Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mahācīnatantra
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 1, 18.1 adṛśyabhāvāśca divaukasaḥ khe yasya prabhāvātpraṇataiḥ śirobhiḥ /
BCar, 5, 20.2 sa hi tadvapuranyabuddhadarśī smṛtaye tasya sameyivāndivaukāḥ //
BCar, 5, 86.1 hutavahavapuṣoḥ divaukaso 'nye vyavasitamasya suduṣkaraṃ viditvā /
BCar, 6, 58.1 pūjābhilāṣeṇa ca bāhumānyād divaukasastaṃ jagṛhuḥ praviddham /
BCar, 6, 60.1 tato mṛgavyādhavapur divaukā bhāvaṃ viditvāsya viśuddhabhāvaḥ /
BCar, 8, 48.1 yataśca vāso vanavāsasaṃmataṃ nisṛṣṭamasmai samaye divaukasā /
BCar, 12, 121.1 tato yayur mudamatulāṃ divaukaso vavāśire na mṛgagaṇā na pakṣiṇaḥ /
Carakasaṃhitā
Ca, Cik., 3, 21.1 tato yajñaḥ sa vidhvasto vyathitāśca divaukasaḥ /
Mahābhārata
MBh, 1, 15, 10.1 te mantrayitum ārabdhāstatrāsīnā divaukasaḥ /
MBh, 1, 20, 15.28 paśyanti grasyamānaṃ māṃ saha devair divaukasaḥ /
MBh, 1, 20, 15.43 lokānāṃ śāntir evaṃ syād ṛṣīṇāṃ ca divaukasām /
MBh, 1, 34, 6.3 kṛpayā parayāviṣṭāḥ prārthayanto divaukasaḥ /
MBh, 1, 57, 17.4 prayayau devataiḥ sārdhaṃ kṛtvā kāryaṃ divaukasām /
MBh, 1, 58, 44.2 tadarthaṃ saṃniyokṣyāmi sarvān eva divaukasaḥ /
MBh, 1, 59, 2.1 ādiśya ca svayaṃ śakraḥ sarvān eva divaukasaḥ /
MBh, 1, 59, 3.2 avateruḥ krameṇemāṃ mahīṃ svargād divaukasaḥ //
MBh, 1, 59, 4.2 jajñire rājaśārdūla yathākāmaṃ divaukasaḥ //
MBh, 1, 61, 3.2 mānuṣeṣu manuṣyendra sambhūtā ye divaukasaḥ /
MBh, 1, 61, 86.25 etat somavacaḥ śrutvā tathāstviti divaukasaḥ /
MBh, 1, 61, 92.1 evam anye manuṣyendra bahavo 'ṃśā divaukasām /
MBh, 1, 69, 34.1 tacchrutvā pauravo rājā vyāhṛtaṃ vai divaukasām /
MBh, 1, 69, 34.2 siṃhāsanāt samutthāya praṇamya ca divaukasaḥ /
MBh, 1, 70, 27.1 kārayāmāsa cendratvam abhibhūya divaukasaḥ /
MBh, 1, 73, 1.2 kṛtavidye kace prāpte hṛṣṭarūpā divaukasaḥ /
MBh, 1, 91, 9.2 dadarśa pathi gacchantī vasūn devān divaukasaḥ //
MBh, 1, 91, 10.2 kim idaṃ naṣṭarūpāḥ stha kaccit kṣemaṃ divaukasām /
MBh, 1, 113, 40.19 tantraṃ brahmalulā nāma tarkavidyā divaukasām /
MBh, 1, 114, 38.1 tathā devaṛṣīṇāṃ ca sendrāṇāṃ ca divaukasām /
MBh, 1, 168, 15.2 vipāpmānaṃ mahātmānaṃ divaukasa iveśvaram //
MBh, 1, 202, 26.1 candrādityau grahāstārā nakṣatrāṇi divaukasaḥ /
MBh, 1, 215, 11.138 samprāptau mānuṣaṃ lokaṃ kāryārthaṃ hi divaukasām /
MBh, 1, 217, 14.2 janayāmāsur udvegaṃ sumahāntaṃ divaukasām /
MBh, 1, 217, 15.1 tato jagmur mahātmānaḥ sarva eva divaukasaḥ /
MBh, 1, 219, 20.1 taṃ prasthitaṃ mahātmānaṃ samavekṣya divaukasaḥ /
MBh, 1, 220, 8.2 papraccha dharmarājasya samīpasthān divaukasaḥ //
MBh, 1, 220, 10.3 phalam etasya tapasaḥ kathayadhvaṃ divaukasaḥ //
MBh, 1, 220, 15.2 tacchrutvā mandapālastu teṣāṃ vākyaṃ divaukasām /
MBh, 2, 11, 35.1 te sma tatra yathākāmaṃ dṛṣṭvā sarve divaukasaḥ /
MBh, 2, 30, 38.2 ratnavanti viśālāni veśmānīva divaukasām //
MBh, 3, 10, 8.2 kim idaṃ rodiṣi śubhe kaccit kṣemaṃ divaukasām /
MBh, 3, 13, 51.1 martyatā caiva bhūtānām amaratvaṃ divaukasām /
MBh, 3, 20, 22.1 tau raukmiṇeyam āgamya vaco 'brūtāṃ divaukasām /
MBh, 3, 40, 54.2 vijeṣyasi raṇe śatrūn api sarvān divaukasaḥ //
MBh, 3, 51, 28.1 tato 'ntarikṣe viṣṭabhya vimānāni divaukasaḥ /
MBh, 3, 55, 7.1 evam ukte tu kalinā pratyūcus te divaukasaḥ /
MBh, 3, 82, 102.1 divaukasāṃ puṣkariṇīṃ samāsādya naraḥ śuciḥ /
MBh, 3, 101, 1.3 tā bhāvitā bhāvayanti havyakavyair divaukasaḥ //
MBh, 3, 103, 8.2 na sehire vegavatāṃ mahātmanāṃ vegaṃ tadā dhārayituṃ divaukasām //
MBh, 3, 108, 1.2 bhagīrathavacaḥ śrutvā priyārthaṃ ca divaukasām /
MBh, 3, 115, 17.3 labdhvā hayasahasraṃ tu tāṃśca dṛṣṭvā divaukasaḥ //
MBh, 3, 126, 28.2 māndhāteti ca nāmāsya cakruḥ sendrā divaukasaḥ //
MBh, 3, 133, 23.2 vaḍave iva saṃyukte śyenapāte divaukasām /
MBh, 3, 161, 24.2 sarvaṃ yathāvacca divaukasas tān papracchur enaṃ kururājaputrāḥ //
MBh, 3, 162, 1.3 babhūva tumulaḥ śabdas tvantarikṣe divaukasām //
MBh, 3, 164, 44.2 divaukasāṃ mahārāja na ca glānir ariṃdama //
MBh, 3, 172, 13.1 rājarṣayaśca pravarās tathaiva ca divaukasaḥ /
MBh, 3, 173, 21.2 sa lomaśaḥ prītamanā jagāma divaukasāṃ puṇyatamaṃ nivāsam //
MBh, 3, 189, 25.1 eṣa kālo mahābāho api sarvadivaukasām /
MBh, 3, 192, 25.3 pratibhāsyati yogaś ca yena yukto divaukasām //
MBh, 3, 213, 39.2 juhuvus te mahātmāno havyaṃ sarvadivaukasām //
MBh, 3, 213, 41.2 ṛṣibhyo bharataśreṣṭha prāyacchata divaukasām //
MBh, 3, 218, 28.1 pūjyamānaṃ tu rudreṇa dṛṣṭvā sarve divaukasaḥ /
MBh, 3, 218, 39.1 abhiṣiktaṃ mahāsenam apaśyanta divaukasaḥ /
MBh, 3, 221, 38.1 te vibhinnaśirodehāḥ pracyavante divaukasaḥ /
MBh, 3, 221, 42.1 śakrasya vacanaṃ śrutvā samāśvastā divaukasaḥ /
MBh, 3, 221, 50.2 tathā hi dānavā ghorā vinighnanti divaukasaḥ //
MBh, 3, 221, 53.2 samudyatagiriṃ rājan vyadravanta divaukasaḥ //
MBh, 3, 221, 56.1 tam āpatantaṃ mahiṣaṃ dṛṣṭvā sendrā divaukasaḥ /
MBh, 3, 221, 78.1 gato bhadravaṭaṃ rudro nivṛttāś ca divaukasaḥ /
MBh, 3, 229, 26.2 yo 'smān ājñāpayatyevaṃ vaśyān iva divaukasaḥ //
MBh, 3, 233, 20.2 pāṇḍavān abhyavartanta pāṇḍavāś ca divaukasaḥ //
MBh, 3, 289, 16.3 imaṃ mantraṃ gṛhāṇa tvam āhvānāya divaukasām //
MBh, 5, 10, 4.1 tasmād viniścayam imaṃ śṛṇudhvaṃ me divaukasaḥ /
MBh, 5, 12, 27.3 brahman sādhvidam uktaṃ te hitaṃ sarvadivaukasām /
MBh, 5, 48, 4.2 parivārya ca viśveśaṃ paryāsata divaukasaḥ //
MBh, 5, 48, 5.1 teṣāṃ manaśca tejaścāpyādadānau divaukasām /
MBh, 5, 48, 11.1 tadā devāsure ghore bhaye jāte divaukasām /
MBh, 5, 59, 9.2 dharmādayo bhaviṣyanti samāhūtā divaukasaḥ //
MBh, 5, 60, 10.1 yad vā paramakaṃ tejo yena yuktā divaukasaḥ /
MBh, 5, 105, 13.1 arthanā na mayā kācit kṛtapūrvā divaukasām /
MBh, 5, 126, 42.2 ādityā vasavo rudrā bhaviṣyanti divaukasaḥ //
MBh, 5, 153, 14.1 bhavatā hi vayaṃ guptāḥ śakreṇeva divaukasaḥ /
MBh, 6, 21, 9.2 pitāmahaḥ kila purā mahendrādīn divaukasaḥ //
MBh, 7, 22, 62.2 pratyadṛśyanta rājendra sendrā iva divaukasaḥ //
MBh, 7, 69, 50.1 hṛtatejobalāḥ sarve tadā sendrā divaukasaḥ /
MBh, 7, 69, 59.1 evam uktāstu te sarve pratyūcustaṃ divaukasaḥ /
MBh, 7, 69, 59.2 tejo hṛtaṃ no vṛtreṇa gatir bhava divaukasām //
MBh, 7, 69, 62.1 avaśyaṃ tu mayā kāryaṃ sāhyaṃ sarvadivaukasām /
MBh, 7, 113, 13.1 nūnaṃ pārthārtham evāsmānmohayanti divaukasaḥ /
MBh, 7, 165, 41.2 āsīt kilakilāśabdaḥ prahṛṣṭānāṃ divaukasām /
MBh, 8, 11, 32.2 siṃhanādaś ca saṃjajñe sametānāṃ divaukasām /
MBh, 8, 24, 30.1 devāraṇyāni sarvāṇi priyāṇi ca divaukasām /
MBh, 8, 24, 56.1 sa tvaṃ deva prapannānāṃ yācatāṃ ca divaukasām /
MBh, 8, 24, 64.2 haniṣyāmi rathenājau tān ripūn vai divaukasaḥ //
MBh, 8, 24, 107.2 nātra kiṃcin mṛṣā vākyaṃ yad uktaṃ vo divaukasaḥ /
MBh, 8, 24, 142.2 tais tadā darpamohāndhair abādhyanta divaukasaḥ //
MBh, 9, 35, 42.1 athābravīd ṛṣir devān paśyadhvaṃ māṃ divaukasaḥ /
MBh, 9, 35, 44.1 tato yathāvidhi prāptān bhāgān prāpya divaukasaḥ /
MBh, 9, 36, 47.2 śobhayantaḥ saricchreṣṭhāṃ gaṅgām iva divaukasaḥ //
MBh, 9, 40, 26.2 asurāṇām abhāvāya bhāvāya ca divaukasām //
MBh, 9, 44, 12.3 rākā ca dhiṣaṇā caiva patnyaścānyā divaukasām //
MBh, 9, 44, 17.1 jagṛhuste tadā rājan sarva eva divaukasaḥ /
MBh, 9, 44, 19.1 abhyaṣiñcan kumāraṃ vai samprahṛṣṭā divaukasaḥ /
MBh, 9, 49, 64.1 tam evaṃvādinaṃ dhīraṃ pratyūcuste divaukasaḥ /
MBh, 9, 51, 20.2 vatsyate rajanīm ekāṃ tarpayitvā divaukasaḥ //
MBh, 9, 52, 1.3 samījire yatra purā divaukaso vareṇa satreṇa mahāvarapradāḥ //
MBh, 9, 52, 21.1 śivaṃ mahat puṇyam idaṃ divaukasāṃ susaṃmataṃ svargaguṇaiḥ samanvitam /
MBh, 9, 56, 64.1 tato 'ntarikṣe ninado mahān abhūd divaukasām apsarasāṃ ca neduṣām /
MBh, 11, 8, 20.2 apaśyaṃ tatra ca tadā samavetān divaukasaḥ /
MBh, 12, 12, 24.2 dvijāter brahmabhūtasya spṛhayanti divaukasaḥ //
MBh, 12, 170, 13.2 bāhūpadhānaṃ śāmyantaṃ praśaṃsanti divaukasaḥ //
MBh, 12, 191, 6.1 rudrādityavasūnāṃ ca tathānyeṣāṃ divaukasām /
MBh, 12, 194, 6.2 divaukasaścaiva yataḥ prasūtās tad ucyatāṃ me bhagavan purāṇam //
MBh, 12, 202, 10.1 pṛthivīṃ cārtarūpāṃ te samapaśyan divaukasaḥ /
MBh, 12, 214, 15.2 upasthitāścāpsarobhiḥ pariyānti divaukasaḥ //
MBh, 12, 236, 5.2 tān evāgnīn paricared yajamāno divaukasaḥ //
MBh, 12, 274, 23.3 hayamedhena yajate tatra yānti divaukasaḥ //
MBh, 12, 275, 8.1 vihitenaiva jīvanti arogāṅgā divaukasaḥ /
MBh, 12, 284, 17.1 yakṣarākṣasagandharvāḥ siddhāścānye divaukasaḥ /
MBh, 12, 290, 107.1 hitvā ca dehaṃ praviśanti mokṣaṃ divaukaso dyām iva pārtha sāṃkhyāḥ /
MBh, 12, 314, 7.2 yatraiva ca kumāreṇa bālye kṣiptā divaukasaḥ //
MBh, 12, 319, 14.2 puṣpavarṣaiśca divyaistam avacakrur divaukasaḥ //
MBh, 12, 320, 12.1 tato mahān abhūcchabdo divi sarvadivaukasām /
MBh, 12, 324, 18.2 asya pratipriyaṃ kāryaṃ sahitair no divaukasaḥ //
MBh, 12, 324, 26.1 evaṃ dattvā varaṃ rājñe sarve tatra divaukasaḥ /
MBh, 12, 327, 8.3 ākāśaṃ jagatī caiva ye ca śeṣā divaukasaḥ //
MBh, 12, 327, 90.2 ajāya viśvarūpāya dhāmne sarvadivaukasām //
MBh, 12, 327, 107.2 samāgamaṃ carṣidivaukasām imaṃ niśamya bhaktāḥ susukhaṃ labhante //
MBh, 13, 16, 35.1 bhūrādyān sarvabhuvanān utpādya sadivaukasaḥ /
MBh, 13, 76, 12.1 yathā hyamṛtam āśritya vartayanti divaukasaḥ /
MBh, 13, 79, 10.1 pavitram agryaṃ jagataḥ pratiṣṭhā divaukasāṃ mātaro 'thāprameyāḥ /
MBh, 13, 84, 37.4 ityuktvā punar evāgnim anusasrur divaukasaḥ //
MBh, 13, 84, 73.1 pāvakaścāpi tejasvī kṛtvā kāryaṃ divaukasām /
MBh, 13, 141, 4.1 asurair vadhyamānāste kṣīṇaprāṇā divaukasaḥ /
MBh, 13, 142, 2.1 madasyāsyam anuprāptā yadā sendrā divaukasaḥ /
MBh, 13, 142, 5.2 gacchadhvaṃ śaraṇaṃ viprān āśu sendrā divaukasaḥ /
MBh, 14, 10, 27.1 ityuktāste cakrur āśu pratītā divaukasaḥ śakravākyānnarendra /
MBh, 14, 10, 32.1 tataḥ pītvā balabhit somam agryaṃ ye cāpyanye somapā vai divaukasaḥ /
MBh, 14, 76, 23.1 tato mohasamāpannaṃ jñātvā pārthaṃ divaukasaḥ /
MBh, 18, 3, 7.2 sādhyā rudrāstathādityā ye cānye 'pi divaukasaḥ //
Manusmṛti
ManuS, 11, 243.1 tapasaiva viśuddhasya brāhmaṇasya divaukasaḥ /
Rāmāyaṇa
Rām, Bā, 64, 13.1 pitāmahavacaḥ śrutvā sarveṣāṃ ca divaukasām /
Rām, Ār, 11, 32.2 ājahāra śriyaṃ dīptāṃ purā viṣṇur divaukasām //
Rām, Ki, 41, 35.1 ādityā vasavo rudrā marutaś ca divaukasaḥ /
Rām, Yu, 110, 14.2 na tvāṃ dharṣayituṃ śaktāḥ sendrā api divaukasaḥ //
Rām, Utt, 5, 23.2 amarāvatīṃ samāsādya sendrā iva divaukasaḥ //
Rām, Utt, 18, 19.1 rāvaṇe tu gate devāḥ sendrāścaiva divaukasaḥ /
Rām, Utt, 22, 6.1 tato lokāstrayastrastāḥ kampante ca divaukasaḥ /
Rām, Utt, 30, 7.2 kiṃ cāsya mokṣaṇārthāya prayacchanti divaukasaḥ //
Rām, Utt, 75, 17.1 ime hi sarve viṣṇo tvāṃ nirīkṣante divaukasaḥ /
Rām, Utt, 76, 3.1 sahasrākṣavacaḥ śrutvā sarveṣāṃ ca divaukasām /
Rām, Utt, 91, 8.1 taṃ ghātaṃ ghorasaṃkāśaṃ na smaranti divaukasaḥ /
Saundarānanda
SaundĀ, 2, 46.1 atha tasmin tathā kāle dharmakāmā divaukasaḥ /
SaundĀ, 3, 8.1 avagamya taṃ ca kṛtakāryamamṛtamanaso divaukasaḥ /
SaundĀ, 10, 27.2 evaṃvidhā yatra sadānuvṛttā divaukasāṃ bhogavidhānavṛkṣāḥ //
SaundĀ, 10, 48.1 etāḥ striyaḥ paśya divaukasastvaṃ nirīkṣya ca brūhi yathārthatattvam /
SaundĀ, 11, 50.2 ityārtā vilapanto 'pi gāṃ patanti divaukasaḥ //
SaundĀ, 11, 53.1 etānyādau nimittāni cyutau svargād divaukasām /
SaundĀ, 18, 44.2 mahārhamapyannam adaivatāhṛtaṃ divaukaso bhuktavataḥ sudhāmiva //
Amarakośa
AKośa, 1, 7.2 suparvāṇaḥ sumanasas tridiveśā divaukasaḥ //
Bhallaṭaśataka
BhallŚ, 1, 75.1 kasyānimeṣanayane vidite divaukolokād ṛte jagati te api vai gṛhītvā /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 117.2 mālām adhārayanto 'pi labhante hi divaukasaḥ //
Divyāvadāna
Divyāv, 19, 103.2 prayānti nūnaṃ bahavo divaukaso nirīkṣituṃ śākyamunervikurvitam //
Harivaṃśa
HV, 7, 28.1 ādyāḥ prabhūtā ṛbhavaḥ pṛthukāś ca divaukasaḥ /
HV, 12, 27.1 prāyaścittārthatattvajñā labdhasaṃjñā divaukasaḥ /
HV, 12, 31.2 devāś ca pitaraś caiva tad budhyadhvaṃ divaukasaḥ //
HV, 12, 32.1 tatas te punar āgamya putrān ūcur divaukasaḥ /
HV, 12, 40.1 iti tad vacanaṃ satyaṃ bhavatv adya divaukasaḥ /
Kirātārjunīya
Kir, 12, 11.2 jyotir upari śiraso vitataṃ jagṛhe nijān munidivaukasāṃ pathaḥ //
Kir, 13, 37.2 prāha te nu sadṛśī divaukasām anvavāyam avadātam ākṛtiḥ //
Kir, 13, 65.1 yaṣṭum icchasi pitṝn na sāmprataṃ saṃvṛto 'rcicayiṣur divaukasaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 1.1 tasmin viprakṛtāḥ kāle tārakeṇa divaukasaḥ /
KumSaṃ, 2, 16.2 prasādābhimukho vedhāḥ pratyuvāca divaukasaḥ //
Kūrmapurāṇa
KūPur, 1, 14, 60.2 vyaṣṭambhayadadīnātmā tathānyeṣāṃ divaukasām //
KūPur, 1, 14, 70.2 tuṣṭāva bhagavān brahmā dakṣaḥ sarve divaukasaḥ //
KūPur, 1, 14, 73.2 anugrāhyo bhagavatā dakṣaścāpi divaukasaḥ //
KūPur, 1, 39, 42.1 rudrendropendracandrāṇāṃ viprendrāṇāṃ divaukasām /
KūPur, 1, 49, 21.1 ādyāḥ prasūtā bhāvyāśca pṛthugāśca divaukasaḥ /
KūPur, 2, 44, 110.1 parvatānāṃ ca kathanaṃ sthānāni ca divaukasām /
Liṅgapurāṇa
LiPur, 1, 60, 6.2 rudrendropendracandrāṇāṃ viprendrāgnidivaukasām //
LiPur, 1, 70, 282.2 yāmāḥ pūrvaṃ prajātā ye te 'bhavaṃstu divaukasaḥ //
LiPur, 1, 86, 39.1 puṇyavṛkṣakṣayāttadvadgāṃ patanti divaukasaḥ /
LiPur, 1, 86, 40.1 asmāttu patatāṃ duḥkhaṃ kaṣṭaṃ svargāddivaukasām /
LiPur, 1, 92, 61.1 devarājastathā śakro ye'pi cānye divaukasaḥ /
LiPur, 1, 97, 27.2 nārīṇāṃ mama bhṛtyaiś ca vajro baddho divaukasām //
LiPur, 1, 98, 18.1 samprāpya sāṃprataṃ sarvaṃ kariṣyāmi divaukasām /
LiPur, 1, 100, 16.1 vyaṣṭambhayad adīnātmā tathānyeṣāṃ divaukasām /
LiPur, 1, 100, 40.2 alaṃ krodhena vai bhadra naṣṭāścaiva divaukasaḥ //
LiPur, 1, 102, 35.2 mudgaraṃ stambhitāḥ sarve devenāśu divaukasaḥ //
LiPur, 1, 102, 36.1 stambhitā devadevena tathānye ca divaukasaḥ /
LiPur, 1, 103, 80.1 daityānāṃ vighnarūpārtham avighnāya divaukasām /
LiPur, 1, 104, 5.2 teṣāṃ tatastu vighnārthamavighnāya divaukasām //
Matsyapurāṇa
MPur, 9, 24.1 ṛbhavo'tha ṛbhādyāś ca vārimūlā divaukasaḥ /
MPur, 22, 88.2 śrāddhasya rakṣaṇāyālametatprāhurdivaukasaḥ //
MPur, 27, 1.2 kṛtavidye kace prāpte hṛṣṭarūpā divaukasaḥ /
MPur, 139, 8.2 pratīkṣiṣyanti vivaśāḥ puṣyayogaṃ divaukasaḥ //
MPur, 148, 79.1 yamaṃ senāpatiṃ kṛtvā śīghramevaṃ divaukasaḥ /
MPur, 150, 142.2 ekaikasyāpi paryāptā na sarve'pi divaukasaḥ //
MPur, 154, 55.2 jagmustaṃ praṇipatyeśaṃ yathāyogaṃ divaukasaḥ //
MPur, 176, 2.2 asurāṇāṃ vināśāya jayārthaṃ ca divaukasām //
Nāṭyaśāstra
NāṭŚ, 1, 63.2 dattavantaḥ prahṛṣṭāste matsutebhyo divaukasaḥ //
NāṭŚ, 1, 71.2 samprahṛṣya tato vākyamāhuḥ sarve divaukasaḥ //
NāṭŚ, 1, 85.2 vedikārakṣaṇe vahnirbhāṇḍe sarvadivaukasaḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 17.2 avatāreṣu yad rūpaṃ tad arcanti divaukasaḥ //
ViPur, 1, 19, 80.1 yasyāvatārarūpāṇi samarcanti divaukasaḥ /
ViPur, 3, 1, 27.1 āpyāḥ prasūtā bhavyāśca pṛthugāśca divaukasaḥ /
ViPur, 4, 1, 28.2 marutaḥ pariveṣṭāraḥ sadasyāś ca divaukasaḥ //
ViPur, 5, 1, 30.2 yathāha vasudhā sarvaṃ satyam etad divaukasaḥ /
ViPur, 5, 29, 6.2 yajviyajñāṃśasaṃprāptyā tṛptiṃ yānti divaukasaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 2.1 tad yathā dhruvā pṛthivī dhruvā sacandratārakā dyauḥ amṛtā divaukasa iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 46.1 māṃsakṣīraudanamadhutarpaṇaṃ sa divaukasām /
Bhāgavatapurāṇa
BhāgPur, 3, 17, 1.3 tataḥ sarve nyavartanta tridivāya divaukasaḥ //
BhāgPur, 4, 5, 18.1 sarva evartvijo dṛṣṭvā sadasyāḥ sadivaukasaḥ /
BhāgPur, 4, 13, 33.1 tathā svabhāgadheyāni grahīṣyanti divaukasaḥ /
BhāgPur, 4, 21, 13.1 ekadāsīnmahāsatradīkṣā tatra divaukasām /
BhāgPur, 10, 4, 34.1 kecitprāñjalayo dīnā nyastaśastrā divaukasaḥ /
Bhāratamañjarī
BhāMañj, 1, 549.2 divaukasā varo dharmastanmayāḥ pravarānanāḥ /
BhāMañj, 1, 558.1 tataḥ pāṇḍuḥ kṣaṇaṃ dhyātvā smṛtvā śakraṃ divaukasām /
BhāMañj, 5, 610.1 sākṣādabhyāgataṃ jñātvā muniṃ mānyaṃ divaukasām /
BhāMañj, 13, 1124.2 tapasā brahmacaryeṇa mānyo 'bhūtsa divaukasām //
BhāMañj, 19, 40.2 vasiṣṭhaputrāstasyāsannṛbhavaśca divaukasaḥ //
Garuḍapurāṇa
GarPur, 1, 87, 25.1 aṣṭakasya gaṇāḥ pañca tathā proktā divaukasām /
GarPur, 1, 144, 11.3 mathurāyāṃ cograsenaṃ pālanaṃ ca divaukasām //
Kathāsaritsāgara
KSS, 3, 6, 76.1 tattejodahyamānāś ca tatra bhekā divaukasām /
Mahācīnatantra
Mahācīnatantra, 7, 5.2 tataḥ palāyitāḥ sarve bhayodvignā divaukasaḥ //
Skandapurāṇa
SkPur, 13, 38.2 balaṃ vāyostathānyeṣāṃ tasminsarvadivaukasām /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 34.1 tadā prabhṛti gokarṇe vāsaṃ cakrur divaukasaḥ /
GokPurS, 5, 3.2 divyaṃ liṅgaṃ tato jātaṃ tad agṛhṇan divaukasaḥ //
GokPurS, 9, 12.1 rudram ārādhayāmāsuḥ cakrārthaṃ te divaukasaḥ /
Haribhaktivilāsa
HBhVil, 4, 324.2 viṣṇūttīrṇā viśeṣeṇa sa namasyo divaukasām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 13.1 avadhyo dānavaḥ pāpaḥ sarveṣāṃ vai divaukasām /
SkPur (Rkh), Revākhaṇḍa, 47, 10.1 avadhyo dānavaḥ pāpaḥ sarveṣāṃ vo divaukasām /
SkPur (Rkh), Revākhaṇḍa, 47, 14.3 kiṃ kāryaṃ procyatāṃ kṣipraṃ kasya ruṣṭā divaukasaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 10.1 manohāri yataḥ sthānaṃ sarveṣāṃ vai divaukasām /
SkPur (Rkh), Revākhaṇḍa, 84, 3.1 hateṣu teṣu vai tatra rakṣaṇāya divaukasām /
SkPur (Rkh), Revākhaṇḍa, 90, 11.2 prasādābhimukho devaḥ pratyuvāca divaukasaḥ //
SkPur (Rkh), Revākhaṇḍa, 109, 3.1 dānavānāṃ vadhārthāya jayāya ca divaukasām /