Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 20, 13.1 divākaraḥ parikupito yathā dahet prajāstathā dahasi hutāśanaprabha /
MBh, 1, 61, 88.27 divākarasamaṃ dīptyā cārusarvāṅgabhūṣaṇam /
MBh, 1, 61, 89.6 divākarasya taṃ viddhi devasyāṃśam anuttamam //
MBh, 1, 114, 8.6 aśvamedhaḥ kratuśreṣṭho jyotiḥśreṣṭho divākaraḥ /
MBh, 1, 127, 8.2 gaganasthaṃ viniḥśvasya divākaram udaikṣata //
MBh, 1, 163, 3.3 pratyabhāṣata taṃ vipraṃ pratinandya divākaraḥ //
MBh, 1, 168, 5.2 grasta āsīd gṛheṇeva parvakāle divākaraḥ //
MBh, 1, 168, 17.2 puṣyeṇa sahitaṃ kāle divākaram ivoditam //
MBh, 1, 212, 1.329 udyatsahasradīptāṃśuḥ śaradīva divākaraḥ /
MBh, 2, 10, 6.1 divākaranibhe puṇye divyāstaraṇasaṃvṛte /
MBh, 2, 11, 6.3 sa tanmama vacaḥ śrutvā sahasrāṃśur divākaraḥ /
MBh, 2, 68, 35.1 caleddhi himavān sthānānniṣprabhaḥ syād divākaraḥ /
MBh, 3, 3, 14.1 puṣpopahārair balibhir arcayitvā divākaram /
MBh, 3, 4, 1.2 tato divākaraḥ prīto darśayāmāsa pāṇḍavam /
MBh, 3, 4, 8.1 evaṃ divākarāt prāpya divākarasamadyutiḥ /
MBh, 3, 4, 8.1 evaṃ divākarāt prāpya divākarasamadyutiḥ /
MBh, 3, 81, 166.1 saṃnihityām upaspṛśya rāhugraste divākare /
MBh, 3, 98, 18.1 tatrāpaśyan dadhīcaṃ te divākarasamadyutim /
MBh, 3, 118, 12.1 bhagasya candrasya divākarasya pater apāṃ sādhyagaṇasya caiva /
MBh, 3, 143, 20.2 gate hyambhasi nimnāni prādurbhūte divākare //
MBh, 3, 149, 13.1 na hi śaknomi tvāṃ draṣṭuṃ divākaram ivoditam /
MBh, 3, 160, 25.1 astaṃ prāpya tataḥ saṃdhyām atikramya divākaraḥ /
MBh, 3, 161, 26.3 divākarābhāṇi vibhūṣaṇāni prītaḥ priyāyai sutasomamātre //
MBh, 3, 192, 12.1 śiras te gaganaṃ deva netre śaśidivākarau /
MBh, 3, 213, 26.2 somaṃ caiva mahābhāgaṃ viśamānaṃ divākaram //
MBh, 3, 213, 29.2 havyaṃ gṛhītvā vahniṃ ca praviśantaṃ divākaram //
MBh, 3, 281, 72.2 vigāḍhā rajanī ceyaṃ nivṛttaś ca divākaraḥ //
MBh, 3, 290, 7.1 prāṇān upaspṛśya tadā ājuhāva divākaram /
MBh, 3, 290, 7.2 ājagāma tato rājaṃstvaramāṇo divākaraḥ //
MBh, 3, 293, 21.1 yadā tu karṇo rājendra bhānumantaṃ divākaram /
MBh, 4, 45, 3.1 pacatyagnir avākyastu tūṣṇīṃ bhāti divākaraḥ /
MBh, 4, 57, 5.2 madhyaṃdinagato 'rciṣmāñśaradīva divākaraḥ //
MBh, 5, 81, 6.3 maitre muhūrte samprāpte mṛdvarciṣi divākare //
MBh, 5, 99, 14.2 malayo mātariśvā ca niśākaradivākarau //
MBh, 5, 133, 28.2 abhivartati lakṣmīstaṃ prācīm iva divākaraḥ //
MBh, 6, 8, 29.2 rakṣaṇārthaṃ tu bhūtānāṃ praviśanti divākaram //
MBh, 6, 8, 30.2 aruṇasyāgrato yānti parivārya divākaram //
MBh, 6, 42, 14.2 chādayantaḥ śaravrātair meghā iva divākaram //
MBh, 6, 51, 19.2 divākarapathaṃ prāpya rajastīvram adṛśyata //
MBh, 6, 53, 5.1 udatiṣṭhad rajo bhaumaṃ chādayānaṃ divākaram /
MBh, 6, 65, 1.2 vyuṣitāyāṃ ca śarvaryām udite ca divākare /
MBh, 6, 65, 27.2 abhyavarṣaccharaistūrṇaṃ chādayāno divākaram //
MBh, 6, 79, 19.2 divākarapathaṃ prāpya chādayāmāsur ambaram //
MBh, 6, 79, 43.2 avārayaccharaugheṇa megho yadvad divākaram //
MBh, 6, 80, 1.2 tato yudhiṣṭhiro rājā madhyaṃ prāpte divākare /
MBh, 6, 80, 50.2 śaraiḥ saṃchādayāmāsa meghair iva divākaram //
MBh, 6, 82, 5.2 bhīṣmaṃ saṃchādayāmāsa yathā megho divākaram //
MBh, 6, 93, 22.2 śuśubhe vimalārciṣmañ śaradīva divākaraḥ //
MBh, 6, 95, 51.1 jvalitāśca maholkā vai samāhatya divākaram /
MBh, 6, 97, 49.2 nidāghānte mahārāja yathā megho divākaram //
MBh, 6, 100, 15.2 ayudhyanta mahārāja madhyaṃ prāpte divākare //
MBh, 6, 101, 14.2 divākarapathaṃ prāpya chādayāmāsa bhāskaram //
MBh, 6, 101, 33.2 aparāṃ diśam āsthāya dyotamāne divākare //
MBh, 6, 112, 87.2 bhīṣmaṃ pracchādayāmāsur meghā iva divākaram //
MBh, 6, 113, 48.2 tam ekaṃ chādayāmāsur meghā iva divākaram /
MBh, 6, 114, 86.2 patan sa dadṛśe cāpi kharvitaṃ ca divākaram //
MBh, 6, 115, 49.1 diśaṃ vaiśravaṇākrāntāṃ yadā gantā divākaraḥ /
MBh, 7, 2, 12.1 nipātite śāṃtanave mahārathe divākare bhūtalam āsthite yathā /
MBh, 7, 6, 24.1 tatastumulam ākāśam āvṛṇot sadivākaram /
MBh, 7, 31, 77.2 divākare 'staṃgirim āsthite śanair ubhe prayāte śibirāya bhārata //
MBh, 7, 35, 29.2 vinālanalinākārair divākaraśaśiprabhaiḥ //
MBh, 7, 37, 20.2 varṣābhyatīto bhagavāñ śaradīva divākaraḥ //
MBh, 7, 38, 22.3 grasiṣyāmyadya saubhadraṃ yathā rāhur divākaram //
MBh, 7, 48, 41.2 kuśeśayāpīḍanibhe divākare vilambamāne 'stam upetya parvatam //
MBh, 7, 60, 17.2 vibabhau vimalo 'rciṣmānmerāviva divākaraḥ //
MBh, 7, 74, 32.2 vibabhau jaladān bhittvā divākara ivoditaḥ //
MBh, 7, 74, 44.2 chādayantaḥ śaraiḥ pārthaṃ meghā iva divākaram //
MBh, 7, 75, 34.1 divākare 'tha rajasā sarvataḥ saṃvṛte bhṛśam /
MBh, 7, 114, 20.2 madhyaṃdinagato 'rciṣmāñ śaradīva divākaraḥ //
MBh, 7, 116, 31.1 jayadrathaśca hantavyo lambate ca divākaraḥ /
MBh, 7, 120, 3.2 astam eti mahābāho tvaramāṇo divākaraḥ //
MBh, 7, 120, 21.1 yudhyante bahavaḥ śūrā lambate ca divākaraḥ /
MBh, 7, 121, 16.2 astaṃ mahīdharaśreṣṭhaṃ yiyāsati divākaraḥ /
MBh, 7, 138, 28.2 bhāḥ kurvatā bhānumatā graheṇa divākareṇāgnir ivābhitaptaḥ //
MBh, 7, 145, 11.2 bhāsayāmāsa tat sainyaṃ divākara ivoditaḥ //
MBh, 7, 155, 26.3 śarajālasahasrāṃśuḥ śaradīva divākaraḥ //
MBh, 7, 171, 7.1 sūryam agniḥ praviṣṭaḥ syād yathā cāgniṃ divākaraḥ /
MBh, 7, 172, 19.1 bhrāntasarvamahābhūtam āvarjitadivākaram /
MBh, 8, 6, 43.2 vyatyaricyata rūpeṇa divākara ivāparaḥ //
MBh, 8, 13, 19.2 tacchoṇitābhaṃ nipatad vireje divākaro 'stād iva paścimāṃ diśam //
MBh, 8, 13, 20.1 atha dvipaṃ śvetanagāgrasaṃnibhaṃ divākarāṃśupratimaiḥ śarottamaiḥ /
MBh, 8, 17, 6.3 pracchādyamāno dviradair meghair iva divākaraḥ //
MBh, 8, 17, 16.1 divākarakaraprakhyān aṅgaś cikṣepa tomarān /
MBh, 8, 17, 21.1 taiś chādyamānaṃ nakulaṃ divākaram ivāmbudaiḥ /
MBh, 8, 17, 71.1 bāṇajālāvṛte vyomni chādite ca divākare /
MBh, 8, 26, 11.2 adhyatiṣṭhad yathāmbhodaṃ vidyutvantaṃ divākaraḥ //
MBh, 8, 29, 13.1 divākareṇāpi samaṃ tapantaṃ samāptaraśmiṃ yaśasā jvalantam /
MBh, 8, 35, 27.2 mahāmātrais tam āvavrur meghā iva divākaram //
MBh, 8, 35, 51.1 tataḥ pravavṛte yuddhaṃ madhyaṃ prāpte divākare /
MBh, 8, 43, 38.2 udayaṃ parvataṃ yadvacchobhayan vai divākaraḥ //
MBh, 8, 54, 26.2 divākarābho maṇir eṣa divyo vibhrājate caiva kirīṭasaṃsthaḥ //
MBh, 8, 62, 38.1 kuṇindaputrāvarajas tu tomarair divākarāṃśupratimair ayasmayaiḥ /
MBh, 8, 63, 76.1 pated divākaraḥ sthānācchīryetānekadhā kṣitiḥ /
MBh, 8, 66, 13.1 divākarendujvalanagrahatviṣaṃ suvarṇamuktāmaṇijālabhūṣitam /
MBh, 8, 66, 16.2 papāta pārthasya kirīṭam uttamaṃ divākaro 'stād iva parvatāj jvalan //
MBh, 8, 66, 40.2 salohito raktagabhastimaṇḍalo divākaro 'stābhimukho yathā tathā //
MBh, 8, 67, 24.2 varāṅgam urvyām apatac camūpater divākaro 'stād iva raktamaṇḍalaḥ //
MBh, 8, 68, 36.2 drutaṃ prayātāḥ śibirāṇi rājan divākaraṃ raktam avekṣamāṇāḥ //
MBh, 8, 68, 47.1 hate sma karṇe sarito na sravanti jagāma cāstaṃ kaluṣo divākaraḥ /
MBh, 8, 68, 54.1 narottamau pāṇḍavakeśimardanāv udāhitāv agnidivākaropamau /
MBh, 9, 9, 19.3 sa papāta rathopasthād divākarasamaprabhaḥ //
MBh, 9, 16, 70.2 arcirbhir iva sūryasya divākarasamaprabhau //
MBh, 9, 21, 40.2 rajaḥ saṃdhyābhrakapilaṃ divākarapathaṃ yayau //
MBh, 9, 22, 11.2 adṛśyaṃ sāyakaiścakrur meghā iva divākaram //
MBh, 9, 27, 58.1 śareṇa kārtasvarabhūṣitena divākarābhena susaṃśitena /
MBh, 10, 1, 24.1 tato 'staṃ parvataśreṣṭham anuprāpte divākare /
MBh, 11, 19, 2.2 nīlameghaparikṣiptaḥ śaradīva divākaraḥ //
MBh, 11, 25, 16.2 ātapatraṃ samābhāti śaradīva divākaraḥ //
MBh, 11, 27, 8.2 yo vyarājac camūmadhye divākara iva prabhuḥ //
MBh, 11, 27, 11.3 kuṇḍalī kavacī śūro divākarasamaprabhaḥ //
MBh, 12, 5, 14.2 hato vaikartanaḥ karṇo divākarasamadyutiḥ //
MBh, 12, 6, 6.2 tathā divākareṇoktaḥ svapnānte mama cāgrataḥ //
MBh, 12, 46, 34.1 divākarāṃśuprabham āśugāminaṃ vicitranānāmaṇiratnabhūṣitam /
MBh, 12, 47, 3.1 nivṛttamātre tvayana uttare vai divākare /
MBh, 12, 52, 26.1 tato muhūrtād bhagavān sahasrāṃśur divākaraḥ /
MBh, 12, 52, 33.2 divākarāpītarasās tathauṣadhīḥ punaḥ svakenaiva guṇena yojayan //
MBh, 12, 199, 31.1 divākaro guṇam upalabhya nirguṇo yathā bhaved vyapagataraśmimaṇḍalaḥ /
MBh, 12, 218, 31.1 paścimāṃ tāvad evāpi tathodīcīṃ divākaraḥ /
MBh, 12, 310, 18.1 ādityāścaiva rudrāśca divākaraniśākarau /
MBh, 12, 314, 25.3 āraṇeyo viśuddhātmā nabhasīva divākaraḥ //
MBh, 12, 314, 26.2 dadarśa sutam āyāntaṃ divākarasamaprabham //
MBh, 12, 315, 47.1 dūrāt pratihato yasminn ekaraśmir divākaraḥ /
MBh, 12, 318, 53.2 vāyubhūtaḥ pravekṣyāmi tejorāśiṃ divākaram //
MBh, 13, 15, 13.2 śaradīva suduṣprekṣyaṃ pariviṣṭaṃ divākaram //
MBh, 13, 76, 21.2 nānāvarṇatvam anayanmeghān iva divākaraḥ //
MBh, 13, 97, 9.1 tato madhyāhnam ārūḍhe jyeṣṭhāmūle divākare /
MBh, 13, 97, 20.2 rasaṃ sa taṃ vai varṣāsu pravarṣati divākaraḥ //
MBh, 13, 98, 4.2 kathaṃ calaṃ vetsyasi tvaṃ sadā yāntaṃ divākaram //
MBh, 13, 98, 6.1 aparāhṇe nimeṣārdhaṃ tiṣṭhasi tvaṃ divākara /
MBh, 13, 110, 91.2 lokān vasūnām āpnoti divākarasamaprabhaḥ //
MBh, 13, 153, 26.2 parivṛtto hi bhagavān sahasrāṃśur divākaraḥ //
MBh, 14, 76, 32.2 vibabhau kauravaśreṣṭhaḥ śaradīva divākaraḥ //
MBh, 15, 38, 8.2 saṃsmṛtya tad ṛṣer vākyaṃ spṛhayantī divākaram /
MBh, 16, 3, 11.1 udayāstamane nityaṃ puryāṃ tasyāṃ divākaraḥ /