Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Garuḍapurāṇa
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Baudhāyanagṛhyasūtra
BaudhGS, 4, 2, 2.1 atha yadi paristaraṇadāhe agnaye kṣāmavate svāhā iti hutvā paristṛṇāti //
BaudhGS, 4, 2, 4.1 atha yadi paridhidāhe anyaṃ yathāliṅgam upasādya juhoti pari tvāgne puraṃ vayam iti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 9.0 atha paridhidāhe pradāvyāyāgnaye namo namaḥ pradāvyāyeti //
Carakasaṃhitā
Ca, Sū., 1, 110.2 atīsāre jvare dāhe śvayathau ca viśeṣataḥ //
Ca, Sū., 27, 127.2 kṣaye'bhighāte dāhe ca vātapitte ca taddhitam //
Ca, Cik., 4, 106.2 vaidūryamuktāmaṇibhājanānāṃ sparśāśca dāhe śiśirāmbuśītāḥ //
Ca, Cik., 4, 108.2 dāhe praśastāḥ sajalāḥ suśītāḥ padmotpalānāṃ ca kalāpavātāḥ //
Ca, Cik., 5, 63.2 dāhe dhānvantarīyāṇāmatrāpi bhiṣajāṃ balam //
Mahābhārata
MBh, 1, 221, 21.3 agnidāhe tu niyataṃ brahmaloke dhruvā gatiḥ //
MBh, 8, 45, 41.2 tatra tatra vyamuhyanta vanadāhe yathā dvipāḥ /
Manusmṛti
ManuS, 4, 115.1 pāṃsuvarṣe diśāṃ dāhe gomāyuvirute tathā /
Nyāyasūtra
NyāSū, 3, 1, 4.0 śarīradāhe pātakābhāvāt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 16.2 pādadāhe khuḍe harṣe vipādyāṃ vātakaṇṭake //
AHS, Cikitsitasthāna, 1, 130.2 dāhe sahasradhautena sarpiṣābhyaṅgam ācaret //
AHS, Cikitsitasthāna, 3, 77.2 jvaradāhe sitākṣaudrasaktūn vā payasā pibet //
AHS, Cikitsitasthāna, 9, 94.2 gudasya dāhe pāke vā sekalepā hitā himāḥ //
AHS, Cikitsitasthāna, 14, 69.2 dāhe 'bhyaṅgo ghṛtaiḥ śītaiḥ sājyair lepo himauṣadhaiḥ //
AHS, Cikitsitasthāna, 19, 90.1 klede prapatati cāṅge dāhe visphoṭake ca carmadale /
AHS, Cikitsitasthāna, 22, 24.2 stambhākṣepakaśūlārtaṃ koṣṇair dāhe tu śītalaiḥ //
AHS, Cikitsitasthāna, 22, 28.1 sarāge saruje dāhe raktaṃ hṛtvā pralepayet /
AHS, Kalpasiddhisthāna, 1, 12.2 hṛddāhe 'dho'srapitte ca kṣīraṃ tatpippalīśṛtam //
AHS, Kalpasiddhisthāna, 1, 38.1 kāse hṛdayadāhe ca śastā madhusitādrutāḥ /
AHS, Utt., 16, 20.1 uṣṇena śūle dāhe tu payaḥsarpiryutair himaiḥ /
Kūrmapurāṇa
KūPur, 1, 16, 62.2 dhyāyasva māṃ satataṃ bhaktiyogāt pravekṣyase kalpadāhe punarmām //
Liṅgapurāṇa
LiPur, 1, 72, 184.1 iti śrīliṅgamahāpurāṇe pūrvabhāge tripuradāhe brahmastavo nāma dvisaptitamo 'dhyāyaḥ //
Suśrutasaṃhitā
Su, Ka., 2, 53.1 jvare dāhe ca hikkāyāmānāhe śukrasaṃkṣaye /
Su, Utt., 40, 106.2 jvare dāhe saviḍbandhe mārutādraktapittavat //
Su, Utt., 47, 69.1 apraśāmyati dāhe ca rasaistṛptasya jāṅgalaiḥ /
Bhāratamañjarī
BhāMañj, 13, 1064.2 dehatāmrakalādāhe hemavaddṛśyate 'kṣaram //
Garuḍapurāṇa
GarPur, 1, 85, 8.1 agnidāhe mṛtā ye ca siṃhavyāghrahatāścaye /
Rasahṛdayatantra
RHT, 5, 26.2 garbhe dravati hi bījaṃ mriyate tathādhike dāhe //
Rasaprakāśasudhākara
RPSudh, 7, 19.2 dāhe kṛcchre dīpanaṃ pācanaṃ ca tasmātsevyaṃ sarvakālaṃ manuṣyaiḥ //
Rasaratnasamuccaya
RRS, 5, 25.1 ghanaṃ svacchaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu /
RRS, 5, 26.1 dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /
Rasendracūḍāmaṇi
RCūM, 14, 10.1 ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram /
RCūM, 14, 11.1 rūkṣaṃ vivarṇaṃ malinaṃ kaṭhoraṃ kṛṣṇaṃ ca dāhe nikaṣe ca pāṇḍu /
RCūM, 14, 30.1 ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru /
RCūM, 14, 31.1 dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /
Rasārṇava
RArṇ, 7, 100.2 dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham //
RArṇ, 14, 126.2 pattre dāhe kaṣe chede tattāraṃ śāśvataṃ bhavet //
RArṇ, 16, 88.1 vedhayet sarvalohāni chede dāhe na saṃśayaḥ /
RArṇ, 17, 51.0 pattre dāhe kaṣe chede hema taccākṣayaṃ bhavet //
Rājanighaṇṭu
RājNigh, 13, 12.1 dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe /
RājNigh, Pānīyādivarga, 54.2 elādyaiḥ parivāsitaṃ śramaharaṃ pittoṣṇadāhe viṣe mūrchāraktamadātyayeṣu ca hitaṃ śaṃsanti haṃsodakam //
Ānandakanda
ĀK, 1, 23, 706.2 patre dāhe kaṣe chede tattāraṃ śāśvataṃ bhavet //
ĀK, 2, 2, 11.2 dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham //
ĀK, 2, 2, 13.2 dāhe śvetāsitaṃ śvetaṃ nikaṣe laghu ca vrajet //
ĀK, 2, 3, 6.2 ghanaṃ snigdhaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu //
ĀK, 2, 3, 7.1 varṇāḍhyaṃ candravatsvacchaṃ dāhe chede samaprabham /
ĀK, 2, 3, 8.1 dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /
ĀK, 2, 3, 9.2 dāhe chede ghane naṣṭaṃ madhyamaṃ rajataṃ matam //
Bhāvaprakāśa
BhPr, 6, 2, 53.2 dāhe nidāghaśarador naiva pūjitam ārdrakam //
BhPr, 6, 8, 8.1 dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham /
BhPr, 6, 8, 9.2 dāhe chede'sitaṃ śvetaṃ kaṣe tyājyaṃ laghu sphuṭam //
BhPr, 6, 8, 18.1 snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam /
BhPr, 7, 3, 1.1 dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham /
BhPr, 7, 3, 2.2 dāhe chede sitaṃ śvetaṃ kaṣe sphuṭaṃ laghu tyajet //
BhPr, 7, 3, 43.1 guru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 13.3 dāhe chede sitaṃ śvetaṃ gharṣe cāpi malaṃ tyajet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 8.1 niṣkalmaṣaṃ prabhāhīnaṃ dāhe chede sitaṃ śubham /
Mugdhāvabodhinī
MuA zu RHT, 5, 26.2, 9.0 punarbījasahito rasendro 'dhike dāhe sati mriyata ityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 28.1 atidāhe 'tivāhe ca nāsikābhedane tathā /
ParDhSmṛti, 9, 29.1 atidāhe caret pādaṃ dvau pādau vāhane caret /
Rasasaṃketakalikā
RSK, 4, 11.2 tatkṣaṇādbodhayeddāhe kuryācchītopacārakān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 2.2 medovasāraktavicarcitāṅgastrailokyadāhe praṇanarta śambhuḥ //
Yogaratnākara
YRā, Dh., 7.1 dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham /
YRā, Dh., 8.2 dāhe chede sitaṃ śvetaṃ kaṣe laghu ca tattyajet //
YRā, Dh., 20.1 guru snigdhaṃ mṛdu śvetaṃ dāhe chede ca yatkṣamam /
YRā, Dh., 21.2 dāhe chede ca yannaṣṭaṃ rūpye doṣā daśa smṛtāḥ //