Occurrences

Rasārṇava

Rasārṇava
RArṇ, 4, 13.1 evaṃ tu tridinaṃ kuryāt tato yantraṃ vimocayet /
RArṇ, 6, 13.2 tridinaṃ svedayed devi jāyate doṣavarjitam //
RArṇ, 6, 28.1 ekapattrīkṛtaṃ saptadinaṃ munirase kṣipet /
RArṇ, 6, 33.2 saptāhamātape taptam āmle kṣiptvā dinatrayam //
RArṇ, 6, 36.2 dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet //
RArṇ, 6, 38.1 grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam /
RArṇ, 6, 80.2 śodhayettridinaṃ vajraṃ śuddhimeti sureśvari //
RArṇ, 6, 94.1 mahānadīśvetaśuktyāṃ dinamekaṃ tu bhāvitam /
RArṇ, 7, 13.2 mākṣikaṃ dinam ekaṃ tu marditaṃ vaṭakīkṛtam /
RArṇ, 7, 40.2 śaśaśoṇitamadhye vā dinamekaṃ nidhāpayet //
RArṇ, 7, 41.2 karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet //
RArṇ, 7, 48.2 ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet //
RArṇ, 10, 23.1 dolāsvedena cāvaśyaṃ svedito hi dinatrayam /
RArṇ, 10, 41.2 dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā //
RArṇ, 10, 46.2 iṣṭikākāñjikorṇābhiḥ tridinaṃ mardayettataḥ //
RArṇ, 10, 59.2 rājikāṭaṅkaṇayutairāranāle dinatrayam /
RArṇ, 11, 5.1 yāvaddināni vahnistho jāryate dhāryate rasaḥ /
RArṇ, 11, 6.1 dinamekaṃ rasendrasya yo dadāti hutāśanam /
RArṇ, 11, 26.3 rājikāvyoṣayuktena tridinaṃ svinnamabhrakam //
RArṇ, 11, 188.2 mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham //
RArṇ, 11, 191.2 tridine kacchape jāryamevaṃ jāryaṃ tu ṣaḍguṇam //
RArṇ, 11, 195.1 dhameddinatrayaṃ mandaṃ yāvadbījaṃ drutaṃ bhavet /
RArṇ, 12, 5.1 rasaṃ saṃmardya tenaiva dināni trīṇi vārttikaḥ /
RArṇ, 12, 37.2 dinānte bandhamāyāti sarvalohāni rañjayet //
RArṇ, 12, 53.3 bhāvayet dinamekaṃ tu pātre bhāskaranirmite //
RArṇ, 12, 92.2 ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam /
RArṇ, 12, 119.1 athātas tilatailena pācayecca dinatrayam /
RArṇ, 12, 165.0 pañcaviṃśaddinānte tu jāyate kanakottamam //
RArṇ, 12, 245.3 dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam /
RArṇ, 12, 253.1 ekaviṃśaddinānyevaṃ kṣīrāhāro bhavettataḥ /
RArṇ, 12, 258.1 dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam /
RArṇ, 12, 263.1 śarvarīm uṣitastatra dhanavāṃśca dine dine /
RArṇ, 12, 263.1 śarvarīm uṣitastatra dhanavāṃśca dine dine /
RArṇ, 12, 278.1 kānicit kṣaṇavedhīni dinavedhīni kānicit /
RArṇ, 12, 282.3 ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam //
RArṇ, 12, 283.1 bhadrāṅge dinavedhi syāt tristhalānte trivāsaram /
RArṇ, 12, 283.2 dhāreśvare pākṣikaṃ syāt varṣāpuryāṃ dinaikataḥ //
RArṇ, 12, 284.3 dinamekaṃ brahmagirau vindhye tu kṣaṇavedhakam //
RArṇ, 12, 286.3 bhūśailamasti tatraiva tridinaṃ vedhi parvate //
RArṇ, 12, 306.2 tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam /
RArṇ, 12, 309.1 dine dine tathaikaikaṃ bhakṣayet prātarutthitaḥ /
RArṇ, 12, 309.1 dine dine tathaikaikaṃ bhakṣayet prātarutthitaḥ /
RArṇ, 12, 329.2 pācayeddinamekaṃ tu hemnā saṃveṣṭya dhārayet //
RArṇ, 12, 365.2 ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham //
RArṇ, 12, 372.2 triḥsaptarātraṃ dinamekamekaṃ sahasrajīvī vijayī naraḥ syāt //
RArṇ, 14, 2.1 gandhakaṃ bhakṣayennārī dinānāmekaviṃśatim /
RArṇ, 14, 117.2 ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam //
RArṇ, 15, 40.2 dinamekamidaṃ devi mardayitvā mṛto bhavet //
RArṇ, 15, 41.1 caturdinamidaṃ kṛtvā samaṃ sūtaṃ samānayet /
RArṇ, 15, 45.2 śalyāviśalyāmūlasya vāriṇā mardayeddinam //
RArṇ, 15, 46.1 bhramarāyantramadhyasthaṃ puṭaṃ saptadinaṃ bhavet /
RArṇ, 15, 66.1 jambīrārdrarasenaiva dinamekaṃ tu mardayet /
RArṇ, 15, 66.2 palāśamūlakvāthena mardayet tridinaṃ tataḥ //
RArṇ, 15, 83.2 tridinaṃ mardayettīkṣṇaṃ vaṅgapādena melayet /
RArṇ, 15, 110.2 dve pale śuddhasūtasya dinamekaṃ tu tena vai //
RArṇ, 15, 117.2 mardayeddinamekaṃ tu ṭaṅkaṇena samanvitam //
RArṇ, 16, 11.1 drutaṃ dolādisaṃbhinnaṃ kukkuṭyādyair dinatrayam /
RArṇ, 17, 42.2 amlena tridinaṃ piṣṭvā tārārkau melayet samau //
RArṇ, 17, 65.2 surāyāṃ prathamoktāyāṃ dinamekaṃ tu pācayet //
RArṇ, 18, 3.1 prātaḥ prātaḥ pibedādau tridinaṃ ghṛtasaindhavam /
RArṇ, 18, 3.2 ketakyāḥ stanajaṃ kvāthaṃ tadanu tridinaṃ pibet //
RArṇ, 18, 5.2 tridinaṃ yāvakānnaṃ ca bhuñjīta ghṛtasaṃyutam //
RArṇ, 18, 20.1 rasasiddheḥ purā hema guñjāmātraṃ dine dine /
RArṇ, 18, 20.1 rasasiddheḥ purā hema guñjāmātraṃ dine dine /
RArṇ, 18, 60.1 rasavīryasya rakṣārthaṃ baliṃ dadyāddine dine /
RArṇ, 18, 60.1 rasavīryasya rakṣārthaṃ baliṃ dadyāddine dine /
RArṇ, 18, 91.3 munipuṣparasenaiva dinamekaṃ ca mardayet //
RArṇ, 18, 130.0 divārātraṃ japenmantraṃ snātavyaṃ ca dine dine //
RArṇ, 18, 130.0 divārātraṃ japenmantraṃ snātavyaṃ ca dine dine //