Occurrences

Rasendracintāmaṇi

Rasendracintāmaṇi
RCint, 3, 14.2 dinaṃ vyoṣavarāvahnikanyākalkeṣu kāñjike /
RCint, 3, 24.1 navanītāhvayaṃ sūtaṃ ghṛṣṭvā jambhāmbhasā dinam /
RCint, 3, 32.1 pūrayettridinaṃ bhūmyāṃ rājahastapramāṇataḥ /
RCint, 3, 35.2 dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet //
RCint, 3, 37.1 āloḍya kāñjike dolāyantre pākād dinais tribhiḥ /
RCint, 3, 38.1 athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet /
RCint, 3, 39.2 dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave //
RCint, 3, 44.2 yāvaddināni vahnistho jāraṇe dhāryate rasaḥ //
RCint, 3, 45.2 dinamekaṃ rasendrasya yo dadāti hutāśanam //
RCint, 3, 60.1 śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /
RCint, 3, 60.2 tadvajjambīrajadrāvair dinaikaṃ dhūmasārakam //
RCint, 3, 61.2 kaṇṭakārīṃ ca saṃkvāthya dinaikaṃ naramūtrakaiḥ //
RCint, 3, 63.1 nistuṣaṃ jayapālaṃ ca mūlakānāṃ dravairdinam /
RCint, 3, 63.2 saindhavaṃ ṭaṅkaṇaṃ guñjāṃ dinaṃ śigrujaṭāmbhasā //
RCint, 3, 79.3 dinaṃ jambīratoyena grāse grāse tv ayaṃ vidhiḥ //
RCint, 3, 80.2 bhāṇḍake tridinaṃ sūtaṃ jīrṇasvarṇaṃ samuddharet //
RCint, 3, 103.3 kṣārāranālamūtreṣu svedayettridinaṃ bhiṣak //
RCint, 3, 152.2 yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam //
RCint, 3, 166.1 tridinaṃ pācayeccullyāṃ kalko deyaḥ punaḥ punaḥ /
RCint, 3, 183.1 snigdhaṃ prātastridinaṃ ghṛtasaindhavapānena svinnaṃ vastrādipuṭavahninā viriktam icchābhedinā vāntaṃ vacādirasena palāśabījaviḍaṅgaguḍamodakabhakṣaṇāt kīṭapātanam api kartavyam /
RCint, 4, 6.1 cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya /
RCint, 4, 25.2 dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ //
RCint, 4, 25.2 dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ //
RCint, 6, 18.3 dinaikenaiva śudhyanti bhūnāgādyāstathāvidhaiḥ //
RCint, 6, 61.2 dattvopari śarāvaṃ tu tridinānte samuddharet //
RCint, 6, 66.2 dinaikaṃ kanyakādrāvaiḥ ruddhvā gajapuṭe pacet /
RCint, 7, 22.1 śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ /
RCint, 7, 95.2 dinamekamajāmūtre bhṛṅgarājarase'pi vā //
RCint, 7, 98.2 saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ //
RCint, 7, 112.2 amlavargayutenādau dine gharme vibhāvayet //
RCint, 7, 122.2 dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet //
RCint, 8, 32.2 dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram //
RCint, 8, 38.1 dinamevaṃ ca tāraṃ vā jarārogaharaṃ mahat /
RCint, 8, 46.2 rasasya dviguṇaṃ gandhaṃ śuddhaṃ saṃmardayed dinam /
RCint, 8, 162.2 maṇḍūkaparṇikāyāḥpracurarase sthāpayet tridinam //
RCint, 8, 186.1 trīṇi dināni samaṃ syādahni caturthe tu vardhayet kramaśaḥ /
RCint, 8, 188.1 vātsarikakalpapakṣe dināni yāvanti vardhitaṃ prathamam /
RCint, 8, 253.2 tridinānte samuddhṛtya piṣṭaṃ vāritaraṃ bhavet //
RCint, 8, 270.2 eraṇḍapatrairāveṣṭya dhānyarāśau dinatrayam //