Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 2, 27.1 evaṃ śuddhe dine śuklapakṣe śukragurūdaye /
HBhVil, 2, 164.1 viśiṣṭadharmajijñāsā daśamyādidinatraye /
HBhVil, 2, 174.2 śaktau phalādibhuktiś ca śrāddhaṃ caikādaśīdine //
HBhVil, 3, 217.1 dineṣv eteṣu kāṣṭhair hi dantānāṃ dhāvanasya tu /
HBhVil, 3, 228.2 parihṛtya dinaṃ pāpaṃ bhakṣayed vai vidhānavit //
HBhVil, 3, 294.2 gṛhe'pi vasatas tasya gaṅgāsnānaṃ dine dine /
HBhVil, 3, 294.2 gṛhe'pi vasatas tasya gaṅgāsnānaṃ dine dine /
HBhVil, 3, 353.1 naktaṃ dinaṃ nimajjyāpsu kaivartāḥ kimu pāvanāḥ /
HBhVil, 4, 116.2 tilais tailaiś ca saṃvarjya pratiṣiddhadināni tu //
HBhVil, 4, 140.1 tanmūlamṛttikābhyaṅgaṃ kṛtvā snāti dine dine /
HBhVil, 4, 140.1 tanmūlamṛttikābhyaṅgaṃ kṛtvā snāti dine dine /
HBhVil, 4, 244.2 tulasīmṛttikāpuṇḍraṃ yaḥ karoti dine dine /
HBhVil, 4, 244.2 tulasīmṛttikāpuṇḍraṃ yaḥ karoti dine dine /
HBhVil, 4, 277.1 bhavate yasya dehe tu ahorātraṃ dine dine /
HBhVil, 4, 277.1 bhavate yasya dehe tu ahorātraṃ dine dine /
HBhVil, 4, 329.1 yāvad dināni vahate dhātrīmālāṃ kalau naraḥ /
HBhVil, 4, 362.1 tat ślāghyaṃ janma dhanyaṃ tat dinaṃ puṇyātha nāḍikā /
HBhVil, 5, 112.2 dhyātvaivaṃ paramapumāṃsam akṣarair yo vinyased dinam anu keśavādiyuktaiḥ /
HBhVil, 5, 414.1 tilaprasthaśataṃ bhaktyā yo dadāti dine dine /
HBhVil, 5, 414.1 tilaprasthaśataṃ bhaktyā yo dadāti dine dine /
HBhVil, 5, 431.2 yat syād dvādaśakāleṣu dinenaikena tad bhavet //
HBhVil, 5, 434.2 kāśīvāse yugāny aṣṭau dinenaikena tad bhavet //