Occurrences

Mahābhārata
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Ānandakanda
Śivapurāṇa
Sātvatatantra

Mahābhārata
MBh, 1, 61, 30.1 candrastu ditijaśreṣṭho loke tārādhipopamaḥ /
MBh, 3, 41, 25.2 dhanur mahad ditijapiśācasūdanaṃ dadau bhavaḥ puruṣavarāya gāṇḍivam //
MBh, 5, 35, 6.2 kiṃ brāhmaṇāḥ svicchreyāṃso ditijāḥ svid virocana /
MBh, 5, 95, 18.1 na devānnaiva ditijānna gandharvānna mānuṣān /
MBh, 5, 103, 12.2 prasabhaḥ kālakākṣaśca mayāpi ditijā hatāḥ //
MBh, 7, 5, 27.1 nakṣatrāṇām iva śaśī ditijānām ivośanāḥ /
MBh, 12, 202, 15.2 antarbhūmiṃ sampraviśya jagāma ditijān prati //
MBh, 12, 272, 39.2 bhagavaṃstvatprasādena ditijaṃ sudurāsadam /
MBh, 13, 15, 3.3 drakṣye ditijasaṃghānāṃ mardanaṃ tridaśeśvaram //
Harivaṃśa
HV, 2, 48.1 tāsu devāḥ khagā gāvo nāgā ditijadānavāḥ /
Kirātārjunīya
Kir, 12, 29.1 sa tadojasā vijitasāram amaraditijopasaṃhitam /
Kūrmapurāṇa
KūPur, 1, 16, 53.2 vyapetarāgaṃ ditijeśvaraṃ taṃ prakartukāmaḥ śaraṇaṃ prapannam //
Liṅgapurāṇa
LiPur, 1, 73, 3.1 tārakākṣo'pi ditijaḥ kamalākṣaś ca vīryavān /
LiPur, 1, 95, 25.2 devānāṃ devarakṣārthaṃ nihatya ditijeśvaram //
Matsyapurāṇa
MPur, 47, 62.1 yajñe devānatha gataṃ ditijāḥ kāvyamāhvayan /
MPur, 137, 13.2 kaṣṭamityasakṛtprocya ditijānidamabravīt //
MPur, 138, 57.1 sampūjyamāno ditijairmahātmabhiḥ sahasraraśmipratimaujasair vibhuḥ /
MPur, 152, 35.1 tatkarma dṛṣṭvā ditijāstu sarve jagarjuruccaiḥ kṛtasiṃhanādāḥ /
MPur, 154, 31.2 bhavato varalābhanivṛttabhayaḥ kuliśāṅgasuto ditijo'tibalaḥ //
MPur, 154, 34.1 apahṛtya vimānagaṇaṃ sa kṛto ditijena mahāmarubhūmisamaḥ /
MPur, 154, 38.1 ditijasya śarīramavāpya gataṃ śatadhā matibhedamivālpamanāḥ /
MPur, 159, 33.1 tad acintvaiva ditijo nyastacinto'bhavatkṣaṇāt /
MPur, 159, 40.3 suravadana kumudakānanavikāsanendo kumāra jaya ditijakulamahodadhivaḍavānala //
MPur, 159, 43.1 jaya janitasaṃbhrama līlālūnākhilārāte jaya sakalalokatāraka ditijāsuravaratārakāntaka /
MPur, 160, 25.1 ityuktvā ca tataḥ śaktiṃ mumoca ditijaṃ prati /
MPur, 161, 89.2 divasakaramahāprabhājvalantaṃ ditijasahasraśatairniṣevyamāṇam //
MPur, 163, 94.1 devārirditijo vīro nṛsiṃhaṃ samupādravat /
Viṣṇupurāṇa
ViPur, 1, 16, 6.1 kiṃnimittam asau śastrair vikṣato ditijair mune /
ViPur, 1, 17, 55.2 śrūyatāṃ paramārtho me daiteyā ditijātmajāḥ /
ViPur, 5, 3, 13.2 jānātu māvatāraṃ te kaṃso 'yaṃ ditijātmajaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 4, 18.1 gupto 'pyaye manur ilauṣadhayaś ca mātsye krauḍe hato ditija uddharatāmbhasaḥ kṣmām /
Garuḍapurāṇa
GarPur, 1, 71, 8.1 tadyatra bhogīndrabhujābhiyuktaṃ papāta pittaṃ ditijādhipasya /
GarPur, 1, 72, 1.3 deśe papāta ditijasya nitāntakāntaṃ protphullanīrajasamadyuti netrayugmam //
GarPur, 1, 73, 2.1 kalpāntakālakṣubhitāmburāśer nirhrādakalpādditijasya nādāt /
Ānandakanda
ĀK, 2, 8, 156.2 kalpāntakālakṣubhitāmburāśinidāhakalpād ditijendranādāt /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 31.2 tataḥ prahṛṣṭo ditijendrarājye tamandhakaṃ tatra sa cābhyaṣiñcat //
Sātvatatantra
SātT, 2, 55.2 gatvā surendratarurājavaraṃ priyāyāḥ prītau samuddharaṇato ditijān sa jetā //