Occurrences

Mahābhārata
Saundarānanda
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 58, 44.2 tadarthaṃ saṃniyokṣyāmi sarvān eva divaukasaḥ /
MBh, 1, 59, 2.1 ādiśya ca svayaṃ śakraḥ sarvān eva divaukasaḥ /
MBh, 1, 69, 34.2 siṃhāsanāt samutthāya praṇamya ca divaukasaḥ /
MBh, 1, 70, 27.1 kārayāmāsa cendratvam abhibhūya divaukasaḥ /
MBh, 1, 91, 9.2 dadarśa pathi gacchantī vasūn devān divaukasaḥ //
MBh, 1, 220, 8.2 papraccha dharmarājasya samīpasthān divaukasaḥ //
MBh, 3, 40, 54.2 vijeṣyasi raṇe śatrūn api sarvān divaukasaḥ //
MBh, 3, 101, 1.3 tā bhāvitā bhāvayanti havyakavyair divaukasaḥ //
MBh, 3, 115, 17.3 labdhvā hayasahasraṃ tu tāṃśca dṛṣṭvā divaukasaḥ //
MBh, 3, 161, 24.2 sarvaṃ yathāvacca divaukasas tān papracchur enaṃ kururājaputrāḥ //
MBh, 3, 221, 50.2 tathā hi dānavā ghorā vinighnanti divaukasaḥ //
MBh, 3, 229, 26.2 yo 'smān ājñāpayatyevaṃ vaśyān iva divaukasaḥ //
MBh, 3, 233, 20.2 pāṇḍavān abhyavartanta pāṇḍavāś ca divaukasaḥ //
MBh, 6, 21, 9.2 pitāmahaḥ kila purā mahendrādīn divaukasaḥ //
MBh, 9, 51, 20.2 vatsyate rajanīm ekāṃ tarpayitvā divaukasaḥ //
MBh, 11, 8, 20.2 apaśyaṃ tatra ca tadā samavetān divaukasaḥ /
MBh, 12, 236, 5.2 tān evāgnīn paricared yajamāno divaukasaḥ //
MBh, 13, 16, 35.1 bhūrādyān sarvabhuvanān utpādya sadivaukasaḥ /
Saundarānanda
SaundĀ, 10, 48.1 etāḥ striyaḥ paśya divaukasastvaṃ nirīkṣya ca brūhi yathārthatattvam /
Harivaṃśa
HV, 12, 40.1 iti tad vacanaṃ satyaṃ bhavatv adya divaukasaḥ /
Kirātārjunīya
Kir, 13, 65.1 yaṣṭum icchasi pitṝn na sāmprataṃ saṃvṛto 'rcicayiṣur divaukasaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 16.2 prasādābhimukho vedhāḥ pratyuvāca divaukasaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 11.2 prasādābhimukho devaḥ pratyuvāca divaukasaḥ //