Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Ṛgveda
Ṛgvedavedāṅgajyotiṣa
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 3.0 darśādūrdhvam ā darśādeko māsaḥ yatra kvaca dine'pyāhite garbhe sa eko māso gaṇayitavyaḥ //
Aitareyabrāhmaṇa
AB, 2, 2, 24.0 jāto jāyate sudinatve ahnām iti //
AB, 2, 2, 24.0 jāto jāyate sudinatve ahnām iti //
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 3.2 śuklapuṇyadinaṛkṣeṣu keśaśmaśrūṇi vāpayet //
BaudhDhS, 4, 5, 27.2 yāyāvaravanasthebhyo daśabhiḥ pañcabhir dinaiḥ //
BaudhDhS, 4, 5, 28.1 ekāhadhanino 'nnena dinenaikena śudhyati /
Jaiminīyabrāhmaṇa
JB, 1, 237, 6.0 sa etam eva dinaṃ dinaṃ stomaṃ gāyan kevalīdam annādyam akuruta //
JB, 1, 237, 6.0 sa etam eva dinaṃ dinaṃ stomaṃ gāyan kevalīdam annādyam akuruta //
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 3.1 jāto jāyate sudinatve ahnām /
TB, 3, 6, 1, 3.1 jāto jāyate sudinatve ahnām /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 12, 2.0 pakṣo dinaṃ ca vyākhyātam //
VaikhGS, 3, 19, 2.0 ā catvāriṃśaddivasād ā pañcāśaddinādvā pāke naināṃ niyuñjīta //
VaikhGS, 3, 22, 2.0 śuklapakṣe dine śuddhe tatrājyenāghāraḥ //
Vasiṣṭhadharmasūtra
VasDhS, 11, 21.1 śrāddhe nodvāsanīyāni ucchiṣṭāny ā dinakṣayāt /
Ṛgveda
ṚV, 1, 124, 9.2 tāḥ pratnavan navyasīr nūnam asme revad ucchantu sudinā uṣāsaḥ //
ṚV, 3, 8, 5.1 jāto jāyate sudinatve ahnāṃ samarya ā vidathe vardhamānaḥ /
ṚV, 3, 8, 5.1 jāto jāyate sudinatve ahnāṃ samarya ā vidathe vardhamānaḥ /
ṚV, 3, 23, 4.1 ni tvā dadhe vara ā pṛthivyā iḍāyās pade sudinatve ahnām /
ṚV, 4, 4, 6.2 viśvāny asmai sudināni rāyo dyumnāny aryo vi duro abhi dyaut //
ṚV, 4, 4, 7.2 piprīṣati sva āyuṣi duroṇe viśved asmai sudinā sāsad iṣṭiḥ //
ṚV, 5, 60, 5.2 yuvā pitā svapā rudra eṣāṃ sudughā pṛśniḥ sudinā marudbhyaḥ //
ṚV, 7, 11, 2.2 yasya devair āsado barhir agne 'hāny asmai sudinā bhavanti //
ṚV, 7, 30, 3.1 ahā yad indra sudinā vyucchān dadho yat ketum upamaṃ samatsu /
ṚV, 7, 90, 4.1 ucchann uṣasaḥ sudinā ariprā uru jyotir vividur dīdhyānāḥ /
ṚV, 8, 78, 10.2 dinasya vā maghavan saṃbhṛtasya vā pūrdhi yavasya kāśinā //
ṚV, 10, 29, 1.2 yasyed indraḥ purudineṣu hotā nṛṇāṃ naryo nṛtamaḥ kṣapāvān //
ṚV, 10, 39, 12.2 yasya yoge duhitā jāyate diva ubhe ahanī sudine vivasvataḥ //
ṚV, 10, 70, 1.2 varṣman pṛthivyāḥ sudinatve ahnām ūrdhvo bhava sukrato devayajyā //
ṚV, 10, 106, 1.2 sadhrīcīnā yātave prem ajīgaḥ sudineva pṛkṣa ā taṃsayethe //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 1.2 dinartvayanamāsāṅgaṃ praṇamya śirasā śuciḥ //
Carakasaṃhitā
Ca, Cik., 3, 67.1 anyedyuṣkaḥ pratidinaṃ dinaṃ hitvā tṛtīyakaḥ /
Ca, Cik., 3, 67.2 dinadvayaṃ yo viśramya pratyeti sa caturthakaḥ //
Ca, Cik., 1, 3, 36.1 kramavṛddhyā daśāhāni daśapaippalikaṃ dinam /
Lalitavistara
LalVis, 7, 71.3 dvātriṃśacca brāhmaṇaśatasahasrāṇi dine dine saṃtarpyante sma /
LalVis, 7, 71.3 dvātriṃśacca brāhmaṇaśatasahasrāṇi dine dine saṃtarpyante sma /
Mahābhārata
MBh, 1, 2, 27.3 duryodhanasya bhīmasya dinārdham abhavat tayoḥ //
MBh, 1, 2, 28.1 tasyaiva tu dinasyānte hārdikyadrauṇigautamāḥ /
MBh, 1, 21, 14.2 saṃvatsarartavo māsā rajanyaśca dināni ca //
MBh, 1, 61, 86.20 dinārdhena mahābāhuḥ pretarājapuraṃ prati /
MBh, 1, 61, 86.22 dinakṣaye mahābāhur mayā bhūyaḥ sameṣyati /
MBh, 1, 68, 1.9 dinān pakṣān ṛtūn māsān ayanāni ca sarvaśaḥ /
MBh, 1, 135, 18.4 nityamṛdbhakṣaṇaparo dinair daśabhir eva ca /
MBh, 1, 151, 25.28 itastad utsavadinaṃ samīpe vartate dvijāḥ /
MBh, 1, 219, 39.4 tad vanaṃ pāvako dhīmān dināni daśa pañca ca /
MBh, 3, 62, 33.1 taṃ mārgamāṇā bhartāraṃ dahyamānā dinakṣapāḥ /
MBh, 3, 190, 79.3 yathā yuktaṃ vāmadevāham enaṃ dine dine saṃviśantī vyaśaṃsam /
MBh, 3, 190, 79.3 yathā yuktaṃ vāmadevāham enaṃ dine dine saṃviśantī vyaśaṃsam /
MBh, 3, 225, 25.2 dhruvaṃ dinādau rajanīpraṇāśas tathā kṣapādau ca dinapraṇāśaḥ //
MBh, 3, 225, 25.2 dhruvaṃ dinādau rajanīpraṇāśas tathā kṣapādau ca dinapraṇāśaḥ //
MBh, 4, 1, 1.7 tad eva lagnaṃ sudinaṃ tad eva /
MBh, 4, 47, 1.2 kalāṃśāstāta yujyante muhūrtāśca dināni ca /
MBh, 5, 183, 27.2 kālyaṃ kālyaṃ viṃśatiṃ vai dināni tathaiva cānyāni dināni trīṇi //
MBh, 5, 183, 27.2 kālyaṃ kālyaṃ viṃśatiṃ vai dināni tathaiva cānyāni dināni trīṇi //
MBh, 6, 2, 22.1 jvalitārkendunakṣatraṃ nirviśeṣadinakṣapam /
MBh, 6, 14, 12.2 jaghāna yudhi yodhānām arbudaṃ daśabhir dinaiḥ //
MBh, 6, 15, 14.2 jaghāna yudhi yodhānām arbudaṃ daśabhir dinaiḥ //
MBh, 6, 17, 2.1 maghāviṣayagaḥ somastad dinaṃ pratyapadyata /
MBh, 7, 12, 25.1 madhyaṃ dinam anuprāpto gabhastiśatasaṃvṛtaḥ /
MBh, 7, 119, 12.1 tayor yuddham abhūd rājan dinārdhaṃ citram adbhutam /
MBh, 7, 172, 94.1 yuddhaṃ kṛtvā dinān pañca droṇo hatvā varūthinīm /
MBh, 8, 4, 4.3 hatvā pāṇḍavayodhānām arbudaṃ daśabhir dinaiḥ //
MBh, 8, 51, 30.1 dināni daśa bhīṣmeṇa nighnatā tāvakaṃ balam /
MBh, 8, 51, 38.1 droṇaḥ pañca dināny ugro vidhamya ripuvāhinīḥ /
MBh, 8, 51, 40.1 adyeti dve dine vīro bhāradvājaḥ pratāpavān /
MBh, 8, 67, 37.2 sahasraraśmir dinasaṃkṣaye yathā tathāpatat tasya śiro vasuṃdharām //
MBh, 9, 23, 16.1 aṣṭādaśa dinānyadya yuddhasyāsya janārdana /
MBh, 9, 47, 20.2 na ca sma tānyapacyanta dinaṃ ca kṣayam abhyagāt //
MBh, 12, 47, 42.1 yugeṣvāvartate yo 'ṃśair dinartvanayahāyanaiḥ /
MBh, 12, 51, 14.1 pañcāśataṃ ṣaṭ ca kurupravīra śeṣaṃ dinānāṃ tava jīvitasya /
MBh, 12, 101, 21.2 rathāśvabahulā senā sudineṣu praśasyate //
MBh, 12, 135, 20.1 kalāḥ kāṣṭhā muhūrtāśca dinā nāḍyaḥ kṣaṇā lavāḥ /
MBh, 12, 149, 68.2 dināni caiva rātrīśca duḥkhaṃ tiṣṭhanti bhūtale //
MBh, 12, 291, 4.1 śeṣam alpaṃ dinānāṃ te dakṣiṇāyanabhāskare /
MBh, 12, 345, 8.3 saptāṣṭabhir dinair vipra darśayiṣyatyasaṃśayam //
MBh, 13, 15, 4.1 dine 'ṣṭame ca vipreṇa dīkṣito 'haṃ yathāvidhi /
MBh, 13, 31, 21.1 sa tu yuddhe mahārāja dinānāṃ daśatīr daśa /
MBh, 13, 42, 30.1 tasya cintayatastāta bahvyo dinaniśā yayuḥ /
MBh, 13, 43, 7.2 paśyanti ṛtavaścāpi tathā dinaniśe 'pyuta //
MBh, 13, 106, 33.2 śataṃ gavām aṣṭa śatāni caiva dine dine hyadadaṃ brāhmaṇebhyaḥ //
MBh, 13, 106, 33.2 śataṃ gavām aṣṭa śatāni caiva dine dine hyadadaṃ brāhmaṇebhyaḥ //
MBh, 14, 59, 18.1 dināni pañca tad yuddham abhūt paramadāruṇam /
MBh, 16, 3, 3.1 utpedire mahāvātā dāruṇāścā dine dine /
MBh, 16, 3, 3.1 utpedire mahāvātā dāruṇāścā dine dine /
Manusmṛti
ManuS, 2, 220.2 nimloced vāpy avijñānājjapann upavased dinam //
ManuS, 3, 277.1 yukṣu kurvan dinarkṣeṣu sarvān kāmān samaśnute /
ManuS, 6, 22.1 bhūmau viparivarteta tiṣṭhed vā prapadair dinam /
ManuS, 11, 145.2 vṛthālambhe 'nugacched gāṃ dinam ekaṃ payovrataḥ //
Rāmāyaṇa
Rām, Ay, 22, 3.2 dināni ca muhūrtāś ca svasti kurvantu te sadā //
Rām, Yu, 5, 21.2 dinakṣayānmandavapur bhāskaro 'stam upāgamat //
Agnipurāṇa
AgniPur, 14, 18.1 śalyo dinārdhaṃ yuyudhe hy avadhīttaṃ yudhiṣṭhiraḥ /
AgniPur, 17, 2.1 brahmāvyaktaṃ sadāgre 'bhūt na khaṃ rātridinādikaṃ /
Amarakośa
AKośa, 1, 127.1 ghasro dināhanī vā tu klībe divasavāsarau /
AKośa, 1, 128.2 prabhātaṃ ca dinānte tu sāyaṃ saṃdhyā pitṛprasūḥ //
AKośa, 2, 513.2 triṣvāśvīnaṃ yadaśvena dinenaikena gamyate //
Amaruśataka
AmaruŚ, 1, 9.2 iti dinaśataprāpyaṃ deśaṃ priyasya yiyāsato harati gamanaṃ bālālāpaiḥ sabāṣpagalajjalaiḥ //
AmaruŚ, 1, 39.2 kathamapi dine dīrghe yāte niśāmadhirūḍhayoḥ prasarati kathā bahvī yūnor yathā na tathā ratiḥ //
AmaruŚ, 1, 75.1 āyāte dayite manorathaśatairnītvā kathaṃciddinaṃ vaidagdhyāpagamājjaḍe parijane dīrghāṃ kathāṃ kurvati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 36.1 āyuṣkāmadinartvīhārogānutpādanadravāḥ /
AHS, Sū., 2, 48.1 evaṃ kṛtsnadinaṃ nītvā rātrau yāme gṛhe gate /
AHS, Sū., 18, 36.2 utthāne 'lpe dine tasmin bhuktvānyedyuḥ punaḥ pibet //
AHS, Sū., 20, 16.1 manyāstambhe svarabhraṃśe sāyaṃ prātar dine dine /
AHS, Sū., 20, 16.1 manyāstambhe svarabhraṃśe sāyaṃ prātar dine dine /
AHS, Sū., 22, 27.2 śuddhāktasvinnadehasya dinānte gavyamāhiṣam //
AHS, Sū., 29, 32.1 tataḥ snehadinehoktaṃ tasyācāraṃ samādiśet /
AHS, Śār., 1, 21.2 padmaṃ saṃkocam āyāti dine 'tīte yathā tathā //
AHS, Śār., 2, 12.1 māsatulyadinānyevaṃ peyādiḥ patite kramaḥ /
AHS, Nidānasthāna, 2, 74.1 tridhā dvyahaṃ jvarayati dinam ekaṃ tu muñcati /
AHS, Cikitsitasthāna, 1, 79.2 sajvaraṃ jvaramuktaṃ vā dinānte bhojayel laghu //
AHS, Cikitsitasthāna, 8, 161.2 piba saptadinaṃ mathitāluḍitān yadi marditum icchasi pāyuruhān //
AHS, Cikitsitasthāna, 15, 116.1 tṛtīye 'hni caturthe vā yāvad ā ṣoḍaśaṃ dinam /
AHS, Cikitsitasthāna, 20, 4.2 sphoṭeṣu niḥsruteṣu prātaḥ prātaḥ pibet tridinam //
AHS, Cikitsitasthāna, 20, 32.1 dinam āruṣkaraṃ tailaṃ pāne vastau ca yojayet /
AHS, Utt., 5, 21.2 dineṣu balihomādīn prayuñjīta cikitsakaḥ //
AHS, Utt., 11, 21.1 badhnīyāt secayen muktvā tṛtīyādidineṣu ca /
AHS, Utt., 24, 43.2 māṣakodravadhānyāmlair yavāgūṃstridinoṣitā //
AHS, Utt., 36, 31.1 aṣṭamīnavamīsaṃdhyāmadhyarātridineṣu ca /
AHS, Utt., 37, 60.2 dinārdhaṃ lakṣyate naiva daṃśo lūtāviṣodbhavaḥ //
AHS, Utt., 39, 32.1 athālpakair eva dinaiḥ surūpaḥ strīṣv akṣayaḥ kuñjaratulyavīryaḥ /
AHS, Utt., 39, 73.2 tatsvaraso yaś cyavate gṛhṇīyāt taṃ dine 'nyasmin //
AHS, Utt., 39, 98.2 kramavṛddhyā daśāhāni daśapaippalikaṃ dinam //
AHS, Utt., 39, 158.1 dine dine kṛṣṇatilaprakuñcaṃ samaśnatāṃ śītajalānupānam /
AHS, Utt., 39, 158.1 dine dine kṛṣṇatilaprakuñcaṃ samaśnatāṃ śītajalānupānam /
AHS, Utt., 39, 162.1 ye māsam ekaṃ svarasaṃ pibanti dine dine bhṛṅgarajaḥsamuttham /
AHS, Utt., 39, 162.1 ye māsam ekaṃ svarasaṃ pibanti dine dine bhṛṅgarajaḥsamuttham /
Bhallaṭaśataka
BhallŚ, 1, 15.1 kīṭamaṇe dinam adhunā taraṇikarāntaritacārusitakiraṇam /
Bodhicaryāvatāra
BoCA, 8, 73.1 keciddināntavyāpāraiḥ pariśrāntāḥ kukāminaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 17.1 ativāhya ca duḥkhena dinaśeṣaṃ samāsamam /
BKŚS, 2, 31.1 vihṛtya dinam evaṃ ca śītaraśmau divākare /
BKŚS, 5, 218.1 adyaiva ca dinaṃ bhadram ato ratnāvalīkaraḥ /
BKŚS, 5, 227.1 evaṃ dineṣu gacchatsu vidrāṇa iva pukvasaḥ /
BKŚS, 5, 242.2 dinastokeṣu yāteṣu garbhaṃ ratnāvalī dadhau //
BKŚS, 6, 4.1 tataḥ sacivabhāryāṇāṃ tasminn eva dine sutāḥ /
BKŚS, 7, 3.1 tena yad rocate sādhu pūjyebhyaḥ pūjitaṃ dinam /
BKŚS, 7, 23.1 atha puṇye dine rājā dvijarājajanāvṛtaḥ /
BKŚS, 7, 35.2 tenānena vināsmābhir abhuktair gamitaṃ dinam //
BKŚS, 9, 106.1 abravīc ca dinād asmāt pareṇāham aharniśam /
BKŚS, 10, 160.1 dine 'nyatra ca sevitvā kṣaṇaṃ yuṣmān ahaṃ punaḥ /
BKŚS, 10, 196.1 dinaśeṣam atiprerya kṣaṇadāṃ ca sajāgarā /
BKŚS, 11, 77.2 dineṣu mama samprāptaḥ senānīr idam abravīt //
BKŚS, 11, 107.2 dinarajanīvihāraviparītam aham caritai rathacaraṇāhvayasya caritāni viḍambitavān //
BKŚS, 14, 4.2 yaḥ kuberādhikasvo 'pi niḥsva eva dinātyaye //
BKŚS, 17, 167.1 praśastaṃ dinam adyaivaṃ tenāyaṃ pauruṣārjitaḥ /
BKŚS, 18, 200.1 dinastokeṣu yāteṣu sārthena sahito mayā /
BKŚS, 18, 210.2 gahanāntaṃ dināntena vanāntagrāmam āsadam //
BKŚS, 18, 348.1 dināntakapiśāṅge ca divasāntadivākare /
BKŚS, 18, 606.1 iti tat kṣaṇasaṃkṣiptaṃ kṣiptvā sakṣaṇadaṃ dinam /
BKŚS, 19, 74.2 dinais tricaturair eva caturaḥ paryatoṣayat //
BKŚS, 19, 125.2 vahanasvāminaṃ pañca pratīkṣante dināni te //
BKŚS, 20, 109.2 sā dineṣu gamiṣyatsu vijñātā bhavatā svayam //
BKŚS, 20, 433.1 dināntena ca nirgatya gahanād vindhyakānanāt /
BKŚS, 22, 15.2 bandhubhir brāhmaṇādīṃś ca gamayāmāsatur dinam //
BKŚS, 22, 150.2 naṭādiṣu ca nṛtyatsu sārkaṃ tad agamad dinam //
BKŚS, 22, 213.2 yajñaguptagṛhaṃ gatvā dinaśeṣam ayāpayat //
BKŚS, 23, 6.2 dinaśeṣaṃ nayāmi sma gītiśrutivinodanaḥ //
BKŚS, 25, 2.2 atha nītam anāhārair asmābhir api tad dinam //
BKŚS, 25, 5.1 tadgaveṣayamāṇena mayādya gamitaṃ dinam /
BKŚS, 25, 20.2 dvitrair eva dinais tasyā viśvāsam udapādayam //
BKŚS, 28, 40.2 tad dinaṃ gamayāmi sma dīrghabandhanadurgamam //
BKŚS, 28, 82.2 yuṣmatkathāprasaṅgena sārkaṃ gatam idaṃ dinam //
BKŚS, 28, 112.1 ahaṃ tu tad dinaṃ nītvā kṛcchrān mandiraniṣkuṭe /
Daśakumāracarita
DKCar, 1, 3, 11.1 mānapālapreṣitāt tadanucarād enam akhilam udantajātam ākarṇya saṃtuṣṭamanā rājābhyudgato madīyaparākrame vismayamānaḥ samahotsavamamātyabāndhavānumatyā śubhadine nijatanayāṃ mahyamadāt /
DKCar, 1, 4, 2.2 mama purobhāge dinamadhyasaṃkucitasarvāvayavāṃ kūrmākṛtiṃ mānuṣacchāyāṃ nirīkṣyonmukho gaganatalānmahārayeṇa patantaṃ puruṣaṃ kaṃcid antarāla eva dayopanatahṛdayo 'ham avalambya śanairavanitale nikṣipya dūrāpātavītasaṃjñaṃ taṃ śiśiropacāreṇa vibodhya śokātirekeṇodgatabāṣpalocanaṃ taṃ bhṛgupatanakāraṇamapṛccham //
DKCar, 1, 4, 26.1 tato gateṣu katipayadineṣu paurajanasamakṣaṃ siddhādeśaprakāreṇa vivāhya tāmindumukhīṃ pūrvasaṃkalpitān surataviśeṣān yatheṣṭamanvabhūvam /
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 25.1 pratīkṣasva kānicid dināni yāvadiyaṃ sukumārā sukhopabhogasamucitā satyaraṇyavāsavyasanenodvejitā bhūyobhūyaścāsmābhirvibodhyamānā prakṛtāveva sthāsyatīti //
DKCar, 2, 2, 188.1 tataḥ svagṛhametya yathoktamarthatyāgaṃ kṛtvā dine dine varivasyamānāṃ steyalabdhairarthairnaktamāpūrya prāhṇe lokāya darśayiṣyasi //
DKCar, 2, 2, 188.1 tataḥ svagṛhametya yathoktamarthatyāgaṃ kṛtvā dine dine varivasyamānāṃ steyalabdhairarthairnaktamāpūrya prāhṇe lokāya darśayiṣyasi //
DKCar, 2, 2, 348.1 suraṅgayā ca pratyetya bandhāgāraṃ tatra baddhasya nāgarikavarasya siṃhaghoṣanāmnasteṣveva dineṣu mitratvenopacaritasya evaṃ mayā hatastapasvī kāntakaḥ tattvayā pratibhidya rahasyaṃ labdhavyo mokṣaḥ ityupadiśya saha śṛgālikayā nirakrāmiṣam //
DKCar, 2, 3, 44.1 keṣuciddineṣu gateṣvācaṣṭa māṃ madambā vatsa mādhavīva picumandāśleṣiṇī yathāsau śocyamātmānaṃ manyeta tathopapādya sthāpitā //
DKCar, 2, 4, 54.0 dvitrāṇi dināny atikramya mattakāśinīṃ tāmavādiṣam priye pratyapakṛtya matprāṇadrohiṇaś caṇḍasiṃhasya vairaniryātanasukham anububhūṣāmi iti tayā sasmitamabhihitam ehi kānta kāntimatīdarśanāya nayāmi tvām iti //
DKCar, 2, 6, 71.1 tatsahatāmayaṃ tricaturāṇi dināni iti māmāmantrya priyaṃ copagūhya pratyayāsīt //
DKCar, 2, 6, 262.1 sā tu sāndratrāsā svameva durṇayaṃ garhamāṇā jighāṃsantīva śramaṇikāṃ tadvraṇaṃ bhavanadīrghikāyāṃ prakṣālya dattvā paṭabandhanam āmayāpadeśād aparaṃ cāpanīya nūpuraṃ śayanaparā tricaturāṇi dinānyekānte ninye //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 47.0 ayāsiṣaṃ ca dinaiḥ kaiścidāndhranagaram //
DKCar, 2, 7, 60.0 ghanaśileṣṭakāchannachidrānanaṃ tattīradeśaṃ janair aśaṅkanīyaṃ niścitya dinādisnānanirṇiktagātraśca nakṣatrasaṃtānahārayaṣṭyagragrathitaratnam //
DKCar, 2, 7, 62.0 yāte ca dinatraye astagiriśikharagairikataṭasādhāraṇachāyatejasi //
DKCar, 2, 8, 96.0 athaiṣu dineṣu bhūyobhūyaḥ prastute 'rthe preryamāṇo mantrivṛddhena vacasābhyupetya manasaivācittajña ityavajñātavān //
Divyāvadāna
Divyāv, 19, 576.1 dṛṣṭvā ca paraṃ vismayamāpannaḥ kathayati gṛhapate tvamevaiko 'rhasi dine dine buddhapramukhaṃ bhikṣusaṃghaṃ bhojayituṃ na vayam iti //
Divyāv, 19, 576.1 dṛṣṭvā ca paraṃ vismayamāpannaḥ kathayati gṛhapate tvamevaiko 'rhasi dine dine buddhapramukhaṃ bhikṣusaṃghaṃ bhojayituṃ na vayam iti //
Harivaṃśa
HV, 30, 26.2 muhūrtās tithayo māsā dinasaṃvatsarās tathā //
Kirātārjunīya
Kir, 1, 46.2 riputimiram udasyodīyamānaṃ dinādau dinakṛtam iva lakṣmīs tvāṃ samabhyetu bhūyaḥ //
Kir, 3, 25.1 niryāya vidyātha dinādiramyād bimbād ivārkasya mukhān maharṣeḥ /
Kir, 3, 50.2 tvāṃ dhūr iyaṃ yogyatayādhirūḍhā dīptyā dinaśrīr iva tigmaraśmim //
Kir, 9, 8.2 āyayāv aharidaśvavipāṇḍus tulyatāṃ dinamukhena dināntaḥ //
Kir, 9, 8.2 āyayāv aharidaśvavipāṇḍus tulyatāṃ dinamukhena dināntaḥ //
Kir, 16, 35.2 kṣayaṃ gatāyām iva yāmavatyāṃ punaḥ samīyāya dinaṃ dinaśrīḥ //
Kir, 16, 35.2 kṣayaṃ gatāyām iva yāmavatyāṃ punaḥ samīyāya dinaṃ dinaśrīḥ //
Kir, 17, 22.2 taraṅgakampena mahāhradānāṃ chāyāmayasyeva dinasya kartuḥ //
Kumārasaṃbhava
KumSaṃ, 1, 23.2 śarīriṇāṃ sthāvarajaṅgamānāṃ sukhāya tajjanmadinaṃ babhūva //
KumSaṃ, 1, 25.1 dine dine sā parivardhamānā labdhodayā cāndramasīva lekhā /
KumSaṃ, 1, 25.1 dine dine sā parivardhamānā labdhodayā cāndramasīva lekhā /
KumSaṃ, 8, 60.1 ruddhanirgamanam ā dinakṣayāt pūrvadṛṣṭatanucandrikāsmitam /
Kāmasūtra
KāSū, 7, 2, 16.0 tataḥ kaṣāyair ekadināntaritaṃ śodhanam //
Kātyāyanasmṛti
KātySmṛ, 1, 117.2 sa rakṣito dinasyānte dadyād dūtāya vetanam //
KātySmṛ, 1, 148.1 dinaṃ māsārdhamāsau vā ṛtuḥ saṃvatsaro 'pi vā /
KātySmṛ, 1, 154.1 sadyaḥ kṛte sadya eva māsātīte dinaṃ bhavet /
KātySmṛ, 1, 582.1 sa kṛtapratibhūś caiva moktavyaḥ syād dine dine /
KātySmṛ, 1, 582.1 sa kṛtapratibhūś caiva moktavyaḥ syād dine dine /
Kāvyālaṃkāra
KāvyAl, 2, 47.2 jājvalyamānā iva vāridhārā dinārdhabhājaḥ pariveṣiṇo 'rkāt //
Kūrmapurāṇa
KūPur, 1, 5, 6.2 ayanaṃ dakṣiṇaṃ rātrirdevānāmuttaraṃ dinam //
KūPur, 1, 7, 42.1 tyaktā sāpi tanustena sattvaprāyamabhūd dinam /
KūPur, 1, 9, 83.2 bhavān somastvahaṃ sūryo bhavān rātrirahaṃ dinam //
KūPur, 1, 20, 52.2 smaraṇādeva liṅgasya dinapāpaṃ praṇaśyati //
KūPur, 2, 15, 11.2 varjayet pratiṣiddhāni prayatnena dināni tu //
KūPur, 2, 18, 20.2 parihṛtya dinaṃ pāpaṃ bhakṣayed vai vidhānavit //
KūPur, 2, 20, 5.2 śasyāpākaśrāddhakālā nityāḥ proktā dine dine //
KūPur, 2, 20, 5.2 śasyāpākaśrāddhakālā nityāḥ proktā dine dine //
KūPur, 2, 20, 8.1 saṃkrāntyamakṣayaṃ śrāddhaṃ tathā janmadineṣvapi /
KūPur, 2, 23, 7.2 ekadvitriguṇairyuktaṃ catustryekadinaiḥ śuciḥ //
KūPur, 2, 23, 54.2 śūdre dinatrayaṃ proktaṃ prāṇāyāmaśataṃ punaḥ //
KūPur, 2, 27, 27.1 bhūmau vā parivarteta tiṣṭhed vā prapadairdinam /
KūPur, 2, 33, 55.2 snātakavratalopaṃ tu kṛtvā copavased dinam //
KūPur, 2, 33, 104.1 bharaṇyāṃ ca caturthyāṃ ca śanaiścaradine yamam /
KūPur, 2, 39, 43.2 kāmadevadine tasminnahalyāṃ yastu pūjayet //
KūPur, 2, 39, 82.2 gaṅgāvatarate tatra dine puṇye na saṃśayaḥ //
Liṅgapurāṇa
LiPur, 1, 29, 74.1 pakṣadvādaśakaṃ vāpi dinadvādaśakaṃ tu vā /
LiPur, 1, 56, 7.2 evamāpyāyitaṃ somaṃ śuklapakṣe dinakramāt //
LiPur, 1, 56, 12.2 evaṃ dinakramātpīte vibudhaistu niśākare //
LiPur, 1, 80, 50.2 dinadvādaśakaṃ vāpi kṛtvā tad vratam uttamam //
LiPur, 1, 85, 190.1 śanaiścaradine spṛṣṭvā dīrghāyuṣyaṃ labhennaraḥ /
LiPur, 1, 85, 190.2 śanaiścaradine 'śvatthaṃ pāṇibhyāṃ saṃspṛśetsudhīḥ //
LiPur, 1, 92, 8.1 yoge pāśupate samyak dinamekaṃ yatirbhavet /
Matsyapurāṇa
MPur, 20, 34.2 pradattaṃ samatikrānte dine 'nyasyāḥ samanmatha //
MPur, 53, 36.2 paurṇamāsyāṃ śubhadine brahmaloke mahīyate //
MPur, 54, 15.1 bhujaṃganakṣatradine nakhāni sampūjayenmatsyaśarīrabhājaḥ /
MPur, 54, 20.2 upoṣitenarkṣadineṣu bhaktyā saṃpūjanīyā dvijapuṃgavāḥ syuḥ //
MPur, 55, 4.1 yadā hastena saptamyāmādityasya dinaṃ bhavet /
MPur, 57, 4.1 yadā somadine śuklā bhavetpañcadaśī kvacit /
MPur, 58, 47.2 punardināni hotavyaṃ catvāri munisattamāḥ //
MPur, 59, 14.3 kṣīreṇa bhojanaṃ dadyādyāvaddinacatuṣṭayam //
MPur, 69, 19.3 anyeṣvapi dinarkṣeṣu na śaktastvam upoṣitum //
MPur, 69, 55.2 taddinaṃ naraśārdūla ya icchedvipulāṃ śriyam //
MPur, 69, 65.1 kalyāṇinī nāma purā babhūva yā dvādaśī māghadineṣu pūjyā /
MPur, 70, 33.2 yadā sūryadine hastaḥ puṣyo yātha punarvasuḥ //
MPur, 72, 17.1 ye ca tvāṃ pūjayiṣyanti caturthyāṃ tvaddine narāḥ /
MPur, 74, 5.1 yadā tu śuklasaptamyāmādityasya dinaṃ bhavet /
MPur, 81, 23.2 bhuktvā śrutvā purāṇāni taddinaṃ cātivāhayet //
MPur, 97, 4.2 tadā śanidine kuryād ekabha?? vimatsaraḥ //
MPur, 101, 49.2 dinaṃ payovratastiṣṭhetsa yāti paramaṃ padam /
MPur, 101, 52.2 dinaṃ payovratastiṣṭhedrudraloke mahīyate /
MPur, 124, 44.1 parigacchati sūryo'sau māsaṃ kāṣṭhāmudagdināt /
MPur, 125, 28.1 varṣaṃ gharmaṃ himaṃ rātriṃ saṃdhye caiva dinaṃ tathā /
MPur, 126, 65.2 evaṃ dinakramātpīte devaiścāpi niśākare //
MPur, 139, 28.2 svayaṃ drutaṃ yānti madābhibhūtāḥ kṣapā yathā cārkadināvasāne //
MPur, 148, 12.1 tataḥ svadehādutkṛtya karṣaṃ karṣaṃ dine dine /
MPur, 148, 12.1 tataḥ svadehādutkṛtya karṣaṃ karṣaṃ dine dine /
MPur, 153, 11.2 durjayastārako daityo muktvā saptadinaṃ śiśum //
MPur, 154, 581.2 dināntānugato bhānuḥ svajanatvamapūrayat //
Meghadūta
Megh, Pūrvameghaḥ, 25.2 tvayy āsanne pariṇataphalaśyāmajambūvanāntāḥ sampatsyante katipayadinasthāyihaṃsā daśārṇāḥ //
Nāṭyaśāstra
NāṭŚ, 3, 18.1 dinānte dāruṇe ghore muhūrte yamadaivate /
Suśrutasaṃhitā
Su, Sū., 25, 39.1 ghorā rujo yasya niśādineṣu sarvāsvavasthāsu na śāntirasti /
Su, Sū., 29, 19.1 caturthyāṃ vā navamyāṃ vā ṣaṣṭhyāṃ sandhidineṣu ca /
Su, Cik., 13, 10.2 tadbhāvitaṃ sāragaṇair hṛtadoṣo dinodaye //
Su, Cik., 28, 10.2 śrīsūktena naraḥ kalye sasuvarṇaṃ dine dine //
Su, Cik., 28, 10.2 śrīsūktena naraḥ kalye sasuvarṇaṃ dine dine //
Su, Cik., 28, 11.2 tvacaṃ vihāya bilvasya mūlakvāthaṃ dine dine //
Su, Cik., 28, 11.2 tvacaṃ vihāya bilvasya mūlakvāthaṃ dine dine //
Su, Cik., 28, 21.1 śatāvarīghṛtaṃ samyagupayuktaṃ dine dine /
Su, Cik., 28, 21.1 śatāvarīghṛtaṃ samyagupayuktaṃ dine dine /
Su, Cik., 37, 51.2 snehyo dinānte pānoktān doṣān parijihīrṣatā //
Su, Cik., 37, 79.1 rūkṣāya bahuvātāya snehavastiṃ dine dine /
Su, Cik., 37, 79.1 rūkṣāya bahuvātāya snehavastiṃ dine dine /
Su, Ka., 7, 57.2 dinatraye pañcame vā vidhireṣo 'rdhamātrayā //
Su, Ka., 8, 80.2 anteṣu śūnaṃ parinimnamadhyaṃ pravyaktarūpaṃ ca dine dvitīye //
Su, Ka., 8, 82.1 ṣaṣṭhe dine viprasṛtaṃ tu sarvān marmapradeśān bhṛśamāvṛṇoti /
Su, Utt., 17, 12.1 guḍikāñjanametadvā dinarātryandhayor hitam /
Su, Utt., 17, 37.2 subhāvitaṃ vā payasā dinatrayaṃ kācāpahaṃ śāstravidaḥ pracakṣate //
Su, Utt., 18, 5.1 saṃśuddhadehaśiraso jīrṇānnasya śubhe dine /
Su, Utt., 44, 25.2 mūrvāharidrāmalakaṃ ca lihyāt sthitaṃ gavāṃ saptadināni mūtre //
Su, Utt., 48, 12.2 tayābhibhūtasya niśādināni gacchanti duḥkhaṃ pibato 'pi toyam //
Su, Utt., 60, 32.1 dineṣu teṣu deyāni tadbhūtavinivṛttaye /
Sūryasiddhānta
SūrSiddh, 1, 49.2 labdhādhimāsakair yuktā dinīkṛtya dinānvitāḥ //
SūrSiddh, 1, 52.1 māsābdadinasaṃkhyāptaṃ dvitrighnaṃ rūpasaṃyutam /
SūrSiddh, 1, 53.1 yathā svabhagaṇābhyasto dinarāśiḥ kuvāsaraiḥ /
SūrSiddh, 2, 62.2 svāhorātracaturbhāge dinarātridale smṛte //
SūrSiddh, 2, 63.1 yāmyakrāntau viparyaste dviguṇe tu dinakṣape /
SūrSiddh, 2, 64.2 grahaliptābhabhogāptā bhāni bhuktyā dinādikam //
Sūryaśataka
SūryaŚ, 1, 8.2 śailānāṃ śekharatvaṃ śritaśikhariśikhāstanvate ye diśantu preṅkhantaḥ khe kharāṃśoḥ khacitadinamukhāste mayūkhāḥ sukhaṃ vaḥ //
SūryaŚ, 1, 15.2 ujjṛmbhāmbhojanetradyutini dinamukhe kiṃcidudbhidyamānā śmaśruśreṇīva bhāsāṃ diśatu daśaśatī śarma gharmatviṣo vaḥ //
Tantrākhyāyikā
TAkhy, 1, 497.1 caturako 'pi bahudināni tat piśitam upabhuktavān //
Vaikhānasadharmasūtra
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 2.0 naktaṃ dinaṃ vāso niyamapūrvo'nāhārarūpa upavāsaḥ //
Viṣṇupurāṇa
ViPur, 1, 3, 10.2 ayanaṃ dakṣiṇaṃ rātrir devānām uttaraṃ dinam //
ViPur, 1, 5, 34.1 tyaktā sāpi tanus tena sattvaprāyam abhūd dinam /
ViPur, 1, 5, 36.2 sā cotsṛṣṭābhavat saṃdhyā dinanaktāntarasthitā //
ViPur, 1, 12, 34.1 dine dine kalāśeṣaiḥ śaśāṅkaḥ pūryate yathā /
ViPur, 1, 12, 34.1 dine dine kalāśeṣaiḥ śaśāṅkaḥ pūryate yathā /
ViPur, 1, 15, 15.2 dināni katicid bhadre sthīyatām ity abhāṣata //
ViPur, 1, 15, 32.3 māsāś ca ṣaṭ tathaivānyat samatītaṃ dinatrayam //
ViPur, 1, 15, 33.3 dinam ekam ahaṃ manye tvayā sārdham ihāsitam //
ViPur, 1, 22, 77.1 kalākāṣṭhānimeṣādidinartvayanahāyanaiḥ /
ViPur, 2, 8, 22.1 vahnipādastathā bhānuṃ dineṣvāviśati dvija /
ViPur, 2, 8, 25.2 dinaṃ viśati caivāmbho bhāskare 'stamupāgate /
ViPur, 2, 8, 30.1 tato rātriḥ kṣayaṃ yāti vardhate 'nudinaṃ dinam //
ViPur, 2, 8, 45.1 rāśipramāṇajanitā dīrghahrasvātmatā dine /
ViPur, 2, 8, 46.1 dināderdīrghahrasvatvaṃ tadbhogenaiva jāyate /
ViPur, 2, 8, 48.1 uṣā rātriḥ samākhyātā vyuṣṭiścāpyucyate dinam /
ViPur, 2, 8, 50.2 akṣayatvaṃ śarīrāṇāṃ maraṇaṃ ca dine dine //
ViPur, 2, 8, 50.2 akṣayatvaṃ śarīrāṇāṃ maraṇaṃ ca dine dine //
ViPur, 2, 8, 67.2 tulāmeṣagate bhānau samarātridinaṃ tu tat //
ViPur, 2, 8, 120.2 yā pāvayati bhūtāni kīrtitā ca dine dine //
ViPur, 2, 8, 120.2 yā pāvayati bhūtāni kīrtitā ca dine dine //
ViPur, 3, 11, 98.2 dinaṃ nayettataḥ saṃdhyāmupatiṣṭhetsamāhitaḥ //
ViPur, 3, 11, 99.1 dināntasaṃdhyāṃ sūryeṇa pūrvāmṛkṣairyutāṃ budhaḥ /
ViPur, 3, 11, 102.2 upatiṣṭhennaraḥ saṃdhyāmasvapaṃśca dināntajām //
ViPur, 3, 11, 107.1 dinātithau tu vimukhe gate yatpātakaṃ nṛpa /
ViPur, 3, 13, 12.1 dināni tāni cecchātaḥ kartavyaṃ viprabhojanam /
ViPur, 3, 13, 20.1 ayujo bhojayetkāmaṃ dvijānādye tato dine /
ViPur, 3, 18, 39.2 akurvanvihitaṃ karma śaktaḥ patati taddine //
ViPur, 3, 18, 102.2 yeṣāṃ saṃbhāṣaṇātpuṃsāṃ dinapuṇyaṃ praṇaśyati //
ViPur, 3, 18, 103.2 puṇyaṃ naśyati saṃbhāṣādeteṣāṃ taddinodbhavam //
ViPur, 4, 2, 76.1 anudinānurūḍhasnehaprasaraś ca sa tatrātīva mamatākṛṣṭahṛdayo 'bhavat //
ViPur, 4, 2, 77.2 apyetatputrān putrasamanvitān paśyeyam evamādimanorathān anudinakālasaṃpattivṛttim apekṣyaitat saṃcintayāmāsa /
ViPur, 4, 3, 35.1 tatra katipayadinābhyantare ca sahaiva tena gareṇātitejasvī bālako jajñe //
ViPur, 4, 4, 15.1 atyārtajagatparitrāṇāya ca bhagavato 'tra śarīragrahaṇam ity ākarṇya bhagavān āhālpair eva dinair vinaṅkṣyantīti //
ViPur, 4, 6, 48.1 tayā saha sa cāvanipatir alakāyāṃ caitrarathādivaneṣvamalapadmakhaṇḍeṣu mānasādisaraḥsvatiramaṇīyeṣu ramamāṇa ekaṣaṣṭivarṣāṇyanudinapravardhamānapramodo 'nayat //
ViPur, 4, 6, 49.1 urvaśī ca tadupabhogāt pratidinapravardhamānānurāgā amaralokavāse 'pi na spṛhāṃ cakāra //
ViPur, 4, 13, 45.1 tayoś ca parasparam uddhatāmarṣayor yuddham ekaviṃśatidinānyabhavat //
ViPur, 4, 13, 46.1 te ca yadusainikās tatra saptāṣṭa dināni tanniṣkrāntim udīkṣamāṇās tasthuḥ //
ViPur, 4, 13, 47.1 aniṣkramaṇe ca madhuripur asāv avaśyam atra bile 'tyantaṃ nāśam avāpto bhaviṣyaty anyathā tasya jīvataḥ katham etāvanti dināni śatrujaye vyākṣepo bhaviṣyatīti kṛtādhyavasāyā dvārakām āgamya hataḥ kṛṣṇa iti kathayāmāsuḥ //
ViPur, 4, 13, 111.1 tadapakrāntidinād ārabhya tatropasargadurbhikṣavyālānāvṛṣṭimārikādyupadravā babhūvuḥ //
ViPur, 4, 13, 121.1 tāta yady ekaikāṃ gāṃ dine dine brāhmaṇāya prayacchasi tad aham anyais tribhir varṣair asmād garbhāt tato 'vaśyaṃ niṣkramiṣyāmītyetad vacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt //
ViPur, 4, 13, 121.1 tāta yady ekaikāṃ gāṃ dine dine brāhmaṇāya prayacchasi tad aham anyais tribhir varṣair asmād garbhāt tato 'vaśyaṃ niṣkramiṣyāmītyetad vacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt //
ViPur, 4, 13, 121.1 tāta yady ekaikāṃ gāṃ dine dine brāhmaṇāya prayacchasi tad aham anyais tribhir varṣair asmād garbhāt tato 'vaśyaṃ niṣkramiṣyāmītyetad vacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt //
ViPur, 4, 13, 121.1 tāta yady ekaikāṃ gāṃ dine dine brāhmaṇāya prayacchasi tad aham anyais tribhir varṣair asmād garbhāt tato 'vaśyaṃ niṣkramiṣyāmītyetad vacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt //
ViPur, 5, 2, 3.1 yoganidrā yaśodāyāstasmin eva tato dine /
ViPur, 5, 3, 3.1 tajjanmadinamatyarthamāhlādyamaladiṅmukham /
ViPur, 5, 19, 25.2 yāvaddināni tāvacca na naśiṣyati saṃtatiḥ //
ViPur, 5, 23, 8.1 prayayau cāvyavacchinnaṃ chinnayāno dine dine /
ViPur, 5, 23, 8.1 prayayau cāvyavacchinnaṃ chinnayāno dine dine /
ViPur, 5, 38, 8.1 yasmindine hariryāto divaṃ saṃtyajya medinīm /
ViPur, 6, 3, 9.2 ahorātraṃ muhūrtās tu triṃśan māso dinais tathā //
ViPur, 6, 3, 11.2 caturyugasahasraṃ tu kathyate brahmaṇo dinam //
ViPur, 6, 4, 9.1 padmayoner dinaṃ yat tu caturyugasahasravat /
ViPur, 6, 8, 52.2 kṛtā tena bhaved etad yaḥ śṛṇoti dine dine //
ViPur, 6, 8, 52.2 kṛtā tena bhaved etad yaḥ śṛṇoti dine dine //
Viṣṇusmṛti
ViSmṛ, 21, 21.1 saṃvatsarābhyantare yadyadhimāso bhavet tadā māsikārthe dinam ekaṃ vardhayet //
ViSmṛ, 22, 36.1 rātriśeṣe dinadvayena //
ViSmṛ, 22, 37.1 prabhāte dinatrayeṇa //
ViSmṛ, 28, 53.2 nimloced vāpyavijñānājjapann upavased dinam //
ViSmṛ, 50, 50.2 vṛthālambhe 'nugacched gāṃ dinam ekam payovrataḥ //
ViSmṛ, 51, 32.1 kīṭāśane dinam ekaṃ brahmasuvarcalāṃ pibet //
ViSmṛ, 51, 44.1 dinam ekaṃ codake vaset //
ViSmṛ, 51, 47.1 śvocchiṣṭāśane dinam ekam upoṣitaḥ pañcagavyaṃ pibet //
ViSmṛ, 52, 13.1 pakṣigandhauṣadhirajjuvaidalānām apaharaṇe dinam upavaset //
Yājñavalkyasmṛti
YāSmṛ, 1, 180.1 vaset sa narake ghore dināni paśuromabhiḥ /
YāSmṛ, 3, 16.2 piṇḍayajñāvṛtā deyaṃ pretāyānnaṃ dinatrayam //
YāSmṛ, 3, 22.2 triṃśaddināni śūdrasya tadardhaṃ nyāyavartinaḥ //
YāSmṛ, 3, 276.2 syād oṣadhivṛthāchede kṣīrāśī go'nugo dinam //
YāSmṛ, 3, 292.2 baddhvā vā vāsasā kṣipraṃ prasādyopavased dinam //
Śatakatraya
ŚTr, 1, 60.2 dinasya pūrvārdhaparārdhabhinnā chāyeva maitrī khalasajjanānām //
ŚTr, 2, 97.2 jātāḥ śīkaraśītalāś ca marutor atyantakhedacchido dhanyānāṃ bata durdinaṃ sudinatāṃ yāti priyāsaṅgame //
ŚTr, 3, 35.1 bhogās tuṅgataraṅgabhaṅgataralāḥ prāṇāḥ kṣaṇadhvaṃsinaḥ stokānyeva dināni yauvanasukhaṃ sphūrtiḥ priyāsu sthitā /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 1.2 dināntaramyo 'bhyupaśāntamanmatho nidāghakālo'yamupāgataḥ priye //
Ṭikanikayātrā
Ṭikanikayātrā, 2, 1.1 sūryadine dhananāśaś cāndre śaktikṣayo 'nnahāniś ca /
Ṭikanikayātrā, 2, 2.2 dainyaṃ ca bandharogān prāpnoti dine 'rkaputrasya //
Ṭikanikayātrā, 2, 3.1 upacayakaragrahadine siddhiḥ krūre 'pi yāyināṃ bhavati /
Ṭikanikayātrā, 8, 6.1 nakṣatraṃ tithiyas tathaiva karaṇaṃ vāras tathā gocaraṃ drekāṇaṃ sanavāṃśagrahadinaṃ lagnaṃ muhūrto 'pi vā /
Abhidhānacintāmaṇi
AbhCint, 2, 11.1 divādināhardivasaprabhāvibhābhāsaḥ karaḥ syānmihiro virocanaḥ /
AbhCint, 2, 46.2 tridvyekagavyūtyucchrayāstridvyekadinabhojanāḥ //
AbhCint, 2, 52.1 triṃśatā tairahorātrastatrāhardivaso dinam /
AbhCint, 2, 54.1 dināvasānamutsūro vikālasabalī api /
AbhCint, 2, 55.1 śrāddhakālastu kutapo 'ṣṭamo bhāgo dinasya yaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 2.1 svapnendrajālavat paśya dināni trīṇi pañca vā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 391.1 dināhanī vāsaraśca ghasro bhāskaravallabhaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 44.2 sarve babhūvuste tūṣṇīṃ vayāṃsīva dinātyaye //
BhāgPur, 2, 7, 32.2 dhartocchilīndhram iva saptadināni saptavarṣo mahīdhram anaghaikakare salīlam //
BhāgPur, 3, 11, 23.1 trilokyā yugasāhasraṃ bahir ā brahmaṇo dinam /
BhāgPur, 3, 11, 24.2 yāvad dinaṃ bhagavato manūn bhuñjaṃś caturdaśa //
BhāgPur, 3, 11, 28.2 kālenānugatāśeṣa āste tūṣṇīṃ dinātyaye //
BhāgPur, 4, 8, 73.1 dvitīyaṃ ca tathā māsaṃ ṣaṣṭhe ṣaṣṭhe 'rbhako dine /
BhāgPur, 4, 12, 49.2 dinakṣaye vyatīpāte saṅkrame 'rkadine 'pi vā //
Bhāratamañjarī
BhāMañj, 1, 557.1 duryodhano dhārtarāṣṭro jāto yasmindine balī /
BhāMañj, 1, 692.1 śanaiḥ stokatamovyāpte yāte saṃdhyāruṇe dine /
BhāMañj, 1, 929.1 tasyāṃ gatāyāṃ nṛpatinetrapadmadinaśriyi /
BhāMañj, 5, 134.2 dinānte 'dhvapariśrānto dvāḥsthenāvedito 'viśat //
BhāMañj, 5, 300.1 bṛhatkūlaṃ samāsādya dinānte muktavāhanaḥ /
BhāMañj, 5, 416.2 dinairevāsthiśeṣo 'bhūccintāśokaparāyaṇaḥ //
BhāMañj, 5, 630.1 tena me yudhyamānasya niṣkampasya dinatrayam /
BhāMañj, 5, 664.1 kṛpo māsadvayeneti drauṇiśca daśabhirdinaiḥ /
BhāMañj, 6, 215.1 dinānte dīrṇapṛtanaḥ śokārto dharmanandanaḥ /
BhāMañj, 6, 391.2 vidadhe mattavetālanandane dinasaṃkṣaye //
BhāMañj, 6, 435.2 avahāramakurvanta dinānte pāṇḍunandanāḥ //
BhāMañj, 7, 246.1 jayadratho vadatyeṣa dinamekamalakṣitaḥ /
BhāMañj, 7, 539.1 tato 'bravīnmadhuripurdinānte savyasācinam /
BhāMañj, 7, 804.2 bhūpāḥ praviśya śibirāṇi dināvasāne cakruḥ kathāḥ pravaravīrakathānubaddhāḥ //
BhāMañj, 8, 25.2 avahāraṃ dināpāye cakruḥ śithilakārmukāḥ //
BhāMañj, 9, 64.1 tato dinānte śokārtaḥ prasthito 'haṃ suyodhanam /
BhāMañj, 10, 57.2 sā gālavasutāyaiva dinabhogyāṃ tanuṃ dadau //
BhāMañj, 13, 649.1 dinānte dāruṇatarā bhavatyeṣā śmaśānabhūḥ /
BhāMañj, 13, 1207.1 sthitvā tatra nirāhāro dināni katiciddvijaḥ /
BhāMañj, 13, 1391.1 dinānte so 'tha tāḥ prāha yāntu sarvāḥ svamālayam /
BhāMañj, 13, 1579.2 anantaṃ kalayantyeva śrāddhaṃ puṇyadineṣu ca //
BhāMañj, 14, 143.2 tribhirdinairvajradattaṃ jitvā kuñjarayodhinam //
Garuḍapurāṇa
GarPur, 1, 4, 24.2 sattvaprāyā tanustena saṃtyaktā sāpyabhūddinam //
GarPur, 1, 4, 26.1 sā cotsṛṣṭābhavatsandhyā dinanaktāntarasthitiḥ /
GarPur, 1, 23, 58.2 dinadvayasya cāreṇa jīvedvarṣadvayaṃ naraḥ //
GarPur, 1, 23, 59.1 dinatrayasya cāreṇa varṣamekaṃ sa jīvati /
GarPur, 1, 59, 43.1 vyatīpāte ca parighe vaidhṛte ca dine dine /
GarPur, 1, 59, 43.1 vyatīpāte ca parighe vaidhṛte ca dine dine /
GarPur, 1, 83, 22.2 phalgutīrthaṃ gamiṣyanti vāramekaṃ dine dine //
GarPur, 1, 83, 22.2 phalgutīrthaṃ gamiṣyanti vāramekaṃ dine dine //
GarPur, 1, 88, 7.2 avāpto 'si manuṣyarṣe bhūtebhyaśca dine dine //
GarPur, 1, 88, 7.2 avāpto 'si manuṣyarṣe bhūtebhyaśca dine dine //
GarPur, 1, 89, 35.1 dine dine ye pratigṛhṇate 'rcāṃ māsāntapūjyā bhuvi ye 'ṣṭakāsu /
GarPur, 1, 89, 35.1 dine dine ye pratigṛhṇate 'rcāṃ māsāntapūjyā bhuvi ye 'ṣṭakāsu /
GarPur, 1, 96, 73.1 vasetsa narake ghore dināni paśuromataḥ /
GarPur, 1, 102, 7.1 ārdravāsāstu hemante yogābhyāsāddinaṃ nayet /
GarPur, 1, 105, 46.2 prasādya taṃ ca munayastato hyupavaseddinam //
GarPur, 1, 106, 11.2 piṇḍayajñakṛtā deyaṃ pretāyānnaṃ dinatrayam //
GarPur, 1, 106, 16.1 triṃśaddināni ca tathā bhavati pretasūtakam /
GarPur, 1, 107, 4.1 ācārātprāpnuyātsarvaṃ ṣaṭ karmāṇi dine dine /
GarPur, 1, 107, 4.1 ācārātprāpnuyātsarvaṃ ṣaṭ karmāṇi dine dine /
GarPur, 1, 107, 7.2 dinārdhaṃ snānayogādikārī viprāṃśca bhojayet //
GarPur, 1, 107, 10.2 dinatrayeṇa śudhyeta brāhmaṇaḥ pretasūtake //
GarPur, 1, 107, 11.2 yāti vipro daśāhāttu kṣatro dvādaśakāddināt //
GarPur, 1, 107, 14.1 ṣaṣṭhe caturahācchuddhiḥ saptame ca dinatrayam /
GarPur, 1, 107, 16.2 yāvanmāsaṃ sthito garbhastāvaddināni sūtakam //
GarPur, 1, 107, 17.2 ā vratāttu trirātreṇa tadūrdhvaṃ daśabhir dinaiḥ //
GarPur, 1, 115, 36.1 yasya trivargaśūnyāni dinānyāyānti yānti ca /
GarPur, 1, 119, 1.3 aprāpte bhāskare kanyāṃ sati bhāge tribhirdinaiḥ //
GarPur, 1, 122, 2.2 vratametattu gṛhṇīyādyāvattriṃśaddināni tu //
GarPur, 1, 122, 3.2 arcayetvāmanaśraṃstu dināni triṃśadeva tu //
GarPur, 1, 123, 6.1 ghṛtāktaguggulairdhūpaṃ dvijaḥ pañcadinaṃ dahet /
GarPur, 1, 128, 19.2 dinatrayaṃ na bhuñjīta śiraso muṇḍanaṃ bhavet //
GarPur, 1, 145, 28.2 dināni pañca tadyuddhamāsītparamadāruṇam //
GarPur, 1, 145, 30.2 dinadvayaṃ mahāyuddhaṃ kṛtvā pārthāstrasāgare /
GarPur, 1, 145, 31.2 dinārdhena hataḥ śalyo bāṇairjvalanasannibhaiḥ //
GarPur, 1, 147, 61.1 tridhā tryahaṃ jvarayati dinamekaṃ tu muñcati /
GarPur, 1, 168, 3.2 vāyuḥ kupyati parjanye jīrṇānne dinasaṃkṣaye //
Gītagovinda
GītGov, 10, 1.2 savrīḍam īkṣitasakhīvadanām dinānte sānandagadgadapadam hariḥ iti uvāca //
Hitopadeśa
Hitop, 1, 70.2 tato dineṣu gacchatsu asau pakṣiśāvakān ākramya svakoṭaram ānīya pratyahaṃ khādati /
Hitop, 1, 70.7 ity ākarṇya sa jambukaḥ sakopam āha mṛgasya prathamadarśanadine bhavān api ajñātakulaśīla eva āsīt /
Hitop, 1, 73.6 tato dinakatipayena kṣetrapatinā tad dṛṣṭvā pāśās tatra yojitāḥ /
Hitop, 1, 84.11 tribhir varṣais tribhir māsais tribhiḥ pakṣais tribhir dinaiḥ /
Hitop, 1, 160.2 ahir ekaṃ dinaṃ yāti adya bhakṣyo dhanurguṇaḥ //
Hitop, 1, 162.2 yad dadāsi viśiṣṭebhyo yac cāśnāsi dine dine /
Hitop, 1, 162.2 yad dadāsi viśiṣṭebhyo yac cāśnāsi dine dine /
Hitop, 2, 19.1 tato dineṣu gacchatsu saṃjīvakaḥ svecchāhāravihāraṃ kṛtvāraṇyaṃ bhrāmyan hṛṣṭapuṣṭāṅgo balavan nanāda /
Hitop, 3, 15.6 tato dineṣu gacchatsu tattīrāvasthitāḥ kṣudraśaśakā gajapādāhatibhiś cūrṇitāḥ /
Hitop, 3, 102.14 atha mantribhir uktaṃ deva dinacatuṣṭayasya vartanaṃ dattvā jñāyatām asya svarūpam /
Hitop, 4, 74.1 āsannataratām eti mṛtyur jantor dine dine /
Hitop, 4, 74.1 āsannataratām eti mṛtyur jantor dine dine /
Hitop, 4, 89.2 śoko dineṣu gacchatsu vardhatām apayāti kim //
Kathāsaritsāgara
KSS, 1, 3, 22.1 asya suptaprabuddhasya śīrṣānte ca dine dine /
KSS, 1, 3, 22.1 asya suptaprabuddhasya śīrṣānte ca dine dine /
KSS, 1, 4, 31.2 sāpi tasmindine snāntī kathamapyakarocciram //
KSS, 1, 4, 37.1 tasyāpi tatraiva dine tadvadeva tayā niśi /
KSS, 1, 4, 137.1 bahu tatra dine dine dyusindhuḥ kanakaṃ mahyamadāttapaḥprasannā /
KSS, 1, 4, 137.1 bahu tatra dine dine dyusindhuḥ kanakaṃ mahyamadāttapaḥprasannā /
KSS, 1, 6, 45.2 kāṣṭhikebhyo 'khilaṃ dāru krītaṃ tebhyo dinatrayam //
KSS, 1, 7, 21.2 citraṃ tāvanta evāsan bhujyamānā dine dine //
KSS, 1, 7, 21.2 citraṃ tāvanta evāsan bhujyamānā dine dine //
KSS, 2, 1, 90.1 athotkaṇṭhādīrghe kathamapi dine 'sminn avasite tamevāgre kṛtvā śabaramaparedyuḥ sa nṛpatiḥ /
KSS, 2, 2, 1.2 dine tasmin sa kasmiṃścid araṇyasarasastaṭe //
KSS, 2, 2, 13.2 mahādhano 'bhūt kiṃcāsya dinaiḥ putro 'pyajāyata //
KSS, 2, 2, 46.1 tacchrutvā sa tathetyatra śrīdatto 'tītataddinaḥ /
KSS, 2, 2, 71.2 kasmiṃścicchūnyanagare dine tasminn uvāsa saḥ //
KSS, 2, 2, 160.2 taṃ ca nāgasthalaṃ prāpadaparedyurdinātyaye //
KSS, 2, 2, 165.2 prātaḥ pratasthe prāpacca mathurāmapare dine //
KSS, 2, 2, 203.1 dinaiḥ katipayaistaṃ ca jamadagneravāpa saḥ /
KSS, 3, 2, 5.2 ākheṭakārthamaṭavīmaṭati sma dine dine //
KSS, 3, 2, 5.2 ākheṭakārthamaṭavīmaṭati sma dine dine //
KSS, 3, 2, 63.1 tvadicchāṅgīkṛtāsmābhistaditaḥ saptame dine /
KSS, 3, 2, 123.2 anudinasahavāsasānurāge nijadayite paramutsavaṃ babhāra //
KSS, 3, 3, 52.1 ityādibhiḥ samālāpairvatsarājaḥ sa taddinam /
KSS, 3, 4, 8.2 dinaiḥ katipayaiḥ prāpa kauśāmbīṃ vitatotsavām //
KSS, 3, 4, 27.2 pānādilīlayā rājā dinaśeṣaṃ nināya saḥ //
KSS, 3, 4, 51.1 utsavena ca nīte 'smindine yaugandharāyaṇaḥ /
KSS, 3, 4, 122.1 akarod ā dināntaṃ ca devī tāvanmahotsavam /
KSS, 3, 4, 268.1 iti senāpatī rājñā samāviṣṭo dine dine /
KSS, 3, 4, 268.1 iti senāpatī rājñā samāviṣṭo dine dine /
KSS, 3, 4, 288.2 tasthau dināni katicidrūpavatyeva saṃpadā //
KSS, 3, 4, 289.1 ekasmiṃśca dine suptāṃ rājaputrīṃ vihāya tām /
KSS, 3, 4, 314.2 kārkoṭakākhyaṃ nagaraṃ dinaiḥ prāpsyasi saptabhiḥ //
KSS, 3, 6, 88.2 ṣaṇṇāṃ ṣaḍbhir mukhaiḥ pītvā svalpaiḥ sa vavṛdhe dinaiḥ //
KSS, 3, 6, 220.2 utthāya dinakartavyaṃ vatseśo niravartayat //
KSS, 4, 1, 37.2 jātaputrecchayā sākaṃ ninye taccintayā dinam //
KSS, 4, 2, 98.1 utsavena ca yāte 'smin dine rātrau sa me rahaḥ /
KSS, 4, 3, 53.1 evaṃ dineṣu gacchatsu rājñastasya divāniśam /
KSS, 5, 1, 46.2 utthāya dinakartavyaṃ sa cakāra mahīpatiḥ //
KSS, 5, 1, 171.1 śivo 'pi yāteṣu dineṣvavādīt taṃ purohitam /
KSS, 5, 2, 86.2 dinaṃ tatrāticakrāma devīpūjādikarmaṇā //
KSS, 5, 2, 127.1 so 'pi rājñaḥ priyo bhūtvā dinaiḥ prāpa parāṃ śriyam /
KSS, 5, 2, 165.2 śūnyāśayā dineṣveṣu na śṛṇoti na paśyati //
KSS, 5, 3, 25.2 viprayūnastaruskandhe dinaṃ tat paryahīyata //
KSS, 5, 3, 122.2 dinatrayaṃ bhramann āsam ekaṃ phalahakaṃ śritaḥ //
KSS, 6, 1, 120.1 dinaiḥ saptāpi durbhikṣadoṣāt te ca vipedire /
KSS, 6, 2, 45.2 kaliṅgadatto nītvā ca dinaṃ prāyāt svamandiram //
Kṛṣiparāśara
KṛṣiPar, 1, 30.2 sārdhaṃ dinadvayaṃ mānaṃ kṛtvā pauṣādinā budhaḥ /
KṛṣiPar, 1, 88.1 gośakṛnmūtraliptāṅgā vāhā yatra dine dine /
KṛṣiPar, 1, 88.1 gośakṛnmūtraliptāṅgā vāhā yatra dine dine /
KṛṣiPar, 1, 93.1 vilabdhiṃ gomayasyāpi ravibhaumaśanerdine /
KṛṣiPar, 1, 102.1 gavāmaṅge tato dadyāt kārtikaprathame dine /
KṛṣiPar, 1, 103.1 taptalauhaṃ dine tasmin gavāmaṅgeṣu dāpayet /
KṛṣiPar, 1, 174.1 jyaiṣṭhānte tridinaṃ sārdham āṣāḍhādau tathaiva ca /
KṛṣiPar, 1, 221.2 akhaṇḍite tato dhānye pauṣe māsi śubhe dine /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 127.1 ekādaśyāṃ yadā brahman dinakṣayatithir bhavet /
KAM, 1, 163.2 na cāpi kauravaṃ kṣetraṃ samā bhūpa harer dināt //
KAM, 1, 166.2 yādṛśaṃ padmanābhasya dinaṃ pātakahānidam //
KAM, 1, 167.2 yāvan nopoṣayej jantuḥ padmanābhadinaṃ śivam //
KAM, 1, 172.1 ekādaśīdine puṇye bhuñjate ye narādhamāḥ /
KAM, 1, 175.2 padmanābhadine bhuṅkte nigrāhyo dasyuvad bhavet //
KAM, 1, 176.2 prātar haridine lokās tiṣṭhadhvaṃ caikabhojanāḥ /
KAM, 1, 198.1 sālagrāmaśilāsparśaṃ ye kurvanti dine dine /
KAM, 1, 198.1 sālagrāmaśilāsparśaṃ ye kurvanti dine dine /
KAM, 1, 214.1 naivedyaśeṣaṃ devasya yo bhunakti dine dine /
KAM, 1, 214.1 naivedyaśeṣaṃ devasya yo bhunakti dine dine /
KAM, 1, 221.1 jīvitaṃ viṣṇubhaktasya varaṃ pañcadināny api /
Mukundamālā
MukMā, 1, 32.1 lāṭīnetrapuṭīpayodharaghaṭīrevātaṭīduṣkuṭīpāṭīradrumavarṇanena kavibhirmūḍhairdinaṃ nīyate /
Mātṛkābhedatantra
MBhT, 2, 6.1 tasmād eva stanadvandvaṃ vardhamānaṃ dine dine //
MBhT, 2, 6.1 tasmād eva stanadvandvaṃ vardhamānaṃ dine dine //
MBhT, 2, 15.2 madhye tacchukrasaṃyoge vardhate tad dine dine /
MBhT, 2, 15.2 madhye tacchukrasaṃyoge vardhate tad dine dine /
MBhT, 6, 65.1 vāratrayaṃ paṭhed devi saṃjapya tu dinatrayam //
MBhT, 7, 62.2 tasmād uttolya taṃ liṅgaṃ dugdhamadhye dinatrayam //
MBhT, 7, 64.1 tasmād uttolya taṃ liṅgaṃ gaṅgātoye dinatrayam /
Narmamālā
KṣNarm, 1, 102.2 dinārdhamapaṭhatstotraṃ gatvā yaḥ suramandiram //
KṣNarm, 1, 107.2 tasyābhūttaruṇī bhāryā dinairapsarasaḥ samā //
KṣNarm, 2, 63.1 dinānte bahubhaktāśī lohitāsavadurmadaḥ /
KṣNarm, 2, 95.1 tanmuktaye tvarāyātāḥ sahanto 'pi dinatrayam /
KṣNarm, 3, 42.1 gatvā gurugṛhaṃ raṇḍā patyuḥ parvadine satī /
KṣNarm, 3, 62.2 yo 'sau tasyāstvayā varṣadine yāgaṃ samīhate //
KṣNarm, 3, 76.1 tato dinānte vipulāṃ kṛtvāgre śivakuṇḍikām /
KṣNarm, 3, 102.2 piśāca iva duṣprekṣyo dinaireva babhūva saḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 21.2, 3.0 ṣoḍaśadineṣu pṛthivyādibhūtadravyabhedena prāptetyādi //
NiSaṃ zu Su, Sū., 1, 3.1, 3.0 pratyekaṃ ṣaḍrasasyeti dinatrayamantimaṃ strīlakṣaṇaṃ abhivahati dhātugrahaṇāni hyatra ityarthaḥ iyamavayavasaṃkhyā kurvantīti niścayārthaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 3.0 ṣaḍarśāṃsi nānākāmataśca dvādaśavarṣād yonisaṃkocadinaṃ śītoṣṇavīryabhedena nānākāmataśca śītoṣṇavīryabhedena yonisaṃkocadinaṃ śītoṣṇavīryabhedena niḥsṛtaṃ catasro'śmaryaḥ bhinnā param nordhvamadho na anantaraṃ iti iti //
NiSaṃ zu Su, Śār., 3, 33.2, 4.0 tu dineṣvāsāṃ jīvayati bhāvaparityājyatvād dineṣvāsāṃ bhāvaparityājyatvād vadanti iti //
NiSaṃ zu Su, Śār., 3, 28.2, 6.0 dineṣvāsāṃ śṛṅgāraceṣṭāyuktam //
NiSaṃ zu Su, Sū., 14, 15.3, 9.0 triṃśaddināni peyādisaṃsarjanakrameṇa jagadrūpeṇa peyādisaṃsarjanakrameṇa ekasminnaṅge saṅgo atrocyata minmināḥ tatsthānadevāḥ asyādau kathitāni //
NiSaṃ zu Su, Sū., 24, 7.5, 28.0 abhojanaṃ teṣāṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi punaratra yat mate carake punaratra prathama svabhāvabalapravṛttāḥ prāguktaṃ cetanāvān svabhāvabalapravṛttāḥ eva kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā vyādhinānātvakāraṇaṃ kṣutpipāsādaya yataścātmā dine ādhyātmikamadhye tathāyatanaviśeṣād tataḥ tathāyatanaviśeṣād ādhyātmikamadhye tathāyatanaviśeṣād yatra iti nipatanti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 99.0 tasmin dine yathāśakti dānaṃ kartavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 196.1 riktāṃ pañcadaśīṃ caiva sauribhaumadinaṃ tathā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 200.2 aṣṭamīdvitayaṃ caiva pakṣānte ca dinatrayam /
Rasahṛdayatantra
RHT, 2, 3.2 sūtasya kāñjikena tridinaṃ mṛduvahninā svedaḥ //
RHT, 2, 4.2 rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam //
RHT, 2, 18.1 bhūkhagaṭaṅkaṇamaricair lavaṇāsurīśigrukāñjikais tridinam /
RHT, 3, 7.1 sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam /
RHT, 5, 7.2 mākṣikasatvena vinā tridinaṃ nihitena raktena //
RHT, 7, 7.2 saṃsthāpayetsaptadināni dhānyagataṃ prayojyaṃ rasajāraṇādikam //
RHT, 18, 38.1 svedyaṃ puṭayogena tu tridinaṃ ghaṭikātrayaṃ yāvat /
RHT, 18, 65.2 saṃsvedya vaṃśanalikāṃ dolāyantreṇa sveditaṃ tridinam //
RHT, 19, 2.1 ādau prātaḥ prātaḥ saindhavayuktaṃ ghṛtaṃ pibettridinam /
RHT, 19, 2.2 tadanu kvāthaṃ tridinaṃ yuñjīyāt ketakītanujam //
RHT, 19, 4.2 yāvakapathyaṃ tridinaṃ ghṛtasahitaṃ tatprayuñjīta //
RHT, 19, 6.2 śuṇṭhīpippalyor api cūrṇaṃ tridinaṃ prayuñjīta //
RHT, 19, 53.1 karkoṭīmūlarasaṃ kaṣāyam atha sindhunā pibettridinam /
Rasamañjarī
RMañj, 1, 21.2 dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ //
RMañj, 1, 22.2 mardayettaṃ tathā khalve jambīrotthadravairdinam //
RMañj, 1, 31.1 kumāryāśca niśācūrṇair dinaṃ sūtaṃ vimardayet /
RMañj, 1, 33.1 dinaikaṃ mardayetpaścācchuddhaṃ ca viniyojayet /
RMañj, 1, 34.1 jambīranimbunīreṇa marditaṃ hiṅgulaṃ dinam /
RMañj, 2, 11.2 kanyānīreṇa saṃmardya dinamekaṃ nirantaram //
RMañj, 2, 12.1 ruddhvā tadbhūdhare yantre dinaikaṃ mārayet puṭān /
RMañj, 2, 14.1 śvetāṅkolajaṭāvāri mardyaḥ sūto dinatrayam /
RMañj, 2, 20.2 gandhatulyaṃ vimardyātha dinaṃ nirguṇḍikādravaiḥ //
RMañj, 2, 21.2 andhamūṣāgataṃ vātha vālukāyantrake dinam //
RMañj, 2, 31.2 kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt //
RMañj, 2, 34.2 pācayed vālukāyantre kramavṛddhāgninā dinam /
RMañj, 2, 38.2 mardayed bhṛṅgajair drāvair dinaikaṃ vā dhamet punaḥ //
RMañj, 2, 45.1 pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahṇinā /
RMañj, 3, 46.1 dhānyābhrakaṃ dṛḍhaṃ mardyam arkakṣīre dināvadhi /
RMañj, 3, 50.1 dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ /
RMañj, 3, 50.1 dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ /
RMañj, 3, 58.1 bhāvitaṃ cūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca /
RMañj, 3, 87.2 amlavargayute cādau dinam ardhaṃ vibhāvayet //
RMañj, 3, 95.2 dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ //
RMañj, 4, 13.1 śoṣayet tridinādūrdhvaṃ kṛtvā tīvrātape tataḥ /
RMañj, 5, 9.1 saṃmardya kāñcanadrāvairdinaṃ kṛtvātha golakam /
RMañj, 5, 54.1 tridinaṃ dhānyarāśisthaṃ taṃ tato mardayed dṛḍham /
RMañj, 5, 60.2 dhārayet kāṃsyapātreṇa dinaikena puṭatyalam //
RMañj, 5, 61.1 lepaṃ punaḥ punaḥ kuryād dinānte tatprapeṣayet /
RMañj, 5, 61.2 triphalākvāthasaṃyuktaṃ dinaikena mṛtirbhavet //
RMañj, 5, 64.2 dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet /
RMañj, 6, 33.1 maricairghṛtasaṃyuktaiḥ pradātavyo dinatrayam /
RMañj, 6, 34.1 ekaviṃśaddinaṃ yāvanmaricaṃ saghṛtaṃ pibet /
RMañj, 6, 47.2 sarvametatsamaṃ śuddhaṃ kāravellyā dravairdinam //
RMañj, 6, 50.3 tridinair viṣamaṃ tīvramekadvitricaturthakam //
RMañj, 6, 55.2 pratyekaṃ sūtatulyaṃ syājjambīrair mardayed dinam //
RMañj, 6, 70.1 gṛhītvā kupikāmadhyānmardayecca dinaṃ tataḥ /
RMañj, 6, 96.2 ṭaṅkaṇaṃ tālakaṃ caiva mardayed dinasaptakam //
RMañj, 6, 97.1 tridinaṃ muśalīkandairbhāvayed gharmarakṣitam /
RMañj, 6, 104.1 dinaṃ vimardayitvātha rakṣayetkūpikāntare /
RMañj, 6, 124.2 mardayed dinamekaṃ ca tulyaṃ trikaṭukaṃ kṣipet //
RMañj, 6, 131.2 tridinaṃ mardayettena raso'yaṃ candraśekharaḥ //
RMañj, 6, 146.2 tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ //
RMañj, 6, 148.2 dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam //
RMañj, 6, 154.1 golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham /
RMañj, 6, 175.2 saptaguñjāmitaṃ khādedvardhayecca dine dine //
RMañj, 6, 175.2 saptaguñjāmitaṃ khādedvardhayecca dine dine //
RMañj, 6, 179.2 vajrakṣīrair dinaikaṃ tu ruddhvā taṃ bhūdhare puṭet //
RMañj, 6, 183.1 tulyaṃ khalve dinaṃ mardya muṇḍīnirguṇḍijair dravaiḥ /
RMañj, 6, 185.2 dinaṃ gharme vimardyātha golikāṃ tasya yojayet //
RMañj, 6, 187.1 sārdhaṃ dinaṃ krameṇāgniṃ jvālayet tadadhastataḥ /
RMañj, 6, 192.2 jambīrāmlairdinaṃ piṣṭaṃ bhavedagnikumārakaḥ /
RMañj, 6, 193.1 raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya /
RMañj, 6, 196.2 tiktakośātakīdrāvairdinaikaṃ mardayed dṛḍham //
RMañj, 6, 215.2 dinaikamārdrakadrāvairmardya ruddhvā puṭe pacet //
RMañj, 6, 222.1 dinānte vaṭikā kāryā māṣamātrā pramehahā /
RMañj, 6, 236.1 mardyaṃ hayārijair drāvaiḥ pratyekaṃ ca dinaṃ dinam /
RMañj, 6, 236.1 mardyaṃ hayārijair drāvaiḥ pratyekaṃ ca dinaṃ dinam /
RMañj, 6, 236.2 evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //
RMañj, 6, 237.1 vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahṇinā /
RMañj, 6, 268.2 marditaṃ vākucīkvāthairdinaikaṃ vaṭakīkṛtam //
RMañj, 6, 270.2 tulyāṃśaṃ khādirakvāthairdinaṃ mardyaṃ ca bhakṣayet /
RMañj, 6, 274.2 vandhyākarkoṭakīdrāvai raso mardyo dināvadhi //
RMañj, 6, 275.2 bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet //
RMañj, 6, 278.1 raktakārpāsakusumaiḥ kumāryāstridinaṃ tataḥ /
RMañj, 6, 290.2 vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet //
RMañj, 6, 297.1 dinaikaṃ śālmalidrāvair mardayitvā vaṭīṃ kṛtām /
RMañj, 6, 302.1 raktāṅgasya dravairbhāvyaṃ dinaikaṃ tu sitāyutam /
RMañj, 6, 304.1 dinaikaṃ mardayettattu punargandhaṃ ca mardayet /
RMañj, 6, 304.2 pūrvadrāvairdinaikaṃ tu kācakupyāṃ nirudhya ca //
RMañj, 6, 305.1 dinaikaṃ vālukāyantre pakvam uddhṛtya bhakṣayet /
RMañj, 6, 308.1 mṛtatāraṃ caturniṣkaṃ mardyaṃ pañcāmṛtairdinam /
RMañj, 6, 308.2 ruddhvā tu vai puṭe paścāddinaikaṃ tu samuddharet //
RMañj, 6, 323.1 dravaiḥ sūraṇakandotthaiḥ khalve mardyaṃ dinatrayam /
RMañj, 6, 330.2 śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //
RMañj, 6, 333.2 arkakṣīrairdinaṃ mardyaṃ sarvaṃ tadgolakīkṛtam //
RMañj, 6, 339.1 snuhīkṣīrairdinaṃ mardyaṃ tutthaṃ jaipālabījakam /
RMañj, 6, 340.2 dinānte ca pradātavyamannaṃ vā mudgayūṣakam //
RMañj, 7, 18.2 tatastriyāmakairmardyaṃ sagomūtraṃ dinaikataḥ //
RMañj, 9, 57.1 dinatrayaṃ tu bhuñjīta śālitaṇḍuladugdhakam /
RMañj, 9, 58.2 balā cātibalā chāgīkṣīraṃ pītaṃ dinatrayam //
RMañj, 9, 80.2 atha ṣaṣṭhadine māse varṣe gṛhṇāti bālakam //
RMañj, 9, 90.1 ekādaśe dine māse varṣe gṛhṇāti lipsitā /
RMañj, 9, 91.1 bhānusaṃkhye dine māse varṣe gṛhṇāti bālakam /
RMañj, 9, 93.1 kāmasaṃkhye dine māse varṣe gṛhṇati bālakam /
RMañj, 9, 95.1 purandaradine māse varṣe gṛhṇāti bālakam /
RMañj, 10, 36.2 gatāyuḥ procyate puṃsām aṣṭādaśadināvadhiḥ //
Rasaprakāśasudhākara
RPSudh, 1, 30.1 tatra svedanakaṃ kuryād yathāvacca śubhe dine /
RPSudh, 1, 35.0 tridinaṃ svedayetsamyak svedanaṃ tadudīritam //
RPSudh, 1, 37.1 khalve vimardayetsūtaṃ dināni trīṇi caiva hi /
RPSudh, 1, 44.1 khalve dinatrayaṃ tāvad yāvannaṣṭatvam āpnuyāt /
RPSudh, 1, 46.2 sūryātape mardito 'sau dinamekaṃ śilātale /
RPSudh, 1, 65.3 dinatrayaṃ sveditaśca vīryavānapi jāyate //
RPSudh, 1, 68.1 dināni trīṇi saṃsvedya paścāt kṣāreṇa mardayet /
RPSudh, 1, 106.1 kṣīreṇa sahitaṃ vāpi prahitaṃ dvidināvadhi /
RPSudh, 1, 107.2 dinatrayaṃ taptakhalve dhautaḥ paścācca kāṃjikaiḥ //
RPSudh, 1, 110.1 gomūtreṇāmlavargeṇa kāṃjikena dinaṃ dinam /
RPSudh, 1, 110.1 gomūtreṇāmlavargeṇa kāṃjikena dinaṃ dinam /
RPSudh, 1, 134.2 etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam //
RPSudh, 2, 12.2 nāgārjunīmūlarasair mardayed dinasaptakam //
RPSudh, 2, 24.2 jalakūmbhīrasaiḥ paścānmardayeddinasaptakam //
RPSudh, 2, 29.2 iṅgudīpatraniryāse mardayeddinasaptakam //
RPSudh, 2, 39.1 sūryātape dinaikaikaṃ krameṇānena mardayet /
RPSudh, 2, 73.1 mardayennimbukadrāvairdinamekamanāratam /
RPSudh, 2, 74.2 piṣṭistaṃbhastu kartavyo niyataṃ tridināvadhi //
RPSudh, 2, 84.1 dināni saptasaṃkhyāni mukham utpadyate dhruvam /
RPSudh, 2, 87.1 nirvāte nirjane deśe tridinaṃ sthāpayettataḥ /
RPSudh, 2, 94.1 mardayetkanyakādrāvair dinamekaṃ viśoṣayet /
RPSudh, 2, 96.1 bhṛṃgīrasena ca tathā tridinaṃ svedyameva hi /
RPSudh, 2, 103.2 niṣecayedekadinaṃ paścād golaṃ tu kārayet //
RPSudh, 3, 11.1 rucirakācaghaṭīviniveśitau sikatayaṃtravareṇa dinatrayam /
RPSudh, 3, 20.1 dinamitaṃ suvimardya ca kanyakāsvarasa ainakareṇa viśoṣayet /
RPSudh, 3, 31.2 tridinameva hi haṃsapadīrase dinakarasya kareṇa suśoṣitaḥ //
RPSudh, 3, 37.2 kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā //
RPSudh, 3, 38.2 dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet //
RPSudh, 3, 54.2 krameṇa sūtaṃ hi dinaiścaturbhiḥ śuddhatvamāyāti hi niścayena //
RPSudh, 4, 18.4 mardayed dinam ekaṃ tu saṃpuṭe dhārayettataḥ //
RPSudh, 4, 27.2 mardayed dinamekaṃ tu satataṃ nimbuvāriṇā //
RPSudh, 4, 28.1 peṣaṇājjāyate piṣṭīr dinaikena tu niścitam /
RPSudh, 4, 29.1 vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā /
RPSudh, 4, 49.1 kalkamadhye viniḥkṣipya dinasaptakameva hi /
RPSudh, 5, 13.1 svedayeddinamekaṃ tu kāṃjikena tathābhrakam /
RPSudh, 5, 85.2 dinaikaṃ gharṣayitvā tu dṛḍhavastreṇa gālayet //
RPSudh, 6, 15.1 dhānyāmle tuvarī kṣiptā śudhyati tridinena vai /
RPSudh, 7, 62.1 dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi /
RPSudh, 8, 6.2 mardayecca samamātramekataḥ kāravellajarasairdinaṃ tathā //
RPSudh, 11, 2.2 raktasnuhīpayobhiśca mardayeddinasaptakam //
RPSudh, 11, 8.2 carmaraṅgyā rasenaiva mardayeddinasaptakam /
RPSudh, 11, 13.2 dināni trīṇi tīvrāgnau tatastadavatārayet //
RPSudh, 11, 16.2 kumāryāḥ svarasenaiva bhāvayeddinasaptakam //
RPSudh, 11, 62.1 vṛścikālīrase ghṛṣṭā dinam ekaṃ tu vārtikaiḥ /
RPSudh, 11, 77.2 gojihvārasasaṃmiśraṃ dinamekaṃ pramardayet //
RPSudh, 11, 78.2 gṛṃjanasya rasenaiva dinamekaṃ pramardayet //
RPSudh, 11, 95.2 mardayeddinamekaṃ tu kāṃjikena samanvitam //
RPSudh, 12, 5.2 mākṣike ghṛtamāne vai mukhaṃ rundhyāddinatrayam //
RPSudh, 13, 3.2 dugdhamadhye vipācyainaṃ dinānyevaṃ hi pañca ca //
Rasaratnasamuccaya
RRS, 2, 63.1 vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā /
RRS, 2, 86.1 vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /
RRS, 2, 126.2 karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet //
RRS, 3, 67.0 tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati //
RRS, 3, 77.1 vastre caturguṇe baddhvā dolāyantre dinaṃ pacet /
RRS, 3, 77.2 sacūrṇenāranālena dinaṃ kūṣmāṇḍaje rase /
RRS, 3, 84.1 palālakaṃ raverdugdhairdinamekaṃ vimardayet /
RRS, 5, 35.1 svedayedvālukāyantre dinamekaṃ dṛḍhāgninā /
RRS, 5, 127.2 triḥsaptāhaṃ prayatnena dinaikaṃ mardayetpunaḥ //
RRS, 5, 128.1 ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet /
RRS, 5, 128.2 divā mardyaṃ puṭedrātrāvekaviṃśaddināvadhi /
RRS, 5, 135.1 dhānyarāśau nyasetpaścāttridinānte samuddharet /
RRS, 5, 146.1 devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam /
RRS, 5, 165.2 tato guggulatoyena mardayitvā dināṣṭakam //
RRS, 5, 220.2 nimbūdravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak //
RRS, 6, 18.1 dolāyantre sāranāle jambīrasthaṃ dinaṃ pacet /
RRS, 8, 52.2 dināni katicitsthitvā yātyasau cullakā matā //
RRS, 8, 70.2 grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //
RRS, 9, 22.1 evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet /
RRS, 11, 28.2 sudine śubhanakṣatre rasaśodhanamārabhet //
RRS, 11, 29.2 kṣiptvā sūto muhuḥ svedyaḥ kāñjikena dinatrayam //
RRS, 11, 31.2 sūtaṃ kṣiptvā samaṃ tena dināni trīṇi mardayet //
RRS, 11, 49.3 samaṃ kṛtvāranālena svedayecca dinatrayam //
RRS, 11, 50.2 kāñjikayuktaistridinaṃ grāsārthī jāyate svedāt //
RRS, 11, 102.1 bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram /
RRS, 11, 103.2 cūrṇaiḥ sahaikaviṃśatidināni saṃmardayet samyak //
RRS, 11, 106.1 tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam /
RRS, 11, 120.2 sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet /
RRS, 11, 120.3 puṭayedbhūdhare yantre dinānte sa mṛto bhavet //
RRS, 12, 16.2 kuryāddinānāṃ tritayaṃ yadītthaṃ jvarasya śaṅkāpi tadā bhavetkim //
RRS, 12, 21.1 jambīrasya rase sarvaṃ mardayecca dinatrayam /
RRS, 12, 21.2 meghanādakumāryośca rase cāpi dinatrayam //
RRS, 12, 22.1 dinadvayamajāmūtre gavāṃ mūtre dinatrayam /
RRS, 12, 22.1 dinadvayamajāmūtre gavāṃ mūtre dinatrayam /
RRS, 12, 26.2 sarvametatsamaṃ śuddhaṃ kāravallyā dravairdinam //
RRS, 12, 29.3 tridinair viṣamaṃ tīvramekadvitricaturthakam //
RRS, 12, 37.2 dinārdhena jvaraṃ hanyādguñjaikaṃ sitayā saha //
RRS, 12, 41.1 ekadvitridinairhanyāj jvarān doṣakrameṇa tu /
RRS, 12, 44.2 dinatrayaṃ melaya tena tulyaṃ vyoṣaṃ tataḥ sidhyati candrasūryaḥ //
RRS, 12, 104.2 mardayed dhūrtajadrāvair dinam ekaṃ tu śoṣayet //
RRS, 12, 106.2 mardayed dinamekaṃ tu tattulyaṃ trikaṭu kṣipet /
RRS, 12, 125.2 ārdrakasya draveṇaiva mardayecca dinatrayam //
RRS, 12, 134.1 ārdrakasya rasenaiva trivallaṃ tridinaṃ bhiṣak /
RRS, 12, 136.2 sarvaṃ jambīranīreṇa dināni trīṇi mardayet //
RRS, 12, 139.3 tataḥ saṃpeṣya tatkalkaṃ mardayettridinaṃ punaḥ //
RRS, 13, 4.1 dināni trīṇi māṣaṃ ca grahaṇīraktadoṣajit /
RRS, 13, 5.2 dināni trīṇi guṭikāṃ kṛtvā cāgnau vinikṣipet //
RRS, 13, 50.1 dinaikaṃ haṇḍikāyantre pakvamādāya cūrṇayet /
RRS, 13, 53.2 sarvam ekatra saṃyojya dināni trīṇi mardayet //
RRS, 13, 54.1 gomūtreṇa tathā trīṇi dināni parimardayet /
RRS, 13, 55.1 nityamekaṃ tu vaṭakaṃ dināni triṃśadeva ca /
RRS, 13, 72.2 tiktakoṣātakīdrāvair dinaikaṃ mardayed dṛḍham //
RRS, 14, 37.1 marīcairghṛtasaṃyuktaiḥ pradātavyo dinatrayam /
RRS, 14, 38.1 ekaviṃśaddinaṃ yāvanmaricaṃ saghṛtaṃ pibet /
RRS, 14, 65.2 dinamekaṃ niṣevyainaṃ tyājyānyāmaṇḍalaṃ tyajet //
RRS, 14, 66.2 ekamekaṃ dinaṃ bhuktvā varṣe varṣe mahārasam //
RRS, 15, 9.2 maṇḍūraṃ mākṣikaṃ tulyaṃ mardyaṃ kanyādravairdinam //
RRS, 15, 10.1 andhamūṣāgataṃ pācyaṃ tridinaṃ tuṣavahninā /
RRS, 15, 12.2 tridinaṃ mardayeccātha dattvā nimbujalaṃ khalu //
RRS, 15, 23.1 triṃśaddināni matimānarśoghnaṃ dīpanaṃ param /
RRS, 16, 48.1 rasābhragandhāḥ kramavṛddhabhāgā jayārasena tridinaṃ vimardyāḥ /
RRS, 16, 85.2 jayārasenaikadinaṃ vimardya cūrṇena sampiṣya puṭettu bhāṇḍe //
RRS, 16, 144.1 drāvair dinatrayaṃ mardyaṃ ruddhvā bhāṇḍe pacellaghu /
RRS, 16, 152.2 bhāgo dvādaśako rasasya tu dinaṃ vallyaṃbughṛṣṭaṃ śanaiḥ siddho'yaṃ vaḍavānalo gajapuṭe rogānaśeṣāñjayet //
RRS, 17, 3.1 taddravairbhāvayedenaṃ pratyekaṃ tu dinatrayam /
RRS, 17, 9.1 nirguṇḍyutthadravairmardyaṃ dinaṃ tadgolam andhrayet /
RRS, 22, 23.2 tridinaṃ mardayitvātha vidadhyātkajjalīṃ śubhām //
Rasaratnākara
RRĀ, R.kh., 2, 4.1 mardayettaptakhalve taṃ jambīrotthadravairdinam /
RRĀ, R.kh., 2, 11.3 dinaikaṃ pātanāyantre śuddhaṃ ca viniyojayet //
RRĀ, R.kh., 2, 12.1 kumāryāśca niśācūrṇe dinaṃ sūtaṃ vimardayet /
RRĀ, R.kh., 2, 26.2 dinaikaṃ vātha sarpākṣīviṣṇukrāntāhvabhṛṅgajaiḥ //
RRĀ, R.kh., 2, 28.1 śvetāṅkoṭajaṭāvāri sūtaṃ mardyaṃ dinatrayam /
RRĀ, R.kh., 2, 37.1 sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet /
RRĀ, R.kh., 2, 37.2 puṭayedbhūdhare yantre dinānte taṃ samuddharet //
RRĀ, R.kh., 2, 38.2 dinaikaṃ tena kalkena vastre liptvā ca vartikām //
RRĀ, R.kh., 2, 40.2 dinaikaṃ tatpacedyantre kacchapākhye na saṃśayaḥ //
RRĀ, R.kh., 2, 42.1 mardayenmārakadrāvair dinamekaṃ nirantaram /
RRĀ, R.kh., 2, 42.2 baddhvā tu bhūdhare yantre dinaikaṃ mārayet puṭāt //
RRĀ, R.kh., 3, 14.1 śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam /
RRĀ, R.kh., 3, 14.2 tadvajjambīrajairdrāvair dinaikaṃ dhūmasārakam //
RRĀ, R.kh., 3, 15.2 kaṇṭakārīṃ ca saṃkvāthyaṃ dinaikaṃ naramūtrakaiḥ //
RRĀ, R.kh., 3, 17.1 jayapālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam /
RRĀ, R.kh., 3, 17.2 saindhavaṃ ṭaṅkaṇaṃ guñjāṃ śigrumūladravairdinam //
RRĀ, R.kh., 3, 20.2 taddravair mardayetsūtaṃ dinaikaṃ kāntasampuṭe //
RRĀ, R.kh., 3, 21.2 mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet //
RRĀ, R.kh., 3, 27.2 marditaṃ dinamekaṃ tu tairevārdrotthitai rasaiḥ //
RRĀ, R.kh., 4, 2.2 pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahninā //
RRĀ, R.kh., 4, 11.2 gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam //
RRĀ, R.kh., 4, 16.1 jayantyā mardayed drāvair dinaikaṃ tattu golakam /
RRĀ, R.kh., 4, 21.1 dhattūrakadravair mardyaṃ dinaṃ gandhaṃ sasūtakam /
RRĀ, R.kh., 4, 21.2 andhamūṣe dinaṃ svedyaṃ bhūdhare mūrchito bhavet //
RRĀ, R.kh., 4, 26.2 sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet //
RRĀ, R.kh., 4, 28.2 dinaikaṃ mūrchitaṃ samyak sarvarogeṣu yojayet //
RRĀ, R.kh., 4, 30.1 ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare /
RRĀ, R.kh., 6, 9.1 dvidinaṃ sthāpayetpātre sūkṣmaṃ kṛtvā prapeṣayet /
RRĀ, R.kh., 6, 11.1 punarnavāmeghanādadravair dhānyābhrakaṃ dinam /
RRĀ, R.kh., 6, 21.2 evaṃ saptadinaṃ pacyāddivā caikaṃ puṭe niśi //
RRĀ, R.kh., 6, 25.2 peṣayedamlavargeṇa cāmle bhāvyaṃ dinatrayam //
RRĀ, R.kh., 6, 30.2 vyāghrīkandapunarnavayā dinam etair vimardayet //
RRĀ, R.kh., 6, 33.2 vākucyāḥ sūraṇair alpair dinaṃ piṣṭvā puṭe pacet //
RRĀ, R.kh., 6, 36.1 dhānyābhrakaṃ tuṣāmlāmlairātape sthāpayeddinam /
RRĀ, R.kh., 7, 3.1 vastraiścaturguṇair baddhvā dolāyantre dinaṃ pacet /
RRĀ, R.kh., 7, 3.2 saṃyuktaṃ cāranālena dinaṃ kuṣmāṇḍajaiḥ rasaiḥ //
RRĀ, R.kh., 7, 11.2 dolāyantre dinaṃ pācyā yāmaṃ chāgasya mūtrake //
RRĀ, R.kh., 7, 21.1 dolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam /
RRĀ, R.kh., 7, 21.2 dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ //
RRĀ, R.kh., 7, 27.2 tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet /
RRĀ, R.kh., 7, 33.1 ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ /
RRĀ, R.kh., 7, 34.0 ātape tridinaṃ bhāvyaṃ cūrṇitaṃ mṛtyum āpnuyāt //
RRĀ, R.kh., 7, 35.1 śaṅkhaṃ nīlāñjanaṃ caiva pūrvavacchodhayeddinam /
RRĀ, R.kh., 7, 36.1 mardayedāyase pātre dinācchuddhiḥ śilājatoḥ /
RRĀ, R.kh., 7, 39.1 bhāvayedamlavargeṇa dinamekaṃ prayatnataḥ /
RRĀ, R.kh., 7, 40.2 pṛthagbhāvyaṃ vidhānena śuddhiṃ yānti dine dine //
RRĀ, R.kh., 7, 40.2 pṛthagbhāvyaṃ vidhānena śuddhiṃ yānti dine dine //
RRĀ, R.kh., 7, 41.1 tataḥ paścāttu taddrāvairdolāyantre dinaṃ sudhīḥ /
RRĀ, R.kh., 7, 53.2 mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam //
RRĀ, R.kh., 8, 8.2 bhāvayenmātuluṅgāmlaistridinaṃ pañcamṛttikā //
RRĀ, R.kh., 8, 43.1 kṣiptvā dinaikaviṃśaṃ taṃ tadgolamuddharet punaḥ /
RRĀ, R.kh., 9, 17.2 dinaikaṃ bhāvayedgharme dravaiḥ pūryaṃ punaḥ punaḥ //
RRĀ, R.kh., 9, 19.1 dinaikaṃ bhāvayed gharme dravaṃ deyaṃ punaḥ punaḥ /
RRĀ, R.kh., 9, 20.1 evamaṣṭadinaṃ kuryāt trividhaṃ mriyate hyayaḥ /
RRĀ, R.kh., 9, 23.1 ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ /
RRĀ, R.kh., 9, 23.1 ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ /
RRĀ, R.kh., 9, 26.1 dinaikamātape tīvre dravairmardyaṃ trikaṇṭakaiḥ /
RRĀ, R.kh., 9, 26.2 vandhyābhṛṅgīpunarnavayor gomūtraiśca dinaṃ punaḥ //
RRĀ, R.kh., 9, 27.2 trisaptāhaṃ prayatnena dinaikaṃ mardayet tataḥ //
RRĀ, R.kh., 9, 28.2 divā mardyaṃ puṭaṃ rātrāvekaviṃśatidināni vai //
RRĀ, R.kh., 9, 29.1 ekaviṃśaddinenaiva mriyate trividhaṃ hyayaḥ /
RRĀ, R.kh., 9, 33.2 dhārayet kāṃsyapātrasthaṃ dinaikena puṭatyalam //
RRĀ, R.kh., 9, 34.1 lepyaṃ punaḥ punaḥ kuryāt dināntāntaṃ pralepayet /
RRĀ, R.kh., 9, 34.2 triphalākvāthasaṃyuktaṃ dinaikena mṛtaṃ bhavet //
RRĀ, R.kh., 9, 35.2 pācayettriphalākvāthe dinaikaṃ lohacūrṇakam //
RRĀ, R.kh., 9, 45.2 dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet //
RRĀ, R.kh., 9, 49.1 dhānyarāśau nyaset paścāt tridinānte samuddharet /
RRĀ, R.kh., 10, 13.1 dinaikaṃ ca tato yantre tailaṃ grāhyaṃ ca tailake /
RRĀ, R.kh., 10, 17.2 dinaikaṃ tailayantreṇa tailamākṛṣya yojayet //
RRĀ, R.kh., 10, 32.1 ātape tridinaṃ śuṣkaṃ nihitaṃ vīryadhṛk bhavet /
RRĀ, R.kh., 10, 51.2 ātape tridinaṃ śuṣkaṃ nihitaṃ vīryadhṛg bhavet //
RRĀ, Ras.kh., 1, 5.1 tridinaṃ kuḍavaikaikaṃ loṇadoṣaharaṃ pibet /
RRĀ, Ras.kh., 1, 6.1 kvathitaṃ tridinaṃ pītam amladoṣaharaṃ param /
RRĀ, Ras.kh., 1, 21.1 pibet sarvavikāraghnaṃ tridinaṃ śivabhāṣitam /
RRĀ, Ras.kh., 1, 22.1 tridinaṃ karṣamātraṃ tu pibet sarvavikārajit /
RRĀ, Ras.kh., 1, 27.1 mardayet tridinaṃ khalve mūṣāyāṃ cāndhitaṃ tataḥ /
RRĀ, Ras.kh., 2, 5.1 sūtapādaṃ mṛtaṃ svarṇaṃ sarvaṃ mardyaṃ dināvadhi /
RRĀ, Ras.kh., 2, 14.2 ruddhvā taṃ tridinaṃ pacyād vālukāyantragaṃ punaḥ //
RRĀ, Ras.kh., 2, 15.1 uddhṛtya tridinaṃ bhāvyaṃ bhṛṅgasarpākṣijair dravaiḥ /
RRĀ, Ras.kh., 2, 19.1 tridinaṃ triphalākvāthair bhṛṅgadrāvair dinatrayam /
RRĀ, Ras.kh., 2, 19.1 tridinaṃ triphalākvāthair bhṛṅgadrāvair dinatrayam /
RRĀ, Ras.kh., 2, 24.2 meghanādadravair mardyaṃ śuddhasūtaṃ dinatrayam //
RRĀ, Ras.kh., 2, 47.2 bhūdhare dinam ekaṃ tu khyātaḥ siddharasaḥ paraḥ //
RRĀ, Ras.kh., 2, 54.1 tat sarvaṃ bhṛṅgajair drāvair mardayed dinasaptakam /
RRĀ, Ras.kh., 2, 64.2 mṛtasūtasamaṃ gandhaṃ kākamācyā dravair dinam //
RRĀ, Ras.kh., 2, 65.2 divyauṣadhadaladrāvair dinaṃ mardyaṃ tam andhayet //
RRĀ, Ras.kh., 2, 69.2 ruddhvā pacyāl laghutvena śākakāṣṭhair dināvadhi //
RRĀ, Ras.kh., 2, 72.2 lohāṃśaṃ śodhitaṃ gandhaṃ bhāvayed dinasaptakam //
RRĀ, Ras.kh., 2, 80.1 aśvagandhāsamāṃ yaṣṭiṃ dhātrīphalarasairdinam /
RRĀ, Ras.kh., 2, 83.2 dinaikaṃ taṃ nirudhyātha bhūdhare pāvayed dinam //
RRĀ, Ras.kh., 2, 88.1 sarvaṃ mardyaṃ taptakhalve jambīrāṇāṃ dravairdinam /
RRĀ, Ras.kh., 2, 92.1 kāsīsaṃ ca daśāṃśena dattvā mardyaṃ dināvadhi /
RRĀ, Ras.kh., 2, 104.1 dhānyarāśau nyasettaṃ tu dvidinānte samuddharet /
RRĀ, Ras.kh., 2, 111.1 etaiḥ samastairvyastairvā dravyairmardyaṃ dinatrayam /
RRĀ, Ras.kh., 2, 117.1 sarvaṃ pālāśatailena mardayed dinasaptakam /
RRĀ, Ras.kh., 2, 122.1 bālaraṇḍājamūtrābhyāṃ tatsarvaṃ mardayed dinam /
RRĀ, Ras.kh., 2, 123.1 indravāruṇikā caiṣāṃ dravairmardyaṃ dinatrayam /
RRĀ, Ras.kh., 2, 123.2 tadgolaṃ garbhayantre tu ruddhvā pacyād dinatrayam //
RRĀ, Ras.kh., 2, 129.1 etaddrutiṃ śuddhasūtaṃ samaṃ kṣaudrairdinatrayam /
RRĀ, Ras.kh., 2, 131.2 palāśakuḍmaladrāvaistattailaiśca dinatrayam //
RRĀ, Ras.kh., 2, 132.2 śodhitaṃ nikṣipettasmin pūrvoktairmardayed dinam //
RRĀ, Ras.kh., 3, 4.2 dinaṃ jambīrajairdrāvaistanmūṣāyāṃ vinikṣipet //
RRĀ, Ras.kh., 3, 28.1 jārayed viḍayogena tato mardyaṃ dinatrayam /
RRĀ, Ras.kh., 3, 36.1 śuddhasūtaṃ dinaṃ mardyaṃ kṣālyam amlaiḥ samuddharet /
RRĀ, Ras.kh., 3, 38.1 dinānte golakaṃ kṛtvā jambīrasyodare kṣipet /
RRĀ, Ras.kh., 3, 38.2 tridinaṃ dolakāyantre pācayet sāranālake //
RRĀ, Ras.kh., 3, 41.2 jambīraśarapuṅkhotthadravair mardyaṃ dināvadhi //
RRĀ, Ras.kh., 3, 44.1 dinaikaṃ triphalācūrṇaṃ kvāthaiḥ khadirabījakaiḥ /
RRĀ, Ras.kh., 3, 45.2 ciñcāphalāmlatakrābhyāṃ khalve mardyaṃ dināvadhi //
RRĀ, Ras.kh., 3, 46.2 dolāyantre dinaṃ pacyādguṭikārkaprabhāvatī //
RRĀ, Ras.kh., 3, 49.2 sarvametatkṛtaṃ sūkṣmaṃ taptakhalve dinatrayam //
RRĀ, Ras.kh., 3, 50.2 tadgolaṃ tridinaṃ pacyādguṭikā surasundarī //
RRĀ, Ras.kh., 3, 53.2 mardayed dinamekaṃ tu vajramūṣāndhitaṃ dhamet //
RRĀ, Ras.kh., 3, 57.2 dravaiśca devadālyutthaistaptakhalve dināvadhi //
RRĀ, Ras.kh., 3, 62.2 etāsāṃ vastrapūtaiśca dravairmardyaṃ dinatrayam //
RRĀ, Ras.kh., 3, 71.1 tulyaṃ tulyaṃ kṣipet tasmin dinaṃ sarvaṃ vimardayet /
RRĀ, Ras.kh., 3, 76.2 mardayed dinamekaṃ tu kṛtvā golaṃ viśoṣayet //
RRĀ, Ras.kh., 3, 81.1 tridinaṃ cāmlavargeṇa marditaṃ cāndhitaṃ dhamet /
RRĀ, Ras.kh., 3, 84.2 strīstanyena dinaṃ mardyaṃ tena mūṣāṃ pralepayet //
RRĀ, Ras.kh., 3, 97.2 citrakaśca dravaireṣāṃ śuddhasūtaṃ dināvadhi //
RRĀ, Ras.kh., 3, 99.1 mardayed dinamekaṃ tu kṛtvā taṃ golakaṃ punaḥ /
RRĀ, Ras.kh., 3, 103.2 vatsarān nātra saṃdeho jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 3, 114.1 tatkhoṭaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa dināvadhi /
RRĀ, Ras.kh., 3, 117.1 andhayitvā dinaṃ pacyādbhūdhare taṃ samuddharet /
RRĀ, Ras.kh., 3, 117.2 punarlepyaṃ punaḥ pācyaṃ caturdaśadināvadhi //
RRĀ, Ras.kh., 3, 124.2 tridinaṃ taptakhalve tu mardyaṃ divyauṣadhidravaiḥ //
RRĀ, Ras.kh., 3, 135.1 dinaṃ divyauṣadhadrāvais tadgolaṃ nigaḍena vai /
RRĀ, Ras.kh., 3, 136.1 chāyāyāṃ śoṣayetsaṃdhiṃ tridinaṃ tuṣavahninā /
RRĀ, Ras.kh., 3, 141.1 bhūdharākhye dinaṃ pacyātsamuddhṛtyātha mardayet /
RRĀ, Ras.kh., 3, 141.2 divyauṣadhaphaladrāvais taptakhalve dināvadhi //
RRĀ, Ras.kh., 3, 142.1 ruddhvātha bhūdhare pacyād dinaṃ laghupuṭaiḥ puṭet /
RRĀ, Ras.kh., 3, 142.2 samuddhṛtya punastadvanmardyaṃ ruddhvā dinatrayam //
RRĀ, Ras.kh., 3, 149.1 tato yantrātsamuddhṛtya divyauṣadhadravairdinam /
RRĀ, Ras.kh., 3, 154.2 tridinaṃ mātuluṅgāmlaistatsarvaṃ mardayed dṛḍham //
RRĀ, Ras.kh., 3, 155.2 taptakhalve dinaṃ cāmlaistadgolaṃ cāndhitaṃ puṭet //
RRĀ, Ras.kh., 3, 156.1 dinaikaṃ bhūdhare yantre bhāgaikaṃ pūrvapāradam /
RRĀ, Ras.kh., 3, 156.2 kṣiptvā tasmin dṛḍhaṃ mardyaṃ mātuluṅgadravairdinam //
RRĀ, Ras.kh., 3, 163.1 tatsarvamamlavargeṇa taptakhalve dinatrayam /
RRĀ, Ras.kh., 3, 169.1 varṣaikaṃ dhārayedyastu sa jīvedbrahmaṇo dinam /
RRĀ, Ras.kh., 3, 172.1 dinaikaṃ taptakhalve tu taṃ ruddhvā bhūdhare pacet /
RRĀ, Ras.kh., 3, 173.1 dattvā divyauṣadhadrāvairmardyaṃ sarvaṃ dināvadhi /
RRĀ, Ras.kh., 4, 9.1 cūrṇitaṃ nikṣipettasmiṃstridinānte samuddharet /
RRĀ, Ras.kh., 4, 21.2 hanti varṣāj jarāṃ mṛtyumāyuḥ syādbrahmaṇo dinam //
RRĀ, Ras.kh., 4, 23.1 śālmalīmallipattrāṇāṃ dravair bhāvyaṃ dinatrayam /
RRĀ, Ras.kh., 4, 23.2 tridinaṃ bhṛṅgajairdrāvair bhāvitaṃ śoṣayetpunaḥ //
RRĀ, Ras.kh., 4, 85.2 evamabdājjarāṃ hanti āyuḥ syādbrahmaṇo dinam //
RRĀ, Ras.kh., 4, 91.2 varṣānmṛtyuṃ jarāṃ hanti jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 4, 96.1 vatsarātpalitaṃ hanti āyuḥ syādbrahmaṇo dinam /
RRĀ, Ras.kh., 4, 100.2 vatsarātpalitaṃ hanti āyuḥ syādbrahmaṇo dinam //
RRĀ, Ras.kh., 4, 102.2 uktaṃ gorakṣanāthena jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 4, 105.2 valīpalitanirmukto jīvedbrahmadinaṃ naraḥ //
RRĀ, Ras.kh., 4, 113.4 varṣānmṛtyuṃ jarāṃ hanti jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 4, 117.2 prātaḥ puṣyārkamukhye vividhaśubhadine mantrapūjāvidhānair grāhyaṃ divyauṣadhīnāṃ phaladalakusumaṃ mūlapattraṃ rasaṃ vā /
RRĀ, Ras.kh., 5, 3.1 āsāṃ dravairdinaṃ khalve mardayettatsamuddharet /
RRĀ, Ras.kh., 5, 8.2 kṣiptvā saptadinaṃ mardyaṃ svakīyenāśivāmbunā //
RRĀ, Ras.kh., 5, 9.2 gandhakaṃ kaṭutailena gharme bhāvyaṃ dināvadhi //
RRĀ, Ras.kh., 5, 15.1 pathyācūrṇaṃ niṣkamekaṃ sarvaṃ peṣyaṃ dināvadhi /
RRĀ, Ras.kh., 5, 17.1 ityevaṃ tridinaṃ yatnātkṛtvā keśāṃśca rañjayet /
RRĀ, Ras.kh., 5, 18.2 dinārdhaṃ tena kalkena pūrvavatkeśarañjanam //
RRĀ, Ras.kh., 5, 19.2 tulyaṃ cūrṇaṃ dinaṃ bhāvyaṃ bhṛṅgarājabhavairdravaiḥ //
RRĀ, Ras.kh., 5, 24.1 tridinaṃ lepitāstena kacāḥ syur bhramaropamāḥ /
RRĀ, Ras.kh., 5, 25.2 tallepastridinaṃ kāryaḥ keśānāṃ rañjanaṃ bhavet //
RRĀ, Ras.kh., 5, 27.2 dinaṃ śivāmbunā sarvaṃ mardayellohapātrake //
RRĀ, Ras.kh., 5, 28.1 tallepaṃ tridinaṃ kuryātkeśānāṃ rañjanaṃ bhavet /
RRĀ, Ras.kh., 5, 31.2 dinaikaṃ ca tato lepyaṃ keśānāṃ rañjanaṃ bhavet //
RRĀ, Ras.kh., 5, 32.2 tallepaṃ tridinaṃ kuryājjāyate keśarañjanam //
RRĀ, Ras.kh., 5, 41.1 nityamevaṃ prakartavyaṃ lepanaṃ dinasaptakam /
RRĀ, Ras.kh., 5, 42.2 taccūrṇaṃ dinacatvāri bhāvyaṃ nirguṇḍījairdravaiḥ //
RRĀ, Ras.kh., 5, 44.2 kuryātsnānaṃ kāñjikaiśca nityaṃ saptadine kṛte //
RRĀ, Ras.kh., 5, 68.2 bhāvayedarkajaiḥ kṣīraistridinaṃ cātape khare //
RRĀ, Ras.kh., 5, 69.1 tataḥ kuṣmāṇḍajairdrāvairbhāvayeddinasaptakam /
RRĀ, Ras.kh., 6, 4.1 dinaikaṃ mardayetkhalve ruddhvāntarbhūdhare puṭet /
RRĀ, Ras.kh., 6, 8.1 pūrvadrāvairdinaṃ mardyaṃ rasārdhaṃ gandhakaṃ punaḥ /
RRĀ, Ras.kh., 6, 8.2 dattvā tadvaddinaṃ mardyaṃ kācakūpyāṃ nirodhayet //
RRĀ, Ras.kh., 6, 9.1 dinaikaṃ vālukāyantre pakvamuddhṛtya cūrṇayet /
RRĀ, Ras.kh., 6, 9.2 bhūkuṣmāṇḍīkaṣāyeṇa bhāvayeddinasaptakam //
RRĀ, Ras.kh., 6, 12.2 mardyaṃ cāṅkollajairdrāvaistaptakhalve dinatrayam //
RRĀ, Ras.kh., 6, 14.2 tridinaṃ musalīkvāthairbhāvitaṃ sitayā yutam //
RRĀ, Ras.kh., 6, 16.2 mṛtābhraṃ pāradaṃ svarṇaṃ tulyaṃ mardyaṃ dinatrayam //
RRĀ, Ras.kh., 6, 18.1 bhūdhare dinamātraṃ tu samuddhṛtyātha mardayet /
RRĀ, Ras.kh., 6, 18.2 dinaikaṃ pūrvajair drāvaistadvadruddhvā puṭe pacet //
RRĀ, Ras.kh., 6, 22.2 kadalīkandajairdrāvaiḥ śālmalījadravairdinam //
RRĀ, Ras.kh., 6, 23.1 gokṣīraiśca dinaṃ mardyaṃ kṣaṇaikaṃ pācayedghṛtaiḥ /
RRĀ, Ras.kh., 6, 25.1 tatsarvaṃ dinamekaṃ tu kāmadevo raso bhavet /
RRĀ, Ras.kh., 6, 27.1 mṛtaṃ tāmraṃ ca tāraṃ ca gandhakaṃ ca samaṃ dinam /
RRĀ, Ras.kh., 6, 31.2 raktāgastyadravairbhāvyaṃ dinaikaṃ tu sitāyutam //
RRĀ, Ras.kh., 6, 34.2 raupyabhasma caturniṣkaṃ sarvaṃ pañcāmṛtairdinam //
RRĀ, Ras.kh., 6, 35.1 mardyaṃ ruddhvā dinaṃ pacyādbhūdhare taṃ samuddharet /
RRĀ, Ras.kh., 6, 40.2 kṣipecchālmalijaṃ drāvaṃ kūpyā garbhe dināvadhi //
RRĀ, Ras.kh., 6, 44.1 mṛlliptaṃ śoṣitaṃ pacyāddinaikaṃ karīṣāgninā /
RRĀ, Ras.kh., 6, 44.2 evaṃ saptadinaṃ pacyātkande kande dinaṃ dinam //
RRĀ, Ras.kh., 6, 44.2 evaṃ saptadinaṃ pacyātkande kande dinaṃ dinam //
RRĀ, Ras.kh., 6, 47.2 pācayettatkaṣāyairvā dolāyantre dinatrayam //
RRĀ, Ras.kh., 6, 48.1 tataḥ kṣīre sitāyukte tadvatpacyāddināvadhi /
RRĀ, Ras.kh., 6, 57.1 sūtatulyā sitā yojyā mardyaṃ rambhādravairdinam /
RRĀ, Ras.kh., 6, 58.1 dinānte cordhvalagnaṃ tadgrāhyaṃ rambhādravairdṛḍham /
RRĀ, Ras.kh., 7, 33.2 kṛṣṇadhattūratailena pāradaṃ gharṣayeddinam //
RRĀ, Ras.kh., 7, 51.1 kṣaudraṃ gomūtrakaṃ caiva sarvaṃ saptadināvadhi /
RRĀ, Ras.kh., 7, 53.1 tridinaṃ mardayetkhalve sūtaṃ niṣkacatuṣṭayam /
RRĀ, Ras.kh., 8, 180.1 dine pattraṃ phalaṃ puṣpaṃ jāyate tasya nānyathā /
RRĀ, V.kh., 1, 29.2 dolāyantre sāranāle jambīrasthaṃ dinaṃ pacet //
RRĀ, V.kh., 2, 21.1 evaṃ saptadinaiḥ śuddhaṃ vajraṃ syānnātra saṃśayaḥ /
RRĀ, V.kh., 2, 24.2 jambīre sūraṇe vātha kṣiptvā vajraṃ dinaṃ pacet //
RRĀ, V.kh., 2, 43.2 athavā pāradaṃ mardyaṃ taptakhalve dināvadhi /
RRĀ, V.kh., 2, 50.2 dinānte pātanāyantre pātayeccaṇḍavahninā //
RRĀ, V.kh., 2, 53.1 dinaikaṃ hiṅgulaṃ khalve mardyamamlena kenacit /
RRĀ, V.kh., 2, 53.2 pātayet pātanāyaṃtre dinānte tatsamuddharet /
RRĀ, V.kh., 3, 18.4 kūpīpāṣāṇapādaṃ ca vajravallyā dravairdinam //
RRĀ, V.kh., 3, 23.2 vajravallyā dravairmardyaṃ dinaṃ vā śoṣayed dṛḍham //
RRĀ, V.kh., 3, 26.2 sūtaṃ dhānyābhrakaṃ tulyaṃ dinaṃ punarnavādravaiḥ /
RRĀ, V.kh., 3, 44.2 śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvat saptadināvadhi //
RRĀ, V.kh., 3, 49.2 jambīrodaragaṃ vātha dolāyantre dinaṃ pacet //
RRĀ, V.kh., 3, 51.2 punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet //
RRĀ, V.kh., 3, 53.2 dinaṃ vā dhārayet kakṣe mṛdurbhavati niścitam //
RRĀ, V.kh., 3, 54.1 pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet /
RRĀ, V.kh., 3, 57.1 sasūtam amlayogena dinamekaṃ vimardayet /
RRĀ, V.kh., 3, 58.2 veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet //
RRĀ, V.kh., 3, 60.1 komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ /
RRĀ, V.kh., 3, 62.2 tadvajraṃ pūrvagolasthaṃ jānumadhye gataṃ dinam //
RRĀ, V.kh., 3, 66.1 jambīrāṇāṃ drave magnamātape dhārayeddinam /
RRĀ, V.kh., 3, 70.2 gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet //
RRĀ, V.kh., 3, 82.2 dinaṃ pakvaṃ vicūrṇyātha bhāvyaṃ kūṣmāṇḍajairdravaiḥ //
RRĀ, V.kh., 3, 85.1 dvidinaṃ dolakāyantre tadvatkūṣmāṇḍajairdravaiḥ /
RRĀ, V.kh., 3, 87.2 dolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam //
RRĀ, V.kh., 3, 88.1 rajasvalārajomūtrai rasakaṃ bhāvayeddinam /
RRĀ, V.kh., 3, 88.2 taireva dinamekaṃ tu mardayecchuddhim āpnuyāt //
RRĀ, V.kh., 3, 92.1 etaiḥ samastairvyastairvā dolāyantre dinatrayam /
RRĀ, V.kh., 3, 94.2 bhāvayedamlavargeṇa tīvragharme dināvadhi //
RRĀ, V.kh., 3, 96.3 tīvrānale dinaikena śuddhimāyānti tāni vai //
RRĀ, V.kh., 3, 98.2 dravaṃ tyaktvā tu tacchoṣyaṃ dinaṃ dhānyābhrakaṃ bhavet //
RRĀ, V.kh., 3, 99.1 etaddhānyābhrakaṃ mardyaṃ bhānudugdhair dināvadhi /
RRĀ, V.kh., 3, 103.1 dhānyābhrakaṃ tu taireva tridinaṃ tu puṭe pacet /
RRĀ, V.kh., 4, 27.2 pācayennalikāyantre dinānte taṃ samuddharet //
RRĀ, V.kh., 4, 28.1 karpūrādi punardeyaṃ tadvajjāryaṃ dināvadhi /
RRĀ, V.kh., 4, 34.2 puṭayedbhūdhare yantre karīṣāgnau dināvadhi //
RRĀ, V.kh., 4, 38.3 dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ //
RRĀ, V.kh., 4, 39.2 dinaikaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet //
RRĀ, V.kh., 4, 44.1 vāsādrāvairdinaṃ mardyaṃ taṃ golaṃ veṣṭayetpunaḥ /
RRĀ, V.kh., 4, 46.2 dinaikaṃ pācanāyantre pācayenmriyate dhruvam //
RRĀ, V.kh., 4, 49.2 gṛhakanyādravairmardyaṃ dinaikaṃ tena lepayet //
RRĀ, V.kh., 4, 55.2 paceccaṇḍāgninā tāvaddinānāmekaviṃśatim //
RRĀ, V.kh., 4, 58.1 yāmānte tatsamuddhṛtya vajrīkṣīrairdināvadhi /
RRĀ, V.kh., 4, 59.2 uddhṛtya mardayetkhalve vajrīkṣīrairdināvadhi //
RRĀ, V.kh., 4, 82.1 meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet /
RRĀ, V.kh., 4, 94.1 pāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi /
RRĀ, V.kh., 4, 98.2 śākavṛkṣaphaladrāvaiḥ supakvair mardayed dinam //
RRĀ, V.kh., 4, 101.2 rudantīdravasaṃyuktaṃ dinamekaṃ vimardayet //
RRĀ, V.kh., 4, 107.2 śuddhasūtasamaṃ gandhaṃ khalve mardyaṃ dināvadhi //
RRĀ, V.kh., 4, 113.1 mardayenmātuluṅgāmlaiḥ pūrvakhoṭaṃ dināvadhi /
RRĀ, V.kh., 4, 124.1 haṃsapāccitrakadrāvair dinamekaṃ vimardayet /
RRĀ, V.kh., 4, 147.1 meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet /
RRĀ, V.kh., 4, 157.1 taddravaiḥ pārado mardyo yāvatsaptadināvadhi /
RRĀ, V.kh., 4, 160.2 evaṃ dinatrayaṃ kuryājjāyate bhasmasūtakaḥ //
RRĀ, V.kh., 4, 161.1 tanmardyaṃ mātuluṅgāmlairdinamekaṃ tu tena vai /
RRĀ, V.kh., 5, 15.2 mākṣikasya samāṃśena rājāvartaṃ dinatrayam //
RRĀ, V.kh., 5, 32.1 sarvametaddinaṃ mardyaṃ tridhārasnukpayo'nvitam /
RRĀ, V.kh., 5, 33.1 ekaikaṃ niṣkamātraṃ tu mūṣāmadhye dinaṃ dhamet /
RRĀ, V.kh., 5, 46.1 viṃśaniṣkaṃ dhūmasāraṃ sarvametaddināvadhi /
RRĀ, V.kh., 6, 3.1 devadālyāḥ śaṅkhapuṣpyā dravairmardya dinatrayam /
RRĀ, V.kh., 6, 5.1 dinaikaṃ pātanāyantre pācayellaghunāgninā /
RRĀ, V.kh., 6, 7.1 ṭaṅkaṇasya ca bhāgaikaṃ sarvaṃ mardyaṃ dināvadhi /
RRĀ, V.kh., 6, 10.1 mardayennāgacūrṇaṃ tu dinaṃ saṃpuṭagaṃ pacet /
RRĀ, V.kh., 6, 12.1 pītābhrakaṃ viṣaṃ tulyaṃ mātuluṅgadravairdinam /
RRĀ, V.kh., 6, 23.1 dinaikaṃ mahiṣīmūtrairjātaṃ golaṃ samuddharet /
RRĀ, V.kh., 6, 26.2 yathālābhena taddrāvairdinamekaṃ vimardayet //
RRĀ, V.kh., 6, 30.1 dinaṃ jambīranīreṇa kākamācīdravairdinam /
RRĀ, V.kh., 6, 30.1 dinaṃ jambīranīreṇa kākamācīdravairdinam /
RRĀ, V.kh., 6, 30.2 kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ //
RRĀ, V.kh., 6, 31.1 krameṇa bhāvayedevaṃ gharme dinacatuṣṭayam /
RRĀ, V.kh., 6, 34.2 bhūdhare dinamekaṃ tu karīṣāgnau vipācayet //
RRĀ, V.kh., 6, 46.1 pāradaṃ gaṃdhakaṃ tulyaṃ devadālīdravairdinam /
RRĀ, V.kh., 6, 56.1 khalve kṛtvā tridinamathitaṃ kākamācyā dravet /
RRĀ, V.kh., 6, 58.1 dinānte nikṣipettasminpādāṃśaṃ mṛtamabhrakam /
RRĀ, V.kh., 6, 59.1 sarvaṃ jvālāmukhīdrāvairmardayeddinasaptakam /
RRĀ, V.kh., 6, 68.1 dinamaṅkolatailena pūrvavacca krameṇa tu /
RRĀ, V.kh., 6, 71.2 vajramūṣāsthite caiva yāvatsaptadināvadhi //
RRĀ, V.kh., 6, 73.2 dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet //
RRĀ, V.kh., 6, 74.1 evaṃ saptadinaṃ kuryānmṛto bhavati vai rasaḥ /
RRĀ, V.kh., 6, 76.3 mātuluṅgairdinaṃ mardyaṃ mṛdbhāṇḍe pācayed dinam //
RRĀ, V.kh., 6, 76.3 mātuluṅgairdinaṃ mardyaṃ mṛdbhāṇḍe pācayed dinam //
RRĀ, V.kh., 6, 77.2 sitākṣaudreṇa saṃyuktaṃ tatkalkaṃ mardayeddinam //
RRĀ, V.kh., 6, 78.2 cālayan dinamekaṃ tu avatārya vilepayet //
RRĀ, V.kh., 6, 86.1 etatpiṣṭidvayaṃ mardya jambīrotthairdravairdinam /
RRĀ, V.kh., 6, 86.2 pālāśamūlakvāthena mardayecca dinatrayam //
RRĀ, V.kh., 6, 93.1 palaikaṃ mardayettasyā jambīrāṇāṃ dravairdinam /
RRĀ, V.kh., 6, 107.1 tridinaṃ dolikāyantre arkapatraiśca veṣṭitam /
RRĀ, V.kh., 6, 112.2 arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam //
RRĀ, V.kh., 6, 117.1 samāṃśaṃ tritayaṃ mardyaṃ dravaiḥ kārpāsajairdinam /
RRĀ, V.kh., 6, 122.2 dinaṃ nirguṇḍijairdrāvaistadgolaṃ lepayedbahiḥ //
RRĀ, V.kh., 7, 2.1 divyauṣadhadravair mardyaṃ taptakhalve dinatrayam /
RRĀ, V.kh., 7, 6.1 gandhataile dinaṃ pacyāttato vastrātsamuddharet /
RRĀ, V.kh., 7, 9.1 kṛtvātha bandhayedvastre gandhataile dinaṃ pacet /
RRĀ, V.kh., 7, 31.1 tridinaṃ pācayeccullyāṃ kalkaṃ deyaṃ punaḥ punaḥ /
RRĀ, V.kh., 7, 33.2 dinatrayaṃ khare gharme śuktau vā nālikeraje //
RRĀ, V.kh., 7, 38.1 nikṣipetpūrvapiṇḍe tu tadvatpacyāddinatrayam /
RRĀ, V.kh., 7, 43.2 bhāgaṃ rasakasattvasya kṛṣṇonmattadravairdinam //
RRĀ, V.kh., 7, 51.1 mardyamunmattakadrāvairdinaikaṃ cāndhitaṃ dhamet /
RRĀ, V.kh., 7, 54.2 sarvametatsamaṃ mardya kṛṣṇonmattadravair dinam //
RRĀ, V.kh., 7, 60.2 dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ //
RRĀ, V.kh., 7, 62.1 ruddhvā dhmāte bhavetkhoṭaṃ madhvamlairmardayeddinam /
RRĀ, V.kh., 7, 75.1 tridinaṃ mātuluṅgāmlair etatkalkena lepayet /
RRĀ, V.kh., 7, 76.2 piṣṭvā dināvadhi //
RRĀ, V.kh., 7, 79.1 kṣīreṇottaravāruṇyās tridinaṃ śuddhapāradam /
RRĀ, V.kh., 7, 80.1 karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā /
RRĀ, V.kh., 7, 82.1 amlavetasametaistu tadrasaṃ mardayeddinam /
RRĀ, V.kh., 7, 84.2 amlairmardyaṃ bhavedgolaṃ kāñjikaiḥ svedayeddinam //
RRĀ, V.kh., 7, 93.2 mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ //
RRĀ, V.kh., 7, 94.1 ruddhvātha bhūdhare pacyāddinānte tu samuddharet /
RRĀ, V.kh., 7, 104.2 pakvabījaṃ bhavettattu drutasūte samaṃ dinam //
RRĀ, V.kh., 7, 105.2 evaṃ vajrasya bhāgaikaṃ taptakhalve dināvadhi //
RRĀ, V.kh., 7, 118.1 mardayetkanyakādrāvairdinamekaṃ tataḥ punaḥ /
RRĀ, V.kh., 7, 122.1 dinānte vajramūṣāyāṃ ruddhvā dhāmyaṃ prayatnataḥ /
RRĀ, V.kh., 8, 1.2 takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet //
RRĀ, V.kh., 8, 2.2 samaṃ khalve dinaṃ mardyaṃ bhallātatailasaṃyutam //
RRĀ, V.kh., 8, 9.2 snuhīkṣīrairdinaṃ mardyaṃ śvetavaṅgasya patrakam //
RRĀ, V.kh., 8, 12.1 samaṃ tālaṃ śilāṃ piṣṭvā devadālyā dravairdinam /
RRĀ, V.kh., 8, 12.2 dravair īśvaraliṅgyāśca dinamekaṃ vimardayet //
RRĀ, V.kh., 8, 30.1 agastipatraniryāsaiḥ sarvaṃ mardyaṃ dināvadhi /
RRĀ, V.kh., 8, 31.2 dinānte tatsamuddhṛtya drute vaṅge pradāpayet //
RRĀ, V.kh., 8, 40.1 ṭaṃkaṇasya ca bhāgaikaṃ sarvametaddinatrayam /
RRĀ, V.kh., 8, 46.2 taptakhalve dinaṃ mardyaṃ ṭeṇṭūchallīrasair navaiḥ //
RRĀ, V.kh., 8, 47.1 andhitaṃ bhūdhare pacyāddinānte tatsamuddharet /
RRĀ, V.kh., 8, 58.1 tenaiva mardayetsūtaṃ taptakhalve dinatrayam /
RRĀ, V.kh., 8, 68.2 mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ //
RRĀ, V.kh., 8, 76.2 tridinaṃ taptakhalve tu tatsūtaṃ kharparodare //
RRĀ, V.kh., 8, 77.2 tridinānte samuddhṛtya saindhavaṃ taccaturguṇam //
RRĀ, V.kh., 8, 83.2 kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet //
RRĀ, V.kh., 8, 84.1 vajramūṣāgataṃ ruddhvā cakrayantre dinaṃ pacet /
RRĀ, V.kh., 8, 88.1 dinaikaṃ bhūdhare pacyātpunarliptvā ca pācayet /
RRĀ, V.kh., 8, 114.2 sarvaṃ dinatrayaṃ mardyaṃ kācakūpyāṃ niveśayet //
RRĀ, V.kh., 8, 125.2 meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam //
RRĀ, V.kh., 8, 126.1 dinameraṃḍatailena mardyaṃ kūpyāṃ niveśayet /
RRĀ, V.kh., 8, 143.1 ādāya rajjukāṃ baddhvā dolāyaṃtre dinaṃ pacet /
RRĀ, V.kh., 9, 10.1 ekīkṛtya tu tanmardyaṃ dinamamlena kenacit /
RRĀ, V.kh., 9, 12.2 dinaikaṃ śodhitaṃ piṣṭam ekaikāṃ kārayedvaṭīm //
RRĀ, V.kh., 9, 20.2 mardayedamlayogena dinānte taṃ ca golakam //
RRĀ, V.kh., 9, 34.1 āroṭarasatastulyaṃ jambīrairmardayet dinam /
RRĀ, V.kh., 9, 34.2 vastre baddhvā dinaṃ svedyaṃ dolāyaṃtre sakāṃjike //
RRĀ, V.kh., 9, 35.1 savastraṃ pācayetpaścād gandhataile dināvadhi /
RRĀ, V.kh., 9, 42.2 caturguṃjaṃ mṛtaṃ vajraṃ haṃsapādyā dravairdinam //
RRĀ, V.kh., 9, 44.1 haṃsapādyā dravairevaṃ taptakhalve dināvadhi /
RRĀ, V.kh., 9, 50.2 saptadhā bhāvayed gharme somavallyā dravairdinam //
RRĀ, V.kh., 9, 55.2 sarvametattaptakhalve haṃsapādyā dravairdinam //
RRĀ, V.kh., 9, 60.2 mardayedamlavargeṇa taptakhalve dināvadhi //
RRĀ, V.kh., 9, 62.2 tridinaṃ jvālayettatra vahnimalpālpaśaḥ kramāt //
RRĀ, V.kh., 9, 69.2 mardayettaptakhalve tu tridinānte samuddharet //
RRĀ, V.kh., 9, 73.2 sarvamamlairdinaṃ mardyaṃ kṛtvā golaṃ samuddharet //
RRĀ, V.kh., 9, 81.1 vajrabhasma snuhīkṣīrairdinam ekaṃ vimardayet /
RRĀ, V.kh., 9, 82.1 tattulyaṃ pāradaṃ śuddhaṃ kṣiptvā mardyaṃ dinatrayam /
RRĀ, V.kh., 9, 87.2 vāsāraktāśvamārotthadrāvaiḥ khalve dinatrayam //
RRĀ, V.kh., 9, 93.2 mardayedamlavargeṇa taptakhalve dinatrayam //
RRĀ, V.kh., 9, 101.2 devadālīśaṅkhapuṣpīrasair mardyaṃ dinatrayam //
RRĀ, V.kh., 9, 102.1 vajramūṣāgataṃ ruddhvā dinaikaṃ bhūdhare pacet /
RRĀ, V.kh., 9, 102.2 samuddhṛtyātha taddrāvairdinaṃ mardyaṃ nirudhya ca //
RRĀ, V.kh., 9, 103.1 dinaikaṃ bhūdhare pacyāt tadvanmardyaṃ ca pācayet /
RRĀ, V.kh., 9, 109.2 kāṃtapātragataṃ mardyaṃ dinaikaṃ lohamuṣṭinā //
RRĀ, V.kh., 9, 112.2 dinānte tatsamuddhṛtya krāmaṇena samāyutam //
RRĀ, V.kh., 10, 19.2 cālayetpācayeccullyāṃ yāvatsaptadināvadhi //
RRĀ, V.kh., 10, 60.1 bhāvayedamlavargeṇa tridinaṃ hyātape khare /
RRĀ, V.kh., 10, 68.2 saiṃdhavaṃ ca samaṃ sarvaṃ mūtravargairdinaṃ pacet //
RRĀ, V.kh., 10, 79.1 kośātakīdalarasairbhāvayeddinasaptakam /
RRĀ, V.kh., 10, 82.2 dinaikamamlavargeṇa pakvaṃ syāddhemajāraṇe //
RRĀ, V.kh., 11, 10.2 tanmadhye nikṣipetsūtaṃ baddhvā pacyāddinatrayam /
RRĀ, V.kh., 11, 22.2 nīlī caiṣāṃ samastānāṃ vyastānāṃ ca dravairdinam //
RRĀ, V.kh., 11, 26.2 sūtatulyaṃ tu tatsarvaṃ kāñjikair mardayeddinam //
RRĀ, V.kh., 11, 34.1 dinānte bandhayedvastre dolāyantre tryahaṃ pacet /
RRĀ, V.kh., 11, 35.2 dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet //
RRĀ, V.kh., 12, 4.2 dīpāgninā dinaṃ pacyānmukhamudghāṭayetpunaḥ //
RRĀ, V.kh., 12, 10.2 pādāṃśakaṃ pakvabījaṃ dattvāmlairmardayeddinam //
RRĀ, V.kh., 12, 12.1 saviḍaṃ kalayedyaṃtre dinaikaṃ tu puṭe pacet /
RRĀ, V.kh., 12, 17.2 divyauṣadhīgaṇadrāvaṃ sarvaṃ mardyaṃ dināvadhi //
RRĀ, V.kh., 12, 18.1 vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi /
RRĀ, V.kh., 12, 18.2 punardivyauṣadhīdrāvairmardyaṃ pācyaṃ dināvadhi /
RRĀ, V.kh., 12, 19.2 samāṃśaṃ devadālyutthadravairmardyaṃ dināvadhi //
RRĀ, V.kh., 12, 20.1 tridinaṃ madhusarpirbhyāṃ marditaṃ golakīkṛtam /
RRĀ, V.kh., 12, 26.2 tridinaṃ mardayetsūtaṃ bhūnāgaiśca dinatrayam /
RRĀ, V.kh., 12, 26.2 tridinaṃ mardayetsūtaṃ bhūnāgaiśca dinatrayam /
RRĀ, V.kh., 12, 26.3 taptakhalve dinaṃ mardyaṃ sūtasyetthaṃ mukhaṃ bhavet //
RRĀ, V.kh., 12, 30.1 avicchinnaṃ divārātrau yāvatsaptadināvadhi /
RRĀ, V.kh., 12, 35.1 yāvaddināni vahnau tu dhāraṇe jāryate rasaḥ /
RRĀ, V.kh., 12, 38.1 arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca /
RRĀ, V.kh., 12, 43.0 pratidravair dinaikaṃ tu bhāvitaṃ cāraṇe hitam //
RRĀ, V.kh., 12, 48.2 dinaikaṃ taptakhalve tu kṣiptvā tasminvimardayet //
RRĀ, V.kh., 12, 49.0 dinaikaṃ taptakhalve tu tadabhraṃ cāraṇe hitam //
RRĀ, V.kh., 12, 52.1 sastanyair bījapūrotthair drāvairbhāvyaṃ dināvadhi /
RRĀ, V.kh., 12, 56.2 dattvā mardyaṃ taptakhalve siddhamūlīdravairdinam //
RRĀ, V.kh., 12, 57.2 gharme dhāryaṃ dinaikaṃ tu caratyeva na saṃśayaḥ //
RRĀ, V.kh., 12, 58.1 cāritaṃ bandhayedvastre dolāyaṃtre dināvadhi /
RRĀ, V.kh., 12, 59.1 ajīrṇaṃ cetpacedyaṃtre kacchapākhye dināvadhi /
RRĀ, V.kh., 12, 73.2 mardayettridinaṃ paścātpātyaṃ pātanayantrake //
RRĀ, V.kh., 12, 78.1 dolāyaṃtre tataḥ pacyādvajrīkṣīrairdināvadhi /
RRĀ, V.kh., 12, 79.2 mardayettāmrakhalve tu caṇakāmlairdināvadhi //
RRĀ, V.kh., 13, 4.0 dinaikaṃ mardayetkhalve yuktamamlena kenacit //
RRĀ, V.kh., 13, 20.2 mardyaṃ mūtrāmlavargābhyāṃ yathāprāptaṃ dināvadhi //
RRĀ, V.kh., 13, 22.1 dolāyaṃtre sāranāle mākṣikaṃ svedayeddinam /
RRĀ, V.kh., 13, 22.2 cūrṇitaṃ madhusarpirbhyāṃ lohapātre dinaṃ pacet //
RRĀ, V.kh., 13, 23.1 ādāya bhāvayed gharme vajrīkṣīrairdināvadhi /
RRĀ, V.kh., 13, 23.2 gṛhadhūmairghṛtaiḥ kṣaudraiḥ saṃyuktaṃ mardayeddinam //
RRĀ, V.kh., 13, 26.1 snuhyarkapayasā stanyairmākṣikaṃ mardayeddinam /
RRĀ, V.kh., 13, 29.2 mākṣikaṃ tīvragharmeṇa dinairamlaiśca mardayet //
RRĀ, V.kh., 13, 31.2 mitrapaṃcakasaṃyuktairmākṣikaṃ dinasaptakam //
RRĀ, V.kh., 13, 32.1 bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ /
RRĀ, V.kh., 13, 37.3 gomūtrairmātuluṅgāmlairdinaṃ bhāvyā manaḥśilā /
RRĀ, V.kh., 13, 38.1 dinānte mardayedyāmaṃ mitrapaṃcakasaṃyutam /
RRĀ, V.kh., 13, 45.2 ebhistulyaṃ pūrvatālaṃ dinamekaṃ vimardayet //
RRĀ, V.kh., 13, 48.1 dinaṃ vā vajriṇīdugdhaiḥ kuṣmāṇḍasya dravaistathā /
RRĀ, V.kh., 13, 50.2 kuṣmāṇḍasya rasaiḥ snuhyāḥ kṣīrairmardyaṃ dinatrayam /
RRĀ, V.kh., 13, 57.1 kṣārāmlaṃ snehapittaiśca kramād bhāvyaṃ dinaṃ dinam /
RRĀ, V.kh., 13, 57.1 kṣārāmlaṃ snehapittaiśca kramād bhāvyaṃ dinaṃ dinam /
RRĀ, V.kh., 13, 57.2 puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam //
RRĀ, V.kh., 13, 62.1 ajākṣīrairdinaṃ mardyam athavāmlena kenacit /
RRĀ, V.kh., 13, 63.2 ajāmūtrairdinaikaṃ tu sattvaṃ rajatavad bhavet //
RRĀ, V.kh., 13, 65.2 meṣaśṛṃgīdravair mardyam etatsarvaṃ dināvadhi //
RRĀ, V.kh., 13, 67.2 ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam //
RRĀ, V.kh., 13, 67.2 ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam //
RRĀ, V.kh., 13, 70.2 mahiṣīnavanītaṃ ca sakṣaudraṃ mardayeddinam /
RRĀ, V.kh., 13, 73.1 sasyakaṃ cūrṇitaṃ bhāvyaṃ dinaṃ śaśakaraktakaiḥ /
RRĀ, V.kh., 13, 77.2 payobhiśca dinaṃ pacyānmitrapaṃcakasaṃyutam //
RRĀ, V.kh., 13, 97.2 pāradaṃ ṭaṃkaṇāṃśaṃ ca kākamācīdravairdinam //
RRĀ, V.kh., 13, 101.2 māhiṣaṃ kāṃjikairyuktaṃ tāmrapātre dinatrayam //
RRĀ, V.kh., 14, 3.1 siddhamūlīdravaṃ dattvā mardayetkāṃjikairdinam /
RRĀ, V.kh., 14, 4.2 dattvā mardyaṃ dinaikaṃ tu cāraṇāyaṃtrake kṣipet //
RRĀ, V.kh., 14, 5.0 sajambīrairdinaṃ gharme dhāritaṃ carati dhruvam //
RRĀ, V.kh., 14, 10.1 ajīrṇe ca punarmardyamamlaṃ dattvā dināvadhi /
RRĀ, V.kh., 14, 12.1 dattvā tato'mlavargeṇa gharme mardyaṃ dināvadhi /
RRĀ, V.kh., 14, 12.2 iṣṭikādamlavargeṇa dolāyaṃtre dinaṃ pacet /
RRĀ, V.kh., 14, 39.2 dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi //
RRĀ, V.kh., 14, 47.1 saptāhaṃ taptakhalve tu kacchape tu dinaṃ pacet /
RRĀ, V.kh., 14, 48.1 taṃ ruddhvā vajramūṣāyāṃ tridinaṃ tuṣavahninā /
RRĀ, V.kh., 14, 49.2 brahmapuṣpadravamardyaṃ dinaikaṃ cāndhayetpunaḥ //
RRĀ, V.kh., 15, 11.2 mardayeccaṇakāmlaiśca sarvametaddināvadhi //
RRĀ, V.kh., 15, 16.2 ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam //
RRĀ, V.kh., 15, 75.2 taptakhalve dinaikaṃ tu garbhadrāvaṇasaṃyutam //
RRĀ, V.kh., 15, 80.1 dravairebhiḥ śuddhagaṃdhaṃ bhāvayeddinasaptakam /
RRĀ, V.kh., 15, 89.1 mardayeddinamekaṃ tu garbhe dravati tad drutam /
RRĀ, V.kh., 15, 95.2 mardayet tridinaṃ cātha bhāvayet tiṃtiṇīdravaiḥ //
RRĀ, V.kh., 15, 96.1 gharme dinatrayaṃ yāvat śoṣyaṃ peṣyaṃ punaḥ punaḥ /
RRĀ, V.kh., 16, 13.1 dinaṃ bhūnāgasaṃtulyaṃ mardyaṃ sauvīramañjanam /
RRĀ, V.kh., 16, 15.2 tridinaṃ mardayed gāḍhaṃ tatsamastaṃ samuddhṛtam //
RRĀ, V.kh., 16, 18.1 puṭe pacyāddinaikaṃ tu samuddhṛtyātha dāpayet /
RRĀ, V.kh., 16, 21.2 taptakhalve dinaṃ mardyaṃ tataḥ siddhaviḍānvitam //
RRĀ, V.kh., 16, 37.2 divyauṣadhīdravairmardyaṃ taptakhalve dinatrayam //
RRĀ, V.kh., 16, 39.2 divyauṣadhīdravaireva taptakhalve dināvadhi //
RRĀ, V.kh., 16, 40.2 guhyasūtaṃ punastulyaṃ dattvā tasmindinatrayam //
RRĀ, V.kh., 16, 49.2 tridinānte samuddhṛtya vajramūṣāndhitaṃ puṭet //
RRĀ, V.kh., 16, 55.1 pītavarṇaṃ tu vaikrāṃtaṃ śuddhaṃ bhāvyaṃ dināvadhi /
RRĀ, V.kh., 16, 57.1 vyāghrīkaṃdadravaiścāśvamūtrairmardyaṃ dināvadhi /
RRĀ, V.kh., 16, 58.1 vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā /
RRĀ, V.kh., 16, 64.2 aśvamūtrairdinaṃ svedyaṃ tadbhāgaikaṃ vicūrṇayet //
RRĀ, V.kh., 16, 65.1 śuddhasūtasya bhāgaikaṃ taptakhalve dināvadhi /
RRĀ, V.kh., 16, 67.2 vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā //
RRĀ, V.kh., 16, 69.1 tridinaṃ taptakhalve tu hayamūtreṇa saṃyutam /
RRĀ, V.kh., 16, 75.2 mardayedamlavargeṇa taptakhalve dinatrayam //
RRĀ, V.kh., 16, 78.2 ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā //
RRĀ, V.kh., 16, 85.2 mardyaṃ divyauṣadhīdrāvaistaptakhalve dinatrayam //
RRĀ, V.kh., 16, 86.2 karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā //
RRĀ, V.kh., 16, 93.2 divyauṣadhīdravairmardyaṃ sarvametaddinatrayam //
RRĀ, V.kh., 16, 109.2 tridinaṃ taptakhalve tu divyauṣadhīdravairyutam //
RRĀ, V.kh., 17, 3.1 tridinaṃ cāmlavargeṇa tadvacchoṣyāṇi cātha vai /
RRĀ, V.kh., 17, 5.1 vanavṛntāka eteṣāṃ dravairbhāvyaṃ dinatrayam /
RRĀ, V.kh., 17, 6.2 evaṃ dinatrayaṃ kuryād drutirbhavati nirmalā //
RRĀ, V.kh., 17, 7.1 amlavargeṇa patrāṇi kṣiped gharme dinatrayam /
RRĀ, V.kh., 17, 10.2 etattulyaṃ ca dhānyābhramamlairmardyaṃ dināvadhi /
RRĀ, V.kh., 17, 13.1 agastyapatraniryāsairmardyaṃ dhānyābhrakaṃ dinam /
RRĀ, V.kh., 17, 15.1 dhānyābhrakaṃ dinaṃ mardyamajamāryā dravairdinam /
RRĀ, V.kh., 17, 15.1 dhānyābhrakaṃ dinaṃ mardyamajamāryā dravairdinam /
RRĀ, V.kh., 17, 17.1 maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam /
RRĀ, V.kh., 17, 17.2 mardayedvajravallyutthairdravairbhāvyaṃ dināvadhi //
RRĀ, V.kh., 17, 20.2 tulyaṃ tridinaparyantaṃ tatastaṃ śarāvasaṃpuṭe //
RRĀ, V.kh., 17, 24.1 kākoduṃbarijaiḥ kṣīrairmardyaṃ dhānyābhrakaṃ dinam /
RRĀ, V.kh., 17, 26.2 mardayeddinamekaṃ tu kācakūpyāṃ niveśayet //
RRĀ, V.kh., 17, 27.2 puṭetpātālayaṃtreṇa dinānte drutimāpnuyāt //
RRĀ, V.kh., 17, 29.1 raktotpalasya nīlotthadravairmardyaṃ dinatrayam /
RRĀ, V.kh., 17, 46.1 devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam /
RRĀ, V.kh., 17, 51.2 cūrṇitaṃ bhāvayed drāvairdevadālyudbhavairdinam //
RRĀ, V.kh., 18, 12.1 drutiyuktaṃ rasaṃ tatra kṣiptvā ruddhvā dināvadhi /
RRĀ, V.kh., 18, 12.2 svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā /
RRĀ, V.kh., 18, 134.2 kākinīrajasā mardyaṃ taptakhalve dināvadhi //
RRĀ, V.kh., 18, 145.1 dattvā tasmiṃstadā khalve vyomavallīdravairdinam /
RRĀ, V.kh., 18, 148.1 athavā samukhe sūte pūrvavajjārayeddinam /
RRĀ, V.kh., 18, 160.2 mayūrasya tu raktena sarvaṃ pācyaṃ dināvadhi //
RRĀ, V.kh., 18, 161.1 tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam /
RRĀ, V.kh., 18, 167.1 sudagdhāṃ śaṅkhanābhiṃ tu mātuliṃgarasairdinam /
RRĀ, V.kh., 18, 174.1 rajanī tulyakaṃkuṣṭhaṃ brahmapuṣpadravairdinam /
RRĀ, V.kh., 19, 15.2 bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi //
RRĀ, V.kh., 19, 24.2 kācapātre sthitāḥ śoṣyāḥ chāyāyāṃ dinamātrakam //
RRĀ, V.kh., 19, 31.2 ekaikaṃ bandhayedvastre īḍākṣīrairdinaṃ pacet //
RRĀ, V.kh., 19, 44.2 vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā //
RRĀ, V.kh., 19, 46.3 caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham //
RRĀ, V.kh., 19, 47.2 caturthāṃśaṃ drute nāge dattvā mardyaṃ dinadvayam //
RRĀ, V.kh., 19, 95.2 ātape tridinaṃ śoṣyaṃ bhūgarte nikhanettataḥ //
RRĀ, V.kh., 19, 100.2 dinaṃ śubhrapaṭe baddhvā mukhaṃ tasyaiva rakṣayet //
RRĀ, V.kh., 19, 106.1 dinaikaṃ mudritaṃ rakṣet puṣpaṃ niṣpīḍya saṃtyajet /
RRĀ, V.kh., 19, 122.2 dinamekaṃ prayatnena vartikāṃ tena kārayet //
RRĀ, V.kh., 19, 128.2 ātape śoṣitaṃ kuryādityevaṃ dinasaptakam //
RRĀ, V.kh., 20, 6.1 tridinaṃ mardayetkhalve mūtraṃ dattvā punaḥ punaḥ /
RRĀ, V.kh., 20, 8.1 markaṭīmūlajadrāvaiḥ pāradaṃ mardayeddinam /
RRĀ, V.kh., 20, 15.1 ekavīrādravairmardyaṃ tridinaṃ śuddhapāradam /
RRĀ, V.kh., 20, 16.2 tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham //
RRĀ, V.kh., 20, 24.1 pātayetpātanāyaṃtre dinaikaṃ mandavahninā /
RRĀ, V.kh., 20, 37.1 pāradaṃ gaṃdhakaṃ tulyaṃ mardyaṃ kanyādravairdinam /
RRĀ, V.kh., 20, 41.1 candravallyā dravairmardyaṃ tridinaṃ śuddhapāradam /
RRĀ, V.kh., 20, 44.1 dravaiḥ samūlakārpāsyāstridinaṃ mardayetsamam /
RRĀ, V.kh., 20, 48.1 tridinaṃ mardayetkhalve naramūtreṇa sādhakaḥ /
RRĀ, V.kh., 20, 50.1 karkoṭī lāṅgalīkaṃdadravairmardyaṃ dinatrayam /
RRĀ, V.kh., 20, 51.2 śuṣkaṃ tuṣapuṭe pacyāt tridinaṃ parivartayan //
RRĀ, V.kh., 20, 54.1 karīṣāgnau dinaṃ pacyātpūrvavanmardayetpunaḥ /
RRĀ, V.kh., 20, 56.1 haṃsapādīkṣīrakaṃdadravairmardyaṃ dinatrayam /
RRĀ, V.kh., 20, 57.1 karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham /
RRĀ, V.kh., 20, 57.2 dinaṃ tadvatpuṭe pacyātpunarmardyaṃ ca pācayet /
RRĀ, V.kh., 20, 63.2 tatsarvaṃ mātuliṃgāmlair dinam ekaṃ samaṃ samam //
RRĀ, V.kh., 20, 72.2 pūrvoktapadminīyuktaṃ mardayeddinasaptakam /
RRĀ, V.kh., 20, 84.2 bahistuṣapuṭe pacyāttridinaṃ taddivaniśam //
RRĀ, V.kh., 20, 87.2 mardyaṃ rudantikādrāvairavicchinnaṃ dinatrayam //
RRĀ, V.kh., 20, 99.1 bhūnāgānāṃ rasairmardyaṃ śuddhaṃ tālaṃ dināvadhi /
RRĀ, V.kh., 20, 115.2 tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt //
RRĀ, V.kh., 20, 142.2 tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt //
Rasendracintāmaṇi
RCint, 3, 14.2 dinaṃ vyoṣavarāvahnikanyākalkeṣu kāñjike /
RCint, 3, 24.1 navanītāhvayaṃ sūtaṃ ghṛṣṭvā jambhāmbhasā dinam /
RCint, 3, 32.1 pūrayettridinaṃ bhūmyāṃ rājahastapramāṇataḥ /
RCint, 3, 35.2 dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet //
RCint, 3, 37.1 āloḍya kāñjike dolāyantre pākād dinais tribhiḥ /
RCint, 3, 38.1 athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet /
RCint, 3, 39.2 dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave //
RCint, 3, 44.2 yāvaddināni vahnistho jāraṇe dhāryate rasaḥ //
RCint, 3, 45.2 dinamekaṃ rasendrasya yo dadāti hutāśanam //
RCint, 3, 60.1 śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /
RCint, 3, 60.2 tadvajjambīrajadrāvair dinaikaṃ dhūmasārakam //
RCint, 3, 61.2 kaṇṭakārīṃ ca saṃkvāthya dinaikaṃ naramūtrakaiḥ //
RCint, 3, 63.1 nistuṣaṃ jayapālaṃ ca mūlakānāṃ dravairdinam /
RCint, 3, 63.2 saindhavaṃ ṭaṅkaṇaṃ guñjāṃ dinaṃ śigrujaṭāmbhasā //
RCint, 3, 79.3 dinaṃ jambīratoyena grāse grāse tv ayaṃ vidhiḥ //
RCint, 3, 80.2 bhāṇḍake tridinaṃ sūtaṃ jīrṇasvarṇaṃ samuddharet //
RCint, 3, 103.3 kṣārāranālamūtreṣu svedayettridinaṃ bhiṣak //
RCint, 3, 152.2 yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam //
RCint, 3, 166.1 tridinaṃ pācayeccullyāṃ kalko deyaḥ punaḥ punaḥ /
RCint, 3, 183.1 snigdhaṃ prātastridinaṃ ghṛtasaindhavapānena svinnaṃ vastrādipuṭavahninā viriktam icchābhedinā vāntaṃ vacādirasena palāśabījaviḍaṅgaguḍamodakabhakṣaṇāt kīṭapātanam api kartavyam /
RCint, 4, 6.1 cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya /
RCint, 4, 25.2 dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ //
RCint, 4, 25.2 dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ //
RCint, 6, 18.3 dinaikenaiva śudhyanti bhūnāgādyāstathāvidhaiḥ //
RCint, 6, 61.2 dattvopari śarāvaṃ tu tridinānte samuddharet //
RCint, 6, 66.2 dinaikaṃ kanyakādrāvaiḥ ruddhvā gajapuṭe pacet /
RCint, 7, 22.1 śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ /
RCint, 7, 95.2 dinamekamajāmūtre bhṛṅgarājarase'pi vā //
RCint, 7, 98.2 saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ //
RCint, 7, 112.2 amlavargayutenādau dine gharme vibhāvayet //
RCint, 7, 122.2 dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet //
RCint, 8, 32.2 dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram //
RCint, 8, 38.1 dinamevaṃ ca tāraṃ vā jarārogaharaṃ mahat /
RCint, 8, 46.2 rasasya dviguṇaṃ gandhaṃ śuddhaṃ saṃmardayed dinam /
RCint, 8, 162.2 maṇḍūkaparṇikāyāḥpracurarase sthāpayet tridinam //
RCint, 8, 186.1 trīṇi dināni samaṃ syādahni caturthe tu vardhayet kramaśaḥ /
RCint, 8, 188.1 vātsarikakalpapakṣe dināni yāvanti vardhitaṃ prathamam /
RCint, 8, 253.2 tridinānte samuddhṛtya piṣṭaṃ vāritaraṃ bhavet //
RCint, 8, 270.2 eraṇḍapatrairāveṣṭya dhānyarāśau dinatrayam //
Rasendracūḍāmaṇi
RCūM, 4, 59.2 cāṅgerīsvarasenāpi dinamekamanāratam //
RCūM, 4, 75.1 dināni katicit sthitvā yātyasau palikā matā /
RCūM, 4, 90.2 grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //
RCūM, 10, 140.1 vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /
RCūM, 11, 41.1 pattrālakaṃ raverdugdhairdinamekaṃ vimardayet /
RCūM, 11, 53.1 tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati /
RCūM, 13, 22.1 vimardya luṅgatoyena yāvaddinacatuṣṭayam /
RCūM, 13, 25.2 vyoṣājyasahitaṃ hanti jūrtirogaṃ dinaistribhiḥ //
RCūM, 13, 47.1 nikṣiped vālukāyantre prapaceddinapañcakam /
RCūM, 14, 35.1 svedayed vālukāyantre dinamekaṃ dṛḍhāgninā /
RCūM, 14, 49.2 yāmaṃ kṣīreṇa niṣkvāthya tatraiva sthāpayeddinam //
RCūM, 14, 50.1 dinaikaṃ lavaṇopetaṃ tintiḍīphalakardame /
RCūM, 14, 54.1 tatastrikaṭukakvāthe tridinaṃ sthāpayettataḥ /
RCūM, 14, 141.1 tato guggulutoyena mardayitvā dināṣṭakam /
RCūM, 14, 186.2 nimbudravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak //
RCūM, 14, 221.1 evaṃ virecito nūnaṃ satataṃ daśabhirdinaiḥ /
RCūM, 15, 39.2 mūrchitastridinaṃ sūto madaṃ muñcati durdharam //
RCūM, 15, 40.2 tridinaṃ saṃsthitaḥ sūto viṣaṃ saṃtyajati svakam //
RCūM, 15, 43.1 kāṃkṣīkāsīsaluṅgāmbumarditaḥ pārado dinam /
RCūM, 15, 64.1 ekaviṃśatyaho yāvadyāmaṃ yāmaṃ dine dine /
RCūM, 15, 64.1 ekaviṃśatyaho yāvadyāmaṃ yāmaṃ dine dine /
RCūM, 15, 67.2 sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //
RCūM, 16, 19.2 kṣārāmlalavaṇopetaṃ taptaṃ khalve dinatrayam //
RCūM, 16, 97.1 samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram /
Rasendrasārasaṃgraha
RSS, 1, 24.1 sorṇair niśeṣṭakādhūmajambīrāmbubhir ā dinam /
RSS, 1, 28.3 dinaikaṃ pātayetpaścāttaṃ śuddhaṃ viniyojayet //
RSS, 1, 29.1 kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet /
RSS, 1, 35.1 dinaikaṃ mardayetsūtaṃ kumārīsambhavairdravaiḥ /
RSS, 1, 35.3 kākamācīrasaiḥ sārddhaṃ dinamekaṃ tu mardayet //
RSS, 1, 40.1 navanītāhvayaṃ gandhaṃ ghṛṣṭvā jambhāmbhasā dinam /
RSS, 1, 47.1 pūrayettridinaṃ bhūmyāṃ gajahastapramāṇataḥ /
RSS, 1, 48.2 jambīranimbunīreṇa mardito hiṅgulo dinam //
RSS, 1, 51.1 daradaṃ taṇḍulasthūlaṃ kṛtvā mṛtpātrake tridinam /
RSS, 1, 58.2 kanyānīreṇa saṃmardya dinamekaṃ nirantaram /
RSS, 1, 58.3 ruddhvā tadbhūdhare yantre dinaikaṃ mārayetpuṭe //
RSS, 1, 60.1 śvetāṅkoṭhajaṭānīrair mardyaḥ sūto dinatrayam /
RSS, 1, 63.2 kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt //
RSS, 1, 73.2 mardito bhṛṅgajadrāvair dinaikaṃ cālayet punaḥ /
RSS, 1, 76.2 bhūdhātrikārasair vāpi paryantaṃ dinasaptataḥ //
RSS, 1, 77.2 dinamekaṃ dahedagnau mandaṃ mandaṃ niśāvadhi //
RSS, 1, 82.2 dinaikaṃ tena kalkena vastraṃ liptvā tu varttikām //
RSS, 1, 84.2 dinaikaṃ pātayedyantre kaṇṭukākhye na saṃśayaḥ /
RSS, 1, 109.1 prātareva purato virecanaṃ taddinopavasanaṃ vidhāya ca /
RSS, 1, 155.2 dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ //
RSS, 1, 155.2 dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ //
RSS, 1, 163.1 dhānyābhrakaṃ dṛḍhaṃ mardyamarkakṣīrairdināvadhi /
RSS, 1, 172.1 vastre caturguṇe baddhvā dolāyaṃtre dinaṃ pacet /
RSS, 1, 172.2 saṃcūrṇya āranālena dinaṃ kūṣmāṇḍajai rasaiḥ /
RSS, 1, 191.2 dolāyantrair dinaṃ pācyā yāmaṃ chāgasya mūtrake /
RSS, 1, 194.3 saptāhaṃ tridinaṃ vāpi paścācchudhyati kharparaḥ //
RSS, 1, 196.2 cūrṇayitvā dinaṃ yāvacchobhanaṃ bhasma jāyate /
RSS, 1, 218.2 amlavargasya toyena dinaṃ gharme vibhāvayet //
RSS, 1, 225.2 dinaikam ātape śuddhaṃ tataḥ kāryeṣu yojayet //
RSS, 1, 233.2 dinaikaṃ lauhaje pātre śuddhimāyātyasaṃśayam //
RSS, 1, 240.2 dinānte tatsamuddhṛtya jambīrāmbugataṃ tataḥ //
RSS, 1, 250.2 dhārayet svarṇapattrībhis tridinaṃ pañcamṛttikāḥ //
RSS, 1, 345.2 dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet /
RSS, 1, 363.1 ātape tridinaṃ śodhyāḥ kvāthasiktāḥ punaḥ punaḥ /
RSS, 1, 368.1 śoṣayettridinādūrdhvaṃ dhṛtvā tīvrātape tataḥ /
Rasādhyāya
RAdhy, 1, 38.1 saptasaptadinaiḥ piṣṭātsūtān naśyanti kañcukāḥ /
RAdhy, 1, 41.1 saptasaptadinaiḥ piṣṭād doṣā naśyanti pañca vai /
RAdhy, 1, 45.2 pratyauṣadhaṃ dinānīha sapta saptaiva mardayet //
RAdhy, 1, 56.1 khalvena sahitaṃ sūtaṃ mardayec ca dinatrayam /
RAdhy, 1, 61.2 kāsīsaṃ saindhavaṃ sūtaṃ tattulyaṃ ca dināvadhi /
RAdhy, 1, 63.1 sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet /
RAdhy, 1, 74.1 pratyahaṃ tv aṣṭayāmaṃ ca kāryaṃ saptadināni vai /
RAdhy, 1, 80.2 kāñjikena ca saṃsvedyaṃ sūtaṃ buddhimatā dinam //
RAdhy, 1, 85.2 dhūlim aṣṭāṅguliṃ dattvā kārīṣaṃ dinasaptakam //
RAdhy, 1, 91.2 kārīṣāgniṃ pratidinaṃ jvālayed dinasaptakam //
RAdhy, 1, 114.2 śigrurasena saṃbhāvya mardayec ca dinatrayam //
RAdhy, 1, 116.1 bhūkhagaṭaṅkaṇamanaḥśilalavaṇāsuriśigrukāñcikais tridinam /
RAdhy, 1, 138.2 karpāsīrasatoyena marditāni dinatrayam //
RAdhy, 1, 182.1 tatsūtaṃ mardayet khalve jambīrotthadravairdinam /
RAdhy, 1, 186.1 śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /
RAdhy, 1, 186.2 tadvajjambīrajair dravair dinaikaṃ dhūmasārakam //
RAdhy, 1, 187.2 kaṇṭakārīrasaṃ kvāthaṃ dinaikaṃ naramūtrake //
RAdhy, 1, 189.1 jepālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam /
RAdhy, 1, 189.2 saindhavaṃ ṭaṅkaṇaṃ guñjā śigrumūladravair dinam //
RAdhy, 1, 243.2 maṇaikaṃ rasakasyātha nṛmūtreṇa dinatrayam /
RAdhy, 1, 395.2 niṃbukāni ca khaṇḍāni prakṣipya svedayeddinam //
RAdhy, 1, 416.1 sarvaṃ grāhyaṃ purīṣaṃ tadatītairbahubhirdinaiḥ /
RAdhy, 1, 427.2 kṣiptvā tāṃ vālukāyaṃtre mṛdvagniṃ jvālayeddinam //
RAdhy, 1, 467.1 khalve prakṣipya sarvāstānmardayeddinasaptakam /
RAdhy, 1, 468.1 mṛdvagnau svedayettena dolāyantre dinadvayam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 34.2, 1.0 snuhīdugdhena khalve rasaḥ kṣiptvā sapta dināni mṛdyate //
RAdhyṬ zu RAdhy, 34.2, 3.0 evaṃ sapta dināni arkadugdhena mardite pāṣāṇakañcuko yāti //
RAdhyṬ zu RAdhy, 35.2, 2.0 tena rasena sapta dināni raso mṛdyate //
RAdhyṬ zu RAdhy, 38.1, 4.0 sarve'pi kañcukā yathoktarasena saptadināni sūtamardanena naśyantīti //
RAdhyṬ zu RAdhy, 46.2, 1.0 pūrvarītyā śodhitaḥ pāradaḥ khalve prathamaṃ trikaṭukvāthena pūrvavat saptadināni sampiṣya śoṣayet //
RAdhyṬ zu RAdhy, 46.2, 6.0 sapta sapta dināni mṛditvā śoṣayitvā kāñjikena dhāvanīyaḥ //
RAdhyṬ zu RAdhy, 76.2, 5.0 evaṃ saptabhirdinaiḥ saptabhiḥ kulhaḍībhiḥ saptavāraṃ svedito rasaḥ sampratyūrdhvaṃ pacyamāno 'tyarthamagniṃ sahate //
RAdhyṬ zu RAdhy, 89.2, 9.0 evaṃ saptavāraṃ saptadinaiḥ saptadinaiḥ saṃskāryaḥ //
RAdhyṬ zu RAdhy, 89.2, 9.0 evaṃ saptavāraṃ saptadinaiḥ saptadinaiḥ saṃskāryaḥ //
RAdhyṬ zu RAdhy, 89.2, 10.0 tṛtīyadine sājīkṣāraḥ //
RAdhyṬ zu RAdhy, 89.2, 11.0 caturthe dine jhījarīṭakṣāraḥ //
RAdhyṬ zu RAdhy, 89.2, 12.0 pañcamadine hiṅgupuṣā ṣaṣṭhadine saptamadine cairaṇḍaphalacūrṇam //
RAdhyṬ zu RAdhy, 89.2, 12.0 pañcamadine hiṅgupuṣā ṣaṣṭhadine saptamadine cairaṇḍaphalacūrṇam //
RAdhyṬ zu RAdhy, 89.2, 12.0 pañcamadine hiṅgupuṣā ṣaṣṭhadine saptamadine cairaṇḍaphalacūrṇam //
RAdhyṬ zu RAdhy, 92.2, 6.0 evaṃ saptabhir dinaiḥ saptavāraṃ saṃskṛto'sau nirodhako nāma raso mahābubhukṣayā pīḍito jihvāṃ lelihyamānaḥ kumpito grāhyaḥ //
RAdhyṬ zu RAdhy, 110.2, 3.0 evaṃ saptabhir dinaiḥ saptavāraṃ navanavair mātuluṅgaiḥ saṃskṛto raso dhānyābhrakādīnāṃ grasanāya prasāritamukho vidhinā dattaṃ sarvaṃ grāsaṃ jīryati //
RAdhyṬ zu RAdhy, 120.2, 7.0 evamaṣṭabhir dinair aṣṭabhiḥ kumpikābhir aṣṭadhānyābhrakapalāni jāraṇīyāni //
RAdhyṬ zu RAdhy, 249.2, 1.0 rasakasya khāparasya maṇamekaṃ naramūtreṇa dinatrayaṃ kvāthayitvā ātape dattvā śoṣayitvā praharamekaṃ dugdhena pācayitvā punaḥ śoṣayitvā cūrṇīkṛtya tanmadhye'ṣṭabhāgena khalaścaturthabhāgena ṭaṅkaṇakṣāro'ṣṭamabhāgena pūrvaguḍa etāni trīṇi kṣipet //
RAdhyṬ zu RAdhy, 263.2, 2.0 ṣaṣṭidinaiḥ punaḥ sthālīmākṛṣya madhyātsarvaṃ gṛhītvā kharale piṣṭvā cūrṇaṃ kāryam //
RAdhyṬ zu RAdhy, 364.2, 2.0 eva ṣaḍbhirdinaiḥ ṣaṇmaṇān kṣiptvā nīvāsarjikājale atisvacchaṃ kṛtvā āmalasārakagandhakastena jalena piṣṭvā vārisadṛśaḥ kṛtvā kumbhe kṣiptvā karpaṭamṛttirāveṣṭya mukhe 'bhrakacātikāṃ dattvā patraculhake pracchanno 'gnirahorātraṃ jvalati tatra culūkakupaṃ nikṣipya paritaḥ ṣaḍaṃgulapramāṇā rakṣā deyā sacakumkas tatra nikṣiptaḥ satnekaviśatidināni sthāpayitvā karṣaṇīyaḥ //
RAdhyṬ zu RAdhy, 374.2, 7.0 evamekaviṃśatidināni nirantaraṃ gandhakavāriṇā siktaḥ susūto niṣpadyate baddhaḥ ṣoṭaśca bhavati //
RAdhyṬ zu RAdhy, 403.2, 1.0 śuddhasūtasya gadyāṇāḥ 4 śuddhatālasya gadyāṇāḥ 20 evaṃ caturviṃśatigadyāṇān khalve prakṣipya tathā chālīvasāyāḥ palikārdhaṃ ca prakṣipyaikaṃ dinaṃ piṣṭvā tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikāṃ dattvā ākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhiḥ kumpakamāveṣṭya saṃkīrṇāmuccāṃ ca culhīṃ kṛtvopari kumpako yathā dolāyantro dṛśyate tathā moktavyo'dhaśca praharamekaṃ prathamamṛduvahnijvālanīyastato yāmam 4 haṭhāgniḥ //
RAdhyṬ zu RAdhy, 403.2, 3.0 tataḥ kumbhaṃ tyaktvā kaṃṭhakāttatsarvamādāya kharale kṣiptvā chālīvasāpalikārdhena dinamekaṃ mṛditvā dvitīye kuṃpake kṣiptvā saptabhirvastramṛttikābhir liptvā saṃkīrṇoccaculhikāyām āropya pūrvavadadho'gnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 403.2, 5.0 tatastāṃ pīṭhīṃ vastre baddhvā lavaṇayuktakāṃjikapūrṇasthālikāyāṃ niṃbukakhaṇḍāni prakṣipya dolāyaṃtreṇa dinamekaṃ svedayet //
RAdhyṬ zu RAdhy, 413.2, 2.0 tacca saptabhirdinair atyamlaṃ bhavati tathānena vidhinā śeṣamāṇadvayenātyartham amlaṃ jalaṃ kṛtvā ekaśaḥ kāryam //
RAdhyṬ zu RAdhy, 413.2, 3.0 tataḥ śvetābhrakamaṇacūrṇaṃ tenāmlajalena saholūkhale yāmamekaṃ kuṭṭayitvā tasminneva jale brūḍat 21 dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ kaṇagugguluśceti caturṇāmauṣadhānāṃ pratyekamaṇacaturthāṃśaṃ tathā tilasya gadyāṇān 20 guḍasya gadyāṇān 20 vallapīṭhīpālī 1 madhukarṣaḥ 1 dugdhakarṣaḥ 1 etatsarvamekatra kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān kṣiptvā ekāṃ pūpāṃ muñcet //
RAdhyṬ zu RAdhy, 419.2, 3.0 yathānyatra na yāti tataḥ punaḥ śvetadhānyābhrakagadyāṇadvayaṃ madhyakṣiptaṃ dugdhaṃ pāyyate evaṃ bahubhir dinaiḥ punaḥ punastasya pāne sehulakena yatpurīṣaṃ muktaṃ bhavati tatsarvaṃ tolayitvā caturthabhāgena madhye ṭaṅkakṣāraṃ kṣiptvā ghṛtamadhubhyāṃ piṣṭvā lepasadṛśaṃ kṛtvā tena lepena pūrvakathitatumbīnalayaṃtramūlaṃ liptvā līhālakair vaṅkanālīdhamaṇyā so'dhomukhaṃ kumpako yaṃtro dhmātavyaḥ //
RAdhyṬ zu RAdhy, 426.2, 1.0 svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena vā liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante //
RAdhyṬ zu RAdhy, 438.2, 1.0 śuddharasasya daśa gadyāṇān vajramūṣāmadhye prakṣipya tāṃ mūṣāṃ vālukāyantre caṭāyya dinamekaṃ mṛdvagniṃ jvālayet //
RAdhyṬ zu RAdhy, 458.2, 10.0 kiṃ bahunā saptadināni nirantaraṃ kumpikābhūnāgasattvena bhṛtaiva dhāraṇīyā //
RAdhyṬ zu RAdhy, 478.2, 11.0 kharale kṣipya saptadināni mardayet //
RAdhyṬ zu RAdhy, 478.2, 13.0 sarvamauṣadhaṃ vastre baddhvā dolāyantre sthālikāyāṃ tena śrīṣaṇḍena komalavahninā dinadvayaṃ svedayitvottārya guṭikāṃ kṛtvā paścāt krameṇa pañcāmṛtena svedayet //
Rasārṇava
RArṇ, 4, 13.1 evaṃ tu tridinaṃ kuryāt tato yantraṃ vimocayet /
RArṇ, 6, 13.2 tridinaṃ svedayed devi jāyate doṣavarjitam //
RArṇ, 6, 28.1 ekapattrīkṛtaṃ saptadinaṃ munirase kṣipet /
RArṇ, 6, 33.2 saptāhamātape taptam āmle kṣiptvā dinatrayam //
RArṇ, 6, 36.2 dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet //
RArṇ, 6, 38.1 grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam /
RArṇ, 6, 80.2 śodhayettridinaṃ vajraṃ śuddhimeti sureśvari //
RArṇ, 6, 94.1 mahānadīśvetaśuktyāṃ dinamekaṃ tu bhāvitam /
RArṇ, 7, 13.2 mākṣikaṃ dinam ekaṃ tu marditaṃ vaṭakīkṛtam /
RArṇ, 7, 40.2 śaśaśoṇitamadhye vā dinamekaṃ nidhāpayet //
RArṇ, 7, 41.2 karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet //
RArṇ, 7, 48.2 ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet //
RArṇ, 10, 23.1 dolāsvedena cāvaśyaṃ svedito hi dinatrayam /
RArṇ, 10, 41.2 dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā //
RArṇ, 10, 46.2 iṣṭikākāñjikorṇābhiḥ tridinaṃ mardayettataḥ //
RArṇ, 10, 59.2 rājikāṭaṅkaṇayutairāranāle dinatrayam /
RArṇ, 11, 5.1 yāvaddināni vahnistho jāryate dhāryate rasaḥ /
RArṇ, 11, 6.1 dinamekaṃ rasendrasya yo dadāti hutāśanam /
RArṇ, 11, 26.3 rājikāvyoṣayuktena tridinaṃ svinnamabhrakam //
RArṇ, 11, 188.2 mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham //
RArṇ, 11, 191.2 tridine kacchape jāryamevaṃ jāryaṃ tu ṣaḍguṇam //
RArṇ, 11, 195.1 dhameddinatrayaṃ mandaṃ yāvadbījaṃ drutaṃ bhavet /
RArṇ, 12, 5.1 rasaṃ saṃmardya tenaiva dināni trīṇi vārttikaḥ /
RArṇ, 12, 37.2 dinānte bandhamāyāti sarvalohāni rañjayet //
RArṇ, 12, 53.3 bhāvayet dinamekaṃ tu pātre bhāskaranirmite //
RArṇ, 12, 92.2 ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam /
RArṇ, 12, 119.1 athātas tilatailena pācayecca dinatrayam /
RArṇ, 12, 165.0 pañcaviṃśaddinānte tu jāyate kanakottamam //
RArṇ, 12, 245.3 dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam /
RArṇ, 12, 253.1 ekaviṃśaddinānyevaṃ kṣīrāhāro bhavettataḥ /
RArṇ, 12, 258.1 dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam /
RArṇ, 12, 263.1 śarvarīm uṣitastatra dhanavāṃśca dine dine /
RArṇ, 12, 263.1 śarvarīm uṣitastatra dhanavāṃśca dine dine /
RArṇ, 12, 278.1 kānicit kṣaṇavedhīni dinavedhīni kānicit /
RArṇ, 12, 282.3 ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam //
RArṇ, 12, 283.1 bhadrāṅge dinavedhi syāt tristhalānte trivāsaram /
RArṇ, 12, 283.2 dhāreśvare pākṣikaṃ syāt varṣāpuryāṃ dinaikataḥ //
RArṇ, 12, 284.3 dinamekaṃ brahmagirau vindhye tu kṣaṇavedhakam //
RArṇ, 12, 286.3 bhūśailamasti tatraiva tridinaṃ vedhi parvate //
RArṇ, 12, 306.2 tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam /
RArṇ, 12, 309.1 dine dine tathaikaikaṃ bhakṣayet prātarutthitaḥ /
RArṇ, 12, 309.1 dine dine tathaikaikaṃ bhakṣayet prātarutthitaḥ /
RArṇ, 12, 329.2 pācayeddinamekaṃ tu hemnā saṃveṣṭya dhārayet //
RArṇ, 12, 365.2 ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham //
RArṇ, 12, 372.2 triḥsaptarātraṃ dinamekamekaṃ sahasrajīvī vijayī naraḥ syāt //
RArṇ, 14, 2.1 gandhakaṃ bhakṣayennārī dinānāmekaviṃśatim /
RArṇ, 14, 117.2 ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam //
RArṇ, 15, 40.2 dinamekamidaṃ devi mardayitvā mṛto bhavet //
RArṇ, 15, 41.1 caturdinamidaṃ kṛtvā samaṃ sūtaṃ samānayet /
RArṇ, 15, 45.2 śalyāviśalyāmūlasya vāriṇā mardayeddinam //
RArṇ, 15, 46.1 bhramarāyantramadhyasthaṃ puṭaṃ saptadinaṃ bhavet /
RArṇ, 15, 66.1 jambīrārdrarasenaiva dinamekaṃ tu mardayet /
RArṇ, 15, 66.2 palāśamūlakvāthena mardayet tridinaṃ tataḥ //
RArṇ, 15, 83.2 tridinaṃ mardayettīkṣṇaṃ vaṅgapādena melayet /
RArṇ, 15, 110.2 dve pale śuddhasūtasya dinamekaṃ tu tena vai //
RArṇ, 15, 117.2 mardayeddinamekaṃ tu ṭaṅkaṇena samanvitam //
RArṇ, 16, 11.1 drutaṃ dolādisaṃbhinnaṃ kukkuṭyādyair dinatrayam /
RArṇ, 17, 42.2 amlena tridinaṃ piṣṭvā tārārkau melayet samau //
RArṇ, 17, 65.2 surāyāṃ prathamoktāyāṃ dinamekaṃ tu pācayet //
RArṇ, 18, 3.1 prātaḥ prātaḥ pibedādau tridinaṃ ghṛtasaindhavam /
RArṇ, 18, 3.2 ketakyāḥ stanajaṃ kvāthaṃ tadanu tridinaṃ pibet //
RArṇ, 18, 5.2 tridinaṃ yāvakānnaṃ ca bhuñjīta ghṛtasaṃyutam //
RArṇ, 18, 20.1 rasasiddheḥ purā hema guñjāmātraṃ dine dine /
RArṇ, 18, 20.1 rasasiddheḥ purā hema guñjāmātraṃ dine dine /
RArṇ, 18, 60.1 rasavīryasya rakṣārthaṃ baliṃ dadyāddine dine /
RArṇ, 18, 60.1 rasavīryasya rakṣārthaṃ baliṃ dadyāddine dine /
RArṇ, 18, 91.3 munipuṣparasenaiva dinamekaṃ ca mardayet //
RArṇ, 18, 130.0 divārātraṃ japenmantraṃ snātavyaṃ ca dine dine //
RArṇ, 18, 130.0 divārātraṃ japenmantraṃ snātavyaṃ ca dine dine //
Ratnadīpikā
Ratnadīpikā, 3, 24.1 aṅkadinaṃ ca yadratnaṃ yasya veśmani tiṣṭhati /
Rājanighaṇṭu
RājNigh, 12, 50.2 sā śuddhā mṛganābhitaḥ kramavaśād eṣā kṣitīśocitā pakṣatyādidinatrayeṣu janitā kastūrikā stūyate //
RājNigh, Manuṣyādivargaḥ, 19.1 jāto 'rbhakaḥ pakṣadinena māsataḥ pākastribhistairatha potakābhidhaḥ /
RājNigh, Sattvādivarga, 37.0 yāmaḥ prahara ityukto dinabhāgo dināṃśakaḥ //
RājNigh, Sattvādivarga, 37.0 yāmaḥ prahara ityukto dinabhāgo dināṃśakaḥ //
RājNigh, Sattvādivarga, 39.0 ghasro dino'pi divaso vāsaro bhāsvaro divā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 19.2, 6.0 atra cottamayā mātrayā snehapānadinānantaraṃ pathyaṃ kāryam //
SarvSund zu AHS, Utt., 39, 100.2, 1.0 daśa dināni daśapaippalikaṃ dinaṃ kramavṛddhyā kṣīreṇa saha yojayet vardhamānā daśa pippalīḥ prayojayed ityarthaḥ //
SarvSund zu AHS, Utt., 39, 100.2, 1.0 daśa dināni daśapaippalikaṃ dinaṃ kramavṛddhyā kṣīreṇa saha yojayet vardhamānā daśa pippalīḥ prayojayed ityarthaḥ //
SarvSund zu AHS, Utt., 39, 100.2, 2.0 tathaiva daśapaippalikaṃ dinaṃ payasā sahāpanayet //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 16.0 khacitadinamukhāḥ spaṣṭīkṛtadivasaprārambhāḥ //
Tantrasāra
TantraS, 6, 11.0 sapādam aṅguladvayaṃ tuṭiḥ ucyate tāsu catasṛṣu praharaḥ tuṭyardhaṃ tuṭyardhaṃ tatra saṃdhyā evaṃ nirgame dinaṃ praveśe rātriḥ iti tithyudayaḥ //
TantraS, 6, 13.0 tatra dinaṃ kṛṣṇapakṣaḥ rātriḥ śuklaḥ tatra pūrvaṃ tuṭyardham antyaṃ ca tuṭyardhaṃ viśrāntiḥ akālakalitāḥ madhyās tu pañcadaśa tuṭaya eva tithayaḥ tatra prakāśo viśrāntiś ca iti ete eva dinaniśe //
TantraS, 6, 13.0 tatra dinaṃ kṛṣṇapakṣaḥ rātriḥ śuklaḥ tatra pūrvaṃ tuṭyardham antyaṃ ca tuṭyardhaṃ viśrāntiḥ akālakalitāḥ madhyās tu pañcadaśa tuṭaya eva tithayaḥ tatra prakāśo viśrāntiś ca iti ete eva dinaniśe //
TantraS, 6, 14.0 tatra vedyamayatāprakāśo dinaṃ vedyasya vicārayitari layo rātriḥ te ca prakāśaviśrāntī cirāciravaicitryāt anantabhede tatsāmye tu viṣuvat //
TantraS, 6, 23.0 tatra pratyaṅgulaṃ pañca tithayaḥ tatrāpi dinarātrivibhāgaḥ evaṃ praveśe dakṣiṇāyanaṃ garbhatvam udbhavecchā udbubhūṣutā udbhaviṣyatvam udbhavārambhaḥ udbhavattā janmādivikāraṣaṭkaṃ ca iti kramāt makarādiṣu iti //
TantraS, 6, 30.0 caturyugānām ekasaptatyā manvantaram manvantaraiḥ caturdaśabhiḥ brāhmaṃ dinaṃ brahmadinānte kālāgnidagdhe lokatraye anyatra ca lokatraye dhūmaprasvāpite sarve janā vegavad agnipreritā janaloke pralayākalībhūya tiṣṭhanti //
TantraS, 6, 30.0 caturyugānām ekasaptatyā manvantaram manvantaraiḥ caturdaśabhiḥ brāhmaṃ dinaṃ brahmadinānte kālāgnidagdhe lokatraye anyatra ca lokatraye dhūmaprasvāpite sarve janā vegavad agnipreritā janaloke pralayākalībhūya tiṣṭhanti //
TantraS, 6, 34.0 tat viṣṇoḥ dinaṃ tāvatī ca rātriḥ tasyāpi śatam āyuḥ //
TantraS, 6, 35.0 tat dinaṃ tadūrdhve rudralokaprabho rudrasya tāvatī rātriḥ prāgvat varṣaṃ tacchatam api ca avadhiḥ //
TantraS, 6, 36.0 tatra rudrasya tadavasitau śivatvagatiḥ rudrasya uktādhikārāvadhiḥ brahmāṇḍadhārakāṇāṃ tat dinaṃ śatarudrāṇāṃ niśā tāvatī teṣām api ca śatam āyuḥ //
TantraS, 6, 39.0 pūrvasyāyur uttarasya dinam iti //
TantraS, 6, 44.0 yat tu śrīkaṇṭhanāthasya svam āyuḥ tat kañcukavāsināṃ rudrāṇāṃ dinaṃ tāvatī rajanī teṣāṃ yad āyuḥ tat gahaneśadinaṃ tāvatī eva kṣapā tasyāṃ ca samastam eva māyāyāṃ vilīyate //
TantraS, 6, 44.0 yat tu śrīkaṇṭhanāthasya svam āyuḥ tat kañcukavāsināṃ rudrāṇāṃ dinaṃ tāvatī rajanī teṣāṃ yad āyuḥ tat gahaneśadinaṃ tāvatī eva kṣapā tasyāṃ ca samastam eva māyāyāṃ vilīyate //
TantraS, 6, 46.0 evaṃ yaḥ avyaktakālaḥ taṃ daśabhiḥ parārdhaiḥ guṇayitvā māyādinaṃ kathayet tāvatī rātriḥ //
TantraS, 6, 48.0 māyākālaḥ parārdhaśatena guṇita aiśvaratattve dinam //
TantraS, 6, 50.0 aiśvare kāle parārdhaśataguṇite yā saṃkhyā tat sādāśivaṃ dinaṃ tāvatī niśā sa eva mahāpralayaḥ //
TantraS, 6, 52.0 śaktikālena parārdhakoṭiguṇitena anāśritadinam //
TantraS, 6, 64.0 tatra viṣuvaddine bāhye prabhātakāle sapādāṃ ghaṭikāṃ madhyamārge vahati //
TantraS, 6, 69.0 tato dinavṛddhikṣayeṣu saṃkrāntivṛddhikṣayaḥ //
TantraS, 17, 1.0 vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet //
TantraS, 19, 3.0 tataḥ paramaśive yojanikāṃ kṛtvā tat dahet pūrṇāhutyā antyeṣṭyā śuddhānām anyeṣām api vā śrāddhadīkṣāṃ tryahaṃ turye dine māsi māsi saṃvatsare saṃvatsare kuryāt //
TantraS, 19, 6.0 tattvajñāninas tu na ko 'py ayam antyeṣṭyādiśrāddhānto vidhiḥ upayogī tanmaraṇaṃ tadvidyāsaṃtānināṃ parvadinaṃ saṃvidaṃśapūraṇāt tāvataḥ saṃtānasya ekasaṃvinmātraparamārthatvāt jīvato jñānalābhasaṃtānadivasavat //
TantraS, Viṃśam āhnikam, 3.0 tatra niyatabhavaṃ nityaṃ tanmayībhāva eva naimittikaṃ tadupayogi saṃdhyopāsanaṃ pratyaham anuṣṭhānaṃ parvadinaṃ pavitrakam ityādi //
TantraS, Viṃśam āhnikam, 5.0 naimittikaṃ tu tacchāsanasthānām api aniyatam tadyathā gurutadvargāgamanaṃ tatparvadinaṃ jñānalābhadinam ityādikam iti kecit //
TantraS, Viṃśam āhnikam, 5.0 naimittikaṃ tu tacchāsanasthānām api aniyatam tadyathā gurutadvargāgamanaṃ tatparvadinaṃ jñānalābhadinam ityādikam iti kecit //
TantraS, Viṃśam āhnikam, 7.0 naimittikam jñānalābhaḥ śāstralābho gurutadvargagṛhāgamanaṃ tadīyajanmasaṃskāraprāyaṇadināni laukikotsavaḥ śāstravyākhyā ādimadhyāntā devatādarśanaṃ melakaṃ svapnājñā samayaniṣkṛtilābhaḥ ity etat naimittikaṃ viśeṣārcanakāraṇam //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 33.0 tither eva viśeṣalābhāt anuyāgakālānuvṛttis tu parvadine mukhyā anuyāgaprādhānyāt parvayāgānām anuyāgo mūrtiyāgaḥ cakrayāgaḥ iti paryāyāḥ //
TantraS, Viṃśam āhnikam, 38.0 adṛṣṭamaṇḍalo 'pi mūrtiyāgena parvadināni pūjayan varṣād eva putrakoktaṃ phalam eti vinā saṃdhyānuṣṭhānādibhiḥ iti vṛddhānāṃ bhogināṃ strīṇāṃ vidhir ayam śaktipāte sati upadeṣṭavyo guruṇā //
TantraS, Viṃśam āhnikam, 41.0 tatra āṣāḍhaśuklāt kulapūrṇimādināntaṃ kāryaṃ pavitrakam tatra kārttikakṛṣṇapañcadaśī kulacakraṃ nityācakraṃ pūrayati iti śrīnityātantravidaḥ //
TantraS, Viṃśam āhnikam, 46.0 tato mahotsavaḥ kāryaḥ cāturmāsyaṃ saptadinaṃ tridinaṃ ca iti mukhyānvāpatkalpāḥ sati vibhave māsi māsi pavitrakam atha vā caturṣu māseṣu atha vā sakṛt tadakaraṇe prāyaścittaṃ japet jñānī api sambhavadvitto 'pi akaraṇe pratyavaiti lobhopahitajñānākaraṇe jñānanindāpatteḥ //
Tantrāloka
TĀ, 1, 321.2 gurvādyantadinādyarcāprayojananirūpaṇam //
TĀ, 5, 149.1 hṛdaye tanmayo lakṣyaṃ paśyetsaptadinādatha /
TĀ, 6, 65.2 navāṅgulāmbudhituṭau praharāste 'bdhayo dinam //
TĀ, 6, 72.2 dine krūrāṇi saumyāni rātrau karmāṇyasaṃśayam //
TĀ, 6, 73.2 dinarātrikṣaye muktiḥ sā vyāptidhyānayogataḥ //
TĀ, 6, 74.2 sitāsitau dīrghahrasvau dharmādharmau dinakṣape //
TĀ, 6, 76.1 dinaṃ kṛṣṇo niśā śuklaḥ pakṣau karmasu pūrvavat /
TĀ, 6, 78.1 prakāśaviśramavaśāttāveva hi dinakṣape /
TĀ, 6, 79.1 tau kᄆptau yāvati tayā tāvatyeva dinakṣape /
TĀ, 6, 82.1 sarvathā tanmayībhūtirdinaṃ vettṛsthatā niśā /
TĀ, 6, 84.1 paraḥ suptaṃ kṣaye rātridinayosturyamadvayam /
TĀ, 6, 85.1 vedyavedakasāmyaṃ tat sā rātridinatulyatā /
TĀ, 6, 85.2 vedye viśrāntiradhikā dinadairghyāya tatra tu //
TĀ, 6, 89.1 dinarātrikramaṃ me śrīśaṃbhur ittham apaprathat /
TĀ, 6, 91.1 abuddhasthānamevaitaddinatvena kathaṃ bhavet /
TĀ, 6, 105.2 yathārke meṣage rāhāvaśvinīsthe 'śvinīdine //
TĀ, 6, 121.1 nirgame dinavṛddhiḥ syādviparīte viparyayaḥ /
TĀ, 6, 138.1 pitryaṃ varṣaṃ divyadinamūcurbhrāntā hi te mudhā /
TĀ, 6, 145.2 svakavarṣaśatānte 'sya kṣayastadvaiṣṇavaṃ dinam //
TĀ, 6, 147.2 dinarātrivibhāgaḥ syāt svasvāyuḥśatamānataḥ //
TĀ, 6, 148.2 avyaktastheṣu rudreṣu dinaṃ rātriśca tāvatī //
TĀ, 6, 153.2 śrīkaṇṭhasyāyuretacca dinaṃ kañcukavāsinām //
TĀ, 6, 154.2 yāntyanyonyaṃ layaṃ teṣām āyur gāhanikaṃ dinam //
TĀ, 6, 155.1 taddinaprakṣaye viśvaṃ māyāyāṃ pravilīyate /
TĀ, 6, 160.2 sādāśivaṃ dinaṃ rātrirmahāpralaya eva ca //
TĀ, 6, 165.1 dinaṃ rātriśca tatkāle parārdhaguṇite 'pi ca /
TĀ, 6, 205.2 rātryantadinapūrvāṃśau madhyāhno divasakṣayaḥ //
TĀ, 6, 207.2 viṣuvatprabhṛti hrāsavṛddhī ye dinarātrige //
TĀ, 6, 241.1 ekaikamardhapraharaṃ dine vargāṣṭakodayaḥ /
TĀ, 6, 246.2 bahiścaṣakaṣaṭtriṃśaddina itthaṃ tathāniśi //
TĀ, 6, 248.1 dinarātryavibhāge tu dṛgvahnyabdhyasucāraṇāḥ /
TĀ, 21, 15.2 bhūyodine ca devārcā sākṣānnāsyopakāri tat //
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 9.1 dinatrayaṃ pūjayitvā ṣaṭcakraṃ cintayedatha /
ToḍalT, Navamaḥ paṭalaḥ, 44.1 yajettāṃ bahuyatnena gṛhamadhye dinatrayam /
ToḍalT, Navamaḥ paṭalaḥ, 45.1 tataśca pūjayed devīṃ śūnyāgāre dinatrayam /
ToḍalT, Navamaḥ paṭalaḥ, 46.2 tataśca prajapenmantraṃ pitṛbhūmau dinatrayam //
Ānandakanda
ĀK, 1, 2, 167.2 kalāḥ kāṣṭhāśca ghaṭikā muhūrtāḥ praharā dinam //
ĀK, 1, 3, 53.2 āvāhayeddinādhīśaṃ pāṭalaṃ śivarūpiṇam //
ĀK, 1, 4, 18.2 dattvā dattvātha dhānyāmlamevaṃ kṛtvā dinatrayam //
ĀK, 1, 4, 32.2 vyastānāṃ vā samastānāṃ rasaireṣāṃ dināvadhi //
ĀK, 1, 4, 41.1 eṣāṃ rasaiḥ samastānāṃ vyastānāṃ vā dinaṃ rasam /
ĀK, 1, 4, 42.1 taṃ piṣṭvā pātayedyantre hyūrdhvapātanake dinam /
ĀK, 1, 4, 59.2 kṛtvāloḍyāranālena taddravaiḥ svedayeddinam //
ĀK, 1, 4, 64.1 ḍolāyantre pacedekadinamevaṃ ca saptadhā /
ĀK, 1, 4, 66.2 evaṃ saptadinaṃ kuryāttataścāraṇamācaret //
ĀK, 1, 4, 80.2 dṛḍhaṃ liptvātha dīpāgnau pacetsaptadināvadhi //
ĀK, 1, 4, 85.2 dinānte tatsamuddhṛtya pūrvavanmardayetpacet //
ĀK, 1, 4, 96.1 sarvaṃ saptadinaṃ mardya sa raso'bhrādikaṃ caret /
ĀK, 1, 4, 102.1 kṣiptvāranālaṃ tridinaṃ kuryātparyuṣitaṃ yathā /
ĀK, 1, 4, 118.2 stanyairekadinaṃ bhāvyaṃ tadabhraṃ ca caredrasaḥ //
ĀK, 1, 4, 124.1 tatsamāṃśaṃ tu dhānyābhraṃ dhānyāmlairmardayeddinam /
ĀK, 1, 4, 141.2 dhānyāmlairamlavargaiśca svedayedabhrakaṃ dinam //
ĀK, 1, 4, 144.2 ḍolāyantre snuhīkṣīrayuktamekadinaṃ pacet //
ĀK, 1, 4, 147.1 dhānyābhraṃ mardayetsomavallītoyairdinaṃ dṛḍham /
ĀK, 1, 4, 162.2 tridinaṃ vidrute gandhe vipacetpātayedadhaḥ //
ĀK, 1, 4, 163.2 bhāgaikamabhiṣiktābhraṃ mardyaṃ divyauṣadhairdinam //
ĀK, 1, 4, 164.2 tīvrātape dinaṃ sthāpyaṃ sūtaścarati tadghanam //
ĀK, 1, 4, 231.1 bhāvayecchārivākṣīre mṛtaṃ vajraṃ dinaṃ tataḥ /
ĀK, 1, 4, 352.1 bhāvayedamlavargeṇa tridinaṃ syānmahābiḍaḥ /
ĀK, 1, 4, 363.1 paceddinaṃ vinikṣipya jīrṇagrāso bhavedrasaḥ /
ĀK, 1, 4, 364.2 etatsarvaṃ ṣoḍaśāṃśaṃ mardyamamlagaṇairdinam //
ĀK, 1, 4, 365.2 amlavargeṇa bharite ḍolāyantre paceddinam //
ĀK, 1, 4, 387.2 jāraṇārthaṃ raso yāvaddinaṃ vahnau tu dhāryate //
ĀK, 1, 4, 405.1 tulyaṃ saṃmardayetsarvāṃścaṇakāmlairdināvadhi /
ĀK, 1, 4, 417.1 mardayeccaṇakāmlena sarvametaddināvadhi /
ĀK, 1, 4, 421.2 ruddhvā svedyaṃ dinaikaṃ tu karīṣāgnau dravatyalam //
ĀK, 1, 4, 468.2 nikṣipedrañjakaṃ bījaṃ taptakhalve dināvadhi //
ĀK, 1, 4, 473.2 bhāvayecchāribākṣīrair mṛtaṃ vajraṃ dinaṃ tataḥ //
ĀK, 1, 4, 487.2 uddhṛtya taptakhalve tu paṭvamlair mardayeddinam //
ĀK, 1, 4, 488.1 tataḥ kacchapayantre tu savivye pācayed dinam /
ĀK, 1, 4, 490.2 mardayed dhūrtatailaiśca dinaṃ divyauṣadhidravaiḥ //
ĀK, 1, 4, 491.1 tata uddhṛtya kṣiped vajramūṣāyāṃ vipaceddinam /
ĀK, 1, 4, 493.2 sarvaṃ saṃmardayed devadālīnīrair dinaṃ tataḥ //
ĀK, 1, 4, 494.1 madhvājyaiśca dinaṃ mardyaṃ tena kuryāt sugolakam /
ĀK, 1, 6, 6.2 anantaraṃ varākvāthaṃ pūrvavat tridinaṃ pibet //
ĀK, 1, 6, 8.1 ājyānnaṃ vā mudgarasaṃ laghvāśī syāddine sudhīḥ /
ĀK, 1, 6, 10.1 evaṃ saptadinaṃ kuryāt snehanaṃ paramaṃ hitam /
ĀK, 1, 6, 13.2 evaṃ saptadinaṃ kuryāt svedanaṃ paramaṃ hitam //
ĀK, 1, 6, 20.2 pibet prabhāte tridinaṃ kṣāradoṣaharaṃ param //
ĀK, 1, 6, 21.2 kvathitaṃ tridinaṃ pītamamladoṣaharaṃ pibet //
ĀK, 1, 6, 22.2 yavakṣārasitākarṣaṃ saṃyojya tridinaṃ pibet //
ĀK, 1, 6, 83.1 pakṣe śukle śubhadine candratārābalānvite /
ĀK, 1, 7, 17.1 ḍolāyantre pācayecca vyāghrīkandagataṃ dinam /
ĀK, 1, 7, 31.1 sevitaṃ palamātraṃ tu vajrabhasma dinaṃ kramāt /
ĀK, 1, 7, 38.1 tridinaṃ pācayed evaṃ tadvajraṃ veṣṭayeddalaiḥ /
ĀK, 1, 7, 65.2 virekavamanādyaiśca śuddhadehaḥ śubhe dine //
ĀK, 1, 7, 127.2 sumuhūrte śubhadine pūjiteśādidevataḥ //
ĀK, 1, 9, 2.2 taptakhalve dinaṃ devi vajramūṣāgataṃ rasam //
ĀK, 1, 9, 9.1 sārdramāyūrapittena bhāvayedātape dinam /
ĀK, 1, 9, 13.2 dinaṃ tato garbhayantre puṭe bhasmati pūrvavat //
ĀK, 1, 9, 14.2 guñjāṃ bhṛṅgarasaiḥ sarvaṃ dinamekaṃ vimardayet //
ĀK, 1, 9, 17.2 tuṣāgninā vā tridinādbhasmībhavati pāradaḥ //
ĀK, 1, 9, 20.1 mardayettridinaṃ gāḍhaṃ tadgolaṃ pūrvavatpacet /
ĀK, 1, 9, 30.1 dinaṃ jambīranīreṇa mardayettaṃ rasaṃ punaḥ /
ĀK, 1, 9, 35.1 dinamekaṃ tadrasena mardayetpāradaṃ sudhīḥ /
ĀK, 1, 9, 36.1 cullyāṃ mṛdvagninā pācyaṃ dinaṃ bhasma bhavedrasaḥ /
ĀK, 1, 9, 39.1 haṃsapādīdravairmardyaṃ taptakhalve dinatrayam /
ĀK, 1, 9, 76.1 yavamātraṃ kṣaudraghṛtairyuktaṃ lehyaṃ dinodaye /
ĀK, 1, 9, 98.1 dhānyābhraṃ pāradaṃ mardyaṃ taptakhalve dinatrayam /
ĀK, 1, 9, 107.1 taptakhalve mardayecca dinaṃ kacchapayantrake /
ĀK, 1, 9, 136.1 nīlīpatrarase mardyaṃ varākvāthe dinaṃ priye /
ĀK, 1, 9, 142.1 śatāvarīvarānīre dinaṃ saṃmardya saṃpuṭe /
ĀK, 1, 9, 148.2 etat sarvaṃ varākvāthamuṇḍībhṛṅgarasair dinam //
ĀK, 1, 9, 154.1 kanyābhṛṅgavarānīrair dinaṃ mardyaṃ ca saṃpuṭe /
ĀK, 1, 9, 159.1 varākvāthe rasairdinaṃ saṃpuṭake pacet /
ĀK, 1, 9, 164.1 palāśapuṣpasvarasairdinaṃ mardyaṃ ca saṃpuṭe /
ĀK, 1, 10, 25.2 mardayettaptakhalve ca sāmlavarge dinatrayam //
ĀK, 1, 10, 47.2 tridinājjāyate piṣṭiḥ punar jambīragām kuru //
ĀK, 1, 10, 73.1 taptakhalve'mlavargeṇa tridinaṃ mardayeddṛḍham /
ĀK, 1, 10, 77.2 bījaṃ saṃtaptakhalve 'mlavarge mardyaṃ dinatrayam //
ĀK, 1, 10, 90.2 mardayed amlavargeṇa taptakhalve dinatrayam //
ĀK, 1, 10, 99.2 mardayed amlavargeṇa taptakhalve dinatrayam //
ĀK, 1, 12, 38.1 brahmaṇastridinaṃ jīvedvalīpalitavarjitaḥ /
ĀK, 1, 12, 140.1 kṣipraṃ mūrcchā bhavettasya jīvedbrahmadinatrayam /
ĀK, 1, 12, 195.2 patraṃ puṣpaṃ dinaikena bhavatyeva na saṃśayaḥ //
ĀK, 1, 13, 18.1 eteṣāṃ ca rasair bhāvyaṃ cūrṇitaṃ gandhakaṃ dinam /
ĀK, 1, 13, 28.2 dinaṣoḍaśaparyantaṃ guñjāṣoḍaśamātrakam //
ĀK, 1, 14, 26.2 tridinānte samuddhṛtya ṭaṅkaṇena samaṃ viṣam //
ĀK, 1, 15, 10.1 evaṃ dvitīye'pi dine hyekāhāntarite kramāt /
ĀK, 1, 15, 22.2 dūraśrāvī divyadṛṣṭir jīvedbrahmadinaṃ sudhīḥ //
ĀK, 1, 15, 28.2 mattamātaṅgabalavān jīvedbrahmadinaṃ naraḥ //
ĀK, 1, 15, 35.1 jīvedbrahmadinaṃ sākṣāddaivataiḥ saha modate /
ĀK, 1, 15, 38.2 jīvedbrahmadinaṃ śuddho mataṅgajabalopamaḥ //
ĀK, 1, 15, 42.2 jīvedbrahmadinaṃ jñānī valīpalitavarjitaḥ //
ĀK, 1, 15, 44.1 karṣamātraṃ lihecchuddhaḥ kṣaudrājyābhyāṃ dinodaye /
ĀK, 1, 15, 78.2 ekaviṃśaddinādūrdhvaṃ medhāvī śrutadhārakaḥ //
ĀK, 1, 15, 86.1 tridinam ṛtukāle tu strīṇāṃ putrapradāyakam /
ĀK, 1, 15, 94.2 saṃvatsarādbrahmadinatrayaṃ jīvenna saṃśayaḥ //
ĀK, 1, 15, 101.2 jīvedbrahmadinaṃ siddho vajrakāyo mahābalaḥ //
ĀK, 1, 15, 104.2 śuklapakṣe śubhadine rudantīṃ tāṃ samāharet //
ĀK, 1, 15, 111.1 saṃvatsarādvajrakāyaḥ sa jīvedbrahmaṇo dinam /
ĀK, 1, 15, 118.2 āyurviriñcitridinaṃ bhavenmṛtyujarojjhitam //
ĀK, 1, 15, 121.2 dine dine niṣkavṛddhiryāvaddvipalikaṃ bhavet //
ĀK, 1, 15, 121.2 dine dine niṣkavṛddhiryāvaddvipalikaṃ bhavet //
ĀK, 1, 15, 134.1 varṣādvalijarāmuktaḥ sa jīved brahmaṇo dinam /
ĀK, 1, 15, 135.2 māsena divyadehaḥ syājjīved brahmadinatrayam //
ĀK, 1, 15, 149.1 śuddhadeśe puṇyadine grahaṇe candrasūryayoḥ /
ĀK, 1, 15, 173.2 pṛthaksaptadinaṃ gharme bhāvayettriphalāṃ priye //
ĀK, 1, 15, 199.2 tataḥ śuddhaḥ śubhadine niṣkaṃ niṣkaṃ ghṛtāplutam //
ĀK, 1, 15, 204.2 phalāni ca dinānyekaviṃśatiḥ kramaśaḥ priye //
ĀK, 1, 15, 230.2 śuciḥ puṇyadine kanyāṃ sopavāsaḥ samāharet //
ĀK, 1, 15, 277.1 śuddhakoṣṭhaḥ śubhadine kṛtadevadvijārcanaḥ /
ĀK, 1, 15, 290.2 daśabrahmadinaṃ jīvetsarvalokagatau paṭuḥ //
ĀK, 1, 15, 358.1 evaṃ saptadinaṃ kāryaṃ pañcamyām amṛteśvarīm /
ĀK, 1, 15, 400.1 syādvarṣāddevasadṛśo jīveddevadinatrayam /
ĀK, 1, 15, 460.2 ekaviṃśaddinaṃ dhānyarāśau sthāpyaṃ tata uddharet //
ĀK, 1, 15, 463.1 śatayojanaparyantaṃ dinenaikena gacchati /
ĀK, 1, 15, 504.2 evaṃ saptadinaṃ sevyaṃ khilakuṣṭhaṃ vināśayet //
ĀK, 1, 15, 519.1 tathaivāsitapakṣādi nūnaṃ kuryāddināddinam /
ĀK, 1, 15, 519.1 tathaivāsitapakṣādi nūnaṃ kuryāddināddinam /
ĀK, 1, 15, 549.1 snānaṃ kuryāddinānte sa śṛtaśītaṃ pibetpayaḥ /
ĀK, 1, 15, 550.2 aṅgebhyaḥ krimayo bahvyaḥ sūkṣmā niryānti taddine //
ĀK, 1, 15, 558.2 tathaivaikādaśadinaṃ prārabhya ṣoḍaśaṃ dinam //
ĀK, 1, 15, 558.2 tathaivaikādaśadinaṃ prārabhya ṣoḍaśaṃ dinam //
ĀK, 1, 15, 559.2 dinātsaptadaśādūrdhvaṃ caturviṃśatikāvadhi //
ĀK, 1, 15, 564.2 māsasaptadinād ūrdhvaṃ dvitīyāvaraṇasthitiḥ //
ĀK, 1, 15, 566.1 kuryāddinatrayaṃ paścāccatvāriṃśaddinātparam /
ĀK, 1, 15, 566.1 kuryāddinatrayaṃ paścāccatvāriṃśaddinātparam /
ĀK, 1, 15, 570.2 ekaviṃśaddinaṃ tiṣṭhan sthirīkṛtamanāḥ samut //
ĀK, 1, 15, 571.1 tato dvāviṃśatidine dehasiddhiḥ prajāyate /
ĀK, 1, 15, 593.2 evaṃ pañcadinaṃ sevyamahitāni ca varjayet //
ĀK, 1, 15, 595.2 tattailaṃ dinapañcāśaṃ nasyeddhīrakavad dvijaḥ //
ĀK, 1, 15, 630.1 evaṃ saptadinaṃ sevyaṃ brahmacārī jape rataḥ /
ĀK, 1, 15, 631.1 ūrdhvaṃ saptadinātsevyaṃ prabadhnātīcchayā api /
ĀK, 1, 16, 9.2 dine dine cyutaṃ tailaṃ gṛhṇīyāddinapañcakam //
ĀK, 1, 16, 9.2 dine dine cyutaṃ tailaṃ gṛhṇīyāddinapañcakam //
ĀK, 1, 16, 9.2 dine dine cyutaṃ tailaṃ gṛhṇīyāddinapañcakam //
ĀK, 1, 16, 17.2 jīvedbrahmadinaṃ tryabdādvāyuvego mahābalaḥ //
ĀK, 1, 16, 53.1 sarpākṣī ca dravairāsāṃ dinamekaṃ vimardayet /
ĀK, 1, 16, 58.2 kaṭutailena surabhiṃ bhāvayeddinasaptakam //
ĀK, 1, 16, 65.1 snāyātpunaśca tridinaṃ pūrvavatkeśarañjanam /
ĀK, 1, 16, 66.1 cūrṇameḍakamūtreṇa dinamekaṃ ca bhāvayet /
ĀK, 1, 16, 67.2 samaṃ cūrṇaṃ bhṛṅgarasair bhāvyam ekadinaṃ priye //
ĀK, 1, 16, 72.1 lepayettridinaṃ tena keśāḥ syur bhramaropamāḥ /
ĀK, 1, 16, 77.1 dinaikalepanāttena keśānāṃ rañjanaṃ bhavet /
ĀK, 1, 16, 79.1 dinatrayaṃ ca tallepāt keśāḥ syur bhramaropamāḥ /
ĀK, 1, 16, 86.2 kṣālayet triphalākvāthaiḥ kuryāt saptadinaṃ priye //
ĀK, 1, 16, 88.1 japāpuṣparasair bhāvyaṃ pṛthak dinacatuṣṭayam /
ĀK, 1, 16, 90.1 kṣīrāśī kāñjike snānaṃ kuryātsaptadinaṃ tviti /
ĀK, 1, 16, 94.2 ekaviṃśaddinaṃ kuryāt pūrvavat phalam āpnuyāt //
ĀK, 1, 16, 107.1 ekaviṃśaddinaṃ bhāvyaṃ bhūyo bhūyo dravaṃ dravam /
ĀK, 1, 19, 45.1 dinamāgneyarūpaṃ syād rātriḥ saumyamayī bhavet /
ĀK, 1, 19, 180.1 ekasyāntyaṃ ca saptāhamanyasya dinasaptakam /
ĀK, 1, 19, 180.2 evaṃ caturdaśadinam ṛtusaṃdhiriti smṛtaḥ //
ĀK, 1, 23, 16.1 jambīrāmlena saṃmardya taptakhalve dinaṃ priye /
ĀK, 1, 23, 22.2 sūtaṃ dinaṃ mardayecca punaḥ pātanayantrake //
ĀK, 1, 23, 24.1 mardayeddinamekaṃ ca pūrvayantre ca pātayet /
ĀK, 1, 23, 27.1 taptakhalve dinaṃ kṛtvā vajramūṣāgataṃ rasam /
ĀK, 1, 23, 33.2 sārdraṃ mayūrapittena bhāvayedātape dinam //
ĀK, 1, 23, 36.1 kuryāddinaṃ tato devi dhūmasāraṃ ca bhāvayet /
ĀK, 1, 23, 36.2 dinaṃ jambīrakarasairātape cātitīvrake //
ĀK, 1, 23, 41.2 sarvaṃ samāṃśaṃ ca dinamekīkṛtya tu gālitam //
ĀK, 1, 23, 64.2 dīpāgninā dinaṃ pacyādbhasma syāllavaṇākṛtiḥ //
ĀK, 1, 23, 73.1 dinamekaṃ mardayecca mūṣāgarbhaṃ nirodhayet /
ĀK, 1, 23, 73.2 puṭedbhūdharayantre ca dinānte bhasma jāyate //
ĀK, 1, 23, 74.2 mardayed dinamekaṃ tu tatkalkairvastralepanam //
ĀK, 1, 23, 76.2 mṛto bhaveddinaikena tadbhasmākhilarogahṛt //
ĀK, 1, 23, 77.2 tato niyāmakairmardyāddinaikaṃ kūrmayantrake //
ĀK, 1, 23, 79.1 mārakauṣadhajair drāvair dinaṃ mūṣāgataṃ pacet /
ĀK, 1, 23, 79.2 yantre bhūdharasaṃjñe ca dinenaikena bhasmati //
ĀK, 1, 23, 80.2 mūṣāgarbhe vinikṣipya karīṣāgnau dinaṃ pacet //
ĀK, 1, 23, 82.2 divyauṣadhidravairmardyaṃ dinaṃ mūṣādhṛtaṃ rasam //
ĀK, 1, 23, 87.1 sarvatulyāṃ niśāṃ nārīpuṣparaktadravairdinam /
ĀK, 1, 23, 87.2 mardayettāṃ dinānte ca kuryāttadgolakaṃ tataḥ //
ĀK, 1, 23, 88.1 paced gaḍḍukayantre ca dinaṃ mandāgninā sudhīḥ /
ĀK, 1, 23, 90.2 amlaiḥ saṃmardayedgāḍhaṃ dinaṃ khalve tato bhavet //
ĀK, 1, 23, 92.1 tridinaṃ mardayedgāḍhaṃ tāṃ piṣṭiṃ garbhayantrake /
ĀK, 1, 23, 92.2 tuṣāgninā paceddevi tridinaṃ vā divāniśam //
ĀK, 1, 23, 94.1 rambhādaṇḍadravaiḥ sarvaṃ tat khalve mardayeddinam /
ĀK, 1, 23, 94.2 tato divyauṣadhodbhūtairbījaistulyaṃ dinadvayam //
ĀK, 1, 23, 96.2 rasendraṃ vimalāsatvaṃ tulyaṃ mardya dinatrayam //
ĀK, 1, 23, 98.1 śoṣayedvālukāyantre dinaṃ mandāgninā pacet /
ĀK, 1, 23, 99.2 mākṣīkasatvaṃ gandhāṃśaṃ tatsarvaṃ mardayeddinam //
ĀK, 1, 23, 101.1 tāṃ mūṣāṃ gaḍḍukāyantre pacenmandāgninā dinam /
ĀK, 1, 23, 105.1 snuhīkṣīrairdinaṃ sūtaṃ mardayet tadabhāvataḥ /
ĀK, 1, 23, 107.2 bhṛṅgapatrarasairyuktaṃ dinam ekaṃ vimardayet //
ĀK, 1, 23, 110.1 mardayettridinaṃ kṣiptvā mṛṇmaye saṃpuṭe tataḥ /
ĀK, 1, 23, 110.2 dinamekaṃ karīṣāgnau tuṣāgnau vā dinatrayam //
ĀK, 1, 23, 110.2 dinamekaṃ karīṣāgnau tuṣāgnau vā dinatrayam //
ĀK, 1, 23, 113.1 tasminpūrvarasaṃ kṣiptvā ruddhvātha tridinaṃ pacet /
ĀK, 1, 23, 114.1 haṃsapādīrasaiḥ sarvaṃ mardayettridinaṃ tataḥ /
ĀK, 1, 23, 117.2 haṃsapādīdravairmardyaṃ taptakhalve dinatrayam //
ĀK, 1, 23, 120.1 amle dinaṃ mardayettaṃ prakṣālyādāya piṣṭikām /
ĀK, 1, 23, 121.1 mardayet tridinaṃ sarvaṃ golakaṃ garbhayantrake /
ĀK, 1, 23, 121.2 nikṣipya tridinaṃ pācyaṃ tuṣāgnau vā sureśvari //
ĀK, 1, 23, 123.1 raṃbhādraveṇa saṃmardyaṃ dinaṃ sarvasamaṃ biḍam /
ĀK, 1, 23, 123.2 tato divyauṣadhīnāṃ ca bījairmardyaṃ dinatrayam //
ĀK, 1, 23, 126.2 sūtaṃ nirguṇḍikāṃ mardya dinaṃ tadgolakaṃ punaḥ //
ĀK, 1, 23, 159.2 divyauṣadhirasaiḥ piṣṭvā dinaṃ kuryācca golakam //
ĀK, 1, 23, 161.2 pravartayaṃścordhvamadho dinamekaṃ punaḥ priye //
ĀK, 1, 23, 170.2 evamekadinaṃ paścātpacedyugakarīṣakaiḥ //
ĀK, 1, 23, 194.1 kārkoṭīmūlajairdrāvaiḥ pāradaṃ mardayeddinam /
ĀK, 1, 23, 200.2 ekavīrādravairmardyaṃ dinaṃ śuddhaṃ tu sūtakam //
ĀK, 1, 23, 202.2 tridinaṃ pāradaṃ mardyaṃ vajrakandadravaistryaham //
ĀK, 1, 23, 213.1 dinaṃ piṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayedbahiḥ /
ĀK, 1, 23, 213.2 pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahninā //
ĀK, 1, 23, 222.2 gomūtre tadgataṃ yāmaṃ naramūtrairdinatrayam //
ĀK, 1, 23, 226.2 jayantyā mardayed drāvairdinamekaṃ tu golakam //
ĀK, 1, 23, 231.1 dhuttūrakadravairmardyaṃ dinaṃ gandhāṃśasūtakam /
ĀK, 1, 23, 231.2 andhamūṣāgataṃ svedyaṃ bhūdhare mūrchito dināt //
ĀK, 1, 23, 235.2 dinaikaṃ mūrchitaṃ samyak sarvayogeṣu yojayet //
ĀK, 1, 23, 238.1 sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet /
ĀK, 1, 23, 240.1 ravikṣīrairdinaṃ mardyamandhayedbhūdhare puṭe /
ĀK, 1, 23, 240.2 dinaikena bhavetsiddho raso hairaṇyagarbhakaḥ //
ĀK, 1, 23, 246.1 rasaṃ saṃmardya tenaiva dināni trīṇi vārtikaḥ /
ĀK, 1, 23, 271.1 dinānte bandhamāyāti sarvalohāni rañjati /
ĀK, 1, 23, 287.1 sthāpayeddinamekaṃ tu pātre bhāskaranirmite /
ĀK, 1, 23, 321.2 ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam //
ĀK, 1, 23, 385.2 pañcaviṃśaddinānte tu jāyate kanakottamam //
ĀK, 1, 23, 423.1 ekaviṃśatirātreṇa jīved brahmadinatrayam /
ĀK, 1, 23, 456.3 dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam //
ĀK, 1, 23, 461.2 māsamātraprayogena jīved brahmadināyutam //
ĀK, 1, 23, 465.1 dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam /
ĀK, 1, 23, 467.1 śarvarīmuṣitāṃ tatra caṇakāstu dine dine /
ĀK, 1, 23, 467.1 śarvarīmuṣitāṃ tatra caṇakāstu dine dine /
ĀK, 1, 23, 480.2 kānicit kṣaṇavedhīni dinavedhīni kāni ca //
ĀK, 1, 23, 485.1 ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam /
ĀK, 1, 23, 485.2 bhadrāṅge dinavedhi syāttristhalānte trivatsaram //
ĀK, 1, 23, 486.1 dhāreśvare pākṣikaṃ syāt karṣāpuryāṃ dinaikataḥ /
ĀK, 1, 23, 487.2 dinamekaṃ brahmagirau vindhye tu kṣaṇavedhakam //
ĀK, 1, 23, 489.2 bhūśailamasti tatraiva tridinaṃ vedaparvate //
ĀK, 1, 23, 509.1 dine dine tadekaikaṃ bhakṣayetprātar utthitaḥ /
ĀK, 1, 23, 509.1 dine dine tadekaikaṃ bhakṣayetprātar utthitaḥ /
ĀK, 1, 23, 565.2 himakarakṛtakalkaṃ lohapātrasthamāsaṃ tridinatanuviśuddhaṃ kalkamenaṃ variṣṭham //
ĀK, 1, 23, 572.2 trisaptarātraṃ dinamekamekaṃ sahasrajīvī vidito naraḥ syāt //
ĀK, 1, 23, 599.2 gandhakaṃ bhakṣayennārī dinānāmekaviṃśatim //
ĀK, 1, 23, 697.2 ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam //
ĀK, 1, 24, 33.2 dinamekamidaṃ devi mardayitvā mṛto bhavet //
ĀK, 1, 24, 34.1 caturdinamidaṃ kṛtvā samasūtaṃ samaṃ nayet /
ĀK, 1, 24, 35.2 śalyāviśalyāmūlasya vāriṇā mardayeddinam //
ĀK, 1, 24, 36.1 bhūdharīyantramadhyasthaṃ puṭaṃ saptadinaṃ dadet /
ĀK, 1, 24, 58.2 jambīrasya rasenaiva dinamekaṃ tu mardayet //
ĀK, 1, 24, 72.2 tridinaṃ mardayellakṣaṃ vaṅgaṃ pādena lepayet //
ĀK, 1, 24, 110.1 mardayeddinamekaṃ vā ṭaṅkaṇena samanvitam /
ĀK, 1, 24, 181.1 samena loṇayantrasthaṃ kṛtvā tadvipaceddinam /
ĀK, 1, 24, 203.2 ekaviṃśaddinaṃ mardyaṃ jalūkā jāyate śubhā //
ĀK, 1, 24, 204.2 tridinaṃ mardayet khalve sūtaniṣkacatuṣṭayam //
ĀK, 1, 25, 57.2 śārṅgerīsvarase vāpi dinamekamanāratam //
ĀK, 1, 25, 73.1 dināni katicit sthitvā yātyasau phullikā matā /
ĀK, 1, 25, 90.1 grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ /
ĀK, 2, 1, 23.2 gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet //
ĀK, 2, 1, 33.1 ātape tridinaṃ śuṣkaṃ dravaṃ deyaṃ punaḥ punaḥ /
ĀK, 2, 1, 53.2 vastre caturguṇe baddhvā ḍolāyantre dinaṃ pacet //
ĀK, 2, 1, 54.1 sacūrṇenāranālena dinaṃ kūṣmāṇḍajai rasaiḥ /
ĀK, 2, 1, 62.2 dinaṃ vā vajriṇīdugdhaiḥ kūśmāṇḍasya dravaiśca vā //
ĀK, 2, 1, 64.2 kūśmāṇḍasya rasaiḥ snuhyāḥ kṣīrair mardyāddinatrayam //
ĀK, 2, 1, 71.2 ebhistulyaṃ śuddhatālaṃ dinamekaṃ vimardayet //
ĀK, 2, 1, 82.1 gomāṃsair mātuluṅgāmlair dinaṃ bhāvyā manaḥśilā /
ĀK, 2, 1, 83.1 dinānte mardayedyāmaṃ mitrapañcakasaṃyutam /
ĀK, 2, 1, 95.1 ḍolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam /
ĀK, 2, 1, 95.2 dinaṃ rambhādravaiḥ pacyāduddhṛtaṃ peṣayed ghṛtaiḥ //
ĀK, 2, 1, 107.2 ḍolāyantre dinaṃ pācyaṃ sūraṇakandamadhyagam //
ĀK, 2, 1, 108.1 dinaṃ rambhādravaiḥ pācyaṃ dhmātamuddhṛtya peṣitam /
ĀK, 2, 1, 110.2 ḍolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam //
ĀK, 2, 1, 111.2 mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam //
ĀK, 2, 1, 112.2 dolāyantre sāranāle mākṣikaṃ svedayeddinam //
ĀK, 2, 1, 113.1 cūrṇitaṃ madhusarpirbhyāṃ lohapātre paceddinam /
ĀK, 2, 1, 113.2 ādāya bhāvayed gharme vajrīkṣīrairdināvadhi //
ĀK, 2, 1, 114.1 gṛhadhūmair ghṛtaiḥ kṣaudraiḥ saṃyuktair mardayeddinam /
ĀK, 2, 1, 116.2 snuhyarkapayasā stanyair mākṣikaṃ mardayeddinam //
ĀK, 2, 1, 120.1 mākṣīkaṃ tīvragharmeṇa dinamamlaiśca mardayet /
ĀK, 2, 1, 123.2 mitrapañcakasaṃyuktairmākṣikaṃ dinasaptakam //
ĀK, 2, 1, 124.1 bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ /
ĀK, 2, 1, 128.2 gandharvatailamadhvājyaiḥ pakvamekadinaṃ tataḥ //
ĀK, 2, 1, 142.1 dhānyābhrakaṃ meghanādadravaiḥ saṃmardayed dinam /
ĀK, 2, 1, 162.2 peṣayedamlavargeṇa amlairbhāvyaṃ dinatrayam //
ĀK, 2, 1, 171.2 vākucyā sūraṇairnālyā dinaṃ piṣṭvā puṭe pacet //
ĀK, 2, 1, 172.1 dravaiḥ punaḥ punaḥ piṣṭvā dinānteṣu puṭe pacet //
ĀK, 2, 1, 174.1 taddravairmardayedabhraṃ dinaṃ gajapuṭe pacet /
ĀK, 2, 1, 176.2 dhānyābhrakaṃ tuṣāmlāntarātape sthāpayeddinam //
ĀK, 2, 1, 245.1 rajasvalārajomūtrai rasakaṃ bhāvayeddinam /
ĀK, 2, 1, 245.2 taireva dinamekaṃ tu mardayecchuddhimāpnuyāt //
ĀK, 2, 1, 354.2 kāsīsaṃ bhāvayed gharme dinaṃ jambīrajairdravaiḥ //
ĀK, 2, 1, 355.2 śaṅkhaṃ nīlāñjanaṃ caiva pṛthak śodhyaṃ dine dine //
ĀK, 2, 1, 355.2 śaṅkhaṃ nīlāñjanaṃ caiva pṛthak śodhyaṃ dine dine //
ĀK, 2, 1, 356.2 mardayedāyase pātre dinaikaṃ tacca śudhyati //
ĀK, 2, 1, 359.2 bhāvayedamlavargaiśca dinamekaṃ prayatnataḥ //
ĀK, 2, 1, 360.2 sarve uparasāścātha pṛthagbhāvyaṃ dinaṃ dinam //
ĀK, 2, 1, 360.2 sarve uparasāścātha pṛthagbhāvyaṃ dinaṃ dinam //
ĀK, 2, 1, 361.1 tataḥ pācyaṃ ca taddrāvairḍolāyantre dinaṃ sudhīḥ /
ĀK, 2, 1, 365.1 etaiḥ samastair vyastairvā ḍolāyantre dinatrayam /
ĀK, 2, 2, 18.1 bhāvayenmātuluṅgāmlaistridinaṃ pañcamṛttikām /
ĀK, 2, 3, 21.2 svedayed vālukāyantre dinamekaṃ dṛḍhāgninā //
ĀK, 2, 3, 30.1 kṣiptvā dinaikaviṃśacca tadgarbhād uddharetpunaḥ /
ĀK, 2, 4, 41.1 tridinaṃ tadviśoṣyātha bhāṇḍāntastanniveśayet /
ĀK, 2, 4, 44.1 dināni ṣaṭ samādāya svāṅgaśītaṃ tu pātrakam /
ĀK, 2, 5, 31.2 evamaṣṭadinaṃ kuryāttrividhaṃ mriyate hyayaḥ //
ĀK, 2, 5, 34.2 ātape tridinaṃ bhāvyaṃ tridinaṃ citrakadravaiḥ //
ĀK, 2, 5, 34.2 ātape tridinaṃ bhāvyaṃ tridinaṃ citrakadravaiḥ //
ĀK, 2, 5, 35.1 tryahaṃ trikaṇṭakarasaiḥ sahadevīdravair dinam /
ĀK, 2, 5, 37.2 pācayettriphalākvāthair dinaṃ lohacūrṇakam //
ĀK, 2, 5, 46.2 dhānyarāśau nyasetpaścāttridinānte samuddharet //
ĀK, 2, 5, 51.1 dinaikaṃ dhārayedgharme dravaiḥ pūryaṃ punaḥ punaḥ /
ĀK, 2, 5, 52.2 dinaṃ ca hyātape tīvre dravairmardyaṃ trikaṇṭajaiḥ //
ĀK, 2, 5, 53.1 vandhyābhṛṅgapunarnavyāḥ sagomūtrair dinaṃ punaḥ /
ĀK, 2, 5, 54.1 trisaptāhaṃ prayatnena dinaikaṃ mardayettataḥ /
ĀK, 2, 5, 54.2 ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet //
ĀK, 2, 5, 55.1 divā mardyaṃ puṭed rātrāvekaviṃśaddināvadhi /
ĀK, 2, 5, 60.1 dhārayetkāṃsyapātrāntardinaikena sphuṭatyalam /
ĀK, 2, 5, 60.2 lepaṃ punaḥ punaḥ kuryāddinānte taṃ prapeṣayet //
ĀK, 2, 5, 61.1 triphalākvāthasaṃyuktaṃ dinaikena mṛto bhavet /
ĀK, 2, 5, 73.2 dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet //
ĀK, 2, 7, 30.2 dhānyābhrakaṃ ravikṣīre gharme sthāpyaṃ dināvadhi //
ĀK, 2, 7, 36.1 sarvatulyaṃ siddhaghanaṃ niścandraṃ peṣayeddinam /
ĀK, 2, 7, 53.1 mardyaṃ mūtrāmlavargābhyāṃ yathā proktaṃ dināvadhi /
ĀK, 2, 7, 67.1 peṣayeddinamekaṃ tu kumārīrasayogataḥ /
ĀK, 2, 7, 70.1 arkakṣīrairdinaṃ mardya ruddhvā gajapuṭe pacet /
ĀK, 2, 7, 76.2 evaṃ daśadinaṃ kuryāt punastāpyaṃ śatāṃśataḥ //
ĀK, 2, 7, 77.2 evaṃ daśadinaṃ kuryātpunaḥ pañcāmṛtaiḥ pacet //
ĀK, 2, 7, 82.2 muṇḍīpatrarasair mardyaṃ dinaṃ gajapuṭe pacet //
ĀK, 2, 7, 85.1 viṃśatyaṃśena daradaṃ stanyaiḥ saṃmardayed dinam /
ĀK, 2, 8, 103.2 kṣaṇaṃ piṣṭvā tu tadgolaṃ kṣiptvā tasminpaceddinam //
ĀK, 2, 8, 109.1 śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvatsaptadināvadhi /
ĀK, 2, 8, 117.2 jambīrodaragaṃ vātha dolāyantre dinaṃ pacet //
ĀK, 2, 8, 119.2 punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet //
ĀK, 2, 8, 121.2 dinaṃ vā dhārayetkakṣe mṛdurbhavati niścitam //
ĀK, 2, 8, 122.1 pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet /
ĀK, 2, 8, 125.1 sasūtamamlayogena dinamekaṃ vimardayet /
ĀK, 2, 8, 126.2 veṣṭitaṃ jānumadhyasthaṃ dinānte mṛdutāṃ vrajet //
ĀK, 2, 8, 128.1 komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ /
ĀK, 2, 8, 130.2 tadvajraṃ pūrvagolasthaṃ jānumadhyagataṃ dinam //
ĀK, 2, 8, 185.1 ravikṣīre dinaṃ bhāvyaṃ mardyaṃ śigrudravairdinam /
ĀK, 2, 8, 185.1 ravikṣīre dinaṃ bhāvyaṃ mardyaṃ śigrudravairdinam /
ĀK, 2, 8, 187.2 mahiṣīnavanītaṃ ca sakṣaudraṃ mardayeddinam //
ĀK, 2, 8, 189.1 ajāmūtrairdinaikaṃ tu sattvaṃ rajatavadbhavet /
ĀK, 2, 8, 202.1 payobhiśca dinaṃ caikaṃ mitrapañcakamiśritam /
ĀK, 2, 8, 215.1 kārkoṭīmeṣaśṛṅgyutthair dravair jaṃbīrajair dinam /
Āryāsaptaśatī
Āsapt, 1, 11.2 dinamukhanabha iva kaustubhavibhākaro yad vibhūṣayati //
Āsapt, 2, 1.1 avadhidināvadhijīvāḥ prasīda jīvantu pathikajanajāyāḥ /
Āsapt, 2, 90.2 mugdhā rajakagṛhiṇyā kṛtā dinaiḥ katipayair niḥsvā //
Āsapt, 2, 107.2 na vijānīmaḥ kiṃ tava vadati sapatnīva dinanidrā //
Āsapt, 2, 193.1 khalasakhyaṃ prāṅ madhuraṃ vayo 'ntarāle nidāghadinam ante /
Āsapt, 2, 273.2 pratidinavidalitavāṭīvṛtighaṭanaiḥ khidyase kim iti //
Āsapt, 2, 283.1 dvitrair eṣyāmi dinair iti kiṃ tad vacasi sakhi tavāśvāsaḥ /
Āsapt, 2, 384.2 prāggiripihitā rātriḥ sandhyārāgaṃ dinasyeva //
Āsapt, 2, 393.2 atikelilampaṭayā dinam ekam agopi gehapatiḥ //
Āsapt, 2, 401.2 yātaṃ dampatyor dinam anugamanāvadhi sarastīre //
Āsapt, 2, 426.1 mayi yāsyati kṛtvāvadhidinasaṅkhyaṃ cumbanaṃ tathāśleṣam /
Āsapt, 2, 553.2 śataśo yāmīti vacaḥ smarāmi tasyāḥ pravāsadine //
Āsapt, 2, 590.1 svādhīnair adharavraṇanakhāṅkapatrāvalopadinaśayanaiḥ /
Āsapt, 2, 613.1 sucirāyāte gṛhiṇī niśi bhuktā dinamukhe vidagdheyam /
Āsapt, 2, 650.2 na tu sukhayati tuhinadinacchatracchāyeva sajantī //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 25.4, 1.0 pūrvasyeti dināntarakṛtasya //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 2.0 pauṣādiṣu saṃvatsarāntatvaṃ niyamadinādārabhya varṣapūraṇena jñeyam //
Śukasaptati
Śusa, 1, 7.3 paścāttatpatnī katiciddināni śokayuktā nirvāhya svairiṇībhiḥ sakhībhiḥ pratibodhitā puruṣāntarābhilāṣukābhavat /
Śusa, 1, 8.1 atastvaṃ svapatim aprāpyamāṇā nijaśarīrasya katiciddinasthāyiyauvanasya puruṣāntararamaṇād gṛhāṇa phalam /
Śusa, 3, 1.1 athānyadine prabhāvatī śukaṃ pṛcchati /
Śusa, 4, 5.1 sānyadā govindaṃ patimityabravīt mama piturgehātsamāgatāyā bahūni dināni saṃjātāni /
Śusa, 4, 6.20 tatastayā pṛṣṭaḥ śuka āha mantriṇoktam kiyanti dināni saṅgamasya yuṣmākaṃ prayāṇe /
Śusa, 5, 1.1 punaranyadine sā gamanāya śukaṃ pṛcchati /
Śusa, 5, 2.10 purodhā apyetadvacaḥ śrutvā dinapañcakaṃ vyavadhāne yācayitvā saviṣādo gṛhamagamat /
Śusa, 7, 1.1 anyasmindine prabhāvatī śukaṃ papraccha kīra punastanmatsyahāsyakāraṇaṃ rājñā jñātaṃ śrutaṃ na vā /
Śusa, 15, 6.14 evaṃ śvaśureṇa cāṅgīkṛte sā kulaṭā sati dine jārasya gṛhe gatvā tamuvāca bho kānta prātarahaṃ divyārthaṃ yakṣasya jaṅghāntarānnirgamiṣyāmi /
Śusa, 18, 2.8 prāha balervarṣadine lokaḥ sarṣapānpañcarakṣakān /
Śusa, 19, 3.3 teṣāmārakṣakāṇāṃ purata uktam ahamadyadinavratā yakṣaṃ dṛṣṭvā bhojanaṃ vijane vidhāsye /
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Śusa, 21, 1.1 anyasmindine prabhāvatyā puṣṭaḥ śukaḥ prāha /
Śusa, 23, 41.11 śukaḥ yadā tasya sarvaṃ gṛhītam tasminsamaye kaiściddinaiścāgre 'pi cāṇḍālarūpadhāriṇī dhūrtamāyā nityaṃ nityaṃ gaveṣamāṇaiva kiṃcit /
Śusa, 23, 41.17 ahaṃ ca hṛtārthako bahudinebhyo na tayā dṛṣṭaḥ /
Śusa, 24, 1.1 athānyasmindine prabhāvatī śukaṃ papraccha /
Śusa, 28, 2.6 dṛṣṭvā tatrasthenāpi jalpitam dhūrtike bahudinebhyo 'dya samprāptā ityuktā kathamiyaṃ bhartāraṃ pratyāyayatu /
Śyainikaśāstra
Śyainikaśāstra, 5, 56.1 trisaptakadinānyeva yujyante sarvaśākhināṃ /
Śyainikaśāstra, 5, 58.2 māṃsena deyaṃ sarveṣāṃ śākhināṃ dinasaptakam //
Śyainikaśāstra, 5, 60.1 mucyate puṣpakaiḥ śyenastathāṣṭādaśabhirdinaiḥ /
Śyainikaśāstra, 5, 71.1 dinatrayaṃ tadunmucya punarevaṃ pralepayet /
Śyainikaśāstra, 5, 74.1 dātavyaṃ hi yathā mātrā trisaptakadināvadhi /
Śyainikaśāstra, 6, 4.1 kiṅkiṇīrāvamukharān kṛtvā tu sudine punaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 34.1 dinaikaṃ golakaṃ kuryādardhagandhena lepayet /
ŚdhSaṃh, 2, 11, 51.1 dattvopari śarāvaṃ tu tridinānte samuddharet /
ŚdhSaṃh, 2, 11, 57.2 karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam //
ŚdhSaṃh, 2, 11, 62.1 arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet /
ŚdhSaṃh, 2, 11, 67.1 mardayet kāñjikenaiva dinaṃ citrakajai rasaiḥ /
ŚdhSaṃh, 2, 11, 71.1 dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet /
ŚdhSaṃh, 2, 11, 79.2 vyāghrīkandagataṃ vajraṃ tridinaṃ tadviśudhyati //
ŚdhSaṃh, 2, 11, 93.2 ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet //
ŚdhSaṃh, 2, 12, 1.2 sudine sādhitaḥ kuryātsaṃsiddhiṃ dehalohayoḥ //
ŚdhSaṃh, 2, 12, 5.2 dinaikaṃ mardayetsūtaṃ kumārīsaṃbhavair dravaiḥ //
ŚdhSaṃh, 2, 12, 6.2 kākamācīrasais tadvad dinamekaṃ ca mardayet //
ŚdhSaṃh, 2, 12, 8.2 mardayennimbukarasairdinamekam anāratam //
ŚdhSaṃh, 2, 12, 45.2 sarvametatsamaṃ śuddhaṃ kāravellīrasair dinam //
ŚdhSaṃh, 2, 12, 50.1 tridinairviṣamaṃ tīvramekadvitricaturthakam /
ŚdhSaṃh, 2, 12, 54.1 bhakṣayettridinaṃ bhaktyā śītārirdurlabhaḥ paraḥ /
ŚdhSaṃh, 2, 12, 103.2 pathyaṃ mṛgāṅkavajjñeyaṃ tridinaṃ lavaṇaṃ tyajet //
ŚdhSaṃh, 2, 12, 131.2 mardayeddhūrtajadrāvairdinamekaṃ ca śoṣayet //
ŚdhSaṃh, 2, 12, 135.2 mardayeddinamekaṃ tu tattulyaṃ trikaṭu kṣipet //
ŚdhSaṃh, 2, 12, 165.2 dinaikaṃ sthālikāyantre pakvamādāya cūrṇayet //
ŚdhSaṃh, 2, 12, 167.2 tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ //
ŚdhSaṃh, 2, 12, 168.1 muṇḍīdrāvair dinaikaṃ tu dviguñjaṃ vaṭakīkṛtam /
ŚdhSaṃh, 2, 12, 173.1 nirguṇḍīsvarasairmardyaṃ tadgolaṃ saṃdhayeddinam /
ŚdhSaṃh, 2, 12, 176.1 gandhatulyaṃ mṛtaṃ tāmraṃ jambīrair dinapañcakam /
ŚdhSaṃh, 2, 12, 178.1 jambīrāmlena tatsarvaṃ dinaṃ mardyaṃ puṭellaghu /
ŚdhSaṃh, 2, 12, 184.1 śuddhaṃ sūtaṃ dvidhā gandhaṃ mardyaṃ kanyādravairdinam /
ŚdhSaṃh, 2, 12, 188.1 dinaikamudayādityo raso deyo dviguñjakaḥ /
ŚdhSaṃh, 2, 12, 190.2 tridinānte bhavetsphoṭaḥ saptāhādvā kilāsake //
ŚdhSaṃh, 2, 12, 197.1 mardyaṃ hayārijair drāvaiḥ pratyekena dinaṃdinam /
ŚdhSaṃh, 2, 12, 197.1 mardyaṃ hayārijair drāvaiḥ pratyekena dinaṃdinam /
ŚdhSaṃh, 2, 12, 197.2 evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //
ŚdhSaṃh, 2, 12, 198.1 vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahninā /
ŚdhSaṃh, 2, 12, 212.1 dinānte dāpayetpathyaṃ varjayecchītalaṃ jalam /
ŚdhSaṃh, 2, 12, 213.2 śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //
ŚdhSaṃh, 2, 12, 216.1 dinaikamārdrakadrāvair mardyaṃ ruddhvā puṭe pacet /
ŚdhSaṃh, 2, 12, 228.2 tiktakośātakīdrāvairdinaikaṃ mardayeddṛḍham //
ŚdhSaṃh, 2, 12, 231.2 vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet //
ŚdhSaṃh, 2, 12, 236.1 mardayeddinamekaṃ tu rasairamlaphalodbhavaiḥ /
ŚdhSaṃh, 2, 12, 262.1 vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet /
ŚdhSaṃh, 2, 12, 277.1 tataḥ kanyādravair gharme tridinaṃ parimardayet /
ŚdhSaṃh, 2, 12, 278.2 madhye dhānyakuśūlasya tridinaṃ dhārayedbudhaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 3.0 saṃsvedayedbudha iti amlena kāñjikādinā vāsaratrayaṃ dinatritayaṃ yāvaddolāyantreṇa svedanaṃ kuryāditi bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 30.0 atha ca māritasyāsya śuddhyarthaṃ vidhimapyāha svāṃgaśītalamuddhṛtyetyādi tattāmraṃ svāṅgaśītalaṃ saṃgṛhya paścāt sūraṇadravaiḥ kṛtvā dinamekaṃ saṃmardya paścādgolakaṃ kṛtvā saghṛtenārdhagandhakakalkena golakaṃ lepayitvā tadanu mūṣāntardhṛtvā nirodhya ca gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 5.0 jambīrajairiti jambīraphalarasaiḥ dinamiti mardayet iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 6.0 tena pratyekarasena kṛtvā dinaikaṃ mardayed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 6.0 kāñjikena mardanaṃ caikadinam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 4.0 manaḥśilāṃ kaṇaśaḥ kṛtvā kadalīdalaiḥ saṃveṣṭya tadanu caturguṇena vastreṇa ca poṭṭalīṃ baddhvā mūtrapūrite bhāṇḍe vidhivat svedayet yāvaddinatrayaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 5.0 dinagrahaṇena rātrirapi gṛhyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.1 tenāhorātramapi svedayet ityabhiprāyaḥ eke tu dinatrayameva na tu rātrau svedanaṃ vihitam yato rātrāvadṛḍhatve dagdhādibhayāt tathā hi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 7.1 kṣārāmlamūtravargeṇa svedayecca dinatrayam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 5.0 īdṛk pāradaḥ sudine sādhitaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 16.0 śobhanadivase jyotiḥśāstroktasaumyatithinakṣatrādiyukte dine ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 17.3 antaḥ sunīlaṃ bahir ujjvalaṃ rasaṃ niveśayet khalvatale śubhe dine //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 18.2 vijane pavanādivarjite vā deśe saumyadine dinādikāle /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 18.0 yāvaddinatrayaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 19.1 dinagrahaṇena rātrirapi gṛhyate tenāhorātraṃ svedayedityabhiprāyaḥ etadapi vidhānaṃ tantrāntare coktaṃ tadyathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 22.1 kṣārāmlamūtravargeṇa svedayecca dinatrayam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 25.0 atha pratyekasaṃskārānte mardanamuktaṃ tatkarma darśayannāha dinaikaṃ mardayet sūtaṃ kumārīsambhavairdravairityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 26.0 eteṣāṃ vakṣyamāṇadravyāṇāṃ dravaiḥ kṛtvā khalve sūtaṃ mardayet tena pratyekarasena kṛtvā dinaikaṃ mardayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 66.2 evaṃ saptadinād ūrdhvaṃ mṛdaṃ yoge prayojayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.5 sthāpayedbhūdhare yantre vahniṃ kuryāddinatrayam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 97.2 svedayeddolikāyantre hyamlavarge dinatrayam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 100.1 sthāpayedbhūdhare yantre svedayeddinasaptakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 101.2 dinatrayaṃ sāranālaiḥ svedyaścāñcalyaśāntaye /
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 2.0 ebhirvakṣyamāṇadravyaistridinaṃ mardyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 5.2 gandhakaṃ ca samaṃ piṣṭvā kāravellyā rasairdinam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 11.0 asmatsampradāye'pi gomayaiḥ kṛtvā punaḥ punaragniṃ prajvālayet yāvaddinatrayaṃ bhavati ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 8.0 dinamekaṃ ca śoṣayediti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 7.0 ahorātraṃ yāvat sampradāye tu tridinaparyantaṃ dhārayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 6.0 nirguṇḍikādravair iti nirguṇḍīpatrasvarasaiḥ muṇḍī kedāramuṇḍī vikhyātā asyāḥ svarasairapi dinaikaṃ mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 5.0 jambīrairiti jambīraphalarasairdinapañcakaṃ yāvat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 9.0 etanmardanaṃ yathākālaṃ nātra pañcadinamardanaṃ niyatamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 10.0 athavā vakṣyamāṇamardanābhiprāyeṇa dinamekaṃ yāvat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 13.0 dinamekaṃ tu jambīrarasenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 3.0 kanyā kumārī dinaṃ dinamekaṃ yāvat piṭharī mṛdānirmitapātraviśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 3.0 kanyā kumārī dinaṃ dinamekaṃ yāvat piṭharī mṛdānirmitapātraviśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 14.0 atha paścātkāryamāha evaṃ niṣpanno'yaṃ rasaḥ saṃcūrṇya paścāt kāṣṭhodumbarikādīnāṃ kvāthena bhāvayet tena siddho bhavati dinaikamiti pratyekaṃ dravyamekaikaṃ dinaṃ bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 14.0 atha paścātkāryamāha evaṃ niṣpanno'yaṃ rasaḥ saṃcūrṇya paścāt kāṣṭhodumbarikādīnāṃ kvāthena bhāvayet tena siddho bhavati dinaikamiti pratyekaṃ dravyamekaikaṃ dinaṃ bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 16.0 evaṃ tridinam ityanena trivelamiti vyākhyātam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 215.1, 5.0 bhāvayeddinamiti pūrvaṃ dravyaṃ sakalaṃ saṃmardya paścāduktadraveṇa bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 215.1, 6.0 dinam iti pratyekaṃ śeṣaṃ sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 10.0 tatsakalaṃ dinaikam ekadinaṃ saṃmardya paścādbhūdharayantre paced ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 10.0 tatsakalaṃ dinaikam ekadinaṃ saṃmardya paścādbhūdharayantre paced ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 16.2 dinānte golakaṃ kṛtvā ruddhvā gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 6.0 praharaikaṃ mardanaṃ kevalaṃ kajjalikālohacūrṇayoreva kathitaṃ natu svarasādinā vakṣyamāṇasvarasaireva tridinaṃ yāvadityabhiprāyaḥ //
Abhinavacintāmaṇi
ACint, 1, 90.2 dvipalaṃ bhāvitaṃ bhāṇḍe dhānyenāṣṭadinaṃ sthitam //
ACint, 2, 6.1 saurṇai niśeṣṭakā dhūmra jambīrāmbubhir ā dinam /
ACint, 2, 13.1 śvetāṅkoṭhajaṭākārā sūto mardyo dinatrayam /
ACint, 2, 15.1 śvetāṅkoṭhaśirīṣāmbupiṇṭo khalle dinatrayam /
Bhāvaprakāśa
BhPr, 7, 3, 99.1 dattvopari śarāvaṃ tu tridinānte samuddharet /
BhPr, 7, 3, 112.1 karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam /
BhPr, 7, 3, 153.1 tanmadhye nikṣipet sūtaṃ baddhvā tattridinaṃ pacet /
BhPr, 7, 3, 156.1 svedayeddinam ekaṃ ca dolāyantreṇa buddhimān /
BhPr, 7, 3, 158.2 phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //
BhPr, 7, 3, 166.2 phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //
BhPr, 7, 3, 167.1 kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet /
BhPr, 7, 3, 187.1 agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam /
BhPr, 7, 3, 192.2 tayoḥ kajjalikāṃ kuryāddinamekaṃ vimardayet //
BhPr, 7, 3, 195.1 agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam /
BhPr, 7, 3, 222.2 khalve vimardayedekaṃ dinaṃ paścādviśodhayet //
BhPr, 7, 3, 225.0 dinānyantaraśūnyāni pañca vahniṃ pradāpayet //
BhPr, 7, 3, 236.2 bhāvayedamlavargaiśca dinamekaṃ prayatnataḥ //
BhPr, 7, 3, 237.1 tataḥ pacecca taddrāvairdolāyantre dinaṃ sudhīḥ /
BhPr, 7, 3, 241.2 vyāghrīkandagataṃ vajraṃ tridināttadviśudhyati //
BhPr, 7, 3, 251.1 gomūtre tridinaṃ sthāpyaṃ viṣaṃ tena viśudhyati /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 12.1, 2.0 varāṅgavidīrṇād anantaram uttarasmin ghasre dine asaṃbheditam iva avidīrṇam iva paridṛśyate varāṅgam idam eva upakārakāntaram //
KādSvīSComm zu KādSvīS, 23.1, 2.0 gotrāyāḥ apatyaṃ tasya ghasraṃ dinaṃ tasmin dine anutarṣasvīkaraṇam iti mṛkaṇḍatanūjasya matam //
KādSvīSComm zu KādSvīS, 23.1, 2.0 gotrāyāḥ apatyaṃ tasya ghasraṃ dinaṃ tasmin dine anutarṣasvīkaraṇam iti mṛkaṇḍatanūjasya matam //
KādSvīSComm zu KādSvīS, 24.1, 2.0 śukro daityaguruḥ kāvya iti kośābhidhānāt ghasro dināhanī vā tv ity amaraḥ //
Dhanurveda
DhanV, 1, 14.1 ebhir dinaiśca śiṣyāya guruḥśastrāṇi dāpayet /
DhanV, 1, 111.2 pūrṇimā ca dinaṃ yāvadvarjayeccāpakarmasu //
DhanV, 1, 165.1 jāte cāśvayuje māsi navamī devatā dine /
DhanV, 1, 177.1 viṣṇukrāntā ca sarvāsāṃ jaṭā grāhyā raverdine /
Gheraṇḍasaṃhitā
GherS, 1, 36.2 nidrānte bhojanānte ca divānte ca dine dine //
GherS, 1, 36.2 nidrānte bhojanānte ca divānte ca dine dine //
GherS, 1, 42.2 ārogyaṃ balapuṣṭiś ca bhavet tasya dine dine //
GherS, 1, 42.2 ārogyaṃ balapuṣṭiś ca bhavet tasya dine dine //
GherS, 3, 31.1 nānāvidhisamudbhūtam ānandaṃ ca dine dine /
GherS, 3, 31.1 nānāvidhisamudbhūtam ānandaṃ ca dine dine /
GherS, 3, 58.2 gopanīyaṃ prayatnena dine dine samabhyaset //
GherS, 3, 58.2 gopanīyaṃ prayatnena dine dine samabhyaset //
GherS, 5, 77.2 na ca rogo na ca kleśa ārogyaṃ ca dine dine //
GherS, 5, 77.2 na ca rogo na ca kleśa ārogyaṃ ca dine dine //
GherS, 5, 94.2 ekādikacatuḥṣaṣṭiṃ dhārayet prathame dine //
GherS, 5, 95.1 kevalīm aṣṭadhā kuryād yāme yāme dine dine /
GherS, 5, 95.1 kevalīm aṣṭadhā kuryād yāme yāme dine dine /
GherS, 5, 96.2 trisaṃdhyam athavā kuryāt samamāne dine dine //
GherS, 5, 96.2 trisaṃdhyam athavā kuryāt samamāne dine dine //
GherS, 5, 97.1 pañcavāraṃ dine vṛddhir vāraikaṃ ca dine tathā /
GherS, 5, 97.1 pañcavāraṃ dine vṛddhir vāraikaṃ ca dine tathā /
GherS, 7, 2.2 dine dine yasya bhavet sa yogī suśobhanābhyāsam upaiti sadyaḥ //
GherS, 7, 2.2 dine dine yasya bhavet sa yogī suśobhanābhyāsam upaiti sadyaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 85.1 ūrjaśuklapratipadi vyatīpāte raverdine /
GokPurS, 2, 42.1 atraikena dinenāpi yat kṛtaṃ karma cottamam /
GokPurS, 2, 85.2 trayastriṃśatsu mukhyeṣu trayastriṃśaddinair nṛpa //
GokPurS, 4, 40.2 dineṣu gacchatsu tataḥ kumāraḥ sa vyavardhata //
GokPurS, 5, 53.1 pitror mṛtadine cāpi vai dhṛtyādidineṣu vā /
GokPurS, 5, 53.1 pitror mṛtadine cāpi vai dhṛtyādidineṣu vā /
GokPurS, 10, 17.2 śivarātrau puṇyadine pūjāyogyā babhūva sā //
GokPurS, 10, 18.1 taddine tāṃ samādāya bhaktyā yaś cārcayec chivam /
GokPurS, 12, 65.1 asaṅkhyātāni pāpāni kṛtavān sa dine dine /
GokPurS, 12, 65.1 asaṅkhyātāni pāpāni kṛtavān sa dine dine /
GokPurS, 12, 66.1 sāpi pāpāny anekāni cakāra ca dine dine /
GokPurS, 12, 66.1 sāpi pāpāny anekāni cakāra ca dine dine /
GokPurS, 12, 66.2 evaṃ dineṣu gacchatsu keṣucid dvijadampatī //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 7.0 punaramle vinikṣipya sthāpayeddinasaptakam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 9.2 dinasaptapramāṇena sarvatulyaṃ ca gandhakam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 13.1, 5.0 dinaikaṃ mardayet khalve iti //
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 5.0 kālakūṭādīnāṃ dravaiḥ sapta sapta dinaṃ mardanaṃ prakṣālanaṃ ca //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 10.1 bhāṇḍike tridinaṃ sthāpya sūtaṃ jīrṇaṃ samuddharet /
ŚGDīp zu ŚdhSaṃh, 2, 12, 55.2, 1.0 tāmraṃ mṛtaṃ vajrī sehuṇḍabhedaḥ dantī jayapālamūlaṃ trivṛnniśothaḥ māṣamātraṃ siddhaṃ rasaṃ pañcāśanmaricaṃ guḍaṃ gadyāṇakaṃ ṣaṇmāṣakaṃ tulasīdalapalaṃ dvayaṃ dvigadyāṇakam etatpramāṇaṃ tridinaṃ kṛtvā bhakṣayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 55.2, 2.0 yadvā saptadinam auṣadhabāhulyāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 138.1, 2.0 saptāhaṃ saptadinaṃ jambīrajair drāvair bhāvyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 200.2, 3.0 pratyekena auṣadharasena dinaṃ dinaṃ mardyam evaṃ saptadinaṃ mardyaṃ vastraveṣṭitaṃ tadgolaṃ vālukāyantragaṃ ca svedyaṃ pācyamityarthaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 200.2, 3.0 pratyekena auṣadharasena dinaṃ dinaṃ mardyam evaṃ saptadinaṃ mardyaṃ vastraveṣṭitaṃ tadgolaṃ vālukāyantragaṃ ca svedyaṃ pācyamityarthaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 200.2, 3.0 pratyekena auṣadharasena dinaṃ dinaṃ mardyam evaṃ saptadinaṃ mardyaṃ vastraveṣṭitaṃ tadgolaṃ vālukāyantragaṃ ca svedyaṃ pācyamityarthaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 2.0 punarnavā varṣābhūḥ devadālī nirguṇḍī taṇḍulīyakaṃ meghanādaḥ tiktakośātakī jālinī eṣāṃ drāvairdinaikaṃ mardayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 6.0 tataḥ punaḥ pravālacūrṇakarṣeṇa śāṇamātraviṣeṇa melayitvā kṛṣṇasarpasya garalairbhāvayet divasamekaṃ dinaṃ paścātsthālikāyāṃ haṇḍikāyāṃ ca kupīṃ niveśayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 4.0 trivāsaraṃ tridinaṃ tato golaṃ kṛtvā saṃśoṣya lohapātre kaṭāhikādau dhṛtvā upari śarāvaṃ dattvā mudrayet //
Haribhaktivilāsa
HBhVil, 2, 27.1 evaṃ śuddhe dine śuklapakṣe śukragurūdaye /
HBhVil, 2, 164.1 viśiṣṭadharmajijñāsā daśamyādidinatraye /
HBhVil, 2, 174.2 śaktau phalādibhuktiś ca śrāddhaṃ caikādaśīdine //
HBhVil, 3, 217.1 dineṣv eteṣu kāṣṭhair hi dantānāṃ dhāvanasya tu /
HBhVil, 3, 228.2 parihṛtya dinaṃ pāpaṃ bhakṣayed vai vidhānavit //
HBhVil, 3, 294.2 gṛhe'pi vasatas tasya gaṅgāsnānaṃ dine dine /
HBhVil, 3, 294.2 gṛhe'pi vasatas tasya gaṅgāsnānaṃ dine dine /
HBhVil, 3, 353.1 naktaṃ dinaṃ nimajjyāpsu kaivartāḥ kimu pāvanāḥ /
HBhVil, 4, 116.2 tilais tailaiś ca saṃvarjya pratiṣiddhadināni tu //
HBhVil, 4, 140.1 tanmūlamṛttikābhyaṅgaṃ kṛtvā snāti dine dine /
HBhVil, 4, 140.1 tanmūlamṛttikābhyaṅgaṃ kṛtvā snāti dine dine /
HBhVil, 4, 244.2 tulasīmṛttikāpuṇḍraṃ yaḥ karoti dine dine /
HBhVil, 4, 244.2 tulasīmṛttikāpuṇḍraṃ yaḥ karoti dine dine /
HBhVil, 4, 277.1 bhavate yasya dehe tu ahorātraṃ dine dine /
HBhVil, 4, 277.1 bhavate yasya dehe tu ahorātraṃ dine dine /
HBhVil, 4, 329.1 yāvad dināni vahate dhātrīmālāṃ kalau naraḥ /
HBhVil, 4, 362.1 tat ślāghyaṃ janma dhanyaṃ tat dinaṃ puṇyātha nāḍikā /
HBhVil, 5, 112.2 dhyātvaivaṃ paramapumāṃsam akṣarair yo vinyased dinam anu keśavādiyuktaiḥ /
HBhVil, 5, 414.1 tilaprasthaśataṃ bhaktyā yo dadāti dine dine /
HBhVil, 5, 414.1 tilaprasthaśataṃ bhaktyā yo dadāti dine dine /
HBhVil, 5, 431.2 yat syād dvādaśakāleṣu dinenaikena tad bhavet //
HBhVil, 5, 434.2 kāśīvāse yugāny aṣṭau dinenaikena tad bhavet //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 31.1 aṣṭadhā kriyate caiva yāme yāme dine dine /
HYP, Tṛtīya upadeshaḥ, 31.1 aṣṭadhā kriyate caiva yāme yāme dine dine /
HYP, Tṛtīya upadeshaḥ, 81.2 adhaḥśirāś cordhvapādaḥ kṣaṇaṃ syāt prathame dine //
HYP, Tṛtīya upadeshaḥ, 82.1 kṣaṇāc ca kiṃcid adhikam abhyasec ca dine dine /
HYP, Tṛtīya upadeshaḥ, 82.1 kṣaṇāc ca kiṃcid adhikam abhyasec ca dine dine /
HYP, Tṛtīya upadeshaḥ, 97.1 amarīṃ yaḥ piben nityaṃ nasyaṃ kurvan dine dine /
HYP, Tṛtīya upadeshaḥ, 97.1 amarīṃ yaḥ piben nityaṃ nasyaṃ kurvan dine dine /
Kokilasaṃdeśa
KokSam, 2, 26.1 yatrāpāṅgadyutikavacite kiṃcidutsārya keśān dattaḥ premṇā dinamanu mayā dīrghikāraktapadmaḥ /
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 3.0 sūtasya pāradasya tridinaṃ dinatrayaparimāṇaṃ yathā syāttathā mṛduvahninā svalpāgninā svedaḥ svedanaṃ kāryam //
MuA zu RHT, 2, 3.2, 3.0 sūtasya pāradasya tridinaṃ dinatrayaparimāṇaṃ yathā syāttathā mṛduvahninā svalpāgninā svedaḥ svedanaṃ kāryam //
MuA zu RHT, 2, 3.2, 11.0 tena yuktaṃ rasasvinnaṃ tridinaṃ mṛduvahninā //
MuA zu RHT, 2, 4.2, 2.0 etair auṣadhair dinatrayaṃ parimāṇaṃ rasasya mardanaṃ kāryam //
MuA zu RHT, 2, 16.2, 9.1 trisaptadinaparyantaṃ karīṣāgniṃ ca kārayet /
MuA zu RHT, 2, 16.2, 9.2 dine dine prakartavyā mūṣā saindhavanūtanā //
MuA zu RHT, 2, 16.2, 9.2 dine dine prakartavyā mūṣā saindhavanūtanā //
MuA zu RHT, 2, 16.2, 11.1 bhūgarbhe ca tataḥ sthāpyam ekaviṃśaddināvadhi /
MuA zu RHT, 2, 17.2, 7.1 karīṣāgniḥ prakartavya ekaviṃśaddināvadhi /
MuA zu RHT, 2, 18.2, 2.0 asau pūrvasaṃskṛtarasa etair auṣadhais tridinaṃ nirantaraṃ yathā syāt tathā svedena dīpitaḥ kṣutpīḍitaḥ san grāsārthī kavalābhilāṣī jāyate //
MuA zu RHT, 2, 18.2, 8.1 dolāsvedaḥ prakartavya ekaviṃśaddināvadhi /
MuA zu RHT, 2, 18.2, 8.2 dine dine prakartavyaṃ nūtanaṃ bījapūrakam //
MuA zu RHT, 2, 18.2, 8.2 dine dine prakartavyaṃ nūtanaṃ bījapūrakam //
MuA zu RHT, 2, 18.2, 10.1 tryahaṃ saptadinaṃ vātha caturdaśaikaviṃśatim /
MuA zu RHT, 3, 9.2, 4.0 tridinaṃ yāvattāvatparyuṣitaṃ saṃdhānīkaraṇaṃ kuryāt //
MuA zu RHT, 5, 7.2, 8.0 tridinaṃ dinatrayaṃ nihitena raktavargāntaḥsthāpitena //
MuA zu RHT, 5, 7.2, 8.0 tridinaṃ dinatrayaṃ nihitena raktavargāntaḥsthāpitena //
MuA zu RHT, 6, 7.2, 1.0 atheti tridinasvedānantaraṃ jīrṇasya rasasya lakṣaṇaṃ jñeyaṃ grāso jīrṇo na veti jñātavyaḥ //
MuA zu RHT, 7, 7.2, 16.0 tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ //
MuA zu RHT, 15, 13.2, 3.0 kasmāt nityaṃ yathā syāttathā guñjāmātropayogataḥ dinaṃ dinaṃ prati raktikāparimāṇasya rasasya yo'sau upayogastena //
MuA zu RHT, 15, 13.2, 3.0 kasmāt nityaṃ yathā syāttathā guñjāmātropayogataḥ dinaṃ dinaṃ prati raktikāparimāṇasya rasasya yo'sau upayogastena //
MuA zu RHT, 18, 67.2, 7.0 punarmardayitvā vaṃśanalikāṃ riktodarāṃ prati saṃvedya dinatrayaṃ dolāyantreṇa sveditaṃ kuryādityarthaḥ //
MuA zu RHT, 19, 4.2, 2.0 prathamaṃ prātaḥ prātaḥ pratyūṣe tridinaṃ saindhavamilitaṃ ghṛtam ājyaṃ pibet //
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //
MuA zu RHT, 19, 4.2, 8.0 tadanu kaṭukarohiṇīsevanānantaraṃ śuddhād ūrdhvaṃ yathā syāt tathā śleṣmāntarecite sati yathā śleṣmaṇo'ntaḥ syāttathā recite sati tridinaparimāṇaṃ yāvakapathyaṃ ghṛtasahitaṃ prayuñjīteti //
MuA zu RHT, 19, 7.2, 4.0 pathyā harītakī saindhavaṃ pratītaṃ dhātrī āmalakaṃ marīcam ūṣaṇaṃ vacā ugragandhā guḍaḥ pratītaḥ viḍaṅgaṃ kṛmighnaṃ rajanī haridrā śuṇṭhīpippalyor apīti śuṇṭhī nāgaraṃ pippalī māgadhī āsāṃ auṣadhīnāṃ cūrṇaṃ tridinaṃ prayuñjīta //
MuA zu RHT, 19, 12.2, 2.0 suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 34.3 āmapakvavibhāgaśca dinamāsādikaṃ budhaiḥ /
Nāḍīparīkṣā, 1, 70.1 śīghrā nāḍī pralāpānte dinārdhe'gnisamo jvaraḥ /
Nāḍīparīkṣā, 1, 70.2 dinaikaṃ jīvitaṃ tasya dvitīye maraṇaṃ dhruvam //
Nāḍīparīkṣā, 1, 73.2 dinaikaṃ jīvitaṃ tasya dvitīye maraṇaṃ dhruvam //
Nāḍīparīkṣā, 1, 81.1 pūrvaṃ nāḍī tu vegotthā tataḥ paradine yadi /
Nāḍīparīkṣā, 1, 82.1 jvaro vahnisamo'tyarthaṃ bhavetpūrvadine yadi /
Nāḍīparīkṣā, 1, 82.3 mukhasthāne tu rugṇasya caturthe maraṇaṃ dine //
Nāḍīparīkṣā, 1, 84.2 tadā dinasya madhye tu maraṇaṃ rogiṇo bhavet //
Nāḍīparīkṣā, 1, 85.2 calā nāḍī tu rugṇasya dinaikānmaraṇaṃ bhavet //
Nāḍīparīkṣā, 1, 88.1 bhūyaḥ prapañcanātsūkṣmā tridinairmriyate naraḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 27.1 kṛte tātkālikaḥ śāpas tretāyāṃ daśabhir dinaiḥ /
ParDhSmṛti, 1, 39.2 ātithyaṃ vaiśvadevaṃ ca ṣaṭkarmāṇi dine dine //
ParDhSmṛti, 1, 39.2 ātithyaṃ vaiśvadevaṃ ca ṣaṭkarmāṇi dine dine //
ParDhSmṛti, 1, 49.2 vedābhyāsarato nityaṃ tāv apūrvau dine dine //
ParDhSmṛti, 1, 49.2 vedābhyāsarato nityaṃ tāv apūrvau dine dine //
ParDhSmṛti, 3, 1.2 dinatrayeṇa śudhyanti brāhmaṇāḥ pretasūtake //
ParDhSmṛti, 3, 5.2 tryahāt kevalavedas tu dvihīno daśabhir dinaiḥ //
ParDhSmṛti, 3, 9.2 ṣaṣṭhe caturahācchuddhiḥ saptame tu dinatrayāt //
ParDhSmṛti, 3, 15.2 yāvanmāsaṃ sthito garbho dinaṃ tāvat tu sūtakam //
ParDhSmṛti, 4, 7.2 tryaham uṣṇaṃ pibet sarpir vāyubhakṣo dinatrayam //
ParDhSmṛti, 6, 5.2 apakvāśī dinaṃ tiṣṭhet trikālaṃ mārutāśanaḥ //
ParDhSmṛti, 6, 11.2 tilaprasthaṃ dvije dadyād vāyubhakṣo dinatrayam //
ParDhSmṛti, 6, 37.2 tryahaṃ kṣīreṇa bhuñjīta ekaikena dinatrayam //
ParDhSmṛti, 8, 38.1 dinadvayaṃ caikabhakto dvidinaṃ caikabhojanaḥ /
ParDhSmṛti, 8, 38.1 dinadvayaṃ caikabhakto dvidinaṃ caikabhojanaḥ /
ParDhSmṛti, 8, 38.2 dinadvayam ayācī syād dvidinaṃ mārutāśanaḥ //
ParDhSmṛti, 8, 38.2 dinadvayam ayācī syād dvidinaṃ mārutāśanaḥ //
ParDhSmṛti, 8, 39.1 tridinaṃ caikabhaktāśī tridinaṃ naktabhojanaḥ /
ParDhSmṛti, 8, 39.1 tridinaṃ caikabhaktāśī tridinaṃ naktabhojanaḥ /
ParDhSmṛti, 8, 39.2 dinatrayam ayācī syāt tridinaṃ mārutāśanaḥ //
ParDhSmṛti, 8, 39.2 dinatrayam ayācī syāt tridinaṃ mārutāśanaḥ //
ParDhSmṛti, 8, 40.2 caturdinam ayācī syāc caturahaṃ mārutāśanaḥ //
ParDhSmṛti, 10, 32.2 daśame tu dine prāpte prāyaścittaṃ na vidyate //
ParDhSmṛti, 11, 44.2 vipraḥ śudhyet trirātreṇa kṣatriyas tu dinadvayāt //
ParDhSmṛti, 12, 27.2 pradoṣapaścimau yāmau dinavat snānam ācaret //
ParDhSmṛti, 12, 53.1 aṣṭādaśadinād arvāk snānam eva rajasvalā /
ParDhSmṛti, 12, 58.2 dānaṃ puṇyam akṛtvā tu prāyaścittaṃ dinatrayam //
ParDhSmṛti, 12, 60.2 annaṃ bhuktvā dvijaḥ kuryād dinam ekam abhojanam //
Rasakāmadhenu
RKDh, 1, 1, 180.1 tatpādāṃśena pāṣāṇaṃ vajravallyā dravairdinam /
RKDh, 1, 1, 227.2 evaṃ saptadinād ūrdhvaṃ mṛdaṃ yoge prayojayet //
RKDh, 1, 1, 256.2 vaṭārkodumbarakṣīrair dinamekaṃ haṭhā bhavet //
RKDh, 1, 5, 5.2 rājikāvyoṣayuktena tridinaṃ svinnamabhrakam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 52.2, 2.0 pataṅgīkalkataḥ pataṅgīkalkāntar ityarthaḥ katiciddināni sthitvā lauhaṃ tāraṃ ceti śeṣaḥ tatra lauhe viśeṣataḥ tāre ca yā hematā svarṇasādṛśyaṃ jātā asau hematā cullakā yāti cullakā iti saṃjñāṃ labhate ityarthaḥ iti matā //
RRSBoṬ zu RRS, 8, 52.2, 4.0 yadvā lakṣaṇadvayamidaṃ tena pataṅgītyārabhya hematā ityantena ślokārdhena hematālakṣaṇam dinānītyādiślokārdhena ca cullakālavaṇaṃ jñeyam //
RRSBoṬ zu RRS, 8, 52.2, 7.0 tathā asau lauhatārayor hematā katiciddināni sthitvā pataṅgīkalke ityāśayaḥ cullakā yāti cullaketyākhyayā khyātiṃ yātītyarthaḥ //
RRSBoṬ zu RRS, 8, 69.2, 3.3 dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet //
RRSBoṬ zu RRS, 8, 70.2, 6.1 āloḍya kāñjike dolāyantre pākād dinaistribhiḥ /
RRSBoṬ zu RRS, 8, 70.2, 7.0 athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 18.1, 1.0 tatastadabhrakaṃ dhānyābhrakaṃ kṛtvā matsyākṣikārasenaikadinaparyantaṃ saṃmardya cakrīṃ vartulasthūlavaṭikāṃ vidhāyāvaśoṣya śarāvasaṃpuṭitaṃ kṛtvārdhe'bhrake puṭe puṭed ardhe'bhrake puṭam ardhagajapuṭaṃ tacca gajapuṭagatārdhabhāgaṃ vanopalaiḥ pūrayitvā bhavati //
RRSṬīkā zu RRS, 8, 62.2, 14.2 tanmadhye nikṣipet sūtaṃ baddhvā pacyād dinatrayam //
RRSṬīkā zu RRS, 8, 63.2, 4.0 tathā kāñjikairapi pāradasya yatpeṣaṇaṃ tridinaparyantaṃ kṛtaṃ tad bahirmalavināśanaṃ bhavati //
RRSṬīkā zu RRS, 8, 68.2, 4.0 atra saindhavamayamūṣāsaṃpuṭitaṃ kṛtvaikaviṃśatidinaparyantaṃ bhūdharapuṭanaṃ sṛṣṭyambujaiḥ saha mardanaṃ ca kṛtvā tataḥ param iti vākyaśeṣo bodhyaḥ //
RRSṬīkā zu RRS, 8, 70.2, 6.0 ghaṭamadhyago ghaṭayantramadhyagaḥ pāradastridinaparyantaṃ svedyo bhavati yasmin karmaṇi tad dīpanam iti khyātam //
RRSṬīkā zu RRS, 9, 12.2, 7.0 evaṃ rītyā kacchapayantrasthaḥ pāradaḥ svedanato vahnitāpena mardanato biḍādinā saha pākāvasare tatraiva jātena mardanena drutaṃ grāsaṃ tridinaṃ jarati //
RRSṬīkā zu RRS, 9, 12.2, 13.0 pṛṣṭhe cāgniṃ saṃtataṃ dinatrayaṃ dadyāt //
RRSṬīkā zu RRS, 9, 26.2, 10.1 tridinair jīryate grāsaṃ sūtako nātra saṃśayaḥ /
RRSṬīkā zu RRS, 10, 32.2, 6.2 vajravallyā dravairmardyaṃ dinaṃ vā peṣayeddṛḍham //
RRSṬīkā zu RRS, 10, 64.2, 4.2 nidhāya tridinācchītaṃ gṛhītvauṣadhimāharet //
Rasasaṃketakalikā
RSK, 1, 10.2 kālāṃśairmarditaḥ sūto bhavecchuddho dinaikataḥ //
RSK, 1, 11.1 tataḥ kṣārāmlamūtrādyaiḥ svedyo vastrāvṛto dinam /
RSK, 2, 45.2 triṃśaddināni gharme tu tato vāritaraṃ bhavet //
RSK, 2, 57.1 sagandhaścotthito dhāturmardyaḥ kanyārase dinam /
RSK, 4, 2.2 sarvametatsamaṃ śuddhaṃ kāravellyā rasairdinam //
RSK, 4, 24.1 ubhe vahnirasairbhāvye peṣye śoṣye dinatrayam /
RSK, 4, 28.2 dinaṃ vāsārasaiḥ piṣṭvā vālukāyantrapācitam //
RSK, 4, 45.1 sūtārkau gandhakaṃ mardyaṃ dinaṃ nirguṇḍikādravaiḥ /
RSK, 4, 50.2 bhāvanāṃ tridinaṃ dattvā karṣārdhāṃśāṃ guṭīṃ kuru //
RSK, 4, 61.1 tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ /
RSK, 4, 61.2 muṇḍīdravairdinaikaṃ tu guñjaikaṃ vaṭakīkṛtam //
RSK, 4, 63.1 śuddhaṃ sūtaṃ vacākvāthaistridinaṃ mardayettataḥ /
RSK, 4, 66.1 kārayettena cābhyaṅgaṃ dinānāmekaviṃśatim /
RSK, 4, 110.1 dinaṃ śītāmbukumbhasthaṃ dinaikaṃ dadhni mahiṣe /
RSK, 4, 110.1 dinaṃ śītāmbukumbhasthaṃ dinaikaṃ dadhni mahiṣe /
RSK, 4, 112.1 dināni saptasaṃkhyāni pītvā ṛtusamāgame /
RSK, 4, 113.2 tridinaṃ madhunā yonerlepaṃ śuddhikaraṃ param //
RSK, 4, 124.1 rasaṃ gandhaṃ samaṃ vyoṣaṃ mardyamunmattakair dinam /
RSK, 5, 33.1 sūtendraṃ balitālakaṃ ca kunaṭī khalve samāṃśaṃ dinaṃ sauvīreṇa vimardya tena vasanaṃ vartīkṛtaṃ lepayet /
RSK, 5, 39.1 stokaṃ stokaṃ kṣipettailaṃ dinaikamatha kuṭṭayet /
Rasārṇavakalpa
RAK, 1, 56.1 ramyapradeśe susthaśca supraśaste śubhe dine /
RAK, 1, 58.1 paścād vipeṣayet sūkṣmaṃ tridinaṃ niścalasthitam /
RAK, 1, 105.2 dinānte bandhamāyāti sarvalohāni vidhyati //
RAK, 1, 150.1 ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam /
RAK, 1, 169.1 tadrasairmardayetsūtaṃ yāvatsaptadināni ca /
RAK, 1, 271.2 ekaviṃśadinād ūrdhvaṃ deśe nirvātasaṃsthite //
RAK, 1, 315.2 ekaviṃśaddinānyeva sevayettadvicakṣaṇaḥ //
RAK, 1, 383.2 dine dine bhakṣayecca māsamekaṃ nirantaram //
RAK, 1, 383.2 dine dine bhakṣayecca māsamekaṃ nirantaram //
RAK, 1, 388.2 tāmbūlairmāsamekaikaṃ bhakṣayettu dine dine //
RAK, 1, 388.2 tāmbūlairmāsamekaikaṃ bhakṣayettu dine dine //
RAK, 1, 389.1 ekaviṃśadinaiścaiva kuṣṭhāṣṭadaśakaṃ haret /
RAK, 1, 393.1 naṣṭapiṣṭaṃ bhavedyāvattāvatkhalve caturdine /
RAK, 1, 393.2 paścāccaturdinaṃ khedyaṃ mātuluṅgasya madhyataḥ //
RAK, 1, 397.1 tāmbūlasya rasenaiva mardayettu dine dine /
RAK, 1, 397.1 tāmbūlasya rasenaiva mardayettu dine dine /
RAK, 1, 404.1 naṣṭapiṣṭaṃ bhavettāvadyāvatsvedyaṃ dinatrayam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 7.1 vyatītā rajanī brāhmī dinaṃ samanuvartate /
SkPur (Rkh), Revākhaṇḍa, 10, 7.1 yugānte samanuprāpte pitāmahadinatraye /
SkPur (Rkh), Revākhaṇḍa, 10, 8.2 yamendravaruṇādyāśca lokapālā dinatraye //
SkPur (Rkh), Revākhaṇḍa, 13, 12.1 dine dine tathāpyevamāśrameṣu dvijātayaḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 12.1 dine dine tathāpyevamāśrameṣu dvijātayaḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 38.1 janmato'dya dinaṃ yāvanna jāne 'syāḥ purāsthitim //
SkPur (Rkh), Revākhaṇḍa, 15, 33.2 mahāravo dīptaviśālaśūladhṛksa pātu yuṣmāṃśca dine dine haraḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 33.2 mahāravo dīptaviśālaśūladhṛksa pātu yuṣmāṃśca dine dine haraḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 60.2 mahāvarāhasya maheśvarasya dine dine te vimalā bhavanti //
SkPur (Rkh), Revākhaṇḍa, 19, 60.2 mahāvarāhasya maheśvarasya dine dine te vimalā bhavanti //
SkPur (Rkh), Revākhaṇḍa, 26, 100.2 āraktavāsasī ślakṣṇe dampatyorlalitādine //
SkPur (Rkh), Revākhaṇḍa, 34, 14.1 ye 'pi tvāṃ narmadātoye snātvā tatra dine dine /
SkPur (Rkh), Revākhaṇḍa, 34, 14.1 ye 'pi tvāṃ narmadātoye snātvā tatra dine dine /
SkPur (Rkh), Revākhaṇḍa, 35, 19.1 evam anyaddine tāta kailāsaṃ dharaṇīdharam /
SkPur (Rkh), Revākhaṇḍa, 44, 21.1 trayodaśadinaṃ dānaṃ trayodaśaguṇaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 52, 15.2 dinānte ca dinānte ca mātāpitroḥ samīpagaḥ //
SkPur (Rkh), Revākhaṇḍa, 52, 15.2 dinānte ca dinānte ca mātāpitroḥ samīpagaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 51.1 dinaikabhojanāḥ kecit kecit kandaphalāśanāḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 134.2 caitryāṃ tu viṣuvaṃ jñātvā tasthau tatra dinatrayam //
SkPur (Rkh), Revākhaṇḍa, 57, 6.2 caturdaśyāṃ dinaṃ yāvatsampūjya vṛṣabhadhvajam //
SkPur (Rkh), Revākhaṇḍa, 57, 12.2 ādityasya dinaṃ tvadya tithiḥ pañcadaśī tathā //
SkPur (Rkh), Revākhaṇḍa, 59, 7.2 trayodaśa dinaṃ yāvattrayodaśaguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 60, 72.1 ṣaṣṭhyāṃ sūryadine bhaktyā vyatīpāte ca vai dhṛtau /
SkPur (Rkh), Revākhaṇḍa, 72, 12.2 tatastvekadine prāpte āśramasthā śubhānanā //
SkPur (Rkh), Revākhaṇḍa, 73, 14.1 bhaktyā praṇāmaṃ rudrasya ye kurvanti dine dine /
SkPur (Rkh), Revākhaṇḍa, 73, 14.1 bhaktyā praṇāmaṃ rudrasya ye kurvanti dine dine /
SkPur (Rkh), Revākhaṇḍa, 78, 8.1 dine dine yathā yuddhaṃ devadānavamānuṣaiḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 8.1 dine dine yathā yuddhaṃ devadānavamānuṣaiḥ /
SkPur (Rkh), Revākhaṇḍa, 82, 15.1 sa snātaḥ sarvatīrtheṣu somapānaṃ dine dine /
SkPur (Rkh), Revākhaṇḍa, 82, 15.1 sa snātaḥ sarvatīrtheṣu somapānaṃ dine dine /
SkPur (Rkh), Revākhaṇḍa, 83, 88.1 dinaiḥ kaiścidgato vipraḥ svargaṃ vaitālikairvṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 64.3 aṣṭamyāṃ vā caturdaśyāṃ sarvakālaṃ raverdine //
SkPur (Rkh), Revākhaṇḍa, 95, 8.1 rātrau jāgaraṇaṃ kṛtvā madhumāsāṣṭamīdine /
SkPur (Rkh), Revākhaṇḍa, 118, 32.1 caturdināni sā prājñaiḥ pāpasya mahato mahāt /
SkPur (Rkh), Revākhaṇḍa, 146, 57.1 tasmindine tatra gatvā yastu śrāddhaprado bhavet /
SkPur (Rkh), Revākhaṇḍa, 146, 73.1 vanaspatigate some yadā somadinaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 148, 2.1 caturthyaṅgārakadine saṃkalpya kṛtaniścayaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 41.2 caitramāse caturdaśyāṃ madanasya dine 'thavā //
SkPur (Rkh), Revākhaṇḍa, 156, 5.2 brahmaviṣṇumahādevān snātvā paśyati taddine //
SkPur (Rkh), Revākhaṇḍa, 156, 7.2 taddine te 'pi deveśaṃ dṛṣṭvā muñcanti kilbiṣam //
SkPur (Rkh), Revākhaṇḍa, 156, 39.1 vardhate tadguṇaṃ tāvaddināni daśa pañca ca /
SkPur (Rkh), Revākhaṇḍa, 164, 9.1 saptamyāmupavāsena taddine cāpyupoṣite /
SkPur (Rkh), Revākhaṇḍa, 172, 66.2 viṃśati tāni sarvāṇi devakhāte dinadvayam //
SkPur (Rkh), Revākhaṇḍa, 172, 75.1 snānādyair vidhivat tatra taddine śivasannidhau /
SkPur (Rkh), Revākhaṇḍa, 176, 27.1 dinaiste saptabhiryānti nāśaṃ snānair raverdine /
SkPur (Rkh), Revākhaṇḍa, 176, 27.1 dinaiste saptabhiryānti nāśaṃ snānair raverdine /
SkPur (Rkh), Revākhaṇḍa, 182, 61.2 caturyugasahasreṇa pitāmahadinaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 184, 18.2 dinatrayaṃ tu rājendra saptamyādiviśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 188, 6.2 snātvā revājale puṇye taddinaṃ samupoṣayet //
SkPur (Rkh), Revākhaṇḍa, 189, 18.2 gatvā hyādivarāhaṃ tu samprāpte daśamīdine //
SkPur (Rkh), Revākhaṇḍa, 191, 23.1 yastu pradakṣiṇaśataṃ dadyādbhaktyā dine dine /
SkPur (Rkh), Revākhaṇḍa, 191, 23.1 yastu pradakṣiṇaśataṃ dadyādbhaktyā dine dine /
SkPur (Rkh), Revākhaṇḍa, 195, 32.1 nīrājane tu devasya prātarmadhye dine tathā /
SkPur (Rkh), Revākhaṇḍa, 198, 42.1 dināni yāvanti vasetsa kaṣṭe yathākṛtaṃ cintayad devamīśam /
SkPur (Rkh), Revākhaṇḍa, 198, 115.2 ambhiśāpi tathā snātastridinaṃ mucyate naraḥ //
SkPur (Rkh), Revākhaṇḍa, 201, 4.1 snātvā trayodaśīdine śrāddhaṃ kṛtvā vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 19.1 tatheti coktvā viprendraḥ pāṭhayaṃstaṃ dine dine /
SkPur (Rkh), Revākhaṇḍa, 209, 19.1 tatheti coktvā viprendraḥ pāṭhayaṃstaṃ dine dine /
SkPur (Rkh), Revākhaṇḍa, 209, 28.2 dinaśeṣeṇa cāsmākaṃ pañcatāṃ ca dine dine /
SkPur (Rkh), Revākhaṇḍa, 209, 28.2 dinaśeṣeṇa cāsmākaṃ pañcatāṃ ca dine dine /
SkPur (Rkh), Revākhaṇḍa, 209, 28.2 dinaśeṣeṇa cāsmākaṃ pañcatāṃ ca dine dine /
SkPur (Rkh), Revākhaṇḍa, 209, 118.2 gatvā caturdaśīdine hyupavāsakṛtakṣaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 16.3 dīkṣitaḥ sarvayajñeṣu somapānaṃ dine dine //
SkPur (Rkh), Revākhaṇḍa, 220, 16.3 dīkṣitaḥ sarvayajñeṣu somapānaṃ dine dine //
SkPur (Rkh), Revākhaṇḍa, 227, 61.1 dinajāpyācca labhate phalaṃ kṛcchrasya śaktitaḥ /
Sātvatatantra
SātT, 2, 50.2 dhṛtvocchilīndhram iva sapta dināni vāmahaste pragṛhya suranāthamadaṃ pramārṣṭā //
SātT, 9, 25.1 atas tad dinam ārabhya pārvatī bhuvaneśvarī /
Uḍḍāmareśvaratantra
UḍḍT, 8, 11.5 agnim adivase śilāyāṃ piṣṭvā paryuṣitajalena yā strī ṛtusnānadine pītvā rātrau bhartrā saha saṃyogaṃ kuryād avaśyaṃ sā garbhavatī bhavati /
UḍḍT, 8, 13.14 paścād ṛtusamayopari pañca dināni bhakṣayet tadā sā garbhadhāraṇakṣamā bhavati nātra saṃśayaḥ //
UḍḍT, 9, 11.2 mahāṣṭamīdine yas tu śmaśāne naramastake /
UḍḍT, 9, 33.6 vajrapāṇigṛhaṃ gatvā gugguladhūpaṃ dattvā trisaṃdhyaṃ pūjayet sahasraṃ trisaṃdhyaṃ māsaparyantaṃ japet tato māsābhyantare pratyakṣā bhavati antimadine raktacandanenārghyaṃ dadyāt /
UḍḍT, 9, 35.3 evaṃ saptadinaparyantaṃ kuryāt /
UḍḍT, 9, 39.5 yadi bhāryā bhavati tadā divyaṃ vastraṃ rasāyanam aṣṭadināntareṇa dadāti //
UḍḍT, 9, 53.4 madhūkavṛkṣatale mantraṃ caturdaśadināvadhi /
UḍḍT, 9, 61.2 raktāmbaradharo mantrī caturdaśadināvadhi /
UḍḍT, 9, 73.1 dadāti pratyahaṃ tasmai vyayaṃ kuryād dine dine /
UḍḍT, 9, 73.1 dadāti pratyahaṃ tasmai vyayaṃ kuryād dine dine /
UḍḍT, 9, 79.1 dinaikaviṃśatir yāvat pūjāṃ kṛtvā tato niśi /
UḍḍT, 9, 80.3 dinatrayam anāharī somasūryagrahe sati //
UḍḍT, 9, 84.1 dine dine sahasraikaṃ yāvat saptadinaṃ bhavet /
UḍḍT, 9, 84.1 dine dine sahasraikaṃ yāvat saptadinaṃ bhavet /
UḍḍT, 9, 84.1 dine dine sahasraikaṃ yāvat saptadinaṃ bhavet /
UḍḍT, 10, 4.2 sahasrāṣṭam imaṃ mantraṃ japet saptadināvadhi /
UḍḍT, 12, 31.1 yad yat prārthayate vastu tad dadāti dine dine /
UḍḍT, 12, 31.1 yad yat prārthayate vastu tad dadāti dine dine /
UḍḍT, 12, 45.2 anena mantreṇa japtatailena mukhaṃ prakṣālya tilatailena gātrābhyaṅgaṃ vā vidhāya vātādikaṃ dinasaptakena naśyati /
Yogaratnākara
YRā, Dh., 33.3 dinaṃ gajapuṭe pācyaṃ tāmrabhasma prajāyate //
YRā, Dh., 60.2 tridinaṃ dhānyarāśisthaṃ tata uddhṛtya mardayet //
YRā, Dh., 65.1 kumāryadbhirdinaṃ paścādgolakaṃ rubupatrakaiḥ /
YRā, Dh., 75.2 dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet /
YRā, Dh., 124.2 arkakṣīrairdinaṃ khalve cakrākāraṃ ca kārayet //
YRā, Dh., 132.2 dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ //
YRā, Dh., 132.2 dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ //
YRā, Dh., 172.1 karkoṭīmeṣaśṛṅgījai rasairjambīrajairdinam /
YRā, Dh., 176.2 khalve vimardayedekadinaṃ paścādviśoṣayet //
YRā, Dh., 179.2 dinānyantaraśūnyāni pañca vahniṃ pradīpayet //
YRā, Dh., 208.2 dinaikaṃ marditaṃ kṛtvā śuddho bhavati pāradaḥ //
YRā, Dh., 236.1 dinamekaṃ rasendrasya yo dadāti hutāśanam /
YRā, Dh., 247.1 laghvagninā dinaṃ pācyaṃ bhasmasūtaṃ bhaveddhruvam /
YRā, Dh., 259.2 kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt //
YRā, Dh., 368.2 śubhavahniratho dinaṃ ca mandaḥ parideyaḥ parijāyate sa śuddhaḥ //
YRā, Dh., 370.1 dolāyantre dinaikaṃ tu pācitaḥ śuddhim āpnuyāt /
YRā, Dh., 378.1 lāṅgalī śuddhimāyāti dinaṃ gomūtrasaṃsthitā /
YRā, Dh., 398.1 bhāvayeccūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca /