Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Garuḍapurāṇa
Nibandhasaṃgraha
Rasaratnākara
Sarvāṅgasundarā
Śukasaptati

Ṛgveda
ṚV, 4, 4, 7.2 piprīṣati sva āyuṣi duroṇe viśved asmai sudinā sāsad iṣṭiḥ //
ṚV, 5, 60, 5.2 yuvā pitā svapā rudra eṣāṃ sudughā pṛśniḥ sudinā marudbhyaḥ //
ṚV, 7, 11, 2.2 yasya devair āsado barhir agne 'hāny asmai sudinā bhavanti //
ṚV, 7, 30, 3.1 ahā yad indra sudinā vyucchān dadho yat ketum upamaṃ samatsu /
Mahābhārata
MBh, 1, 21, 14.2 saṃvatsarartavo māsā rajanyaśca dināni ca //
MBh, 4, 47, 1.2 kalāṃśāstāta yujyante muhūrtāśca dināni ca /
Rāmāyaṇa
Rām, Ay, 22, 3.2 dināni ca muhūrtāś ca svasti kurvantu te sadā //
Suśrutasaṃhitā
Su, Utt., 48, 12.2 tayābhibhūtasya niśādināni gacchanti duḥkhaṃ pibato 'pi toyam //
Viṣṇupurāṇa
ViPur, 5, 19, 25.2 yāvaddināni tāvacca na naśiṣyati saṃtatiḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 22.2 triṃśaddināni śūdrasya tadardhaṃ nyāyavartinaḥ //
Śatakatraya
ŚTr, 3, 35.1 bhogās tuṅgataraṅgabhaṅgataralāḥ prāṇāḥ kṣaṇadhvaṃsinaḥ stokānyeva dināni yauvanasukhaṃ sphūrtiḥ priyāsu sthitā /
Garuḍapurāṇa
GarPur, 1, 106, 16.1 triṃśaddināni ca tathā bhavati pretasūtakam /
GarPur, 1, 115, 36.1 yasya trivargaśūnyāni dinānyāyānti yānti ca /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 15.3, 9.0 triṃśaddināni peyādisaṃsarjanakrameṇa jagadrūpeṇa peyādisaṃsarjanakrameṇa ekasminnaṅge saṅgo atrocyata minmināḥ tatsthānadevāḥ asyādau kathitāni //
Rasaratnākara
RRĀ, V.kh., 12, 35.1 yāvaddināni vahnau tu dhāraṇe jāryate rasaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 100.2, 1.0 daśa dināni daśapaippalikaṃ dinaṃ kramavṛddhyā kṣīreṇa saha yojayet vardhamānā daśa pippalīḥ prayojayed ityarthaḥ //
Śukasaptati
Śusa, 4, 5.1 sānyadā govindaṃ patimityabravīt mama piturgehātsamāgatāyā bahūni dināni saṃjātāni /
Śusa, 4, 6.20 tatastayā pṛṣṭaḥ śuka āha mantriṇoktam kiyanti dināni saṅgamasya yuṣmākaṃ prayāṇe /