Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 4, 59.2 cāṅgerīsvarasenāpi dinamekamanāratam //
RCūM, 4, 75.1 dināni katicit sthitvā yātyasau palikā matā /
RCūM, 4, 90.2 grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //
RCūM, 10, 140.1 vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /
RCūM, 11, 41.1 pattrālakaṃ raverdugdhairdinamekaṃ vimardayet /
RCūM, 11, 53.1 tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati /
RCūM, 13, 22.1 vimardya luṅgatoyena yāvaddinacatuṣṭayam /
RCūM, 13, 25.2 vyoṣājyasahitaṃ hanti jūrtirogaṃ dinaistribhiḥ //
RCūM, 13, 47.1 nikṣiped vālukāyantre prapaceddinapañcakam /
RCūM, 14, 35.1 svedayed vālukāyantre dinamekaṃ dṛḍhāgninā /
RCūM, 14, 49.2 yāmaṃ kṣīreṇa niṣkvāthya tatraiva sthāpayeddinam //
RCūM, 14, 50.1 dinaikaṃ lavaṇopetaṃ tintiḍīphalakardame /
RCūM, 14, 54.1 tatastrikaṭukakvāthe tridinaṃ sthāpayettataḥ /
RCūM, 14, 141.1 tato guggulutoyena mardayitvā dināṣṭakam /
RCūM, 14, 186.2 nimbudravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak //
RCūM, 14, 221.1 evaṃ virecito nūnaṃ satataṃ daśabhirdinaiḥ /
RCūM, 15, 39.2 mūrchitastridinaṃ sūto madaṃ muñcati durdharam //
RCūM, 15, 40.2 tridinaṃ saṃsthitaḥ sūto viṣaṃ saṃtyajati svakam //
RCūM, 15, 43.1 kāṃkṣīkāsīsaluṅgāmbumarditaḥ pārado dinam /
RCūM, 15, 64.1 ekaviṃśatyaho yāvadyāmaṃ yāmaṃ dine dine /
RCūM, 15, 64.1 ekaviṃśatyaho yāvadyāmaṃ yāmaṃ dine dine /
RCūM, 15, 67.2 sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //
RCūM, 16, 19.2 kṣārāmlalavaṇopetaṃ taptaṃ khalve dinatrayam //
RCūM, 16, 97.1 samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram /