Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 55, 21.2 ityete vai vasantīha dvau dvau māsau divākare //
LiPur, 1, 55, 36.2 sarpo vyāghraḥ punaścāpo vāto vidyuddivākaraḥ //
LiPur, 1, 55, 58.2 haimantikau tu dvau māsau vasanti ca divākare //
LiPur, 1, 55, 61.2 vidyuddivākaraścobhau yātudhānāvudāhṛtau //
LiPur, 1, 55, 62.1 sahe caiva sahasye ca vasantyete divākare /
LiPur, 1, 55, 71.2 ityete vai vasantīha dvau dvau māsau divākare //
LiPur, 1, 55, 81.2 haritairakṣarairaśvaiḥ sarpate 'sau divākaraḥ //
LiPur, 1, 58, 2.2 grahādhipatye bhagavānabhyaṣiñcaddivākaram /
LiPur, 1, 59, 14.2 prabhā saurī tu pādena hyastaṃ yāte divākare //
LiPur, 1, 61, 56.2 divākaraḥ smṛtastasmātkālakṛdvibhurīśvaraḥ //
LiPur, 1, 63, 72.2 svastyastu hi tavetyukte patanniha divākaraḥ //
LiPur, 1, 64, 53.2 adṛśyantyāścaturvaktro meghajālāddivākaraḥ //
LiPur, 1, 65, 14.1 vaḍavā ca tadā tvāṣṭrī saṃjñā tasmāddivākarāt /
LiPur, 1, 75, 25.1 pratyayārthaṃ hi jagatām ekastho'pi divākaraḥ /
LiPur, 1, 82, 27.2 sanārāyaṇakair devaiḥ sendracandradivākaraiḥ //
LiPur, 1, 82, 43.1 ādityaś ca tathā sūryaś cāṃśumāṃś ca divākaraḥ /
LiPur, 1, 92, 60.2 brahmā devarṣibhiḥ sārddhaṃ viṣṇurvāpi divākaraḥ //
LiPur, 1, 98, 119.2 īḍyo 'nīśaḥ suravyāghro devasiṃho divākaraḥ //
LiPur, 1, 102, 54.1 tejasā tasya devāste sendracandradivākarāḥ /
LiPur, 2, 12, 11.1 divākarātmanastasya harikeśāhvayaḥ karaḥ /
LiPur, 2, 19, 29.1 ādityaṃ bhāskaraṃ bhānuṃ raviṃ devaṃ divākaram /
LiPur, 2, 28, 65.1 ādityaṃ bhāskaraṃ bhānuṃ raviṃ devaṃ divākaram /
LiPur, 2, 50, 44.1 śatror aṣṭamarāśau vā pariviṣṭe divākare /