Occurrences

Ṛgveda
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Rasārṇava
Haribhaktivilāsa

Ṛgveda
ṚV, 10, 29, 1.2 yasyed indraḥ purudineṣu hotā nṛṇāṃ naryo nṛtamaḥ kṣapāvān //
Mahābhārata
MBh, 12, 101, 21.2 rathāśvabahulā senā sudineṣu praśasyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 36, 31.1 aṣṭamīnavamīsaṃdhyāmadhyarātridineṣu ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 77.2 dineṣu mama samprāptaḥ senānīr idam abravīt //
Daśakumāracarita
DKCar, 1, 4, 26.1 tato gateṣu katipayadineṣu paurajanasamakṣaṃ siddhādeśaprakāreṇa vivāhya tāmindumukhīṃ pūrvasaṃkalpitān surataviśeṣān yatheṣṭamanvabhūvam /
DKCar, 2, 2, 348.1 suraṅgayā ca pratyetya bandhāgāraṃ tatra baddhasya nāgarikavarasya siṃhaghoṣanāmnasteṣveva dineṣu mitratvenopacaritasya evaṃ mayā hatastapasvī kāntakaḥ tattvayā pratibhidya rahasyaṃ labdhavyo mokṣaḥ ityupadiśya saha śṛgālikayā nirakrāmiṣam //
Kūrmapurāṇa
KūPur, 2, 20, 8.1 saṃkrāntyamakṣayaṃ śrāddhaṃ tathā janmadineṣvapi /
Matsyapurāṇa
MPur, 54, 20.2 upoṣitenarkṣadineṣu bhaktyā saṃpūjanīyā dvijapuṃgavāḥ syuḥ //
Viṣṇupurāṇa
ViPur, 2, 8, 22.1 vahnipādastathā bhānuṃ dineṣvāviśati dvija /
Bhāratamañjarī
BhāMañj, 13, 1579.2 anantaṃ kalayantyeva śrāddhaṃ puṇyadineṣu ca //
Hitopadeśa
Hitop, 3, 15.6 tato dineṣu gacchatsu tattīrāvasthitāḥ kṣudraśaśakā gajapādāhatibhiś cūrṇitāḥ /
Hitop, 4, 89.2 śoko dineṣu gacchatsu vardhatām apayāti kim //
Kathāsaritsāgara
KSS, 4, 3, 53.1 evaṃ dineṣu gacchatsu rājñastasya divāniśam /
KSS, 5, 1, 171.1 śivo 'pi yāteṣu dineṣvavādīt taṃ purohitam /
KSS, 5, 2, 165.2 śūnyāśayā dineṣveṣu na śṛṇoti na paśyati //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 33.2, 4.0 tu dineṣvāsāṃ jīvayati bhāvaparityājyatvād dineṣvāsāṃ bhāvaparityājyatvād vadanti iti //
NiSaṃ zu Su, Śār., 3, 28.2, 6.0 dineṣvāsāṃ śṛṅgāraceṣṭāyuktam //
Rasārṇava
RArṇ, 12, 258.1 dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam /
Haribhaktivilāsa
HBhVil, 3, 217.1 dineṣv eteṣu kāṣṭhair hi dantānāṃ dhāvanasya tu /