Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 15, 12.1 divākarasamākāraṃ dīptānalaśikhopamam /
Rām, Bā, 30, 18.1 te gatvā dūram adhvānaṃ lambamāne divākare /
Rām, Bā, 45, 15.1 evam uktvā ditiḥ śakraṃ prāpte madhyaṃ divākare /
Rām, Ay, 13, 14.1 na paśyāmaś ca rājānam uditaś ca divākaraḥ /
Rām, Ay, 27, 4.2 tejo nāsti paraṃ rāme tapatīva divākare //
Rām, Ay, 38, 20.2 mahīm imāṃ raśmibhir uttamaprabho yathā nidāghe bhagavān divākaraḥ //
Rām, Ay, 48, 8.1 dhanvinau tau sukhaṃ gatvā lambamāne divākare /
Rām, Ay, 93, 40.2 divākaraś caiva niśākaraś ca yathāmbare śukrabṛhaspatibhyām //
Rām, Ār, 3, 27.2 vijahratus tau muditau mahāvane divi sthitau candradivākarāv iva //
Rām, Ār, 10, 5.1 te gatvā dūram adhvānaṃ lambamāne divākare /
Rām, Ār, 22, 3.2 alātacakrapratimaṃ pratigṛhya divākaram //
Rām, Ār, 22, 12.1 pravāti mārutaḥ śīghraṃ niṣprabho 'bhūd divākaraḥ /
Rām, Ār, 24, 13.2 babhūva rāmaḥ saṃdhyābhrair divākara ivāvṛtaḥ //
Rām, Ār, 50, 36.1 hriyamāṇāṃ tu vaidehīṃ dṛṣṭvā dīno divākaraḥ /
Rām, Ki, 4, 8.3 dinakṣaye mahātejāḥ prabhayeva divākaraḥ //
Rām, Ki, 27, 4.2 kuṭajārjunamālābhir alaṃkartuṃ divākaram //
Rām, Ki, 36, 26.2 āgacchad vānarī senā pibantīva divākaram //
Rām, Ki, 39, 53.1 uttareṇa parikramya jambūdvīpaṃ divākaraḥ /
Rām, Ki, 40, 29.1 tasyaikaṃ kāñcanaṃ śṛṅgaṃ sevate yaṃ divākaraḥ /
Rām, Ki, 41, 37.1 yojanānāṃ sahasrāṇi daśa tāni divākaraḥ /
Rām, Ki, 42, 35.1 tatsaraḥ samatikramya naṣṭacandradivākaram /
Rām, Su, 1, 90.2 yathā jaladharaṃ bhittvā dīptaraśmir divākaraḥ //
Rām, Su, 35, 18.1 śarajālāṃśumāñ śūraḥ kape rāmadivākaraḥ /
Rām, Su, 45, 3.1 tato mahadbāladivākaraprabhaṃ prataptajāmbūnadajālasaṃtatam /
Rām, Su, 45, 6.2 divākarābhaṃ ratham āsthitastataḥ sa nirjagāmāmaratulyavikramaḥ //
Rām, Su, 45, 26.1 abālavad bāladivākaraprabhaḥ karotyayaṃ karma mahanmahābalaḥ /
Rām, Yu, 4, 3.2 yukto muhūrto vijayaḥ prāpto madhyaṃ divākaraḥ //
Rām, Yu, 4, 42.1 prasannāśca diśaḥ sarvā vimalaśca divākaraḥ /
Rām, Yu, 15, 1.2 udayan hi mahāśailānmeror iva divākaraḥ /
Rām, Yu, 22, 17.2 balena mahatā rāmo vrajatyastaṃ divākare //
Rām, Yu, 33, 46.2 punaḥ suyuddhaṃ tarasā samāśritā divākarasyāstamayābhikāṅkṣiṇaḥ //
Rām, Yu, 48, 50.2 dadṛśe meruśṛṅgāgre divākara ivoditaḥ //
Rām, Yu, 89, 34.2 yāvad astaṃ na yātyeṣa kṛtakarmā divākaraḥ //
Rām, Yu, 90, 28.2 utpapāta tadā kruddhaḥ spṛśann iva divākaram //
Rām, Yu, 90, 29.1 śastravarṇaḥ suparuṣo mandaraśmir divākaraḥ /
Rām, Yu, 97, 31.2 mahī cakampe na ca mārutā vavuḥ sthiraprabhaścāpyabhavad divākaraḥ //
Rām, Utt, 31, 25.3 mām āsīnaṃ viditveha candrāyati divākaraḥ //
Rām, Utt, 32, 39.2 abhidravati rakṣāṃsi tamāṃsīva divākaraḥ //
Rām, Utt, 35, 30.1 śiśur eṣa tvadoṣajña iti matvā divākaraḥ /
Rām, Utt, 35, 31.2 tam eva divasaṃ rāhur jighṛkṣati divākaram //