Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 13.1 na hi vindāmi pānīyaṃ śoṣitaṃ ca divākaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 113.1 uddiśya jagato nāthaṃ devadevaṃ divākaram /
SkPur (Rkh), Revākhaṇḍa, 43, 6.2 tatra snātvārcayeddevaṃ tejorāśiṃ divākaram //
SkPur (Rkh), Revākhaṇḍa, 43, 8.1 akṣaraṃ vā japen mantraṃ dhyāyamāno divākaram /
SkPur (Rkh), Revākhaṇḍa, 59, 2.2 yatrāste sarvadā devo vedamūrtirdivākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 59, 11.1 tatra snātvā tu yo devaṃ pūjayec ca divākaram /
SkPur (Rkh), Revākhaṇḍa, 59, 13.1 yastryakṣaraṃ japenmantraṃ dhyāyamāno divākaram /
SkPur (Rkh), Revākhaṇḍa, 59, 14.2 sa gacchetparamaṃ sthānaṃ yatra devo divākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 79.2 grahā bhavanti suprītāḥ prītastasya divākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 77, 2.2 japed ekākṣaraṃ mantramūrdhvabāhurdivākare //
SkPur (Rkh), Revākhaṇḍa, 91, 5.3 sarvarogaiḥ parityaktau sarvakālaṃ divākara //
SkPur (Rkh), Revākhaṇḍa, 97, 104.1 jaya candradivākaranetradhare jaya pāvakabhūṣitavaktravare /
SkPur (Rkh), Revākhaṇḍa, 115, 6.1 yāvaddharādharo loke yāvaccandradivākarau /
SkPur (Rkh), Revākhaṇḍa, 125, 34.1 prātaḥ snātvā vidhānena dadātyarghaṃ divākare /
SkPur (Rkh), Revākhaṇḍa, 142, 95.2 kurukṣetre tu rājendra rāhugraste divākare //
SkPur (Rkh), Revākhaṇḍa, 146, 22.1 viśvedevāśca pitaraḥ sacandrāḥ sadivākarāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 42.1 prabhāte vimale prāpte snātvā pūjya divākaram /
SkPur (Rkh), Revākhaṇḍa, 153, 37.1 evamukte tu deveśo bahurūpo divākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 157, 13.1 pūjāyāṃ prīyate rudro japahomair divākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 22.1 mānayasva imān viprān mocayasva divākaram /
SkPur (Rkh), Revākhaṇḍa, 191, 10.2 sthāpitaśca jagaddhātā tasmiṃstīrthe divākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 13.2 tayostapaḥprabhāveṇa na tatāpa divākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 17.1 udutyam iti mantreṇa pūjayitvā divākaram /