Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Kirātārjunīya
Kāmasūtra
Suśrutasaṃhitā
Yājñavalkyasmṛti
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 3.1 tasmācchaucaṃ kṛtvā pāṇinā parimṛjīta paryagnikaraṇaṃ hi tat uddīpyasva jātaveda iti punardāhād viśiṣyate //
Mahābhārata
MBh, 1, 137, 16.79 agnidāhān mahāghorān mayā tasmād upāyataḥ /
MBh, 1, 138, 29.1 tasmān muktā vayaṃ dāhād imaṃ vṛkṣam upāśritāḥ /
MBh, 1, 180, 21.2 muktā hi tasmājjatuveśmadāhān mayā śrutāḥ pāṇḍusutāḥ pṛthā ca //
MBh, 1, 185, 12.2 āśā hi no vyaktam iyaṃ samṛddhā muktān hi pārthāñ śṛṇumo 'gnidāhāt //
MBh, 2, 44, 7.1 agnidāhānmayaṃ cāpi mokṣayitvā sa dānavam /
MBh, 7, 84, 11.2 tasmād rathavrajānmukto vanadāhād iva dvipaḥ //
MBh, 14, 9, 20.2 tato devān agamad dhūmaketur dāhād bhīto vyathito 'śvatthaparṇavat /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 48.1 sasphoṭadāhatīvroṣaṃ durdagdham atidāhataḥ /
AHS, Utt., 24, 19.1 vātābhitāpavihitaḥ kampe dāhād vinā kramaḥ /
Bhallaṭaśataka
BhallŚ, 1, 47.2 nairāśyātiśayātimātranibhṛtair niḥśvasya yad dṛśyase tṛṣyadbhiḥ pathikaiḥ kiyat tadadhikaṃ syād aurvadāhād ataḥ //
Kirātārjunīya
Kir, 16, 62.2 vikasadamaladhāmnāṃ prāpa nīlotpalānāṃ śriyam adhikaviśuddhāṃ vahnidāhād iva dyauḥ //
Kāmasūtra
KāSū, 6, 3, 2.5 dāhāt kuḍyacchedāt pramādād bhavane cārthanāśaḥ /
Suśrutasaṃhitā
Su, Ka., 5, 7.2 sa pittabāhulyaviṣāddaṃśo dāhādvisarpate //
Yājñavalkyasmṛti
YāSmṛ, 1, 188.1 bhūśuddhir mārjanād dāhāt kālād gokramaṇāt tathā /
Kathāsaritsāgara
KSS, 1, 4, 113.1 dehadāhātsthire tasmiñjāte nirgatya me dadau /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 15.2 vitarjako 'tha mārjāraḥ khadyotaḥ kakṣadāhataḥ //