃsthite pātrabhojanam /
MBh, 12, 286, 25.1 viṣam udbandhanaṃ dāho dasyuhastāt tathā vadhaḥ /
MBh, 12, 286, 38.2 yānena vai prāpaṇaṃ ca śmaśāne śaucena nūnaṃ vidhinā caiva dāhaḥ //
MBh, 12, 306, 9.2 muhūrtaṃ sahyatāṃ dāhastataḥ śītībhaviṣyasi //
MBh, 12, 320, 4.1 ulkāpātā diśāṃ dāhā bhūmikampāstathaiva ca /
MBh, 13, 64, 18.2 nāsya kaścinmanodāhaḥ kadācid api jāyate /
MBh, 14, 9, 20.2 tato devān agamad dhūmaketur dāhād bhīto vyathito 'śvatthaparṇavat /
Manusmṛti
ManuS, 4, 115.1 pāṃsuvarṣe diśāṃ dāhe gomāyuvirute tathā /
Nyāyasūtra
NyāSū, 3, 1, 4.0 śarīradāhe pātakābhāvāt //
Rāmāyaṇa
Rām, Bā, 3, 23.1 grahaṇaṃ vāyusūnoś ca laṅkādāhābhigarjanam /
Rām, Ay, 79, 17.2 vanadāhābhisaṃtaptaṃ gūḍho 'gnir iva pādapam //
Rām, Utt, 35, 28.2 sūryadāhabhayād rakṣaṃstuṣāracayaśītalaḥ //
Saundarānanda
SaundĀ, 17, 43.1 kāmāgnidāhena sa vipramukto hlādaṃ paraṃ dhyānasukhādavāpa /
SaundĀ, 17, 59.2 doṣeṣu tāṃ vṛttimiyāya nando nirvāpaṇotpāṭanadāhaśoṣaiḥ //
SaundĀ, 18, 29.1 nirvāpya rāgāgnimudīrṇamadya diṣṭyā sukhaṃ svapsyasi vītadāhaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 16.2 kaṇḍūmalaśramasvedatandrātṛḍdāhapāpmajit //
AHS, Sū., 3, 29.2 anyathā śoṣaśaithilyadāhamohān karoti tat //
AHS, Sū., 5, 16.1 tṛṣṇoṣṇadāhapittāsraviṣāṇy ambu niyacchati /
AHS, Sū., 5, 50.2 dāhatṛṭchardimūrchāsṛkpittaghnyaḥ sarvaśarkarāḥ //
AHS, Sū., 6, 121.2 dāhakṣatakṣayaharaṃ raktapittaprasādanam //
AHS, Sū., 7, 19.1 spṛṣṭe tu kaṇḍūdāhoṣājvarārtisphoṭasuptayaḥ /
AHS, Sū., 7, 23.1 romaharṣo vamir dāhaś cakṣurhṛdayarodhanam /
AHS, Sū., 8, 17.1 viṣūcyām ativṛddhāyāṃ pārṣṇyor dāhaḥ praśasyate /
AHS, Sū., 9, 8.1 āgneyaṃ dāhabhāvarṇaprakāśapavanātmakam /
AHS, Sū., 9, 18.2 tatroṣṇaṃ bhramatṛḍglānisvedadāhāśupākitāḥ //
AHS, Sū., 10, 4.1 lavaṇaḥ syandayaty āsyaṃ kapolagaladāhakṛt /
AHS, Sū., 10, 15.1 kuṣṭhamūrchājvarotkleśadāhapittakaphāñ jayet /
AHS, Sū., 11, 7.1 pītaviṇmūtranetratvakkṣuttṛḍdāhālpanidratāḥ /
AHS, Sū., 12, 51.2 karmāṇi vāyoḥ pittasya dāharāgoṣmapākitāḥ //
AHS, Sū., 15, 11.2 yaṣṭī parūṣakaṃ hanti dāhapittāsratṛḍjvarān //
AHS, Sū., 15, 16.2 pittaśleṣmajvaracchardidāhatṛṣṇāghnam agnikṛt //
AHS, Sū., 15, 42.2 medaḥpittāsratṛḍdāhayoniroganibarhaṇaḥ //
AHS, Sū., 18, 26.1 vamitaṃ kṣāmatā dāhaḥ kaṇṭhaśoṣas tamo bhramaḥ /
AHS, Sū., 22, 6.2 ūṣādāhānvite pāke kṣate cāgantusambhave //
AHS, Sū., 22, 8.1 dāhatṛṣṇāpraśamanaṃ madhugaṇḍūṣadhāraṇam /
AHS, Sū., 22, 25.1 arūṃṣikāśirastodadāhapākavraṇeṣu tu /
AHS, Sū., 23, 1.2 ruktodakaṇḍugharṣāśrudāharāganibarhaṇam //
AHS, Sū., 25, 37.2 kolāsthidalatulyāsyā nāsārśo'rbudadāhakṛt //
AHS, Sū., 26, 29.1 chedyaṃ bhedyaṃ vyadho mantho graho dāhaśca tatkriyāḥ /
AHS, Sū., 27, 16.2 pādadāhe khuḍe harṣe vipādyāṃ vātakaṇṭake //
AHS, Sū., 28, 12.1 rāgarugdāhasaṃrambhā yatra cājyaṃ vilīyate /
AHS, Sū., 29, 4.1 saṃrambhārucidāhoṣātṛḍjvarānidratānvitaḥ /
AHS, Sū., 29, 6.2 śūlaṃ narte 'nilād dāhaḥ pittācchophaḥ kaphodayāt //
AHS, Sū., 29, 38.2 tataḥ śopharujāpākadāhānāhān avāpnuyāt //
AHS, Sū., 29, 74.1 śīryamāṇāḥ sarugdāhāḥ śophāvasthāvisarpiṇaḥ /
AHS, Sū., 30, 35.2 atidagdhe sraved raktaṃ mūrchādāhajvarādayaḥ //
AHS, Sū., 30, 42.1 tvagdāho vartigodantasūryakāntaśarādibhiḥ /
AHS, Sū., 30, 43.1 māṃsadāho madhusnehajāmbavauṣṭhaguḍādibhiḥ /
AHS, Sū., 30, 44.1 sirādidāhas taireva na dahet kṣāravāritān /
AHS, Sū., 30, 48.1 sasphoṭadāhatīvroṣaṃ durdagdham atidāhataḥ /
AHS, Sū., 30, 48.1 sasphoṭadāhatīvroṣaṃ durdagdham atidāhataḥ /
AHS, Sū., 30, 48.2 māṃsalambanasaṃkocadāhadhūpanavedanāḥ //
AHS, Śār., 5, 84.2 satṛṭśvāsajvaracchardidāhānāhapravāhikaḥ //
AHS, Śār., 5, 85.2 mehas tṛḍdāhapiṭikāmāṃsakothātisāriṇam //
AHS, Śār., 5, 87.1 sarvaṃ ca māṃsasaṃkothadāhatṛṣṇāmadajvaraiḥ /
AHS, Śār., 5, 92.1 tandrādāhārucicchardimūrchādhmānātisāravān /
AHS, Śār., 5, 114.2 yo vātajo na śūlāya syān na dāhāya pittajaḥ //
AHS, Nidānasthāna, 2, 24.1 śiro'rtimūrchāvamidāhamohakaṇṭhāsyaśoṣāratiparvabhedāḥ /
AHS, Nidānasthāna, 2, 26.1 śītastambhasvedadāhāvyavasthā tṛṣṇākāsaśleṣmapittapravṛttiḥ /
AHS, Nidānasthāna, 2, 27.1 sarvajo lakṣaṇaiḥ sarvair dāho 'tra ca muhur muhuḥ /
AHS, Nidānasthāna, 2, 35.2 tvaci koṣṭhe 'thavā dāhaṃ vidadhāti puro 'nu vā //
AHS, Nidānasthāna, 2, 36.1 tadvad vātakaphau śītaṃ dāhādir dustaras tayoḥ /
AHS, Nidānasthāna, 2, 37.2 dāhādau punarante syus tandrāṣṭhīvavamiklamāḥ //
AHS, Nidānasthāna, 2, 38.2 caturdhātra kṣatacchedadāhādyairabhighātajaḥ //
AHS, Nidānasthāna, 2, 41.2 viṣān mūrchātisārāsyaśyāvatādāhahṛdgadāḥ //
AHS, Nidānasthāna, 2, 42.2 kāmād bhramo 'rucir dāho hrīnidrādhīdhṛtikṣayaḥ //
AHS, Nidānasthāna, 2, 45.2 sadāhamūrchair grastasya pratyahaṃ vardhate jvaraḥ //
AHS, Nidānasthāna, 2, 48.2 dāhaḥ pittayute miśraṃ miśre 'ntaḥsaṃśraye punaḥ //
AHS, Nidānasthāna, 4, 12.1 sasvedamūrchaḥ sānāho vastidāhanirodhavān /
AHS, Nidānasthāna, 5, 17.2 dāho 'tīsāro 'sṛkchardir mukhagandho jvaro madaḥ //
AHS, Nidānasthāna, 5, 25.2 pittāt tālugale dāhaḥ śoṣa uktāvasūyanam //
AHS, Nidānasthāna, 5, 41.2 pittāt tṛṣṇā bhramo mūrchā dāhaḥ svedo 'mlakaḥ klamaḥ //
AHS, Nidānasthāna, 5, 47.1 sarvadehabhramotkampatāpatṛḍdāhamohakṛt /
AHS, Nidānasthāna, 5, 51.2 raktekṣaṇatvaṃ pratataṃ śoṣo dāho 'tidhūmakaḥ //
AHS, Nidānasthāna, 6, 19.1 pittād dāhajvarasvedamohātīsāratṛḍbhramāḥ /
AHS, Nidānasthāna, 6, 32.2 vibudhyeta ca sasvedo dāhatṛṭtāpapīḍitaḥ //
AHS, Nidānasthāna, 7, 36.1 dāhapākajvarasvedatṛṇmūrchārucimohadāḥ /
AHS, Nidānasthāna, 8, 26.1 pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ /
AHS, Nidānasthāna, 9, 4.2 mūtrayed vātaje kṛcchre paitte pītaṃ sadāharuk //
AHS, Nidānasthāna, 9, 21.2 karoti tatra rugdāhaspandanodveṣṭanāni ca //
AHS, Nidānasthāna, 9, 37.2 mūtrakṣayaṃ sarugdāhaṃ janayetāṃ tadāhvayam //
AHS, Nidānasthāna, 9, 39.1 sadāhaṃ rocanāśaṅkhacūrṇavarṇaṃ bhavecca tat /
AHS, Nidānasthāna, 10, 23.2 dāhas tṛṣṇāmlako mūrchā viḍbhedaḥ pittajanmanām //
AHS, Nidānasthāna, 10, 31.2 raktakṛṣṇātitṛṭsphoṭadāhamohajvarālajī //
AHS, Nidānasthāna, 10, 39.1 śītapriyatvaṃ galatāluśoṣo mādhuryam āsye karapādadāhaḥ /
AHS, Nidānasthāna, 11, 10.1 kṛṣṇasphoṭāvṛtaḥ śyāvas tīvradāharujājvaraḥ /
AHS, Nidānasthāna, 11, 24.2 pakvodumbarasaṃkāśaḥ pittād dāhoṣmapākavān //
AHS, Nidānasthāna, 11, 44.2 pittād dāho 'mlako mūrchāviḍbhedasvedatṛḍjvarāḥ //
AHS, Nidānasthāna, 11, 48.2 sarvajas tīvrarugdāhaḥ śīghrapākī ghanonnataḥ //
AHS, Nidānasthāna, 11, 53.1 rukstambhadāhātīsāratṛḍjvarādīn upadravān /
AHS, Nidānasthāna, 12, 9.1 dāhaḥ śvayathurādhmānam ante salilasaṃbhavaḥ /
AHS, Nidānasthāna, 12, 16.1 pittodare jvaro mūrchā dāhas tṛṭ kaṭukāsyatā /
AHS, Nidānasthāna, 12, 26.1 pāṇḍutvamūrchāchardībhir dāhamohaiśca saṃyutam /
AHS, Nidānasthāna, 12, 30.1 apāno jaṭharaṃ tena syur dāhajvaratṛṭkṣavāḥ /
AHS, Nidānasthāna, 13, 11.2 varcobhedo 'mlako dāhaḥ kaphācchuklasirāditā //
AHS, Nidānasthāna, 13, 17.1 dāhāvipākatṛṣṇāvān bhekābho durbalendriyaḥ /
AHS, Nidānasthāna, 13, 34.1 satṛḍdāhajvarasvedadavakledamadabhramaḥ /
AHS, Nidānasthāna, 13, 42.1 mṛduścalo 'valambī ca śīghro dāharujākaraḥ /
AHS, Nidānasthāna, 13, 66.2 sphoṭaiḥ śophajvararujādāhāḍhyaṃ śyāvalohitam //
AHS, Nidānasthāna, 14, 11.2 dāhaḥ kaṇḍūs tvaci svāpas todaḥ koṭhonnatiḥ śramaḥ //
AHS, Nidānasthāna, 14, 15.2 bahalaṃ bahalakledaraktaṃ dāharujādhikam //
AHS, Nidānasthāna, 14, 19.1 satodadāharukkledaṃ karkaśaiḥ piṭikaiścitam /
AHS, Nidānasthāna, 14, 25.1 sthūlamūlaṃ sadāhārti raktaśyāvaṃ bahuvraṇam /
AHS, Nidānasthāna, 14, 26.1 raktāntam antarā pāṇḍu kaṇḍūdāharujānvitam /
AHS, Nidānasthāna, 14, 29.2 raktaṃ dalaccarmadalaṃ kākaṇaṃ tīvradāharuk //
AHS, Nidānasthāna, 14, 38.2 sadāhaṃ romavidhvaṃsi kaphācchvetaṃ ghanaṃ guru //
AHS, Nidānasthāna, 15, 56.2 pādayoḥ kurute dāhaṃ pittāsṛksahito 'nilaḥ //
AHS, Nidānasthāna, 16, 10.1 sāyāmā bhṛśadāhoṣā gambhīre 'dhikapūrvaruk /
AHS, Nidānasthāna, 16, 31.2 liṅgaṃ pittāvṛte dāhas tṛṣṇā śūlaṃ bhramas tamaḥ //
AHS, Nidānasthāna, 16, 33.2 raktāvṛte sadāhārtis tvaṅmāṃsāntarajā bhṛśam //
AHS, Nidānasthāna, 16, 42.2 bhramo mūrchā rujā dāhaḥ pittena prāṇa āvṛte //
AHS, Nidānasthāna, 16, 43.2 dāho 'ntarūrjābhraṃśaśca dāho vyāne ca sarvagaḥ //
AHS, Nidānasthāna, 16, 43.2 dāho 'ntarūrjābhraṃśaśca dāho vyāne ca sarvagaḥ //
AHS, Nidānasthāna, 16, 45.1 dāhaśca syād apāne tu male hāridravarṇatā /
AHS, Cikitsitasthāna, 1, 14.2 udriktapitte davathudāhamohātisāriṇi //
AHS, Cikitsitasthāna, 1, 35.2 grīṣme tayor vādhikayos tṛṭchardirdāhapīḍite //
AHS, Cikitsitasthāna, 1, 58.1 jvaraṃ madātyayaṃ chardiṃ mūrchāṃ dāhaṃ śramaṃ bhramam /
AHS, Cikitsitasthāna, 1, 59.2 niṣpīḍito ghṛtayutas tadraso jvaradāhajit //
AHS, Cikitsitasthāna, 1, 106.2 kṣīrocitasya prakṣīṇaśleṣmaṇo dāhatṛḍvataḥ //
AHS, Cikitsitasthāna, 1, 110.1 śṛtaśītaṃ madhuyutaṃ tṛḍdāhajvaranāśanam /
AHS, Cikitsitasthāna, 1, 126.2 snaihikaṃ śūnyaśiraso dāhārte pittanāśanam //
AHS, Cikitsitasthāna, 1, 130.2 dāhe sahasradhautena sarpiṣābhyaṅgam ācaret //
AHS, Cikitsitasthāna, 1, 132.2 tailaṃ sakṣīram abhyaṅgāt sadyo dāhajvarāpaham //
AHS, Cikitsitasthāna, 1, 135.2 lipte 'ṅge dāharuṅmohāśchardis tṛṣṇā ca śāmyati //
AHS, Cikitsitasthāna, 1, 136.2 taṃ ca śīlayataḥ śīghraṃ sadāho naśyati jvaraḥ //
AHS, Cikitsitasthāna, 3, 77.2 jvaradāhe sitākṣaudrasaktūn vā payasā pibet //
AHS, Cikitsitasthāna, 3, 101.1 kāsahidhmājvaraśvāsadāhatṛṣṇāsrapittanut /
AHS, Cikitsitasthāna, 3, 124.2 jayet tṛḍbhramadāhāṃśca balapuṣṭikaraṃ param //
AHS, Cikitsitasthāna, 4, 19.1 kṣīṇakṣatātisārāsṛkpittadāhānubandhajān /
AHS, Cikitsitasthāna, 6, 67.1 dāhajvaroktā lepādyā nirīhatvaṃ manoratiḥ /
AHS, Cikitsitasthāna, 7, 32.2 dāhaṃ prakurute ghoraṃ tatrātiśiśiro vidhiḥ //
AHS, Cikitsitasthāna, 7, 111.1 keśānāṃ luñcanaṃ dāho daṃśo daśanavṛścikaiḥ /
AHS, Cikitsitasthāna, 8, 14.2 athāprayojyadāhasya nirgatān kaphavātajān //
AHS, Cikitsitasthāna, 9, 94.1 dāhatṛṣṇāpramohebhyo raktasrāvācca mucyate /
AHS, Cikitsitasthāna, 9, 94.2 gudasya dāhe pāke vā sekalepā hitā himāḥ //
AHS, Cikitsitasthāna, 10, 83.1 tṛṭkāsadāhamūrchādyā vyādhayo 'tyagnisaṃbhavāḥ /
AHS, Cikitsitasthāna, 13, 12.2 vidradhigulmavīsarpadāhamohamadajvarān //
AHS, Cikitsitasthāna, 13, 19.2 tatpārśvapīḍanāt suptau dāhādiṣvalpakeṣu ca //
AHS, Cikitsitasthāna, 14, 50.1 jalena kvathitaṃ pītaṃ koṣṭhadāharujāpaham /
AHS, Cikitsitasthāna, 14, 69.2 dāhe 'bhyaṅgo ghṛtaiḥ śītaiḥ sājyair lepo himauṣadhaiḥ //
AHS, Cikitsitasthāna, 14, 115.2 tasya dāhaṃ hṛte rakte kuryād ante śarādibhiḥ //
AHS, Cikitsitasthāna, 15, 3.2 dāhānāhātitṛṇmūrchāparītas tu viśeṣataḥ //
AHS, Cikitsitasthāna, 16, 12.1 pāṇḍurogaṃ jvaraṃ dāhaṃ kāsaṃ śvāsam arocakam /
AHS, Cikitsitasthāna, 17, 31.1 kṣīraṃ tṛḍdāhamoheṣu lepābhyaṅgāśca śītalāḥ /
AHS, Cikitsitasthāna, 17, 33.1 sasaṃnipātavīsarpaśophadāhaviṣajvarān /
AHS, Cikitsitasthāna, 18, 33.1 athāsya dāhaḥ kṣāreṇa śarair hemnāpi vā hitaḥ /
AHS, Cikitsitasthāna, 18, 35.1 praklinne dāhapākābhyāṃ bāhyāntar vraṇavat kriyā /
AHS, Cikitsitasthāna, 19, 5.1 pittakuṣṭhaparīsarpapiṭikādāhatṛḍbhramān /
AHS, Cikitsitasthāna, 19, 90.1 klede prapatati cāṅge dāhe visphoṭake ca carmadale /
AHS, Cikitsitasthāna, 21, 22.2 snāvasaṃdhisirāprāpte snehadāhopanāhanam //
AHS, Cikitsitasthāna, 21, 43.2 saśophe vamanaṃ dāharāgayukte sirāvyadhaḥ //
AHS, Cikitsitasthāna, 22, 2.1 rugrāgatodadāheṣu jalaukobhir vinirharet /
AHS, Cikitsitasthāna, 22, 21.2 prabhūte khajitaṃ toye jvaradāhārtinut param //
AHS, Cikitsitasthāna, 22, 24.2 stambhākṣepakaśūlārtaṃ koṣṇair dāhe tu śītalaiḥ //
AHS, Cikitsitasthāna, 22, 27.2 sparśaśītāḥ sukhasparśā ghnanti dāhaṃ rujaṃ klamam //
AHS, Cikitsitasthāna, 22, 28.1 sarāge saruje dāhe raktaṃ hṛtvā pralepayet /
AHS, Cikitsitasthāna, 22, 29.2 lepo rugdāhavīsarparāgaśophanibarhaṇaḥ //
AHS, Cikitsitasthāna, 22, 44.2 catuṣprayogaṃ vātāsṛkpittadāhajvarārtinut //
AHS, Kalpasiddhisthāna, 1, 12.2 hṛddāhe 'dho'srapitte ca kṣīraṃ tatpippalīśṛtam //
AHS, Kalpasiddhisthāna, 1, 38.1 kāse hṛdayadāhe ca śastā madhusitādrutāḥ /
AHS, Kalpasiddhisthāna, 2, 11.2 saṃnipātajvarastambhapipāsādāhapīḍitaḥ //
AHS, Kalpasiddhisthāna, 2, 34.2 drākṣārasena taṃ dadyād dāhodāvartapīḍite //
AHS, Kalpasiddhisthāna, 2, 56.1 visarpavidradhyalajīkakṣādāhān jayed ghṛtam /
AHS, Kalpasiddhisthāna, 4, 16.1 dāhātisārapradarāsrapittahṛtpāṇḍurogān viṣamajvaraṃ ca /
AHS, Kalpasiddhisthāna, 5, 3.1 nābhivastirujā dāho hṛllepaḥ śvayathur gude /
AHS, Kalpasiddhisthāna, 5, 12.1 nireti mūrchāhṛllāsatṛḍdāhādīn pravartayan /
AHS, Kalpasiddhisthāna, 5, 26.1 dāhādiṣu trivṛtkalkaṃ mṛdvīkāvāriṇā pibet /
AHS, Kalpasiddhisthāna, 5, 26.2 taddhi pittaśakṛdvātān hṛtvā dāhādikāñ jayet //
AHS, Kalpasiddhisthāna, 5, 33.2 tṛḍdāharāgasaṃmohavaivarṇyatamakajvaraiḥ //
AHS, Kalpasiddhisthāna, 5, 37.1 āmaliṅgaiḥ sadāhais taṃ vidyād atyaśanāvṛtam /
AHS, Utt., 1, 33.2 saśophadāhasaṃrambhamanyāstambhāpatānakāḥ //
AHS, Utt., 2, 3.2 pittād uṣṇāmlakaṭukaṃ pītarājyapsu dāhakṛt //
AHS, Utt., 3, 19.1 sphoṭāḥ sadāharukpākāḥ saṃdhiṣu syuḥ punaḥ punaḥ /
AHS, Utt., 3, 37.2 tṛḍdāhamohān pūyasya chardanaṃ ca pravartayet //
AHS, Utt., 8, 7.2 sadāhakledanistodaṃ raktābhaṃ sparśanākṣamam //
AHS, Utt., 8, 8.2 karoti kaṇḍūṃ dāhaṃ ca pittaṃ pakṣmāntam āsthitam //
AHS, Utt., 8, 13.1 arśo 'dhimāṃsaṃ vartmāntaḥ stabdhaṃ snigdhaṃ sadāharuk /
AHS, Utt., 9, 41.1 sūcyagreṇāgnivarṇena dāho bāhyālajeḥ punaḥ /
AHS, Utt., 10, 5.1 vartmasaṃdhyāśrayā śukle piṭikā dāhaśūlinī /
AHS, Utt., 10, 11.1 malāktādarśatulyaṃ vā sarvaṃ śuklaṃ sadāharuk /
AHS, Utt., 10, 19.1 adhimāṃsārma tad dāhagharṣavatyaḥ sirāvṛtāḥ /
AHS, Utt., 10, 27.2 satodadāhatāmrābhiḥ sirābhiravatanyate //
AHS, Utt., 10, 29.2 atitīvrarujārāgadāhaśvayathupīḍitam //
AHS, Utt., 12, 27.2 dāhoṣe malinaṃ śuklam ahanyāviladarśanam //
AHS, Utt., 13, 10.1 viśeṣācchukratimiranaktāndhyoṣṇāmladāhahṛt /
AHS, Utt., 15, 8.1 dāho dhūmāyanaṃ śophaḥ śyāvatā vartmano bahiḥ /
AHS, Utt., 15, 18.1 saraktaistatra śopho 'tirugdāhaṣṭhīvanādimān /
AHS, Utt., 15, 21.1 dāho darśanasaṃrodho vedanāścānavasthitāḥ /
AHS, Utt., 15, 22.2 saśophadāhapākāśru bhṛśaṃ cāviladarśanam //
AHS, Utt., 16, 2.1 dāhopadeharāgāśruśophaśāntyai biḍālakam /
AHS, Utt., 16, 15.2 chāgadugdhe 'thavā dāharugrāgāśrunivartanī //
AHS, Utt., 16, 20.1 uṣṇena śūle dāhe tu payaḥsarpiryutair himaiḥ /
AHS, Utt., 16, 37.1 sājyaiḥ śamīchadair dāhaśūlarāgāśruharṣajit /
AHS, Utt., 16, 60.1 pūyālase tvaśānte 'nte dāhaḥ sūkṣmaśalākayā /
AHS, Utt., 17, 4.1 śūlaṃ pittāt sadāhoṣāśītecchāśvayathujvaram /
AHS, Utt., 17, 21.2 gurvābharaṇabhārādyaiḥ śyāvo rugdāhapākavān //
AHS, Utt., 17, 23.2 durviddhe vardhite karṇe sakaṇḍūdāhapākaruk //
AHS, Utt., 18, 10.1 nihanti śūladāhoṣāḥ kevalaṃ kṣaudram eva vā /
AHS, Utt., 19, 18.2 pacen nāsāpuṭe pittaṃ tvaṅmāṃsaṃ dāhaśūlavat //
AHS, Utt., 19, 24.2 tat pūyaraktam ākhyātaṃ śirodāharujākaram //
AHS, Utt., 21, 11.1 gaṇḍālajī sthiraḥ śopho gaṇḍe dāhajvarānvitaḥ /
AHS, Utt., 21, 25.1 sarugdāhaḥ sraved bhinnaḥ pūyāsraṃ dantavidradhiḥ /
AHS, Utt., 21, 32.1 jihvā pittāt sadāhoṣā raktair māṃsāṅkuraiścitā /
AHS, Utt., 21, 46.2 vṛndo vṛttonnato dāhajvarakṛd galapārśvagaḥ //
AHS, Utt., 21, 61.1 mukhasya pittaje pāke dāhoṣe tiktavaktratā /
AHS, Utt., 23, 14.1 raukṣyaśophavyadhacchedadāhasphuraṇapūtitāḥ /
AHS, Utt., 23, 16.2 tīvradāharujārāgapralāpajvaratṛḍbhramāḥ //
AHS, Utt., 23, 28.2 dagdhāgnineva nīromā sadāhā yā ca jāyate //
AHS, Utt., 23, 30.2 pittāt sadāhaṃ pītābhaṃ kaphāt snigdhaṃ vivṛddhimat //
AHS, Utt., 24, 9.1 ityaśāntau cale dāhaḥ kaphe ceṣṭo yathoditaḥ /
AHS, Utt., 24, 19.1 vātābhitāpavihitaḥ kampe dāhād vinā kramaḥ /
AHS, Utt., 24, 23.2 rūṃṣikālepanaṃ kaṇḍūkledadāhārtināśanam //
AHS, Utt., 25, 4.2 saṃrambhadāhaśvayathukaṇḍvādibhirupadrutaḥ //
AHS, Utt., 25, 31.2 bhṛṣṭā nirvāpitāḥ kṣīre tatpiṣṭā dāharuggharāḥ //
AHS, Utt., 26, 32.2 jvaro dāhastṛḍ ādhmānaṃ bhaktasyānabhinandanam //
AHS, Utt., 26, 54.1 rugdāhajit sayaṣṭyāhvaiḥ paraṃ pūrvodito vidhiḥ /
AHS, Utt., 27, 17.1 gāḍhenāti rujādāhapākaśvayathusaṃbhavaḥ /
AHS, Utt., 28, 9.2 śyāvā tāmrā sadāhoṣā ghorarug vātapittajā //
AHS, Utt., 28, 11.1 śūlārocakatṛḍdāhajvaracchardirupadrutā /
AHS, Utt., 28, 16.1 arśomūle tataḥ śophaḥ kaṇḍūdāhādimān bhavet /
AHS, Utt., 28, 21.1 teṣu rugdāhakaṇḍvādīn vidyād vraṇaniṣedhataḥ /
AHS, Utt., 29, 4.1 pittāt sadāhaḥ pītābho rakto vā pacyate drutam /
AHS, Utt., 29, 13.2 kuryāt sadāhaḥ kaṇḍūmān vraṇagranthirayaṃ smṛtaḥ //
AHS, Utt., 29, 20.2 rūkṣaṃ ca vātāt pittāt tu pītaṃ dāhajvarānvitam //
AHS, Utt., 29, 29.2 sravatyabhyadhikaṃ rātrau pittāt tṛḍjvaradāhakṛt //
AHS, Utt., 31, 7.2 mahādāhajvarakarī vivṛtā vivṛtānanā //
AHS, Utt., 31, 8.1 gātreṣvantaśca vaktrasya dāhajvararujānvitāḥ /
AHS, Utt., 31, 20.2 rugdāhakaṇḍūkledāḍhyair valmīko 'sau samastajaḥ //
AHS, Utt., 32, 33.2 prasuptau vātakuṣṭhoktaṃ kuryād dāhaṃ ca vahninā /
AHS, Utt., 33, 17.2 nivartate sarugdāhaṃ kvacit pākaṃ ca gacchati //
AHS, Utt., 33, 42.2 karoti dāhapākoṣāpūtigandhijvarānvitām //
AHS, Utt., 33, 45.2 sadāhakārśyavaivarṇyaṃ yasyāḥ sā lohitakṣayā //
AHS, Utt., 35, 12.1 dvitīye vepathuḥ svedo dāhaḥ kaṇṭhe ca vedanā /
AHS, Utt., 36, 17.1 viṣodvego jvaraśchardir mūrchā dāho 'pi vā bhavet /
AHS, Utt., 36, 21.2 dāho hidhmā ca ṣaṣṭhe tu hṛtpīḍā gātragauravam //
AHS, Utt., 36, 23.2 tena pītāṅgatā dāho dvitīye śvayathūdbhavaḥ //
AHS, Utt., 36, 24.2 caturthe jvaryate dāhaḥ pañcame sarvagātragaḥ //
AHS, Utt., 36, 64.2 lepācchvayathuvīsarpavisphoṭajvaradāhahā //
AHS, Utt., 37, 2.2 āgneyairalpasaṃsrāvo dāharāgavisarpavān //
AHS, Utt., 37, 18.1 saṃjñānāśoṣṇaniśvāsau hṛddāhaḥ kaṭukāsyatā /
AHS, Utt., 37, 27.1 muktālepo varaḥ śophatodadāhajvarapraṇut /
AHS, Utt., 37, 48.2 taddaṃśaḥ paittiko dāhatṛṭsphoṭajvaramohavān //
AHS, Utt., 37, 52.2 vepathur vamathur dāhastṛḍ āndhyaṃ vakranāsatā //
AHS, Utt., 37, 77.2 nivṛtte dāhaśophādau karṇikāṃ pātayed vraṇāt //
AHS, Utt., 40, 72.1 candanādyapi dāhādau rūḍham āgamapūrvakam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 42.1 paraṃ ca kaṇṭhyaṃ cakṣuṣyaṃ hṛdyaṃ dāhajvarāpaham /
Bhallaṭaśataka
BhallŚ, 1, 47.2 nairāśyātiśayātimātranibhṛtair niḥśvasya yad dṛśyase tṛṣyadbhiḥ pathikaiḥ kiyat tadadhikaṃ syād aurvadāhād ataḥ //
Bodhicaryāvatāra
BoCA, 6, 13.1 durgāputrakakarṇāṭā dāhacchedādivedanām /
BoCA, 8, 135.2 yathāgnimaparityajya dāhaṃ tyaktuṃ na śakyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 72.1 teṣāṃ saṃpratyayārthaṃ ca haran dāharujaṃ kila /
BKŚS, 18, 510.1 śīrṇadurvaṇaparṇo vā vidyuddāhahato 'pi vā /
BKŚS, 18, 656.2 vṛttaṃ karpāsadāhāntaṃ tāmraliptyāgamaś ca yaḥ //
BKŚS, 20, 77.2 svaviṣānaladāhāndhaḥ praviṣṭaḥ prāg bhujaṃgamaḥ //
BKŚS, 20, 375.2 dāvadāhabhayād bālān paritrāyasva putrakān //
Daśakumāracarita
DKCar, 2, 2, 227.1 mamaikarātrajāgarapratīkārastavaiṣa carmaratnāhaṅkāradāhajvaraḥ iti //
DKCar, 2, 7, 2.0 kaliṅganagarasya nātyāsannasaṃsthitajanadāhasthānasaṃsaktasya kasyacit kāntāradharaṇijasyāstīrṇasarasakisalayasaṃstare tale nipadya nidrālīḍhadṛṣṭiraśayiṣi //
DKCar, 2, 7, 36.0 tadāhaṃ dāhenānaṅgadahanajanitenāntaritāhāracintaś cintayan dayitāṃ galitagātrakāntirityatarkayam gatā sā kaliṅgarājatanayā janayitrā janayitryā ca sahārihastam //
DKCar, 2, 8, 163.0 asmiṃścāntare mantrivṛddho vasurakṣitaḥ kaiścinmaulaiḥ sambhūya bālamenaṃ bhāskaravarmāṇam asyaiva jyāyasīṃ bhaginīṃ trayodaśavarṣāṃ mañjuvādinīm anayośca mātaraṃ mahādevīṃ vasuṃdharāmādāyāpasarpannāpado 'syā bhāvitayā dāhajvareṇa dehamajahāt //
Divyāvadāna
Divyāv, 2, 200.0 atrāntare saurpārakīyo rājā dāhajvareṇa viklavībhūtaḥ //
Harṣacarita
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Kirātārjunīya
Kir, 5, 14.2 muhur anusmarayantam anukṣapaṃ tripuradāham umāpatisevinaḥ //
Kir, 16, 62.2 vikasadamaladhāmnāṃ prāpa nīlotpalānāṃ śriyam adhikaviśuddhāṃ vahnidāhād iva dyauḥ //
Kāmasūtra
KāSū, 6, 3, 2.5 dāhāt kuḍyacchedāt pramādād bhavane cārthanāśaḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 177.2 hutāśanapratinidhir dāhātmā nanu yujyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 179.1 kumudāny api dāhāya kim ayaṃ kamalākaraḥ /
Kūrmapurāṇa
KūPur, 1, 16, 62.2 dhyāyasva māṃ satataṃ bhaktiyogāt pravekṣyase kalpadāhe punarmām //
KūPur, 1, 42, 3.2 vairājāstatra vai devāḥ sthitā dāhavivarjitāḥ //
KūPur, 2, 23, 61.1 dāhādyaśaucaṃ kartavyaṃ dvijānāmagnihotriṇām /
KūPur, 2, 23, 72.1 patitānāṃ na dāhaḥ syānnāntyeṣṭirnāsthisaṃcayaḥ /
KūPur, 2, 23, 78.2 dāhaḥ kāryo yathānyāyaṃ sapiṇḍaiḥ śraddhayānvitaiḥ //
KūPur, 2, 33, 45.1 brāhmaṇādihatānāṃ tu kṛtvā dāhādikāḥ kriyāḥ /
Liṅgapurāṇa
LiPur, 1, 72, 184.1 iti śrīliṅgamahāpurāṇe pūrvabhāge tripuradāhe brahmastavo nāma dvisaptitamo 'dhyāyaḥ //
Matsyapurāṇa
MPur, 18, 7.2 sarvadāhopaśāntyartham adhvaśramavināśanam //
MPur, 72, 14.2 idānīmalametena lokadāhena karmaṇā //
Nāṭyaśāstra
NāṭŚ, 4, 10.2 tathā tripuradāhaśca ḍimasaṃjñaḥ prayojitaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 66.0 aṇḍabhedo nāma dāhatāpadhūmoparodhaparihārārtham agnikaraṇādānasampradānapratinidhānasaṃdhukṣaṇādīni na kuryāt naiva kārayet //
Suśrutasaṃhitā
Su, Sū., 11, 26.3 atidagdhe dāhapākarāgasrāvāṅgamardaklamapipāsāmūrchāḥ syurmaraṇaṃ vā //
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 12, 32.1 tṛṣṇādāhajvarayutaḥ sīdatyatha ca mūrchati /
Su, Sū., 12, 35.1 dāhamūrchātṛḍādhmānaśvāsakāsāś ca dāruṇāḥ /
Su, Sū., 13, 11.3 tābhir daṣṭe puruṣe daṃśe śvayathuratimātraṃ kaṇḍūrmūrchā jvaro dāhaśchardirmadaḥ sadanamiti liṅgāni bhavanti /
Su, Sū., 14, 29.1 tadduṣṭaṃ śoṇitam anirhriyamāṇaṃ kaṇḍūśopharāgadāhapākavedanā janayet //
Su, Sū., 14, 30.1 atyuṣṇe 'tisvinne 'tividdhe 'jñair visrāvitam atipravartate tad atipravṛttaṃ śiro'bhitāpam āndhyam adhimanthatimiraprādurbhāvaṃ dhātukṣayamākṣepakaṃ pakṣāghātam ekāṅgavikāraṃ tṛṣṇādāhau hikkāṃ kāsaṃ śvāsaṃ pāṇḍurogaṃ maraṇaṃ cāpādayati //
Su, Sū., 14, 40.2 tathā saṃpācayedbhasma dāhaḥ saṃkocayet sirāḥ //
Su, Sū., 14, 42.2 asiddhimatsu caiteṣu dāhaḥ parama iṣyate //
Su, Sū., 16, 5.2 tatra kālikāyāṃ jvaro dāhaḥ śvayathurvedanā ca bhavati marmarikāyāṃ vedanā jvaro granthayaś ca lohitikāyāṃ manyāstambhāpatānakaśirograhakarṇaśūlāni bhavanti /
Su, Sū., 16, 10.7 baddheṣvapi tu śophadāharāgapākapiḍakāsrāvayuktā na siddhim upayānti //
Su, Sū., 16, 17.2 sa hi vātaduṣṭe rakte rūḍho 'pi paripuṭanavān pittaduṣṭe dāhapākarāgavedanāvān śleṣmaduṣṭe stabdhaḥ kaṇḍūmān atipravṛttarakte śyāvaśophavān kṣīṇo 'lpamāṃso na vṛddhim upaiti //
Su, Sū., 16, 18.3 ato 'nyathā saṃrambhadāhapākarāgavedanāvān punaśchidyate vā //
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 18, 7.2 yathāsvaṃ doṣaśamanaṃ dāhakaṇḍūrujāpaham //
Su, Sū., 18, 8.2 dāhapraśamanaṃ śreṣṭhaṃ todakaṇḍūvināśanam //
Su, Sū., 18, 15.1 ūṣmāṇaṃ vedanāṃ dāhaṃ ghanatvājjanayet sa hi /
Su, Sū., 18, 32.1 abandhyāḥ pittaraktābhighātaviṣanimittā yadā ca śophadāhapākarāgatodavedanābhibhūtāḥ kṣārāgnidagdhāḥ pākāt prakuthitapraśīrṇamāṃsāś ca bhavanti //
Su, Sū., 19, 22.2 tataḥ śopharujāsrāvadāhapākānavāpnuyāt //
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 30, 7.2 saṃjātaśītapiḍako yaśca dāhena pīḍyate //
Su, Sū., 31, 21.1 svedo dāhaś ca balavān hikkā śvāsaś ca mānavam /
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 38, 40.2 pittajvarapraśamano viśeṣād dāhanāśanaḥ //
Su, Sū., 38, 42.2 viṣopaśamano dāhaṃ nihantyābhyantaraṃ tathā //
Su, Sū., 38, 49.2 raktapittaharo dāhamedoghno yonidoṣahṛt //
Su, Sū., 38, 51.2 hṛllāsārocakavamīpipāsādāhanāśanaḥ //
Su, Sū., 38, 53.1 utpalādirayaṃ dāhapittaraktavināśanaḥ /
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 44, 16.2 lihyānmadhughṛtābhyāṃ tu tṛḍdāhajvaraśāntaye //
Su, Sū., 44, 48.1 sarpiś ca pakvaṃ vīsarpakakṣādāhālajīrjayet /
Su, Sū., 45, 3.1 pānīyamāntarīkṣamanirdeśyarasamamṛtaṃ jīvanaṃ tarpaṇaṃ dhāraṇamāśvāsajananaṃ śramaklamapipāsāmadamūrchātandrānidrādāhapraśamanam ekāntataḥ pathyatamaṃ ca //
Su, Sū., 45, 27.1 rakṣoghnaṃ śītalaṃ hlādi jvaradāhaviṣāpaham /
Su, Sū., 45, 28.1 mūrcchāpittoṣṇadāheṣu viṣe rakte madātyaye /
Su, Sū., 45, 44.2 dāhātīsārapittāsṛṅmūrchāmadyaviṣārtiṣu //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 86.2 na mūrcchābhramadāheṣu na roge raktapaittike //
Su, Sū., 45, 168.1 yāvatyaḥ śarkarāḥ proktāḥ sarvā dāhapraṇāśanāḥ /
Su, Sū., 45, 214.1 dhānyāmlaṃ dhānyayonitvājjīvanaṃ dāhanāśanam /
Su, Sū., 46, 176.2 tṛḍdāhajvarapittāsṛkkāsaśvāsakṣayāpaham //
Su, Sū., 46, 184.1 raktapittajvaraśvāsatṛṣṇādāhakṣayāpahā /
Su, Sū., 46, 231.2 sā śuṣkā madhurā pāke snigdhā tṛḍdāhanāśanī //
Su, Sū., 46, 390.1 mārdvīkaṃ tu śramaharaṃ mūrcchādāhatṛṣāpaham /
Su, Sū., 46, 414.1 tṛṭchardidāhagharmārtinudas tatsaktavo matāḥ /
Su, Sū., 46, 414.2 raktapittaharāścaiva dāhajvaravināśanāḥ //
Su, Sū., 46, 515.1 hlādanaḥ stambhanaḥ śīto mūrcchātṛṭsvedadāhajit /
Su, Sū., 46, 518.1 dāhapākakarastīkṣṇaḥ srāvaṇo mṛduranyathā /
Su, Nid., 1, 32.2 dāhasaṃtāpamūrcchāḥ syurvāyau pittasamanvite //
Su, Nid., 1, 34.2 prāṇe pittāvṛte chardirdāhaścaivopajāyate //
Su, Nid., 1, 35.2 udāne pittasaṃyukte mūrcchādāhabhramaklamāḥ //
Su, Nid., 1, 36.2 samāne pittasaṃyukte svedadāhauṣṇyamūrchanam //
Su, Nid., 1, 37.2 apāne pittasaṃyukte dāhauṣṇye syādasṛgdaraḥ //
Su, Nid., 1, 38.2 vyāne pittāvṛte dāho gātravikṣepaṇaṃ klamaḥ //
Su, Nid., 1, 45.2 pittāsṛgbhyām ugradāhau bhavetāmatyarthoṣṇau raktaśophau mṛdū ca //
Su, Nid., 1, 80.1 pādayoḥ kurute dāhaṃ pittāsṛksahito 'nilaḥ /
Su, Nid., 2, 11.1 pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tair upadrutaḥ sadāhaṃ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 11.1 pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tair upadrutaḥ sadāhaṃ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 4, 4.0 teṣāṃ tu pūrvarūpāṇi kaṭīkapālavedanā kaṇḍūrdāhaḥ śophaśca gudasya bhavati //
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 4, 12.1 yānayānānmalotsargāt kaṇḍūrugdāhaśophavān /
Su, Nid., 5, 13.2 kaṇḍūmatī dāharujopapannā vipādikā pādagateyameva //
Su, Nid., 5, 15.1 sphoṭaiḥ sadāhair ati saiva kacchūḥ sphikpāṇipādaprabhavair nirūpyā /
Su, Nid., 6, 5.1 teṣāṃ tu pūrvarūpāṇi hastapādataladāhaḥ snigdhapicchilagurutā gātrāṇāṃ madhuraśuklamūtratā tandrā sādaḥ pipāsā durgandhaśca śvāsastālugalajihvādanteṣu malotpattirjaṭilībhāvaḥ keśānāṃ vṛddhiśca nakhānām //
Su, Nid., 6, 11.1 ata ūrdhvaṃ pittanimittān vakṣyāmaḥ saphenamacchaṃ nīlaṃ nīlamehī mehati sadāhaṃ haridrābhaṃ haridrāmehī amlarasagandhamamlamehī srutakṣārapratimaṃ kṣāramehī mañjiṣṭhodakaprakāśaṃ mañjiṣṭhāmehī śoṇitaprakāśaṃ śoṇitamehī mehati //
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Nid., 6, 16.1 sadāhā kūrmasaṃsthānā jñeyā kacchapikā budhaiḥ /
Su, Nid., 6, 16.2 jālinī tīvradāhā tu māṃsajālasamāvṛtā //
Su, Nid., 7, 9.2 yaccoṣatṛṣṇājvaradāhayuktaṃ pītaṃ sirā bhānti ca yatra pītāḥ //
Su, Nid., 7, 24.3 dāhastṛṣṇā ca sarveṣu jaṭhareṣu bhavanti hi //
Su, Nid., 9, 12.2 jvarastṛṣṇā ca dāhaś ca jāyate tasya dehinaḥ //
Su, Nid., 9, 13.2 kṛṣṇasphoṭāvṛtaḥ śyāvastīvradāharujājvaraḥ //
Su, Nid., 9, 26.2 dāhajvarakaro ghoro jāyate raktavidradhiḥ //
Su, Nid., 10, 5.1 pittātmako drutagatir jvaradāhapākasphoṭaprabhedabahulaḥ kṣatajaprakāśaḥ /
Su, Nid., 10, 7.2 śyāvaṃ salohitam atijvaradāhapākaṃ sphoṭaiḥ kulatthasadṛśair asitaiśca kīrṇam //
Su, Nid., 10, 13.1 dāhajvaraśvasanamūrchanavaktraśoṣā yasyāṃ bhavantyabhihitāni ca lakṣaṇāni /
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Nid., 12, 11.1 tatra vātajaṃ kharaṃ kṛṣṇaṃ paruṣamanimittānilarujaṃ parisphuṭati ca bahuśaḥ pittajaṃ tu pītāvabhāsamīṣanmṛdu jvaradāhaprāyaṃ ca śleṣmajaṃ tu śvetaṃ snigdhāvabhāsaṃ mandavedanaṃ bhārikaṃ mahāgranthikaṃ kaṇṭakair upacitaṃ ca //
Su, Nid., 13, 7.1 vivṛtāsyāṃ mahādāhāṃ pakvodumbarasannibhām /
Su, Nid., 13, 15.1 visarpavat sarpati yo dāhajvarakarastanuḥ /
Su, Nid., 13, 20.2 antardāhajvarakarā dīptapāvakasannibhāḥ //
Su, Nid., 13, 22.2 karoti dāhapākau ca taṃ vyādhiṃ cippamādiśet //
Su, Nid., 13, 33.1 klinnāṅgulyantarau pādau kaṇḍūdāharuganvitau /
Su, Nid., 13, 39.1 dāhajvararujāvantastāmrāḥ sphoṭāḥ sapītakāḥ /
Su, Nid., 13, 50.1 savedanaḥ sadāhaśca pākaṃ ca vrajati kvacit /
Su, Nid., 16, 6.2 sadāhapākasaṃsrāvau nīlau pītau ca pittataḥ //
Su, Nid., 16, 21.2 veṣṭeṣu dāhaḥ pākaśca tebhyo dantāścalanti ca //
Su, Nid., 16, 39.2 prasekakaṇḍūparidāhayuktā prakathyate 'sāvupajihviketi //
Su, Nid., 16, 42.1 śophaḥ sthūlastodadāhaprapākī prāguktābhyāṃ tuṇḍikerī matā tu /
Su, Nid., 16, 55.1 vṛttonnato yaḥ śvayathuḥ sadāhaḥ kaṇḍvanvito 'pākyamṛdurguruśca /
Su, Nid., 16, 56.1 samunnataṃ vṛttamamandadāhaṃ tīvrajvaraṃ vṛndamudāharanti /
Su, Nid., 16, 63.1 sadāhatodaṃ śvayathuṃ saraktamantargale pūtiviśīrṇamāṃsam /
Su, Nid., 16, 65.2 raktaiḥ sadāhaistanubhiḥ sapītair yasyācitaṃ cāpi sa pittakopāt //
Su, Śār., 2, 20.1 dāhaḥ pralāpaḥ pāṇḍutvaṃ tandrā rogāś ca vātajāḥ /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 1, 7.2 kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaś ceti pittāt pratatacaṇḍakaṇḍūbahulaḥ sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt /
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 49.1 dāhapākajvaravatāṃ vraṇānāṃ pittakopataḥ /
Su, Cik., 1, 56.2 pittapraduṣṭān gambhīrān dāhapākaprapīḍitān //
Su, Cik., 1, 127.1 doṣapracyāvanārthāya rujādāhakṣayāya ca /
Su, Cik., 2, 13.2 tasmin bhinne raktapūrṇe jvaro dāhaś ca jāyate //
Su, Cik., 2, 27.1 agacchati bhṛśaṃ tasmin dāhaḥ pākaśca jāyate /
Su, Cik., 2, 27.2 tatroṣmaṇo nigrahārthaṃ tathā dāhaprapākayoḥ //
Su, Cik., 2, 48.2 citrāsamanvitaṃ caiva rujādāhavināśanam //
Su, Cik., 5, 4.3 tasya pūrvarūpāṇi todadāhakaṇḍūśophastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni śyāvāruṇamaṇḍalotpattiścākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhṛtiṣu tatrāpratikāriṇo 'pacāriṇaś ca rogo vyaktataras tasya lakṣaṇamuktaṃ tatrāpratikāriṇo vaikalyaṃ bhavati //
Su, Cik., 6, 6.1 tatra vātānulomyamannaruciragnidīptirlāghavaṃ balavarṇotpattirmanastuṣṭiriti samyagdagdhaliṅgāni atidagdhe tu gudāvadaraṇaṃ dāho mūrcchā jvaraḥ pipāsā śoṇitātipravṛttistannimittāścopadravā bhavanti dhyāmālpavraṇatā kaṇḍūr anilavaiguṇyam indriyāṇām aprasādo vikārasya cāśāntir hīnadagdhe //
Su, Cik., 6, 10.1 paraṃ ca yatnamāsthāya gude kṣārāgniśastrāṇyavacārayet tadvibhramāddhi ṣāṇḍhyaśophadāhamadamūrchāṭopānāhātīsārapravāhaṇāni bhavanti maraṇaṃ vā //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 19, 54.2 traivṛtaṃ copayuñjīta śasto dāhastathāgninā //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 24, 18.2 dāhakaṇḍūmalaghnaṃ ca dṛṣṭikledarujāpaham //
Su, Cik., 24, 57.1 nidrādāhaśramaharaṃ svedakaṇḍūtṛṣāpaham /
Su, Cik., 24, 82.2 śoṣadāhaśramasvedamūrcchāghno vyajanānilaḥ //
Su, Cik., 24, 84.1 pravātaṃ raukṣyavaivarṇyastambhakṛddāhapaktinut /
Su, Cik., 24, 86.2 dāhavaivarṇyakārī ca chāyā caitānapohati //
Su, Cik., 25, 6.2 śophaḥ pālyāṃ bhavecchyāvo dāhapākaruganvitaḥ //
Su, Cik., 25, 9.1 vardhamāne yadā karṇe kaṇḍūdāharuganvitaḥ /
Su, Cik., 25, 10.2 srāviṇīḥ piḍakāḥ pālyāṃ kaṇḍūdāharuganvitāḥ //
Su, Cik., 31, 33.2 syuḥ pacyamāne tṛḍdāhabhramasādāratiklamāḥ //
Su, Cik., 31, 54.1 bhaktadveṣo mukhasrāvo gudadāhaḥ pravāhikā /
Su, Cik., 32, 24.2 mūrcchā bhrāntirdāhatṛṣṇe klamaśca kuryāttūrṇaṃ tatra śītaṃ vidhānam //
Su, Cik., 33, 32.1 virecyāstu jvaragarārucyarśo'rbudodaragranthividradhipāṇḍurogāpasmārahṛdrogavātaraktabhagandaracchardiyonirogavisarpagulmapakvāśayarugvibandhavisūcikālasakamūtrāghātakuṣṭhavisphoṭakapramehānāhaplīhaśophavṛddhiśastrakṣatakṣārāgnidagdha duṣṭavraṇākṣipākakācatimirābhiṣyandaśiraḥkarṇākṣināsāsyagudameḍhradāhordhvaraktapittakṛmikoṣṭhinaḥ pittasthānajeṣvanyeṣu ca vikāreṣvanye ca paittikavyādhiparītā iti //
Su, Cik., 34, 10.1 snehasvedābhyām avibhāvitaśarīreṇālpam auṣadham alpaguṇaṃ vā pītamūrdhvamadho vā nābhyeti doṣāṃścotkleśya taiḥ saha balakṣayamāpādayati tatrādhmānaṃ hṛdayagrahastṛṣṇā mūrcchā dāhaśca bhavati tamayogamityācakṣate tamāśu vāmayenmadanaphalalavaṇāmbubhir virecayettīkṣṇataraiḥ kaṣāyaiśca /
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 34, 18.1 atirūkṣe 'tisnigdhe vā bheṣajamavacāritamaprāptaṃ vātavarca udīrayati vegāghātena vā tadā pravāhikā bhavati tatra savātaṃ sadāhaṃ saśūlaṃ guru picchilaṃ śvetaṃ kṛṣṇaṃ saraktaṃ vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati tāṃ parisrāvavidhānenopacaret //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Cik., 36, 19.1 mūrcchāṃ dāhamatīsāraṃ pittaṃ cātyuṣṇatīkṣṇakau /
Su, Cik., 36, 39.1 parisravettataḥ pittaṃ dāhaṃ saṃjanayedgude /
Su, Cik., 36, 40.2 sadāhaśūlaṃ kṛcchreṇa kaphāsṛgupaveśyate //
Su, Cik., 37, 29.1 dāhāsṛgdaravīsarpavātaśoṇitavidradhīn /
Su, Cik., 37, 50.1 uṣṇe pittādhike vāpi divā dāhādayo gadāḥ /
Su, Cik., 37, 66.2 dāhaklamapravāhārtikaraścātyanuvāsanaḥ //
Su, Cik., 37, 84.2 dāhastṛṣṇā jvaraḥ svedo netramūtrāṅgapītatā //
Su, Cik., 38, 54.2 dāhāsṛgdarapittāsṛkpittagulmajvarāñjayet //
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Cik., 40, 68.1 sakṣaudro dagdhavaktrasya gaṇḍūṣo dāhanāśanaḥ /
Su, Ka., 1, 37.1 pāṇiprāptaṃ pāṇidāhaṃ nakhaśātaṃ karoti ca /
Su, Ka., 1, 40.1 mūrcchāṃ chardimatīsāramādhmānaṃ dāhavepathū /
Su, Ka., 1, 42.1 dāhaṃ mūrcchāmatīsāraṃ tṛṣṇāmindriyavaikṛtam /
Su, Ka., 1, 69.1 aśrūpadeho dāhaśca vedanā dṛṣṭivibhramaḥ /
Su, Ka., 1, 74.2 svāni sthānāni hanyuśca dāhapākāvadāraṇaiḥ //
Su, Ka., 2, 8.1 muṣkaśophaḥ phalaviṣair dāho 'nnadveṣa eva ca /
Su, Ka., 2, 10.2 hṛtpīḍanaṃ dhātuviṣair mūrcchā dāhaśca tāluni //
Su, Ka., 2, 15.2 śṛṅgīviṣeṇāṅgasādadāhodaravivṛddhayaḥ //
Su, Ka., 2, 35.1 dvitīye vepathuḥ sādo dāhaḥ kaṇṭharujastathā /
Su, Ka., 2, 53.1 jvare dāhe ca hikkāyāmānāhe śukrasaṃkṣaye /
Su, Ka., 3, 8.1 majjanti ye cātra narāśvanāgāste chardimohajvaradāhaśophān /
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 5, 5.2 ācūṣaṇacchedadāhāḥ sarvatraiva tu pūjitāḥ //
Su, Ka., 5, 7.2 sa pittabāhulyaviṣāddaṃśo dāhādvisarpate //
Su, Ka., 5, 38.1 tṛḍdāhadharmasaṃmohe paittaṃ paittaviṣāturam /
Su, Ka., 5, 40.1 koṣṭhadāharujādhmānamūtrasaṅgaruganvitam /
Su, Ka., 5, 58.1 tṛṣṇā mūrcchā bhrāntidāhau jvaraśca yasya syustaṃ digdhaviddhaṃ vyavasyet /
Su, Ka., 7, 24.2 granthayaḥ kokilenogrā jvaro dāhaśca dāruṇaḥ //
Su, Ka., 8, 19.2 chardyatīsāratṛṣṇāśca dāho mūrcchā vijṛmbhikā //
Su, Ka., 8, 20.1 vepathuśvāsahikkāśca dāhaḥ śītaṃ ca dāruṇam /
Su, Ka., 8, 28.1 pratisūryakaḥ piṅgābhāso bahuvarṇo nirūpamo godhereka iti pañca godherakāḥ tair daṣṭasya śopho dāharujau ca bhavato godherakeṇaitadeva granthiprādurbhāvo jvaraśca //
Su, Ka., 8, 29.1 galagolikā śvetā kṛṣṇā raktarājī raktamaṇḍalā sarvaśvetā sarṣapiketyevaṃ ṣaṭ tābhir daṣṭe sarṣapikāvarjaṃ dāhaśophakledā bhavanti sarṣapikayā hṛdayapīḍātisāraśca tāsu madhye sarṣapikā prāṇaharī //
Su, Ka., 8, 30.1 śatapadyastu paruṣā kṛṣṇā citrā kapilā pītikā raktā śvetā agniprabhā ityaṣṭau tābhir daṣṭe śopho vedanā dāhaśca hṛdaye śvetāgniprabhābhyāmetadeva dāho mūrcchā cātimātraṃ śvetapiḍakotpattiśca //
Su, Ka., 8, 30.1 śatapadyastu paruṣā kṛṣṇā citrā kapilā pītikā raktā śvetā agniprabhā ityaṣṭau tābhir daṣṭe śopho vedanā dāhaśca hṛdaye śvetāgniprabhābhyāmetadeva dāho mūrcchā cātimātraṃ śvetapiḍakotpattiśca //
Su, Ka., 8, 31.1 maṇḍūkāḥ kṛṣṇaḥ sāraḥ kuhako harito rakto yavavarṇābho bhṛkuṭī koṭikaścetyaṣṭau tair daṣṭasya daṃśe kaṇḍūrbhavati pītaphenāgamaśca vaktrāt bhṛkuṭīkoṭikābhyāmetadeva dāhaśchardirmūrcchā cātimātram //
Su, Ka., 8, 33.1 ahiṇḍukābhir daṣṭe todadāhakaṇḍuśvayathavo bhavanti mohaśca kaṇḍūmakābhir daṣṭe pītāṅgaśchardyatīsārajvarādibhir abhihanyate śūkavṛntābhir daṣṭe kaṇḍūkoṭhāḥ pravardhante śūkaṃ cātra lakṣyate //
Su, Ka., 8, 34.1 pipīlikāḥ sthūlaśīrṣā saṃvāhikā brāhmaṇikā aṅgulikā kapilikā citravarṇeti ṣaṭ tābhir daṣṭe daṃśe śvayathuragnisparśavaddāhaśophau bhavataḥ //
Su, Ka., 8, 35.1 makṣikāḥ kāntārikā kṛṣṇā piṅgalā madhūlikā kāṣāyī sthāliketyevaṃ ṣaṭ tābhir daṣṭasya kaṇḍuśophadāharujo bhavanti sthālikākāṣāyībhyāmetadeva śyāvapiḍakotpattirupadravāśca jvarādayo bhavanti kāṣāyī sthālikā ca prāṇahare //
Su, Ka., 8, 37.1 nakhāvakṛṣṭe 'tyarthaṃ piḍakādāhapākā bhavanti /
Su, Ka., 8, 39.2 syuḥ kaṇḍūdāhakoṭhāruḥpiḍakātodavedanāḥ //
Su, Ka., 8, 61.1 śākhādaṣṭe vedanā cordhvameti dāhasvedau daṃśaśopho jvaraśca /
Su, Ka., 8, 66.1 ebhir daṣṭe sarpavegapravṛttiḥ sphoṭotpattirbhrāntidāhau jvaraśca /
Su, Ka., 8, 98.2 jvaro dāho 'tisāraśca gadāḥ syuśca tridoṣajāḥ //
Su, Ka., 8, 101.2 bādhiryaṃ kaluṣā dṛṣṭistathā dāhaśca netrayoḥ //
Su, Ka., 8, 103.2 dāhamūrcchājvaravatī visarpakledarukkarī //
Su, Ka., 8, 105.2 śiraso gauravaṃ dāhastimiraṃ bhrama eva ca //
Su, Ka., 8, 109.2 jāyante tāluśoṣaśca dāhaścālaviṣārdite //
Su, Ka., 8, 111.2 kāsaśvāsavamīmūrcchājvaradāhasamanvitaḥ //
Su, Ka., 8, 113.1 āpāṇḍupiḍako daṃśo dāhakledasamanvitaḥ /
Su, Ka., 8, 116.2 jvaramūrcchāvamīdāhakāsaśvāsasamanvitaḥ //
Su, Ka., 8, 118.1 daṃśe dāho 'gnivaktrāyāḥ srāvo 'tyarthaṃ jvarastathā /
Su, Ka., 8, 118.2 coṣakaṇḍūromaharṣā dāhavisphoṭasaṃyutaḥ //
Su, Ka., 8, 123.2 dāho mūrcchātisāraśca śiroduḥkhaṃ ca jāyate //
Su, Ka., 8, 127.2 bahudhā ca viśīryeta dāhamūrcchājvarānvitaḥ //
Su, Ka., 8, 128.2 doṣocchrāyaviśeṣeṇa dāhacchedavivarjitam //
Su, Utt., 2, 8.1 tāmrā tanvī dāhaśūlopapannā raktājjñeyā parvaṇī vṛttaśophā /
Su, Utt., 3, 15.1 dāhatodavatī tāmrā piḍakā vartmasaṃbhavā /
Su, Utt., 3, 20.2 dāhakaṇḍūparikledi śyāvavartmeti tanmatam //
Su, Utt., 3, 26.2 dāhakaṇḍūrujopetāste 'rśaḥ śoṇitasaṃbhavāḥ //
Su, Utt., 6, 7.1 dāhaprapākau śiśirābhinandā dhūmāyanaṃ bāṣpasamucchrayaśca /
Su, Utt., 6, 15.2 mūrcchāśirodāhayutaṃ pittenākṣyadhimanthitam //
Su, Utt., 6, 21.2 dāhasaṃharṣatāmratvaśophanistodagauravaiḥ //
Su, Utt., 17, 93.2 sājakṣīraiḥ śṛtaṃ sarpirdāhaśūlanibarhaṇam //
Su, Utt., 18, 39.1 atyuṣṇatīkṣṇau satataṃ dāhapākakarau smṛtau /
Su, Utt., 18, 41.1 yuktau kṛtau dāhaśopharuggharṣasrāvanāśanau /
Su, Utt., 20, 14.2 saraktapītāruṇam asram āsravet pratodadhūmāyanadāhacoṣavān //
Su, Utt., 22, 14.2 ghrāṇe bhṛśaṃ dāhasamanvite tu viniḥsareddhūma iveha vāyuḥ //
Su, Utt., 27, 10.2 sphoṭaiśca pracitatanuḥ sadāhapākair vijñeyo bhavati śiśuḥ kṣataḥ śakunyā //
Su, Utt., 38, 12.1 sadāhaṃ prakṣaratyasraṃ yasyāṃ sā lohitakṣarā /
Su, Utt., 38, 14.1 atyarthaṃ pittalā yonirdāhapākajvarānvitā /
Su, Utt., 39, 27.2 pittānnayanayor dāhaḥ kaphān nānnābhinandanam //
Su, Utt., 39, 32.1 pralāpaḥ kaṭutā vaktre mūrcchā dāho madastṛṣā /
Su, Utt., 39, 35.2 tṛṣṇā moho madaḥ stambho dāhaḥ śītaṃ hṛdi vyathā //
Su, Utt., 39, 47.1 tṛṣṇā mūrcchā bhramo dāhaḥ svapnanāśaḥ śirorujā /
Su, Utt., 39, 50.2 muhurdāho muhuḥ śītaṃ śleṣmapittajvarākṛtiḥ //
Su, Utt., 39, 59.2 tayoḥ praśāntayoḥ pittamante dāhaṃ karoti ca //
Su, Utt., 39, 60.1 karotyādau tathā pittaṃ tvaksthaṃ dāhamatīva ca /
Su, Utt., 39, 61.1 dvāvetau dāhaśītādī jvarau saṃsargajau smṛtau /
Su, Utt., 39, 61.2 dāhapūrvastayoḥ kaṣṭaḥ kṛcchrasādhyaśca sa smṛtaḥ //
Su, Utt., 39, 76.2 śyāvāsyatā viṣakṛte dāhātīsārahṛdgrahāḥ //
Su, Utt., 39, 84.1 raktaniṣṭhīvanaṃ dāhaḥ svedaśchardanavibhramau /
Su, Utt., 39, 135.2 tṛṭchardidāhagharmārtaṃ madyapaṃ lājatarpaṇam //
Su, Utt., 39, 140.1 dāhacchardiyutaṃ kṣāmaṃ nirannaṃ tṛṣṇayārditam /
Su, Utt., 39, 144.2 pipāsārtaḥ sadāho vā payasā sa sukhī bhavet //
Su, Utt., 39, 180.1 suśītaiḥ śamayettṛṣṇāṃ pravṛddhāṃ dāham eva ca /
Su, Utt., 39, 184.1 kṣaudreṇa yuktaṃ pibato jvaradāhau praśāmyataḥ /
Su, Utt., 39, 282.1 dāhābhibhūte tu vidhiṃ kuryāddāhavināśanam /
Su, Utt., 39, 282.1 dāhābhibhūte tu vidhiṃ kuryāddāhavināśanam /
Su, Utt., 39, 283.1 dāhajvarārtaṃ matimān vāmayet kṣipram eva ca /
Su, Utt., 39, 286.1 lipte 'ṅge dāhatṛṇmūrcchāḥ praśāmyanti ca sarvaśaḥ /
Su, Utt., 39, 287.2 etat prahlādanaṃ tailaṃ jvaradāhavināśanam //
Su, Utt., 39, 289.2 teṣāṃ śītakaṣāye vā dāhārtamavagāhayet //
Su, Utt., 39, 290.1 dāhavege tvatikrānte tasmād uddhṛtya mānavam /
Su, Utt., 39, 303.2 ebhiḥ pradihyānmūrdhānaṃ tṛḍdāhārtasya dehinaḥ //
Su, Utt., 39, 312.2 jvaradāhāpahaṃ teṣu siddhaṃ caivānuvāsanam //
Su, Utt., 40, 11.1 pittāt pītaṃ nīlamālohitaṃ vā tṛṣṇāmūrcchādāhapākajvarārtaḥ /
Su, Utt., 40, 106.2 jvare dāhe saviḍbandhe mārutādraktapittavat //
Su, Utt., 40, 117.1 jvaraṃ śūlaṃ tṛṣāṃ dāhaṃ gudapākaṃ ca dāruṇam /
Su, Utt., 40, 139.1 pravāhikā vātakṛtā saśūlā pittāt sadāhā sakaphā kaphācca /
Su, Utt., 40, 151.1 sa bastiḥ śamayettasya raktaṃ dāhamatho jvaram /
Su, Utt., 40, 176.2 pittāt sadāhair gurubhiḥ kaphāttribhyastrilakṣaṇaiḥ //
Su, Utt., 41, 12.2 jvaro dāho 'tisāraśca pittādraktasya cāgamaḥ //
Su, Utt., 42, 11.1 svedajvarāhāravidāhadāhās tṛṣṇāṅgarāgaḥ kaṭuvaktratā ca /
Su, Utt., 42, 14.1 vāyurhi tasyāḥ parigṛhya raktaṃ karoti gulmaṃ sarujaṃ sadāham /
Su, Utt., 42, 52.2 saśūle sonnate 'spande dāhapākaruganvite //
Su, Utt., 42, 68.1 tṛṣṇā dāho bhramo 'nnasya vidagdhaparivṛddhitā /
Su, Utt., 42, 84.1 tṛṣṇā dāho mado mūrcchā tīvraṃ śūlaṃ tathaiva ca /
Su, Utt., 43, 7.1 tṛṣṇoṣādāhacoṣāḥ syuḥ paittike hṛdayaklamaḥ /
Su, Utt., 44, 38.1 śvāsātisārārucikāsamūrcchātṛṭchardiśūlajvaraśophadāhān /
Su, Utt., 45, 9.1 daurbalyaśvāsakāsajvaravamathumadās tandritādāhamūrcchā bhukte cānne vidāhastvadhṛtirapi sadā hṛdyatulyā ca pīḍā /
Su, Utt., 47, 18.2 svedapralāpamukhaśoṣaṇadāhamūrcchāḥ pittātmake vadanalocanapītatā ca //
Su, Utt., 47, 22.2 hīnottarauṣṭham atiśītam amandadāhaṃ tailaprabhāsyamatipānahataṃ vijahyāt //
Su, Utt., 47, 54.3 dāhaṃ prakurute ghoraṃ pittavattatra bheṣajam //
Su, Utt., 47, 55.1 śītaṃ vidhānamata ūrdhvamahaṃ pravakṣye dāhapraśāntikaramṛddhimatāṃ narāṇām /
Su, Utt., 47, 58.1 dāhābhibhūtamathavā pariṣecayettu lāmajjakāmburuhacandanatoyatoyaiḥ /
Su, Utt., 47, 66.1 tṛḍdāharaktapitteṣu kāryo 'yaṃ bheṣajakramaḥ /
Su, Utt., 47, 66.2 sāmānyato viśeṣaṃ tu śṛṇu dāheṣvaśeṣataḥ //
Su, Utt., 47, 69.1 apraśāmyati dāhe ca rasaistṛptasya jāṅgalaiḥ /
Su, Utt., 47, 73.2 asṛjā pūrṇakoṣṭhasya dāho bhavati duḥsahaḥ //
Su, Utt., 47, 74.2 dhātukṣayokto yo dāhastena mūrcchātṛṣānvitaḥ //
Su, Utt., 48, 7.1 tālvoṣṭhakaṇṭhāsyaviśoṣadāhāḥ saṃtāpamohabhramavipralāpāḥ /
Su, Utt., 48, 9.1 mūrcchāpralāpārucivaktraśoṣāḥ pītekṣaṇatvaṃ pratataśca dāhaḥ /
Su, Utt., 49, 10.2 sadāhacoṣajvaravaktraśoṣo mūrcchānvitaḥ pittanimittajā sā //
Su, Utt., 52, 12.1 sa gātraśūlajvaradāhamohān prāṇakṣayaṃ copalabheta kāsī /
Su, Utt., 55, 40.1 śvāsakāsapratiśyāyadāhamohavamijvarān /
Su, Utt., 56, 6.1 mūrcchātisārau vamathuḥ pipāsā śūlaṃ bhramodveṣṭanajṛmbhadāhāḥ /
Su, Utt., 57, 4.2 hṛddāhacoṣabahutā mukhatiktatā ca mūrcchā satṛḍ bhavati pittakṛte tathaiva //
Su, Utt., 58, 17.2 sadāhavedanaṃ kṛcchraṃ kuryātāṃ mūtrasaṃkṣayam //
Su, Utt., 58, 24.1 viśadaṃ pītakaṃ mūtraṃ sadāhaṃ bahalaṃ tathā /
Su, Utt., 59, 7.1 dāhaśītarujāviṣṭo nānāvarṇaṃ muhurmuhuḥ /
Su, Utt., 62, 9.1 tṛṭsvedadāhabahulo bahubhug vinidraś chāyāhimānilajalāntavihārasevī /
Su, Utt., 64, 57.1 tṛṣṇoṣṇamadadāhārtān raktapittaviṣāturān /
Vaikhānasadharmasūtra
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 9.0 dāhaduḥkhaṃ ca pradīptāyāmayomayyāṃ bhūmāvasahamānāḥ kathaṃ tatra parānyātayeyuḥ //
Viṣṇupurāṇa
ViPur, 1, 17, 67.2 nāśadāhāpaharaṇaṃ kutas tatraiva tiṣṭhati //
ViPur, 2, 7, 14.2 vairājā yatra te devāḥ sthitā dāhavivarjitāḥ //
Viṣṇusmṛti
ViSmṛ, 23, 57.1 dāhena ca bhuvaḥ śuddhir vāsenāpyathavā gavām /
Yājñavalkyasmṛti
YāSmṛ, 1, 188.1 bhūśuddhir mārjanād dāhāt kālād gokramaṇāt tathā /
Śatakatraya
ŚTr, 3, 19.1 ajānan dāhātmyaṃ patatu śalabhas tīvradahane sa mīno 'py ajñānād baḍiśayutam aśnātu piśitam /
Śikṣāsamuccaya
ŚiSam, 1, 2.1 yasyāśraveṇa narakādi mahāprapātadāhādiduḥkham anubhūtam abhūd bhavadbhiḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 22.1 paṭutaradavadāhocchuṣkasasyaprarohāḥ paruṣapavanavegotkṣiptasaṃśuṣkaparṇāḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 8.1, 2.0 rūkṣādiguṇotkaṭaṃ dāhādikaraṃ ca dravyam āgneyam //
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 10.0 sārivādiḥ padmakādiḥ paṭolādirnyagrodhādirdāhaharo mahākaṣāyas tṛṇapañcamūlaṃ ceti pittaśamanāni //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 23.2 yaṣṭī paruṣakaṃ hanti dāhapittāsratṛḍjvarān //
AṣṭNigh, 1, 66.2 pittaśleṣmajvaracchardidāhatṛṣṇāghnam agnikṛt //
AṣṭNigh, 1, 170.2 medaḥpittāsratṛḍdāhayoniroganibarhaṇaḥ //
Bhāratamañjarī
BhāMañj, 7, 534.2 dṛśaiva kopāruṇayā tasya dāhamivākarot //
BhāMañj, 13, 1064.2 dehatāmrakalādāhe hemavaddṛśyate 'kṣaram //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 15.1 jvaraghno mukhavairasyatṛṣṇādāhavināśanaḥ /
DhanvNigh, 1, 20.1 durālambhā svāduśītā tiktā dāhavināśinī /
DhanvNigh, 1, 38.2 kaṭukā pittajittiktā kaṭuḥ śītāsradāhajit /
DhanvNigh, 1, 45.2 raktadāhāruciglānimadabhramavināśanaḥ //
DhanvNigh, 1, 50.2 kaphāsṛkkaṇḍukuṣṭhāni jvaradāhau ca nāśayet //
DhanvNigh, 1, 91.2 kāsaśvāsapraśamanī jvaratṛḍdāhanāśinī //
DhanvNigh, 1, 115.2 tridoṣaśramadāhārttijvaratṛṣṇāviṣāñjayet //
DhanvNigh, 1, 120.2 dāhajvarakṣayān hanti kaphaśukravivardhanaḥ //
DhanvNigh, 1, 122.2 kṣayadāhajvarān hanti śleṣmaśukravivardhanaḥ //
DhanvNigh, 1, 124.1 medā svādurasā śītā kṣayadāhajvarāpahā /
DhanvNigh, 1, 125.2 hanti dāhāsrapittāni kṣayavātajvaraiḥ saha //
DhanvNigh, 1, 129.2 dāhaghnī kṣayahantrī ca śleṣmaśukravivardhinī //
DhanvNigh, 1, 133.2 kaphaśukrakarī svādurhanti dāhajvarānilān //
DhanvNigh, 1, 135.2 pittadāhajvarān hanti kṛmighnī kaphaśukrakṛt //
DhanvNigh, 1, 179.1 ḍaṅgarī śītalā rucyā dāhapittāsradoṣajit /
DhanvNigh, 1, 193.2 madhuraḥ śītasaṃgrāhī dāhatṛṣṇāpramehajit //
DhanvNigh, Candanādivarga, 3.1 pittāsraviṣatṛḍdāhakṛmighnaṃ guru rūkṣaṇam /
DhanvNigh, Candanādivarga, 9.3 pittāsṛkkaphadāhaghnaṃ kṛmighnaṃ guru rūkṣaṇam //
DhanvNigh, Candanādivarga, 14.1 uśīraṃ śītalaṃ tiktaṃ dāhakāntiharaṃ ca tat /
DhanvNigh, Candanādivarga, 16.1 priyaṅguḥ śītalā tiktā mohadāhavināśinī /
DhanvNigh, Candanādivarga, 50.2 viṣaghnī dāhadaurbalyamunmūlayati yojitā //
DhanvNigh, Candanādivarga, 60.2 viṣaṃ hanti hinastyeva dāhaṃ dehasamudbhavam //
DhanvNigh, Candanādivarga, 73.1 śaileyakaṃ himaṃ proktaṃ dāhajidviṣanāśanam /
DhanvNigh, Candanādivarga, 74.2 dāhatṛṣṇāvamiśvāsavraṇadoṣavināśanam //
DhanvNigh, Candanādivarga, 84.2 pittaṃ hanti kaphāsraghnī dṛṣṭidāhavināśinī //
DhanvNigh, Candanādivarga, 89.1 mohadāhajvarabhrāntikuṣṭhavisphoṭaśāntikṛt /
DhanvNigh, Candanādivarga, 92.2 pittaraktavraṇān hanti jvaradāhatṛṣāpaham //
DhanvNigh, 6, 10.2 utkleśabhedabhramamohadāhān nihanti samyaṅmṛtameva śulvam //
DhanvNigh, 6, 55.2 unmūlayati pittaṃ ca hārāliṅgena dāhahṛt //
Garuḍapurāṇa
GarPur, 1, 72, 13.1 agnimātrāparijñāne dāhadoṣaiśca dūṣitaḥ /
GarPur, 1, 84, 44.2 yeṣāṃ dāho na kriyā ca ye 'gnidagdhāstathāpare //
GarPur, 1, 85, 8.1 agnidāhe mṛtā ye ca siṃhavyāghrahatāścaye /
GarPur, 1, 147, 6.2 hṛddāhaśca vipākaśca tandrā cālasyameva ca /
GarPur, 1, 147, 9.2 śiro'rtimūrchāvamidehadāhakaṇṭhāsyaśoṣāruciparvabhedāḥ /
GarPur, 1, 147, 11.1 śītastambhasvedadāhāvyavasthāstṛṣṇā kāsaḥ śleṣmapittapravṛttiḥ /
GarPur, 1, 147, 12.1 sarvajo lakṣaṇaiḥ sarvairdāho 'tra ca muhurmuhuḥ /
GarPur, 1, 147, 21.2 tvaci koṣṭhe ca vā dāhaṃ vidadhāti puro 'nu vā //
GarPur, 1, 147, 22.1 tadvadvātakaphe śītaṃ dāhādirdustarastayoḥ /
GarPur, 1, 147, 23.2 dāhādau punaranteṣu tandrālasye vamiḥ kramāt //
GarPur, 1, 147, 24.2 caturdhā tu kṛtaḥ svedo dāhādyairabhighātajaḥ //
GarPur, 1, 147, 28.1 viṣānmūrchātisāraśca śyāvatā dāhakṛdbhramaḥ /
GarPur, 1, 147, 29.1 kāmādbhramo 'rucirdāho hrīnidrādhīdhṛtikṣayāḥ /
GarPur, 1, 147, 32.1 sadāhamūrchāgrastasya pratyahaṃ vardhate jvaraḥ /
GarPur, 1, 147, 35.1 dāhaḥ pittayute miśraṃ miśre 'ntaḥ saṃśraye punaḥ /
GarPur, 1, 147, 72.1 dāharāgabhramamadapralāpo raktasaṃśrite /
GarPur, 1, 147, 72.2 tṛḍglāniḥ spṛṣṭavarcaskamantardāho bhramastamaḥ //
GarPur, 1, 147, 75.1 antardāho bahiḥ śaityaṃ śvāso hikkā hi majjage /
GarPur, 1, 150, 12.2 sasvedamūrchaḥ sānāho bastidāhavibodhavān //
GarPur, 1, 152, 18.1 dāho 'tisāro 'sṛkchardir mukhagandho jvaro madaḥ /
GarPur, 1, 152, 25.2 pittāttālugale dāhaḥ śoṣo bhavati saṃtatam //
GarPur, 1, 153, 7.2 sāsṛgamlaṃ kaṭutiktaṃ tṛṇmūrchādāhapākavat //
GarPur, 1, 154, 4.1 pittāttṛṣṇā śramo dāhaḥ svedo 'mlakaphajaḥ kramaḥ /
GarPur, 1, 154, 9.2 sarvadehabhrāmotkampatāpahṛddāhamohakṛt //
GarPur, 1, 154, 14.1 raktekṣaṇatvaṃ satataṃ śoṣo dāho 'tidhūmakaḥ /
GarPur, 1, 155, 13.2 pittāddāhajvaraḥ svedo moho nityaṃ ca vibhramaḥ //
GarPur, 1, 155, 26.2 vibudhyeta ca sasvedo dāhatṛṣṇopapīḍitaḥ //
GarPur, 1, 156, 36.2 dāhaśokajvarasvedatṛṇmūrchārucimohadāḥ //
GarPur, 1, 157, 24.2 pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ //
GarPur, 1, 158, 5.1 mūtrāṇy āvātaje kṛcchrapītte pītaṃ sadāharuk /
GarPur, 1, 158, 22.1 karoti tatra rugdāhaṃ spandanodveṣṭanāni ca /
GarPur, 1, 158, 36.1 pravṛddhavāyunā mūtre vastisthe caiva dāhakṛt /
GarPur, 1, 158, 38.1 mūtrakṣayaṃ sarugdāhaṃ janayetāṃ tadāhvayam /
GarPur, 1, 158, 39.2 sadāhaṃ rocanāśaṅkhacūrṇavarṇaṃ bhavecca tat //
GarPur, 1, 159, 11.1 dāhastṛṣṇāmlikā mūrchā viḍbhedaḥ pittajanmanām /
GarPur, 1, 159, 28.2 sadāhā kūrmasaṃsthānā jñeyā kacchapikā budhaiḥ //
GarPur, 1, 159, 37.1 śītapriyatvaṃ galatāluśoṣo mādhuryam āsye karapādadāhaḥ /
GarPur, 1, 160, 10.2 kṛṣṇasphoṭāvṛtaśyāmastīvradāharujājvaraḥ //
GarPur, 1, 160, 24.2 vātapūrṇaḥ kharasparśo rūkṣo vātācca dāhakṛt //
GarPur, 1, 160, 25.1 pakvodumbarasaṅkāśaḥ pittāddāhoṣmapākavān /
GarPur, 1, 160, 44.2 pittāddāhāmlakau mūrchā viḍbhedaḥ svedatṛḍjvarāḥ //
GarPur, 1, 160, 48.2 sarvajastīvrarugdāhaḥ śīghrapākī ghanonnataḥ //
GarPur, 1, 160, 56.1 gulmāntarāśraye bastidāhaśca plīhavedanā /
GarPur, 1, 161, 9.2 dāhaḥ śvayathurādhmānamantre salilasambhave //
GarPur, 1, 161, 26.2 pāṇḍutvamūrchācharditvagdāhamohaiśca saṃyutaḥ //
GarPur, 1, 162, 12.1 viḍbhedaścāmlako dāhaḥ kaphācca hṛdayārdratā /
GarPur, 1, 162, 34.1 satṛḍdāhajvarasvedo bhramaklodamadabhramāḥ /
GarPur, 1, 162, 40.1 mṛduścalo 'valambī ca śīghro dāharujākaraḥ /
GarPur, 1, 163, 23.1 sphoṭaiḥ śothajvararujādāhāḍhyaṃ śyāvaśoṇitam /
GarPur, 1, 164, 11.2 dāhaḥ kaṇḍūstvaci svāpastodaḥ koconnatistamaḥ //
GarPur, 1, 164, 15.2 vartulaṃ bahulaketyuktaṃ dāharujādhikam //
GarPur, 1, 164, 24.2 sthūlamūlaṃ sadāhārti raktasrāvaṃ bahuvraṇam //
GarPur, 1, 164, 25.2 raktāktamaṇḍalaṃ pāṇḍu kaṇḍūdāharujānvitam //
GarPur, 1, 164, 28.2 raktadalaṃ carmadalaṃ kākaṇaṃ tīvradāharuk //
GarPur, 1, 164, 37.2 sadāhaṃ romavidhvaṃsi kaphācchvetaṃ ghanaṃ guru //
GarPur, 1, 166, 53.1 pādayoḥ kurute dāhaṃ pittāsṛksahito 'nilaḥ /
GarPur, 1, 167, 20.2 pīnaso dāhatṛṭkāsaśvāsādiścaiva jāyate //
GarPur, 1, 167, 30.2 pittaliṅgāvṛte dāhastṛṣṇā śūlaṃ bhramastamaḥ //
GarPur, 1, 167, 33.1 raktavṛte sadāhārtis tvaṅmāṃsāśrayajā bhṛśam /
GarPur, 1, 167, 40.2 bhramo mūrchā rujā dāhaḥ pittena prāṇa āvṛte //
GarPur, 1, 167, 41.1 rujā tandrā svarabhraṃśo dāho vyāne tu sarvaśaḥ /
GarPur, 1, 167, 42.2 dāhaśca syādapāne tu male hāridravarṇatā //
GarPur, 1, 168, 10.1 dāhoṣmapādasaṃkledakoparāgapariśramāḥ /
Gītagovinda
GītGov, 4, 12.2 tvayi vimukhe mayi sapadi sudhānidhiḥ api tanute tanudāham //
GītGov, 4, 23.2 madanadahanam iva vahati sadāham //
GītGov, 7, 73.2 kim te kṛtāntabhagini kṣamayā taraṅgaiḥ aṅgāni siñca mama śāmyatu dehadāhaḥ //
Hitopadeśa
Hitop, 4, 12.28 durgadāho meghavarṇena vāyasena gṛdhrapratyuktena kṛtaḥ /
Hitop, 4, 13.1 atha praṇidhir uvāca ito durgadāhaṃ vidhāya yadā yato meghavarṇas tadā citravarṇena prasāditenoktam ayaṃ meghavarṇo 'tra karpūradvīparājye'bhiṣicyatām /
Indu (ad AHS)
Indu (ad AHS) zu AHS, Utt., 13, 20.2, 2.0 tasyā andhatvaṃ pidhānenāntardhūmadāhāya //
Kathāsaritsāgara
KSS, 1, 4, 113.1 dehadāhātsthire tasmiñjāte nirgatya me dadau /
KSS, 1, 5, 122.1 tadvaśādyoganando 'tha dāhajvaramavāpya saḥ /
KSS, 3, 1, 103.2 devīdāhapravādena kāryaṃ dhairyeṇa kurmahe //
KSS, 3, 2, 50.2 āviṣṭa iva tatrasthadevīdāhekṣaṇāgninā //
KSS, 3, 4, 19.2 dāhapravādaṃ sotkaṇṭhā iva kāścidbabhāṣire //
KSS, 3, 5, 77.1 yad uvācāgnidāhādi sa jñānī bhāvi pṛcchatām /
Kālikāpurāṇa
KālPur, 53, 14.1 dhyānaṃ samārabhed devyā dāhaplavanapūrvakam /
KālPur, 53, 17.2 śoṣaṃ dāhaṃ tathocchādaṃ pīyūṣāsevanaṃ param //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 47.3 pittātisāradāhaghnaṃ phalaṃ hikkāsrapittajit //
MPālNigh, Abhayādivarga, 61.1 raktātisāratṛḍdāhadoṣatrayavamijvarān /
MPālNigh, Abhayādivarga, 72.1 jayet samīradāhāsrapittaśoṣatṛṣājvarān /
MPālNigh, Abhayādivarga, 75.2 harataḥ pittadāhāsrakārśyavātakṣayāmayān //
MPālNigh, Abhayādivarga, 76.2 bṛṃhaṇaḥ pittadāhāsraśoṣaghnaḥ stanyagarbhakṛt //
MPālNigh, Abhayādivarga, 84.2 raktapittatṛṣāśoṣajvaradāhakṣatāpahaḥ //
MPālNigh, Abhayādivarga, 112.2 mūrcchādāhamadabhrāntikaṇṭhotkarṣaṇakāriṇī //
MPālNigh, Abhayādivarga, 123.3 himā hanti kṛmiśvāsadāhapittakaphajvarān //
MPālNigh, Abhayādivarga, 126.1 balyaṃ virecanaṃ vātapittadāhakṣayāsrajit /
MPālNigh, Abhayādivarga, 137.1 sannipātajvaraśvāsakaphapittāsradāhanut /
MPālNigh, Abhayādivarga, 217.2 guruḥ pittāsrapavanadāhān hanti rasāyinī //
MPālNigh, Abhayādivarga, 221.3 dāhakaṇḍūviṣaśvāsakṛmigulmodaravraṇān //
MPālNigh, Abhayādivarga, 241.2 saṃgrāhī śītalastikto dāhanudvātalo laghuḥ //
MPālNigh, Abhayādivarga, 245.2 hanti dāhodarānāhaśophakuṣṭhakṛmijvarān //
MPālNigh, Abhayādivarga, 258.2 visarpadāhātīsāralūtābhūtāṃśca ropaṇī //
MPālNigh, Abhayādivarga, 288.3 saṅgrāhiṇī himā rūkṣā raktadāhavraṇāpahā //
MPālNigh, Abhayādivarga, 299.2 pravāhikāmavātāsrakaphadāhanibarhaṇaḥ //
MPālNigh, 4, 29.1 gairikaṃ dāhapittāsrakaphahikkāviṣāpaham /
MPālNigh, 4, 60.2 māṅgalyā dhāraṇāddāhaduṣṭagrahaviṣāpahāḥ //
MPālNigh, 4, 64.3 khaṭī dāhāsranucchītā gauḍagrāvāpi tadguṇaḥ //
MPālNigh, 4, 65.2 paṅko dāhāsrapittārttiśothaghnaḥ śītalaḥ saraḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 14.2, 3.0 yathā vahniśakter dāhyaprakāśyārthaviṣaye dāhaprakāśaprakaraṇād gauṇam anekatvaṃ vastuta ekatvāt tasyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 33.2, 3.0 ca dvividhavīryasyeti parasparāsaṃsṛṣṭam nānāvastvavalambinī utkarṣaśabdo ekāṅgajā ityasyārtho jāḍyadāhakampādayaḥ garbhasyetyādi //
NiSaṃ zu Su, Sū., 1, 3.1, 4.0 svaguṇotkarṣāt pṛthivyādīnāṃ padmālaktakaguñjāphalavarṇam sarvadhātupoṣaṇamiti vahnisambhūta todadāhakaṇḍvādīni strīti śukrārtavayor apyuṣmasambhavāt bhūtadvayenārambha grahaṇamakṛtvā brahmaṇo'vatāratvāt //
Rasahṛdayatantra
RHT, 2, 5.2 mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca //
RHT, 5, 26.2 garbhe dravati hi bījaṃ mriyate tathādhike dāhe //
RHT, 18, 48.1 ṣaḍguṇagandhakadāhaḥ śilayā nāgaṃ samuttārya /
RHT, 19, 51.1 sambhavatīhājīrṇe nidrālasyaṃ jvarastamo dāhaḥ /
Rasamañjarī
RMañj, 1, 18.1 jāḍyaṃ kuṣṭhaṃ mahādāhaṃ vīryanāśaṃ ca mūrcchanām /
RMañj, 3, 22.1 pāṇḍurogaṃ pārśvapīḍāṃ kilāsaṃ dāhasantatim /
RMañj, 4, 24.2 tṛtīye ghoradāhaḥ syāccaturthe patanaṃ bhuvi //
RMañj, 6, 74.1 śītajvare dāhapūrve gulme śūle tridoṣaje /
RMañj, 6, 87.1 śītapūrve dāhapūrve viṣame satatajvare /
RMañj, 10, 21.1 rātrau dāho bhavedyasya divā śītaṃ ca jāyate /
RMañj, 10, 23.2 sadā dāho bhavedyasya tasya mṛtyurna saṃśayaḥ //
Rasaprakāśasudhākara
RPSudh, 7, 10.2 dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle //
RPSudh, 7, 19.2 dāhe kṛcchre dīpanaṃ pācanaṃ ca tasmātsevyaṃ sarvakālaṃ manuṣyaiḥ //
RPSudh, 8, 13.1 śītapūrvamatha dāhapūrvakaṃ dvyāhikaṃ ca sakalān jvarānapi /
Rasaratnasamuccaya
RRS, 4, 17.2 puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //
RRS, 4, 26.2 dāhakuṣṭhāsraśamanaṃ dīpanaṃ pācanaṃ laghu //
RRS, 5, 25.1 ghanaṃ svacchaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu /
RRS, 5, 26.1 dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /
RRS, 5, 48.1 utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste /
RRS, 5, 81.2 sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham //
RRS, 5, 205.2 nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate //
RRS, 12, 9.1 romāñcakampau vadane madhutvamujjṛmbhaṇaṃ mastakatodadāhau /
RRS, 12, 11.2 prasvedaḥ svalpadāhaśca śleṣmajajvaralakṣaṇam //
RRS, 12, 96.2 sasvedadāhābhinyāsaṃ saṃnipātagajāṃkuśaḥ //
RRS, 13, 4.2 jvaradāhavināśaṃ ca raktapittavināśanam //
RRS, 13, 12.1 antarbāhyamahādāhavidhvaṃsanamahākṣamaḥ /
RRS, 13, 21.2 bhakṣayan raktapittārtas tṛṣṇādāhajvaraṃ jayet //
Rasaratnākara
RRĀ, R.kh., 1, 28.2 vahner dāho bījanāśaścāñcalyānmaraṇaṃ viṣāt //
RRĀ, R.kh., 8, 48.1 vāradvādaśadāhatvaṃ lepanāttāmrasiñcanāt /
RRĀ, R.kh., 10, 57.2 nidrāṃ tandrāṃ klamaṃ dāhaṃ saphenaṃ lomaharṣaṇam //
RRĀ, Ras.kh., 1, 13.2 ajīrṇe kampadāhārtī hikkā mūrchā jvaro 'ratiḥ //
RRĀ, V.kh., 14, 106.2 tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt //
Rasendracintāmaṇi
RCint, 6, 81.0 vaṅgo dāhaharaḥ pāṇḍujantumehavināśanaḥ //
RCint, 7, 38.2 vege tṛtīye dāhaḥ syāccaturthe patanaṃ bhuvi //
RCint, 7, 62.2 vajralakṣaṇasaṃyuktaṃ dāhaghātāsahiṣṇu tat //
Rasendracūḍāmaṇi
RCūM, 12, 10.2 puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //
RCūM, 12, 19.2 dāhakuṣṭhapraśamanaṃ dīpanaṃ laghu pācanam //
RCūM, 14, 10.1 ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram /
RCūM, 14, 11.1 rūkṣaṃ vivarṇaṃ malinaṃ kaṭhoraṃ kṛṣṇaṃ ca dāhe nikaṣe ca pāṇḍu /
RCūM, 14, 30.1 ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru /
RCūM, 14, 31.1 dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /
RCūM, 14, 44.1 utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste /
RCūM, 14, 174.2 nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate //
RCūM, 15, 23.2 mūrcchā mṛtyuḥ sadādāho visphoṭaśca śirobhramaḥ //
RCūM, 15, 25.1 kuṣṭhaṃ jāḍyaṃ ca vātārtiṃ dāhaṃ cāvṛtakaṇṭhatām /
Rasendrasārasaṃgraha
RSS, 1, 11.1 vraṇaṃ kuṣṭhaṃ tathā jāḍyaṃ dāhaṃ vīryasya nāśanam /
RSS, 1, 126.1 pārśvapīḍāṃ pāṃḍurogaṃ hṛllāsaṃ dāhasaṃtatim /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 206.2, 12.0 sarpadaṃśavahnidāhajalaplāvaśastraghātaviṣādiduṣṭaprayogair mūrchitaḥ yaḥ kenāpi jīvayituṃ na śakyate so 'pi mukhe kṣiptasyāsya rasasya prabhāveṇa kṣaṇād eva jīvati //
Rasārṇava
RArṇ, 6, 74.2 āsphoṭadāhabhedaiśca nirvyaṅgā nirupadravāḥ /
RArṇ, 7, 100.2 dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham //
RArṇ, 11, 105.1 mūrchāṅgadāhaśca tato jāyate nātra saṃśayaḥ /
RArṇ, 14, 126.2 pattre dāhe kaṣe chede tattāraṃ śāśvataṃ bhavet //
RArṇ, 16, 88.1 vedhayet sarvalohāni chede dāhe na saṃśayaḥ /
RArṇ, 17, 51.0 pattre dāhe kaṣe chede hema taccākṣayaṃ bhavet //
RArṇ, 18, 139.2 meḍhre dāho'gnimāndyaṃ ca jātaḥ sarvāṅgasaṃśayaḥ //
Rājanighaṇṭu
RājNigh, Guḍ, 17.2 dāhārtitṛṣṇāvamiraktavātapramehapāṇḍubhramahāriṇī ca //
RājNigh, Guḍ, 24.2 kaphakaṇḍūtikuṣṭhāsṛgjvaradāhārtināśanaḥ //
RājNigh, Guḍ, 27.2 raktadāhajvaraghnī ca kaphaśukravivardhanī //
RājNigh, Guḍ, 33.1 māṣaparṇī rase tiktā vṛṣyā dāhajvarāpahā /
RājNigh, Guḍ, 36.2 pittadāhajvarān hanti cakṣuṣyā śukravṛddhikṛt //
RājNigh, Guḍ, 39.2 kṣayadāhajvarān hanti kaphavīryavivardhanī //
RājNigh, Guḍ, 44.2 śiśirā vātapittāsṛgdāhajid balavardhanī //
RājNigh, Guḍ, 86.2 dāhapradā dīpanakṛc ca medhyā prajñāṃ ca puṣṇāti tathā dvitīyā //
RājNigh, Guḍ, 91.1 nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī /
RājNigh, Guḍ, 93.2 pittadāhajvarān hanti vṛṣyo balavivardhanaḥ //
RājNigh, Guḍ, 99.1 somavallī kaṭuḥ śītā madhurā pittadāhanut /
RājNigh, Guḍ, 103.1 vatsādanī tu madhurā pittadāhāsradoṣanut /
RājNigh, Guḍ, 105.2 mūtrakṛcchrāśmarīmehadāhaśoṣanikṛntanī //
RājNigh, Guḍ, 128.2 dāhatṛṣṇāvamighnī ca rucikṛd dīpanī parā //
RājNigh, Parp., 10.2 raktadāhāruciglānimadavibhramanāśanaḥ //
RājNigh, Parp., 13.2 kṣayadāhajvarān hanti śukraśleṣmavivardhanaḥ //
RājNigh, Parp., 16.2 śukraśleṣmakaro dāhakṣayajvaraharaś ca saḥ //
RājNigh, Parp., 24.1 medā tu madhurā śītā pittadāhārtikāsanut /
RājNigh, Parp., 27.2 hanti dāhāsrapittāni kṣayavātajvaraṃ ca sā //
RājNigh, Parp., 40.2 tṛḍdāhamūtrakṛcchraghnaḥ śītalaś cāśmarīharaḥ //
RājNigh, Parp., 56.2 mūtrakṛcchrāśmarīśophadāhajvaraharā parā //
RājNigh, Parp., 75.2 rucikṛd dīpanaḥ pathyaḥ pittadāhabhramāpahaḥ //
RājNigh, Parp., 93.2 śiśirā mūtrarogārtiśamanī dāhanāśanī //
RājNigh, Parp., 95.1 gorakṣī madhurā tiktā śiśirā dāhapittanut /
RājNigh, Parp., 106.2 śophadāhaśramaśvāsavraṇakuṣṭhakaphāsranut //
RājNigh, Pipp., 107.2 dāhaśoṣakaraṃ grāhi pittakopakaraṃ param //
RājNigh, Pipp., 113.2 tṛṣṇādāhaviṣaghnī ca mukhavaimalyakāriṇī //
RājNigh, Pipp., 121.2 bhagnasandhānakṛt pittadāhātīsāraśūlahṛt //
RājNigh, Pipp., 143.2 pittajvarātisārārucitṛṣṇādāhanāśanī śramahṛt //
RājNigh, Pipp., 151.2 śophavraṇakrimighnī ca dāhajvaranivāriṇī //
RājNigh, Pipp., 181.1 tavakṣīraṃ tu madhuraṃ śiśiraṃ dāhapittanut /
RājNigh, Śat., 22.2 kaphavātapraśamano dāhakṛd dīpanaḥ paraḥ //
RājNigh, Śat., 39.2 vātarogajvaronmādavraṇadāhavināśanī //
RājNigh, Śat., 46.1 yāso madhuratikto 'sau śītaḥ pittārtidāhajit /
RājNigh, Śat., 52.2 medhāruciprado dāhajvarahārī rasāyanaḥ //
RājNigh, Śat., 96.3 yuktyā budhaiḥ prayoktavyā jvaradāhavināśanī //
RājNigh, Śat., 101.2 dāhatṛṣṇāviṣachardikledopaśamanī parā //
RājNigh, Śat., 125.2 mūrchārtijvaradāhāṃś ca nāśayed rocanaṃ param //
RājNigh, Śat., 159.2 pittadāhaśramaharā garbhasambhūtidāyikā //
RājNigh, Śat., 182.2 kaṇṭhāmayaharo rucyo raktapittārtidāhakṛt //
RājNigh, Śat., 184.2 kaṇṭhāmayaharā rucyā raktapittārtidāhanut //
RājNigh, Śat., 188.2 tṛṣṇādāhaśramabhrāntimūrchāhṛd balakāriṇī //
RājNigh, Mūl., 22.2 kaṇṭhyaṃ balyaṃ ca rucyaṃ malavikṛtiharaṃ mūlakaṃ bālakaṃ syāt uṣṇaṃ jīrṇaṃ ca śoṣapradam uditam idaṃ dāhapittāsradāyi //
RājNigh, Mūl., 23.1 āmaṃ saṃgrāhi rucyaṃ kaphapavanaharaṃ pakvam etat kaṭūṣṇaṃ bhukteḥ prāgbhakṣitaṃ cet sapadi vitanute pittadāhāsrakopam /
RājNigh, Mūl., 25.2 ādhmānakrimiśūlaghnaṃ dāhapittatṛṣāpaham //
RājNigh, Mūl., 36.2 mūtrakṛcchrapramehārśaḥpittadāhāsranāśanau //
RājNigh, Mūl., 40.2 pittāsradāhakṛcchraghnaṃ rucikṛt parva nirguṇam //
RājNigh, Mūl., 68.2 rucikṛd vātakṛc caiva dāhaśoṣatṛṣāpahaḥ //
RājNigh, Mūl., 70.2 dāhaśoṣapramehaghno vṛṣyaḥ saṃtarpaṇo guruḥ //
RājNigh, Mūl., 72.2 pittadāhāpaho vṛṣyo balapuṣṭikaro guruḥ //
RājNigh, Mūl., 77.2 nīlālur madhuraḥ śītaḥ pittadāhaśramāpahaḥ //
RājNigh, Mūl., 90.2 dāhaśophaharo rucyaḥ saṃtarpaṇakaraḥ paraḥ //
RājNigh, Mūl., 107.2 śiśiraḥ pittadāhārtiśoṣasaṃtāpanāśanaḥ //
RājNigh, Mūl., 116.2 picchilā kaphadā pittadāhaśramaharā parā //
RājNigh, Mūl., 118.2 gulucchakando madhuraḥ suśītalo vṛṣyapradas tarpaṇadāhanāśanaḥ //
RājNigh, Mūl., 145.2 grāhakaṃ ca madhuraṃ ca vipāke dāhaśoṣaśamanaṃ rucidāyi //
RājNigh, Mūl., 155.2 pathyaṃ dāharucibhrāntiraktaśramaharaṃ param //
RājNigh, Mūl., 170.1 kaliṅgo madhuraḥ śītaḥ pittadāhaśramāpahaḥ /
RājNigh, Mūl., 199.1 bālaṃ ḍāṅgarikaṃ phalaṃ sumadhuraṃ śītaṃ ca pittāpahaṃ tṛṣṇādāhanibarhaṇaṃ ca rucikṛt saṃtarpaṇaṃ puṣṭidam /
RājNigh, Mūl., 199.2 vīryonmeṣakaraṃ balapradam idaṃ bhrāntiśramadhvaṃsanaṃ pakvaṃ cet kurute tad eva madhuraṃ tṛḍdāharaktaṃ guru //
RājNigh, Mūl., 201.2 vṛṣyaṃ dāhaśramaviśamanaṃ mūtraśuddhiṃ vidhatte pittonmādāpaharakaphadaṃ kharbujaṃ vīryakāri //
RājNigh, Mūl., 204.2 vāntiśramaghnabahudāhanivāri rucyaṃ śleṣmāpahaṃ laghu ca karkaṭikāphalaṃ syāt //
RājNigh, Mūl., 214.2 madhurā tṛptidā hṛdyā dāhaśoṣāpahāriṇī //
RājNigh, Śālm., 38.2 āmaraktātisāraghnaḥ pittadāhārtināśanaḥ //
RājNigh, Śālm., 40.2 pittakṛc ca kaṣāyoṣṇaḥ kaphahṛd dāhakārakaḥ //
RājNigh, Śālm., 51.1 snuhī coṣṇā pittadāhakuṣṭhavātapramehanut /
RājNigh, Śālm., 89.1 kāśaś ca śiśiro gaulyo rucikṛt pittadāhanut /
RājNigh, Śālm., 90.2 miśir madhuraśītaḥ syāt pittadāhakṣayāpahaḥ //
RājNigh, Śālm., 96.1 balvajā madhurā śītā pittadāhatṛṣāpahā /
RājNigh, Śālm., 111.2 āmātisārakāsaghnī rucyā dāhatṛṣāpahā //
RājNigh, Śālm., 116.2 sadāhamūrcchāgrahabhūtaśāntiśleṣmaśramadhvaṃsanatṛptidāś ca //
RājNigh, Śālm., 131.1 jaraḍī madhurā śītā sāraṇī dāhahāriṇī /
RājNigh, Śālm., 143.2 dāharaktaharās teṣāṃ madhye sthūlataro 'dhikaḥ //
RājNigh, Śālm., 145.2 raktapittapraśamanaḥ śīto dāhaśramāpahaḥ //
RājNigh, Śālm., 148.1 guṇḍāsinī kaṭuḥ svāde pittadāhaśramāpahā /
RājNigh, Śālm., 150.2 pittadāhaharā rucyā dugdhavṛddhipradāyikā //
RājNigh, Śālm., 152.2 vraṇadāhāmaśūlaghnaṃ raktadoṣaharaṃ param //
RājNigh, Prabh, 12.2 asradāhabalāsaghno viṣamajvaranāśanaḥ //
RājNigh, Prabh, 21.2 ugradāhaharo rucyo mukharogaśamapradaḥ //
RājNigh, Prabh, 38.2 tridoṣaviṣadāhārtijvaratṛṣṇāsradoṣajit //
RājNigh, Prabh, 57.2 dāhātisāraśamano nānājvaradoṣaśūlamūlaghnī //
RājNigh, Prabh, 85.1 tālaś ca madhuraḥ śītapittadāhaśramāpahaḥ /
RājNigh, Prabh, 85.2 saraś ca kaphapittaghno madakṛd dāhaśoṣanut //
RājNigh, Prabh, 90.1 hintālo madhurāmlaś ca kaphakṛt pittadāhanut /
RājNigh, Prabh, 92.1 māḍas tu śiśiro rucyaḥ kaṣāyaḥ pittadāhakṛt /
RājNigh, Prabh, 94.2 dāhapraśamanaṃ vṛṣyaṃ kaṣāyaṃ kaphanāśanam //
RājNigh, Prabh, 96.2 kaphapittatṛṣādāhaśramabhrāntikaraḥ paraḥ //
RājNigh, Prabh, 111.2 dāhaśoṣakaro grāhī kaṇṭhāmayaśamapradaḥ //
RājNigh, Prabh, 115.2 grāhako dāhajanano vātāmayaharaḥ paraḥ //
RājNigh, Prabh, 125.1 śākas tu sārakaḥ proktaḥ pittadāhaśramāpahaḥ /
RājNigh, Prabh, 128.2 śvetādiśiṃśapā tiktā śiśirā pittadāhanut //
RājNigh, Prabh, 131.2 pittadāhapraśamanaṃ balyaṃ rucikaraṃ param //
RājNigh, Prabh, 139.2 cakṣuṣyaḥ pittaśamano dāhatṛṣṇānivāraṇaḥ //
RājNigh, Kar., 56.1 aśokaḥ śiśiro hṛdyaḥ pittadāhaśramāpahaḥ /
RājNigh, Kar., 60.1 campakaḥ kaṭukas tiktaḥ śiśiro dāhanāśanaḥ /
RājNigh, Kar., 79.2 mukhasphoṭaharā rucyā surabhiḥ pittadāhanut //
RājNigh, Kar., 93.2 pittadāhajvaronmādahikkāchardinivāraṇaḥ //
RājNigh, Kar., 97.2 pittadāhatṛṣāhāri nānātvagdoṣanāśanam //
RājNigh, Kar., 101.2 puṣpaṃ tu śītalaṃ varṇyaṃ dāhaghnaṃ vātapittajit //
RājNigh, Kar., 107.2 pittakāsavraṇān hanti dāhaśoṣavināśinī //
RājNigh, Kar., 109.1 gaṇikārī surabhitarā tridoṣaśamanī ca dāhaśoṣaharā /
RājNigh, Kar., 114.2 pittadāhakaphaśvāsaśramahārī ca dīpanaḥ //
RājNigh, Kar., 116.1 kevikā madhurā śītā dāhapittaśramāpahā /
RājNigh, Kar., 126.1 taruṇī śiśirā snigdhā pittadāhajvarāpahā /
RājNigh, Kar., 172.2 dāhaśoṣapraśamanī visphoṭavraṇaropaṇī //
RājNigh, Kar., 177.2 dāhāsraśramadoṣaghnaṃ pipāsādoṣanāśanam //
RājNigh, Kar., 183.1 utpalādir ayaṃ dāharaktapittaprasādanaḥ /
RājNigh, Kar., 183.2 pipāsādāhahṛd rogachardimūrchāharo gaṇaḥ //
RājNigh, Kar., 187.2 dāhāsradoṣaśamanaṃ pācanaṃ rucikārakam //
RājNigh, Kar., 189.1 mṛṇālaṃ śiśiraṃ tiktaṃ kaṣāyaṃ pittadāhajit /
RājNigh, Kar., 191.2 kaṣāyaṃ kāsapittaghnaṃ tṛṣṇādāhanivāraṇam //
RājNigh, Kar., 193.2 pittaghnaṃ śiśiraṃ rucyaṃ tṛṣṇādāhanivāraṇam //
RājNigh, Kar., 195.2 dāhaśramavamibhrāntikrimijvaraharaṃ param //
RājNigh, Kar., 197.2 raktadoṣaharaṃ dāhaśramapittapraśāntikṛt //
RājNigh, Kar., 203.1 puṣpadravaḥ surabhiśītakaṣāyagaulyo dāhaśramātivamimohamukhāmayaghnaḥ /
RājNigh, Āmr, 20.1 rājāmrāḥ komalāḥ sarve kaṭvamlāḥ pittadāhadāḥ /
RājNigh, Āmr, 25.1 jambūḥ kaṣāyamadhurā śramapittadāhakaṇṭhārtiśoṣaśamanī krimidoṣahantrī /
RājNigh, Āmr, 29.2 dāhaśramātisāraghnī vīryapuṣṭibalapradā //
RājNigh, Āmr, 33.2 śramadāhaviśoṣanāśanaṃ rucikṛd grāhi ca durjaraṃ param //
RājNigh, Āmr, 43.2 tṛṭpittadāhaśoṣapraśamanakartrī ca durjarā ca guruḥ //
RājNigh, Āmr, 46.2 tṛṣṇāpahā dāhavimocanī ca kaphāvahā vṛṣyakarī guruś ca //
RājNigh, Āmr, 50.1 nārikelasalilaṃ laghu balyaṃ śītalaṃ ca madhuraṃ guru pāke pittapīnasatṛṣāśramadāhaśānti śoṣaśamanaṃ sukhadāyi /
RājNigh, Āmr, 51.2 dāhaviṣṭambhadaṃ rucyaṃ balavīryavivardhanam //
RājNigh, Āmr, 53.1 madhuraṃ madhunārikelam uktaṃ śiśiraṃ dāhatṛṣārtipittahāri /
RājNigh, Āmr, 62.2 pittadāhārttiśvāsaghnaṃ śramahṛd vīryavṛddhidam //
RājNigh, Āmr, 63.1 dāhaghnī madhurāsrapittaśamanī tṛṣṇārtidoṣāpahā śītā śvāsakaphaśramodayaharā saṃtarpaṇī puṣṭidā /
RājNigh, Āmr, 65.2 tadbījaṃ madhuraṃ vṛṣyaṃ pittadāhārtināśanam //
RājNigh, Āmr, 69.2 tanmajjā ca viśoṣadāhaśamanī pittāpahā tarpaṇī vātārocakahāridīptijananī pittāpahā tv añjasā //
RājNigh, Āmr, 92.1 madhukaṃ madhuraṃ śītaṃ pittadāhaśramāpaham /
RājNigh, Āmr, 101.1 drākṣātimadhurāmlā ca śītā pittārtidāhajit /
RājNigh, Āmr, 104.2 dāhamūrchājvaraśvāsatṛṣāhṛllāsanāśinī //
RājNigh, Āmr, 107.2 dāhādhmānabhramādīn apanayati parā tarpaṇī pakvaśuṣkā drākṣā sukṣīṇavīryān api madanakalākelidakṣān vidhatte //
RājNigh, Āmr, 114.2 raktadāhaśamanaḥ sa hi sadyo yonidoṣaharaṇaḥ kila pakvaḥ //
RājNigh, Āmr, 115.2 kurvanti pittāsraviṣārtidāhavicchardiśoṣārucidoṣanāśam //
RājNigh, Āmr, 118.2 jvaradāhatṛṣāmohavraṇaśophāpahārakaḥ //
RājNigh, Āmr, 120.2 dāhatṛṣṇāśramaśvāsavicchardiśamanī parā //
RājNigh, Āmr, 122.2 viṣadāhapraśamanī gurviṇyā hitakāriṇī //
RājNigh, Āmr, 128.2 kṛmikṛt pittaraktaghnaṃ mūrchādāhatṛṣāpaham //
RājNigh, Āmr, 139.1 badarasya patralepo jvaradāhavināśanaḥ /
RājNigh, Āmr, 141.1 rājabadaraḥ sumadhuraḥ śiśiro dāhārtipittavātaharaḥ /
RājNigh, Āmr, 145.2 snigdhaṃ tu jantukārakam īṣat pittārtidāhaśoṣaghnam //
RājNigh, Āmr, 155.1 madhukarkaṭī madhurā śiśirā dāhanāśanī /
RājNigh, Āmr, 158.2 dāhapittavamīmehaśophaghnaṃ ca rasāyanam //
RājNigh, Āmr, 163.2 vātaghnī pittadāhāsrakaphadoṣaprakopaṇī //
RājNigh, Āmr, 168.1 amlasāras tv atīvāmlo vātaghnaḥ kaphadāhakṛt /
RājNigh, Āmr, 168.2 sāmyena śarkarāmiśro dāhapittakaphārttinut //
RājNigh, Āmr, 246.2 kaphakāsaharā rucyā dāhakṛd dīpanī parā //
RājNigh, Āmr, 252.1 nāmnānyāmlasarā sutīkṣṇamadhurā rucyā himā dāhanut pittodrekaharā sudīpanakarī balyā mukhāmodinī /
RājNigh, Āmr, 255.1 sadyas troṭitabhakṣitaṃ mukharujājāḍyāvahaṃ doṣakṛt dāhārocakaraktadāyi malakṛd viṣṭambhi vāntipradam /
RājNigh, Āmr, 256.1 kṛṣṇaṃ parṇaṃ tiktam uṣṇaṃ kaṣāyaṃ dhatte dāhaṃ vaktrajāḍyaṃ malaṃ ca /
RājNigh, 12, 12.1 beṭṭacandanam atīva śītalaṃ dāhapittaśamanaṃ jvarāpaham /
RājNigh, 12, 13.1 sukvaḍicandanaṃ tiktaṃ kṛcchrapittāsradāhanut /
RājNigh, 12, 45.1 priyaṅguḥ śītalā tiktā dāhapittāsradoṣajit /
RājNigh, 12, 53.2 dāhaṃ yā naiti vahnau śimiśimiti ciraṃ carmagandhā hutāśe sā kastūrī praśastā varamṛgatanujā rājate rājabhogyā //
RājNigh, 12, 62.1 karpūro nūtanas tiktaḥ snigdhaś coṣṇo 'sradāhadaḥ /
RājNigh, 12, 62.2 cirastho dāhadoṣaghnaḥ sa dhautaḥ śubhakṛt paraḥ //
RājNigh, 12, 73.1 vṛkṣaḥ kaṭus tiktaḥ śītas tiktāsradāhajit /
RājNigh, 12, 94.2 kaphahṛd bhūtadāhaghnī pittaghnī modakāntikṛt //
RājNigh, 12, 112.1 kundurur madhuras tiktaḥ kaphapittārtidāhanut /
RājNigh, 12, 130.2 śvāsāsṛgviṣadāhārtibhramamūrchātṛṣāpahā //
RājNigh, 12, 133.2 dāhatṛṣṇāvamiśvāsavraṇadoṣavināśanam //
RājNigh, 12, 138.2 mohadāhajvarabhrāntikuṣṭhavisphoṭaśāntikṛt //
RājNigh, 12, 140.2 pittaraktavraṇān hanti jvaradāhatṛṣāpaham //
RājNigh, 12, 142.2 tṛḍdāhaśramamūrchārtiraktapittajvarāpaham //
RājNigh, 12, 152.1 uśīraṃ śītalaṃ tiktaṃ dāhaśramaharaṃ param /
RājNigh, 13, 12.1 dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe /
RājNigh, 13, 17.1 dāhacchedanikāṣeṣu sitaṃ snigdhaṃ ca yad guru /
RājNigh, 13, 22.2 krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva //
RājNigh, 13, 36.2 kaphahṛt pittaśamanaṃ madhuraṃ dāhamehanut //
RājNigh, 13, 61.2 visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham //
RājNigh, 13, 131.1 khaṭinī madhurā tiktā śītalā pittadāhanut /
RājNigh, 13, 201.1 sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut /
RājNigh, 13, 202.1 yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri /
RājNigh, Pānīyādivarga, 8.2 vaivarṇyadoṣajananaṃ viśeṣād dāhārtipittakaraṇaṃ ca //
RājNigh, Pānīyādivarga, 19.1 pittadāhavamanaśramāpahaṃ svādu vātajananaṃ ca pācanam /
RājNigh, Pānīyādivarga, 22.0 cāndrabhāgasalilaṃ suśītalaṃ dāhapittaśamanaṃ ca vātadam //
RājNigh, Pānīyādivarga, 42.2 saṃtāpaṃ śamayanti śaṃ vidadhate śaiśiryavāsantajās tṛṣṇādāhavamiśramārtiśamadā grīṣme yathā sadguṇāḥ //
RājNigh, Pānīyādivarga, 54.2 elādyaiḥ parivāsitaṃ śramaharaṃ pittoṣṇadāhe viṣe mūrchāraktamadātyayeṣu ca hitaṃ śaṃsanti haṃsodakam //
RājNigh, Pānīyādivarga, 74.2 mūrchāpittāsradāheṣu hitaṃ kāsamadātyaye //
RājNigh, Pānīyādivarga, 84.2 dīpanaḥ pittadāhaghno vipāke koṣṇadaḥ smṛtaḥ //
RājNigh, Pānīyādivarga, 86.2 dāhaśramaharo rucyo rase saṃtarpaṇaḥ paraḥ //
RājNigh, Pānīyādivarga, 88.2 pittadāhaharo vṛṣyastejobalavivardhanaḥ //
RājNigh, Pānīyādivarga, 92.2 pittadāhaharo vṛṣyastejobalavivardhanaḥ //
RājNigh, Pānīyādivarga, 104.1 śarkarā madhurā śītā pittadāhaśramāpahā /
RājNigh, Pānīyādivarga, 107.2 vātaghnī sārikā rucyā dāhapittāsradāyinī //
RājNigh, Pānīyādivarga, 113.1 dāhaṃ nivārayati tāpamapākaroti tṛptiṃ niyacchati nihanti ca mohamūrchām /
RājNigh, Pānīyādivarga, 128.2 pauttikaṃ madhu rūkṣoṣṇam asrapittādidāhakṛt //
RājNigh, Pānīyādivarga, 132.2 āmaṃ ced āmagulmāmayapavanarujāpittadāhāsradoṣaṃ hanyād vātaṃ ca śoṣaṃ janayati niyataṃ dhvaṃsayaty antavṛddhim //
RājNigh, Kṣīrādivarga, 11.2 balapuṣṭipradaṃ vṛṣyaṃ pittadāhāsranāśanam //
RājNigh, Kṣīrādivarga, 90.2 dāhamūrchāśramaghnaṃ ca śūlādhmānavibandhanut //
RājNigh, Kṣīrādivarga, 96.2 saṃgrāhi viṣaviccharditṛḍdāhavraṇanāśakṛt /
RājNigh, Kṣīrādivarga, 97.2 dīpano madhurāmlas tu dāhajillaghutarpaṇaḥ //
RājNigh, Śālyādivarga, 14.2 varṇakāntikaro balyo dāhajid vīryavṛddhikṛt //
RājNigh, Śālyādivarga, 16.2 sarvāmayaharo rucyaḥ pittadāhānilāsrajit //
RājNigh, Śālyādivarga, 20.1 mahāśāliḥ svādurmadhuraśiśiraḥ pittaśamano jvaraṃ jīrṇaṃ dāhaṃ jaṭhararujam ahnāya śamayet /
RājNigh, Śālyādivarga, 22.1 sūkṣmaśāliḥ sumadhuro laghuḥ pittāsradāhanut /
RājNigh, Śālyādivarga, 24.1 sugandhaśālir madhuro 'tivṛṣyadaḥ pittaśramāsrārucidāhaśāntidaḥ /
RājNigh, Śālyādivarga, 25.1 nirapo madhuraḥ snigdhaḥ śītalo dāhapittajit /
RājNigh, Śālyādivarga, 67.1 godhūmaḥ snigdhamadhuro vātaghnaḥ pittadāhakṛt /
RājNigh, Śālyādivarga, 86.1 āmaścaṇaḥ śītalarucyakārī saṃtarpaṇo dāhatṛṣāpahārī /
RājNigh, Śālyādivarga, 93.2 jvaradāhaharaḥ pathyo rucikṛtsarvadoṣahṛt //
RājNigh, Śālyādivarga, 97.1 kalāyaḥ kurute vātaṃ pittadāhakaphāpahaḥ /
RājNigh, Śālyādivarga, 102.2 sā śyāmā ced dīpanī pittadāhadhvaṃsā balyaṃ cāḍhakīyūṣam uktam //
RājNigh, Śālyādivarga, 120.2 dāhapittapradā hanti kaphagulmakṛmivraṇān //
RājNigh, Śālyādivarga, 122.2 pittadāhaprado gulmakaṇḍūkuṣṭhavraṇāpahaḥ //
RājNigh, Śālyādivarga, 133.2 vātakṛt pittadāhaghno rūkṣo bhagnāsthibandhakṛt //
RājNigh, Māṃsādivarga, 13.2 śvāsānilakāsaharaṃ tanmāṃsaṃ pittadāhakaram //
RājNigh, Māṃsādivarga, 17.2 māṃsaṃ tasya svādu saṃtarpaṇaṃ ca snigdhaṃ balyaṃ pittadāhāsradāyi //
RājNigh, Māṃsādivarga, 28.2 pittadāhapradaṃ nṛṇāṃ tad etaccātisevanāt //
RājNigh, Māṃsādivarga, 51.2 pittāsradāhanudbalyaṃ tathānyad vīryavṛddhidam //
RājNigh, Māṃsādivarga, 82.1 kṣārāmbumatsyā guravo 'sradāhadā viṣṭambhadāste lavaṇārṇavādijāḥ /
RājNigh, Rogādivarga, 27.1 sa dāho mukhatālvoṣṭhe davathuścakṣurādiṣu /
RājNigh, Rogādivarga, 85.1 tikto jantūn hanti kuṣṭhaṃ jvarārtiṃ kāsaṃ dāhaṃ dīpano rocanaśca /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 83.0 tathā cehaiva vakṣyati āgneyaṃ dāhabhāvarṇaprakāśapacanātmakam //
SarvSund zu AHS, Sū., 9, 8.1, 1.0 āgneyaṃ dravyaṃ rūkṣādiguṇotkaṭaṃ dāhādikaram //
Skandapurāṇa
SkPur, 15, 21.1 namastrailokyaliṅgāya dāhaliṅgāya vai namaḥ /
Tantrasāra
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
Tantrāloka
TĀ, 1, 310.1 sūtrakᄆptistattvaśuddhiḥ pāśadāho 'tha yojanam /
TĀ, 5, 85.2 yadvisphuliṅgāḥ saṃsārabhasmadāhaikahetavaḥ //
TĀ, 16, 78.2 anyonyaṃ pāśadāhāya śuddhatattvavisṛṣṭaye //
TĀ, 17, 72.2 pūrṇāṃ samayapāśākhyabījadāhapadānvitām //
TĀ, 20, 4.1 vahnidīpitaphaṭkāradhoraṇīdāhapīḍitam /
Vetālapañcaviṃśatikā
VetPV, Intro, 53.2 laṅkādāha ivotpanno jīvadrāvaṇavighnakam //
Ānandakanda
ĀK, 1, 5, 14.1 mūrcchāṅgadāhaśca tato jāyate nātra saṃśayaḥ /
ĀK, 1, 6, 109.2 dāho'ṅgabhaṅgasarve'nye vyādhayaḥ sambhavanti vai //
ĀK, 1, 7, 52.1 nikarṣachedadāheṣu kuṅkumaśvetaśoṇitam /
ĀK, 1, 7, 110.2 lepanaṃ śoṣaṇaṃ dāhaṃ secanaṃ ca kramātpriye //
ĀK, 1, 14, 34.1 tṛtīye ca tṛṣā dāhaś caturthe gatibhañjanam /
ĀK, 1, 14, 37.1 svarasādaṃ gadgadatvaṃ dāhaṃ dṛṣṭibhramaṃ tathā /
ĀK, 1, 15, 487.2 tṛtīye pādahastākṣidāhakṛd gadgadadhvaniḥ //
ĀK, 1, 19, 110.1 tathā nocedbhaved dhātuśoṣo 'ntardāhamohabhāk /
ĀK, 1, 23, 706.2 patre dāhe kaṣe chede tattāraṃ śāśvataṃ bhavet //
ĀK, 2, 1, 341.2 dāhadaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt //
ĀK, 2, 2, 11.2 dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham //
ĀK, 2, 2, 13.2 dāhe śvetāsitaṃ śvetaṃ nikaṣe laghu ca vrajet //
ĀK, 2, 3, 6.2 ghanaṃ snigdhaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu //
ĀK, 2, 3, 7.1 varṇāḍhyaṃ candravatsvacchaṃ dāhe chede samaprabham /
ĀK, 2, 3, 8.1 dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /
ĀK, 2, 3, 9.2 dāhe chede ghane naṣṭaṃ madhyamaṃ rajataṃ matam //
ĀK, 2, 4, 6.2 utkledamohabhramadāhabhedāḥ tāmrasya doṣāḥ khalu durdharāste /
ĀK, 2, 6, 15.2 himaṃ kaṣāyalavaṇaṃ pāṇḍudāhaharaṃ saram //
ĀK, 2, 7, 14.1 nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate /
ĀK, 2, 7, 23.2 kaphajitpittaśamanaṃ madhuraṃ dāhamehanut //
ĀK, 2, 8, 21.1 dāhatṛḍbhramamūrcchāsṛkpittajvaraviṣāpaham /
ĀK, 2, 8, 21.2 cakṣuṣyaṃ pavanāsrapittaviṣajit sarvendriyāhlādanaṃ tṛḍdāhajvaraśokamohaśamanaṃ śītaṃ śramaghnaṃ hitam /
ĀK, 2, 8, 56.2 kuryādaśodhitaṃ vajraṃ kuṣṭhadāhāṅgagauravam //
ĀK, 2, 8, 156.2 kalpāntakālakṣubhitāmburāśinidāhakalpād ditijendranādāt /
ĀK, 2, 8, 174.1 candrakāntas tu śiśiraḥ snigdhaḥ pittāsradāhanut /
ĀK, 2, 9, 21.1 somavallī kaṭuḥ śītā madhurā pittadāhanut /
ĀK, 2, 10, 15.2 nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī /
ĀK, 2, 10, 41.1 śophadāhajvaraśvāsavraṇakuṣṭhakaphārtinut /
Āryāsaptaśatī
Āsapt, 2, 71.2 śatadhautam ājyam iva me smaraśaradāhavyathāṃ harati //
Āsapt, 2, 257.1 tripuraripor iva gaṅgā mama mānini janitamadanadāhasya /
Āsapt, 2, 453.2 kāñcanamayī vibhūṣā dāhāñcitaśuddhabhāveva //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 11, 7.0 yastu vikṛtiviṣamasamavetastridoṣakṛto jvaras tasya cikitsite kṣaṇe dāhaḥ kṣaṇe śītam ityādinā lakṣaṇam uktam //
ĀVDīp zu Ca, Cik., 2, 13.6, 3.0 mukhadāhaparihārārthaṃ sarpiṣāntar mukham abhyajyeti //
ĀVDīp zu Ca, Cik., 2, 22.2, 1.0 agnisamānīti dāhasphoṭakartṛtayā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 4.1, 5.0 dāhādyāmarśayuktyā vā dhyātavya iti śiṣyate //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 55.1 dāhapūrvaṃ haratyāśu tṛtīyakacaturthakau /
Abhinavacintāmaṇi
ACint, 1, 9.2 āsuraḥ śastradāhāḍhyaḥ siddhavaidyas tu māntrikaḥ //
ACint, 1, 109.1 nāgakeśaram atīva śītalaṃ pittadāhaśamanaṃ ca tiktakam /
Bhāvaprakāśa
BhPr, 6, 2, 53.2 dāhe nidāghaśarador naiva pūjitam ārdrakam //
BhPr, 6, 2, 89.2 tṛṣṇādāhavamiśvāsakāsakārśyakrimipraṇut /
BhPr, 6, 2, 122.3 vātapittāsratṛḍdāhajvaramehakṣayapraṇut //
BhPr, 6, 2, 126.0 madhurau pittadāhāsrakārśyavātakṣayāpahau //
BhPr, 6, 2, 137.2 bṛṃhaṇaṃ vātadāhāsrapittaśoṣajvarāpaham //
BhPr, 6, 2, 154.2 pramehaśvāsakāsāsradāhakuṣṭhakrimipraṇut //
BhPr, 6, 2, 157.2 saṃnipātajvaraśvāsakaphapittāsradāhanut /
BhPr, 6, Karpūrādivarga, 13.2 śramaśoṣaviṣaśleṣmatṛṣṇāpittāsradāhanut //
BhPr, 6, Karpūrādivarga, 19.2 haricandanavad vedyaṃ viśeṣāddāhanāśanam //
BhPr, 6, Karpūrādivarga, 27.2 kaphānilasvedadāhakāsamūrchāvraṇāpahaḥ //
BhPr, 6, Karpūrādivarga, 31.1 vīsarpadāhavisphoṭakuṣṭhaśleṣmāsrapittanut /
BhPr, 6, Karpūrādivarga, 53.2 vṛṣyaḥ kaṇṭhyaḥ svedakuṣṭhajvaradāhagrahāpahaḥ //
BhPr, 6, Karpūrādivarga, 85.2 tṛṣṇāsraviṣavīsarpakṛcchradāhavraṇāpaham //
BhPr, 6, Karpūrādivarga, 88.2 tṛṣṇāsraviṣavīsarpadāhakṛcchravraṇāpaham //
BhPr, 6, Karpūrādivarga, 89.3 svādvī himā tridoṣāsradāhavīsarpakuṣṭhanut //
BhPr, 6, Karpūrādivarga, 91.2 kaṇḍūkuṣṭhāśmarīdāhaviṣahṛd gudaraktahṛt //
BhPr, 6, Karpūrādivarga, 103.1 raktātiyogadaurgandhyasvedadāhajvarāpahā /
BhPr, 6, Karpūrādivarga, 106.3 balāsavātakṛccaiva tṛṭkaṇḍūviṣadāhanut //
BhPr, 6, Karpūrādivarga, 111.2 hanti kuṣṭhāsratṛḍdāhadaurgandhyatilakālakān //
BhPr, 6, Karpūrādivarga, 119.2 tvagāmayasvedakṛcchradāhapittāsraroganut //
BhPr, 6, Karpūrādivarga, 126.2 kuṣṭhakaṇḍūviṣasvedadāhāśrījvararaktahṛt //
BhPr, 6, Guḍūcyādivarga, 9.2 doṣatrayāmatṛḍdāhamehakāsāṃśca pāṇḍutām //
BhPr, 6, Guḍūcyādivarga, 16.2 doṣatṛṣṇāmaśūlārśoviṣadāhajvarāpahā //
BhPr, 6, Guḍūcyādivarga, 18.2 hanyāddāhatṛṣāvātaraktapittakṣatakṣayān //
BhPr, 6, Guḍūcyādivarga, 35.2 hanti dāhajvaraśvāsaraktātīsāratṛḍvamīḥ //
BhPr, 6, Guḍūcyādivarga, 54.1 cakṣuṣyā kṣataśothaghnī grāhiṇī jvaradāhanut /
BhPr, 6, 8, 8.1 dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham /
BhPr, 6, 8, 9.2 dāhe chede'sitaṃ śvetaṃ kaṣe tyājyaṃ laghu sphuṭam //
BhPr, 6, 8, 18.1 snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam /
BhPr, 6, 8, 19.2 dāhacchedaghanairnaṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam //
BhPr, 6, 8, 28.2 dāhaḥ svedo'rucirmūrcchākledo rekovamir bhramaḥ //
BhPr, 6, 8, 40.1 gurutā dṛḍhatotkledaḥ jammalaṃ dāhakāritā /
BhPr, 6, 8, 97.1 malena mūrcchā maraṇaṃ viṣeṇa dāho'gninā kaṣṭataraḥ śarīre /
BhPr, 6, 8, 146.2 cakṣuṣyaṃ dāhapittāsrakaphahikkāviṣāpaham //
BhPr, 6, 8, 147.2 khaṭī dāhāsrajicchītā madhurā viṣaśothajit //
BhPr, 6, 8, 155.2 kṛṣṇamṛt kṣatadāhāsrapradaraśleṣmapittanut //
BhPr, 6, 8, 156.3 kardamo dāhapittāsraśothaghnaḥ śītalaḥ saraḥ //
BhPr, 6, 8, 159.3 madhuraṃ kaṭu tiktaṃ ca dāhasvedatridoṣajit /
BhPr, 6, 8, 194.2 mahādāhakaraḥ pūrvaḥ kathitaḥ sa pradīpanaḥ //
BhPr, 7, 3, 1.1 dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham /
BhPr, 7, 3, 2.2 dāhe chede sitaṃ śvetaṃ kaṣe sphuṭaṃ laghu tyajet //
BhPr, 7, 3, 43.1 guru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam /
BhPr, 7, 3, 44.2 dāhacchedaghanair naṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam //
BhPr, 7, 3, 57.2 virekaḥ sveda utkledo mūrchā dāho'rucistathā //
BhPr, 7, 3, 70.2 dāhaḥ svedo'rucir mūrcchā kledo reko vamirbhramaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 13.3 dāhe chede sitaṃ śvetaṃ gharṣe cāpi malaṃ tyajet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 8.1 niṣkalmaṣaṃ prabhāhīnaṃ dāhe chede sitaṃ śubham /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 6.1 vaṅgo dāhakaraḥ śītaḥ kaphapīḍāmayān jayet /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 7.0 keciddāhaharaḥ śīta iti paṭhanti tatra madanavinodapathyāpathyanighaṇṭvādau vaṅgasyoṣṇaguṇasya likhitatvāt //
Haribhaktivilāsa
HBhVil, 4, 66.3 āmiṣeṇa tu yal liptaṃ punar dāhena śudhyanti //
HBhVil, 4, 254.3 sa yāti viṣṇulokaṃ vai dāhapralayavarjitam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 51.2 cakṣuṣyo dāhahṛllāsakaphapittaviṣāpahaḥ //
KaiNigh, 2, 80.2 kṛṣṇamṛt kṣatadāhāsrapradareṣu praśasyate //
KaiNigh, 2, 81.2 śophadāhakṣataharo hitaḥ śodhanaropaṇe //
KaiNigh, 2, 89.2 nihanti viṣadāhāsrakaṇḍūkuṣṭhāśmahṛdgadān //
KaiNigh, 2, 148.1 khaṭikā madhurā śophaviṣadāhāsrajit /
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 9.0 raso doṣatrayāvṛtaḥ prāśyamānaḥ kiṃ karoti malena maladoṣeṇa mūrchām indriyamohaṃ kurute śikhinā vahninā dāhaṃ viṣeṇa mṛtyuṃ maraṇaṃ ceti samuccaye //
MuA zu RHT, 5, 26.2, 9.0 punarbījasahito rasendro 'dhike dāhe sati mriyata ityarthaḥ //
MuA zu RHT, 15, 9.2, 2.0 suradālībhasmagalitaṃ suradālī devadālī tasyāḥ bhasma dāhasambhūtaṃ tena galitaṃ trisaptakṛtvā ekaviṃśativāraṃ gojalaṃ surabhimūtraṃ bhāvitaṃ kuryādityadhyāhāraḥ //
MuA zu RHT, 18, 48.2, 4.0 pūrvoktāyāṃ piṣṭyāṃ ṣaḍguṇagandhakadāhaḥ kāryaḥ punaḥ ṣaḍguṇaśilayā kṛtvā nāgaṃ samuttārya sīsakamapahāya sā niṣpannā piṣṭī ṣoḍaśāṃśena tāre rūpye militā satī hemākṛṣṭiḥ syātkanakoddhāraṇaṃ bhavet tāmranāgādiṣu dhātuṣu hema sthitameva tata ākṛṣṭiśabdo yuktaḥ //
MuA zu RHT, 19, 51.2, 3.0 nidrā atiśayena nidrā ālasyaṃ aṅgāṅgaśaithilyaṃ jvaraḥ prasiddhaḥ tamo mūrchā dāha ūṣmā punarnābhitale bastau alpamalpaṃ śūlaṃ jaḍatāsyasya aruciḥ nirabhilāpitā bhaṅgo'ṅgasya aṅgamardanaṃ bhokturetāni lakṣaṇāni rasājīrṇe syur ityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 51.2 bahudāhakare rakte plāvayantī viśeṣataḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 45.2 gṛhadāhaṃ na kurvīta śeṣaṃ sarvaṃ ca kārayet //
ParDhSmṛti, 9, 28.1 atidāhe 'tivāhe ca nāsikābhedane tathā /
ParDhSmṛti, 9, 29.1 atidāhe caret pādaṃ dvau pādau vāhane caret /
Rasakāmadhenu
RKDh, 1, 2, 26.5 dhātuṣūpalendhanadāhaḥ puṭam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 35.3, 12.0 maṇikāpṛṣṭhe prakṣiptatṛṇadāhaparyantaṃ pacet //
RRSṬīkā zu RRS, 9, 35.3, 13.0 tṛṇadāhetyupalakṣaṇam //
Rasasaṃketakalikā
RSK, 1, 49.2 kāsaḥ śvāso bhramo moho dāhaḥ kampaśca jāyate //
RSK, 4, 11.2 tatkṣaṇādbodhayeddāhe kuryācchītopacārakān //
Rasārṇavakalpa
RAK, 1, 425.2 kharadāhaṃ kṛte caiva hemaṃ bhavati śobhanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 28.1 saṃhāraḥ sarvabhūtānāṃ kalpadāhaḥ sudāruṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 2.2 medovasāraktavicarcitāṅgastrailokyadāhe praṇanarta śambhuḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 41.1 dāhaṃ saṃcayanaṃ cakre citraseno mahīpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 15.2 vitarjako 'tha mārjāraḥ khadyotaḥ kakṣadāhataḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 38.1 dāhāya nāmalo vahnernāpaḥ kledāya cāmbhasaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 2, 45.1 aṅgadāhena tīvreṇa dhamet taṃ naṣṭacetasam /
Yogaratnākara
YRā, Dh., 7.1 dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham /
YRā, Dh., 8.2 dāhe chede sitaṃ śvetaṃ kaṣe laghu ca tattyajet //
YRā, Dh., 20.1 guru snigdhaṃ mṛdu śvetaṃ dāhe chede ca yatkṣamam /
YRā, Dh., 21.2 dāhe chede ca yannaṣṭaṃ rūpye doṣā daśa smṛtāḥ //
YRā, Dh., 27.1 tāraṃ śītakaṣāyamamlamadhuraṃ doṣatrayacchedanaṃ snigdhaṃ dīpanamakṣikukṣigadajiddāhaṃ viṣādiṃ haret /
YRā, Dh., 199.2 mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca //
YRā, Dh., 200.1 malena mūrchāṃ dahanena dāhaṃ viṣeṇa mṛtyuṃ vitanoti sūtaḥ /
YRā, Dh., 220.1 sūto'śuddhatayā guṇaṃ na kurute kuṣṭhāgnimāndyakrimīñchardyarocakajāḍyadāhamaraṇaṃ dhatte nṛṇāṃ sevanāt /
YRā, Dh., 332.1 aśuddhaṃ dāhamūrchāyabhramapittāsraśoṣatāḥ /
YRā, Dh., 390.2 madatṛḍdāhakṛcchukrastambhanāyāsamohakṛt //