Occurrences

Atharvaveda (Śaunaka)
Avadānaśataka
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kālikāpurāṇa
Mātṛkābhedatantra
Rasamañjarī
Rasaratnasamuccaya
Rasārṇava
Skandapurāṇa
Ānandakanda
Śyainikaśāstra
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 4, 10, 5.1 samudrājjāto maṇir vṛtrāj jāto divākaraḥ /
AVŚ, 13, 2, 34.2 divākaro 'ti dyumnais tamāṃsi viśvātārīd duritāni śukraḥ //
Avadānaśataka
AvŚat, 1, 8.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 2, 9.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 3, 12.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 4, 10.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 6, 10.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 7, 11.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 8, 8.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 9, 10.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 10, 9.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 17, 9.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 20, 5.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 22, 5.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 23, 7.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
Buddhacarita
BCar, 8, 5.2 krameṇa tau śūnyamivopajagmaturdivākareṇeva vinākṛtaṃ nabhaḥ //
Mahābhārata
MBh, 1, 20, 13.1 divākaraḥ parikupito yathā dahet prajāstathā dahasi hutāśanaprabha /
MBh, 1, 61, 88.27 divākarasamaṃ dīptyā cārusarvāṅgabhūṣaṇam /
MBh, 1, 61, 89.6 divākarasya taṃ viddhi devasyāṃśam anuttamam //
MBh, 1, 114, 8.6 aśvamedhaḥ kratuśreṣṭho jyotiḥśreṣṭho divākaraḥ /
MBh, 1, 127, 8.2 gaganasthaṃ viniḥśvasya divākaram udaikṣata //
MBh, 1, 163, 3.3 pratyabhāṣata taṃ vipraṃ pratinandya divākaraḥ //
MBh, 1, 168, 5.2 grasta āsīd gṛheṇeva parvakāle divākaraḥ //
MBh, 1, 168, 17.2 puṣyeṇa sahitaṃ kāle divākaram ivoditam //
MBh, 1, 212, 1.329 udyatsahasradīptāṃśuḥ śaradīva divākaraḥ /
MBh, 2, 10, 6.1 divākaranibhe puṇye divyāstaraṇasaṃvṛte /
MBh, 2, 11, 6.3 sa tanmama vacaḥ śrutvā sahasrāṃśur divākaraḥ /
MBh, 2, 68, 35.1 caleddhi himavān sthānānniṣprabhaḥ syād divākaraḥ /
MBh, 3, 3, 14.1 puṣpopahārair balibhir arcayitvā divākaram /
MBh, 3, 4, 1.2 tato divākaraḥ prīto darśayāmāsa pāṇḍavam /
MBh, 3, 4, 8.1 evaṃ divākarāt prāpya divākarasamadyutiḥ /
MBh, 3, 4, 8.1 evaṃ divākarāt prāpya divākarasamadyutiḥ /
MBh, 3, 81, 166.1 saṃnihityām upaspṛśya rāhugraste divākare /
MBh, 3, 98, 18.1 tatrāpaśyan dadhīcaṃ te divākarasamadyutim /
MBh, 3, 118, 12.1 bhagasya candrasya divākarasya pater apāṃ sādhyagaṇasya caiva /
MBh, 3, 143, 20.2 gate hyambhasi nimnāni prādurbhūte divākare //
MBh, 3, 149, 13.1 na hi śaknomi tvāṃ draṣṭuṃ divākaram ivoditam /
MBh, 3, 160, 25.1 astaṃ prāpya tataḥ saṃdhyām atikramya divākaraḥ /
MBh, 3, 161, 26.3 divākarābhāṇi vibhūṣaṇāni prītaḥ priyāyai sutasomamātre //
MBh, 3, 192, 12.1 śiras te gaganaṃ deva netre śaśidivākarau /
MBh, 3, 213, 26.2 somaṃ caiva mahābhāgaṃ viśamānaṃ divākaram //
MBh, 3, 213, 29.2 havyaṃ gṛhītvā vahniṃ ca praviśantaṃ divākaram //
MBh, 3, 281, 72.2 vigāḍhā rajanī ceyaṃ nivṛttaś ca divākaraḥ //
MBh, 3, 290, 7.1 prāṇān upaspṛśya tadā ājuhāva divākaram /
MBh, 3, 290, 7.2 ājagāma tato rājaṃstvaramāṇo divākaraḥ //
MBh, 3, 293, 21.1 yadā tu karṇo rājendra bhānumantaṃ divākaram /
MBh, 4, 45, 3.1 pacatyagnir avākyastu tūṣṇīṃ bhāti divākaraḥ /
MBh, 4, 57, 5.2 madhyaṃdinagato 'rciṣmāñśaradīva divākaraḥ //
MBh, 5, 81, 6.3 maitre muhūrte samprāpte mṛdvarciṣi divākare //
MBh, 5, 99, 14.2 malayo mātariśvā ca niśākaradivākarau //
MBh, 5, 133, 28.2 abhivartati lakṣmīstaṃ prācīm iva divākaraḥ //
MBh, 6, 8, 29.2 rakṣaṇārthaṃ tu bhūtānāṃ praviśanti divākaram //
MBh, 6, 8, 30.2 aruṇasyāgrato yānti parivārya divākaram //
MBh, 6, 42, 14.2 chādayantaḥ śaravrātair meghā iva divākaram //
MBh, 6, 51, 19.2 divākarapathaṃ prāpya rajastīvram adṛśyata //
MBh, 6, 53, 5.1 udatiṣṭhad rajo bhaumaṃ chādayānaṃ divākaram /
MBh, 6, 65, 1.2 vyuṣitāyāṃ ca śarvaryām udite ca divākare /
MBh, 6, 65, 27.2 abhyavarṣaccharaistūrṇaṃ chādayāno divākaram //
MBh, 6, 79, 19.2 divākarapathaṃ prāpya chādayāmāsur ambaram //
MBh, 6, 79, 43.2 avārayaccharaugheṇa megho yadvad divākaram //
MBh, 6, 80, 1.2 tato yudhiṣṭhiro rājā madhyaṃ prāpte divākare /
MBh, 6, 80, 50.2 śaraiḥ saṃchādayāmāsa meghair iva divākaram //
MBh, 6, 82, 5.2 bhīṣmaṃ saṃchādayāmāsa yathā megho divākaram //
MBh, 6, 93, 22.2 śuśubhe vimalārciṣmañ śaradīva divākaraḥ //
MBh, 6, 95, 51.1 jvalitāśca maholkā vai samāhatya divākaram /
MBh, 6, 97, 49.2 nidāghānte mahārāja yathā megho divākaram //
MBh, 6, 100, 15.2 ayudhyanta mahārāja madhyaṃ prāpte divākare //
MBh, 6, 101, 14.2 divākarapathaṃ prāpya chādayāmāsa bhāskaram //
MBh, 6, 101, 33.2 aparāṃ diśam āsthāya dyotamāne divākare //
MBh, 6, 112, 87.2 bhīṣmaṃ pracchādayāmāsur meghā iva divākaram //
MBh, 6, 113, 48.2 tam ekaṃ chādayāmāsur meghā iva divākaram /
MBh, 6, 114, 86.2 patan sa dadṛśe cāpi kharvitaṃ ca divākaram //
MBh, 6, 115, 49.1 diśaṃ vaiśravaṇākrāntāṃ yadā gantā divākaraḥ /
MBh, 7, 2, 12.1 nipātite śāṃtanave mahārathe divākare bhūtalam āsthite yathā /
MBh, 7, 6, 24.1 tatastumulam ākāśam āvṛṇot sadivākaram /
MBh, 7, 31, 77.2 divākare 'staṃgirim āsthite śanair ubhe prayāte śibirāya bhārata //
MBh, 7, 35, 29.2 vinālanalinākārair divākaraśaśiprabhaiḥ //
MBh, 7, 37, 20.2 varṣābhyatīto bhagavāñ śaradīva divākaraḥ //
MBh, 7, 38, 22.3 grasiṣyāmyadya saubhadraṃ yathā rāhur divākaram //
MBh, 7, 48, 41.2 kuśeśayāpīḍanibhe divākare vilambamāne 'stam upetya parvatam //
MBh, 7, 60, 17.2 vibabhau vimalo 'rciṣmānmerāviva divākaraḥ //
MBh, 7, 74, 32.2 vibabhau jaladān bhittvā divākara ivoditaḥ //
MBh, 7, 74, 44.2 chādayantaḥ śaraiḥ pārthaṃ meghā iva divākaram //
MBh, 7, 75, 34.1 divākare 'tha rajasā sarvataḥ saṃvṛte bhṛśam /
MBh, 7, 114, 20.2 madhyaṃdinagato 'rciṣmāñ śaradīva divākaraḥ //
MBh, 7, 116, 31.1 jayadrathaśca hantavyo lambate ca divākaraḥ /
MBh, 7, 120, 3.2 astam eti mahābāho tvaramāṇo divākaraḥ //
MBh, 7, 120, 21.1 yudhyante bahavaḥ śūrā lambate ca divākaraḥ /
MBh, 7, 121, 16.2 astaṃ mahīdharaśreṣṭhaṃ yiyāsati divākaraḥ /
MBh, 7, 138, 28.2 bhāḥ kurvatā bhānumatā graheṇa divākareṇāgnir ivābhitaptaḥ //
MBh, 7, 145, 11.2 bhāsayāmāsa tat sainyaṃ divākara ivoditaḥ //
MBh, 7, 155, 26.3 śarajālasahasrāṃśuḥ śaradīva divākaraḥ //
MBh, 7, 171, 7.1 sūryam agniḥ praviṣṭaḥ syād yathā cāgniṃ divākaraḥ /
MBh, 7, 172, 19.1 bhrāntasarvamahābhūtam āvarjitadivākaram /
MBh, 8, 6, 43.2 vyatyaricyata rūpeṇa divākara ivāparaḥ //
MBh, 8, 13, 19.2 tacchoṇitābhaṃ nipatad vireje divākaro 'stād iva paścimāṃ diśam //
MBh, 8, 13, 20.1 atha dvipaṃ śvetanagāgrasaṃnibhaṃ divākarāṃśupratimaiḥ śarottamaiḥ /
MBh, 8, 17, 6.3 pracchādyamāno dviradair meghair iva divākaraḥ //
MBh, 8, 17, 16.1 divākarakaraprakhyān aṅgaś cikṣepa tomarān /
MBh, 8, 17, 21.1 taiś chādyamānaṃ nakulaṃ divākaram ivāmbudaiḥ /
MBh, 8, 17, 71.1 bāṇajālāvṛte vyomni chādite ca divākare /
MBh, 8, 26, 11.2 adhyatiṣṭhad yathāmbhodaṃ vidyutvantaṃ divākaraḥ //
MBh, 8, 29, 13.1 divākareṇāpi samaṃ tapantaṃ samāptaraśmiṃ yaśasā jvalantam /
MBh, 8, 35, 27.2 mahāmātrais tam āvavrur meghā iva divākaram //
MBh, 8, 35, 51.1 tataḥ pravavṛte yuddhaṃ madhyaṃ prāpte divākare /
MBh, 8, 43, 38.2 udayaṃ parvataṃ yadvacchobhayan vai divākaraḥ //
MBh, 8, 54, 26.2 divākarābho maṇir eṣa divyo vibhrājate caiva kirīṭasaṃsthaḥ //
MBh, 8, 62, 38.1 kuṇindaputrāvarajas tu tomarair divākarāṃśupratimair ayasmayaiḥ /
MBh, 8, 63, 76.1 pated divākaraḥ sthānācchīryetānekadhā kṣitiḥ /
MBh, 8, 66, 13.1 divākarendujvalanagrahatviṣaṃ suvarṇamuktāmaṇijālabhūṣitam /
MBh, 8, 66, 16.2 papāta pārthasya kirīṭam uttamaṃ divākaro 'stād iva parvatāj jvalan //
MBh, 8, 66, 40.2 salohito raktagabhastimaṇḍalo divākaro 'stābhimukho yathā tathā //
MBh, 8, 67, 24.2 varāṅgam urvyām apatac camūpater divākaro 'stād iva raktamaṇḍalaḥ //
MBh, 8, 68, 36.2 drutaṃ prayātāḥ śibirāṇi rājan divākaraṃ raktam avekṣamāṇāḥ //
MBh, 8, 68, 47.1 hate sma karṇe sarito na sravanti jagāma cāstaṃ kaluṣo divākaraḥ /
MBh, 8, 68, 54.1 narottamau pāṇḍavakeśimardanāv udāhitāv agnidivākaropamau /
MBh, 9, 9, 19.3 sa papāta rathopasthād divākarasamaprabhaḥ //
MBh, 9, 16, 70.2 arcirbhir iva sūryasya divākarasamaprabhau //
MBh, 9, 21, 40.2 rajaḥ saṃdhyābhrakapilaṃ divākarapathaṃ yayau //
MBh, 9, 22, 11.2 adṛśyaṃ sāyakaiścakrur meghā iva divākaram //
MBh, 9, 27, 58.1 śareṇa kārtasvarabhūṣitena divākarābhena susaṃśitena /
MBh, 10, 1, 24.1 tato 'staṃ parvataśreṣṭham anuprāpte divākare /
MBh, 11, 19, 2.2 nīlameghaparikṣiptaḥ śaradīva divākaraḥ //
MBh, 11, 25, 16.2 ātapatraṃ samābhāti śaradīva divākaraḥ //
MBh, 11, 27, 8.2 yo vyarājac camūmadhye divākara iva prabhuḥ //
MBh, 11, 27, 11.3 kuṇḍalī kavacī śūro divākarasamaprabhaḥ //
MBh, 12, 5, 14.2 hato vaikartanaḥ karṇo divākarasamadyutiḥ //
MBh, 12, 6, 6.2 tathā divākareṇoktaḥ svapnānte mama cāgrataḥ //
MBh, 12, 46, 34.1 divākarāṃśuprabham āśugāminaṃ vicitranānāmaṇiratnabhūṣitam /
MBh, 12, 47, 3.1 nivṛttamātre tvayana uttare vai divākare /
MBh, 12, 52, 26.1 tato muhūrtād bhagavān sahasrāṃśur divākaraḥ /
MBh, 12, 52, 33.2 divākarāpītarasās tathauṣadhīḥ punaḥ svakenaiva guṇena yojayan //
MBh, 12, 199, 31.1 divākaro guṇam upalabhya nirguṇo yathā bhaved vyapagataraśmimaṇḍalaḥ /
MBh, 12, 218, 31.1 paścimāṃ tāvad evāpi tathodīcīṃ divākaraḥ /
MBh, 12, 310, 18.1 ādityāścaiva rudrāśca divākaraniśākarau /
MBh, 12, 314, 25.3 āraṇeyo viśuddhātmā nabhasīva divākaraḥ //
MBh, 12, 314, 26.2 dadarśa sutam āyāntaṃ divākarasamaprabham //
MBh, 12, 315, 47.1 dūrāt pratihato yasminn ekaraśmir divākaraḥ /
MBh, 12, 318, 53.2 vāyubhūtaḥ pravekṣyāmi tejorāśiṃ divākaram //
MBh, 13, 15, 13.2 śaradīva suduṣprekṣyaṃ pariviṣṭaṃ divākaram //
MBh, 13, 76, 21.2 nānāvarṇatvam anayanmeghān iva divākaraḥ //
MBh, 13, 97, 9.1 tato madhyāhnam ārūḍhe jyeṣṭhāmūle divākare /
MBh, 13, 97, 20.2 rasaṃ sa taṃ vai varṣāsu pravarṣati divākaraḥ //
MBh, 13, 98, 4.2 kathaṃ calaṃ vetsyasi tvaṃ sadā yāntaṃ divākaram //
MBh, 13, 98, 6.1 aparāhṇe nimeṣārdhaṃ tiṣṭhasi tvaṃ divākara /
MBh, 13, 110, 91.2 lokān vasūnām āpnoti divākarasamaprabhaḥ //
MBh, 13, 153, 26.2 parivṛtto hi bhagavān sahasrāṃśur divākaraḥ //
MBh, 14, 76, 32.2 vibabhau kauravaśreṣṭhaḥ śaradīva divākaraḥ //
MBh, 15, 38, 8.2 saṃsmṛtya tad ṛṣer vākyaṃ spṛhayantī divākaram /
MBh, 16, 3, 11.1 udayāstamane nityaṃ puryāṃ tasyāṃ divākaraḥ /
Rāmāyaṇa
Rām, Bā, 15, 12.1 divākarasamākāraṃ dīptānalaśikhopamam /
Rām, Bā, 30, 18.1 te gatvā dūram adhvānaṃ lambamāne divākare /
Rām, Bā, 45, 15.1 evam uktvā ditiḥ śakraṃ prāpte madhyaṃ divākare /
Rām, Ay, 13, 14.1 na paśyāmaś ca rājānam uditaś ca divākaraḥ /
Rām, Ay, 27, 4.2 tejo nāsti paraṃ rāme tapatīva divākare //
Rām, Ay, 38, 20.2 mahīm imāṃ raśmibhir uttamaprabho yathā nidāghe bhagavān divākaraḥ //
Rām, Ay, 48, 8.1 dhanvinau tau sukhaṃ gatvā lambamāne divākare /
Rām, Ay, 93, 40.2 divākaraś caiva niśākaraś ca yathāmbare śukrabṛhaspatibhyām //
Rām, Ār, 3, 27.2 vijahratus tau muditau mahāvane divi sthitau candradivākarāv iva //
Rām, Ār, 10, 5.1 te gatvā dūram adhvānaṃ lambamāne divākare /
Rām, Ār, 22, 3.2 alātacakrapratimaṃ pratigṛhya divākaram //
Rām, Ār, 22, 12.1 pravāti mārutaḥ śīghraṃ niṣprabho 'bhūd divākaraḥ /
Rām, Ār, 24, 13.2 babhūva rāmaḥ saṃdhyābhrair divākara ivāvṛtaḥ //
Rām, Ār, 50, 36.1 hriyamāṇāṃ tu vaidehīṃ dṛṣṭvā dīno divākaraḥ /
Rām, Ki, 4, 8.3 dinakṣaye mahātejāḥ prabhayeva divākaraḥ //
Rām, Ki, 27, 4.2 kuṭajārjunamālābhir alaṃkartuṃ divākaram //
Rām, Ki, 36, 26.2 āgacchad vānarī senā pibantīva divākaram //
Rām, Ki, 39, 53.1 uttareṇa parikramya jambūdvīpaṃ divākaraḥ /
Rām, Ki, 40, 29.1 tasyaikaṃ kāñcanaṃ śṛṅgaṃ sevate yaṃ divākaraḥ /
Rām, Ki, 41, 37.1 yojanānāṃ sahasrāṇi daśa tāni divākaraḥ /
Rām, Ki, 42, 35.1 tatsaraḥ samatikramya naṣṭacandradivākaram /
Rām, Su, 1, 90.2 yathā jaladharaṃ bhittvā dīptaraśmir divākaraḥ //
Rām, Su, 35, 18.1 śarajālāṃśumāñ śūraḥ kape rāmadivākaraḥ /
Rām, Su, 45, 3.1 tato mahadbāladivākaraprabhaṃ prataptajāmbūnadajālasaṃtatam /
Rām, Su, 45, 6.2 divākarābhaṃ ratham āsthitastataḥ sa nirjagāmāmaratulyavikramaḥ //
Rām, Su, 45, 26.1 abālavad bāladivākaraprabhaḥ karotyayaṃ karma mahanmahābalaḥ /
Rām, Yu, 4, 3.2 yukto muhūrto vijayaḥ prāpto madhyaṃ divākaraḥ //
Rām, Yu, 4, 42.1 prasannāśca diśaḥ sarvā vimalaśca divākaraḥ /
Rām, Yu, 15, 1.2 udayan hi mahāśailānmeror iva divākaraḥ /
Rām, Yu, 22, 17.2 balena mahatā rāmo vrajatyastaṃ divākare //
Rām, Yu, 33, 46.2 punaḥ suyuddhaṃ tarasā samāśritā divākarasyāstamayābhikāṅkṣiṇaḥ //
Rām, Yu, 48, 50.2 dadṛśe meruśṛṅgāgre divākara ivoditaḥ //
Rām, Yu, 89, 34.2 yāvad astaṃ na yātyeṣa kṛtakarmā divākaraḥ //
Rām, Yu, 90, 28.2 utpapāta tadā kruddhaḥ spṛśann iva divākaram //
Rām, Yu, 90, 29.1 śastravarṇaḥ suparuṣo mandaraśmir divākaraḥ /
Rām, Yu, 97, 31.2 mahī cakampe na ca mārutā vavuḥ sthiraprabhaścāpyabhavad divākaraḥ //
Rām, Utt, 31, 25.3 mām āsīnaṃ viditveha candrāyati divākaraḥ //
Rām, Utt, 32, 39.2 abhidravati rakṣāṃsi tamāṃsīva divākaraḥ //
Rām, Utt, 35, 30.1 śiśur eṣa tvadoṣajña iti matvā divākaraḥ /
Rām, Utt, 35, 31.2 tam eva divasaṃ rāhur jighṛkṣati divākaram //
Saundarānanda
SaundĀ, 4, 4.2 bhūyo babhāse svakuloditena strīpadminī nandadivākareṇa //
SaundĀ, 17, 59.1 agnidrumājyāmbuṣu yā hi vṛttiḥ kabandhavāyvagnidivākarāṇām /
Amarakośa
AKośa, 1, 116.1 sūrasūryāryamādityadvādaśātmadivākarāḥ /
AKośa, 1, 136.1 ekayoktyā puṣpavantau divākaraniśākarau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 12, 25.2 divākarakaraspṛṣṭā bhraṣṭā dṛṣṭipathān malāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 21.2 upāsiṣṭa puraḥsaṃdhyām ā divākaradarśanāt //
BKŚS, 2, 31.1 vihṛtya dinam evaṃ ca śītaraśmau divākare /
BKŚS, 5, 49.1 vimānaghanasaṃghātasthagitendudivākaraḥ /
BKŚS, 6, 1.2 divākare mṛdukare devī putraṃ vyajāyata //
BKŚS, 18, 348.1 dināntakapiśāṅge ca divasāntadivākare /
BKŚS, 19, 37.2 nitāntasnigdhayā prācīṃ prabhayeva divākaraḥ //
BKŚS, 20, 293.2 pratibuddhān na cāpaśyaṃ pāṇḍāv api divākare //
Divyāvadāna
Divyāv, 4, 36.2 avabhāsitā yena diśaḥ samantāt divākareṇodayatā yathaiva //
Divyāv, 5, 8.2 avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva //
Divyāv, 11, 61.2 avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva //
Divyāv, 12, 352.2 tāvadavabhāsate kṛmiryāvannodayate divākaraḥ /
Divyāv, 19, 77.2 avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva //
Harivaṃśa
HV, 9, 17.1 praviṣṭe tu manau tāta divākaram ariṃdama /
HV, 23, 11.1 svasti te 'stv iti cokto vai patamāno divākaraḥ /
Kumārasaṃbhava
KumSaṃ, 1, 12.1 divākarād rakṣati yo guhāsu līnaṃ divā bhītam ivāndhakāram /
KumSaṃ, 5, 48.1 munivratais tvām atimātrakarśitāṃ divākarāpluṣṭavibhūṣaṇāspadām /
Kāvyālaṃkāra
KāvyAl, 5, 51.2 dīpradīpā niśā jajñe vyapavṛttadivākarā //
Kūrmapurāṇa
KūPur, 1, 25, 47.1 jajāpa jāpyaṃ vidhivat prekṣamāṇo divākaram /
KūPur, 1, 32, 31.1 saṃnihatyāmupaspṛśya rāhugraste divākare /
KūPur, 1, 39, 8.1 lakṣe divākarasyāpi maṇḍalaṃ śaśinaḥ smṛtam /
KūPur, 1, 39, 40.1 divākarakarairetat pūritaṃ bhuvanatrayam /
KūPur, 1, 40, 3.1 bhagastvaṣṭā ca viṣṇuśca dvādaśaite divākarāḥ /
KūPur, 1, 40, 8.2 sarpo vyāghrastathāpaśca vāto vidyud divākaraḥ //
KūPur, 1, 41, 26.2 bhrāmyamāṇā yathāyogaṃ bhramantyanudivākaram //
KūPur, 1, 47, 37.2 vratopavāsairvividhairdevadevaṃ divākaram //
KūPur, 2, 18, 34.1 upasthāya mahāyogaṃ devadevaṃ divākaram /
KūPur, 2, 18, 45.2 prātaḥkāle 'tha madhyāhne namaskuryād divākaram //
KūPur, 2, 39, 23.2 akṣayaṃ modate kālaṃ yāvaccandradivākarau //
KūPur, 2, 43, 14.1 saptaraśmiratho bhūtvā samuttiṣṭhan divākaraḥ /
Liṅgapurāṇa
LiPur, 1, 55, 21.2 ityete vai vasantīha dvau dvau māsau divākare //
LiPur, 1, 55, 36.2 sarpo vyāghraḥ punaścāpo vāto vidyuddivākaraḥ //
LiPur, 1, 55, 58.2 haimantikau tu dvau māsau vasanti ca divākare //
LiPur, 1, 55, 61.2 vidyuddivākaraścobhau yātudhānāvudāhṛtau //
LiPur, 1, 55, 62.1 sahe caiva sahasye ca vasantyete divākare /
LiPur, 1, 55, 71.2 ityete vai vasantīha dvau dvau māsau divākare //
LiPur, 1, 55, 81.2 haritairakṣarairaśvaiḥ sarpate 'sau divākaraḥ //
LiPur, 1, 58, 2.2 grahādhipatye bhagavānabhyaṣiñcaddivākaram /
LiPur, 1, 59, 14.2 prabhā saurī tu pādena hyastaṃ yāte divākare //
LiPur, 1, 61, 56.2 divākaraḥ smṛtastasmātkālakṛdvibhurīśvaraḥ //
LiPur, 1, 63, 72.2 svastyastu hi tavetyukte patanniha divākaraḥ //
LiPur, 1, 64, 53.2 adṛśyantyāścaturvaktro meghajālāddivākaraḥ //
LiPur, 1, 65, 14.1 vaḍavā ca tadā tvāṣṭrī saṃjñā tasmāddivākarāt /
LiPur, 1, 75, 25.1 pratyayārthaṃ hi jagatām ekastho'pi divākaraḥ /
LiPur, 1, 82, 27.2 sanārāyaṇakair devaiḥ sendracandradivākaraiḥ //
LiPur, 1, 82, 43.1 ādityaś ca tathā sūryaś cāṃśumāṃś ca divākaraḥ /
LiPur, 1, 92, 60.2 brahmā devarṣibhiḥ sārddhaṃ viṣṇurvāpi divākaraḥ //
LiPur, 1, 98, 119.2 īḍyo 'nīśaḥ suravyāghro devasiṃho divākaraḥ //
LiPur, 1, 102, 54.1 tejasā tasya devāste sendracandradivākarāḥ /
LiPur, 2, 12, 11.1 divākarātmanastasya harikeśāhvayaḥ karaḥ /
LiPur, 2, 19, 29.1 ādityaṃ bhāskaraṃ bhānuṃ raviṃ devaṃ divākaram /
LiPur, 2, 28, 65.1 ādityaṃ bhāskaraṃ bhānuṃ raviṃ devaṃ divākaram /
LiPur, 2, 50, 44.1 śatror aṣṭamarāśau vā pariviṣṭe divākare /
Matsyapurāṇa
MPur, 11, 24.2 nivāritā mayā sā nu tvayā caiva divākara //
MPur, 11, 27.2 apaneṣyāmi te tejo yantre kṛtvā divākara //
MPur, 11, 28.2 tathetyuktaḥ sa raviṇā bhramau kṛtvā divākaram //
MPur, 11, 34.2 kāmayāmāsa kāmārto mukha eva divākaraḥ //
MPur, 17, 9.1 yasyāṃ manvantarasyādau rathamāste divākaraḥ /
MPur, 44, 4.2 bhagavankena tṛptiste bhavatyeva divākara /
MPur, 55, 12.1 kaṭhoradhāmne bharaṇīṣu kaṇṭhaṃ divākarāyetyabhipūjanīyā /
MPur, 68, 11.1 kṛtavīryastadārādhya sahasrāṃśuṃ divākaram /
MPur, 74, 8.2 yāmye divākarāyeti vidhātra iti nairṛte //
MPur, 74, 15.1 prīyatāmatra bhagavānparamātmā divākaraḥ /
MPur, 77, 17.1 idamanaghaṃ śṛṇoti yaḥ smaredvā paripaṭhatīha divākarasya loke /
MPur, 78, 1.3 yasyāḥ saṃkīrtanādeva tuṣyatīha divākaraḥ //
MPur, 83, 15.1 brahmātha viṣṇurbhagavānpurārir divākaro'pyatra hiraṇmayaḥ syāt /
MPur, 83, 28.1 tvameva bhagavānīśo brahmā viṣṇurdivākaraḥ /
MPur, 97, 6.2 divākaraṃ tathāgneye vivasvantamataḥ param //
MPur, 97, 11.2 yasmādagnīndrarūpastvamataḥ pāhi divākara //
MPur, 102, 31.1 divākara namaste'stu prabhākara namo'stu te /
MPur, 124, 31.2 mahendrasyāmarāvatyāmudgacchati divākaraḥ //
MPur, 125, 32.2 tatastvṛtuvaśātkāle parivartandivākaraḥ //
MPur, 126, 12.2 nabhasyanabhasoretairvasantaśca divākare //
MPur, 126, 17.1 haimantikau ca dvau māsau nivasanti divākare /
MPur, 126, 20.2 sahe caiva sahasye ca vasantyete divākare //
MPur, 126, 24.2 ityete nivasanti sma dvau dvau māsau divākare //
MPur, 128, 10.1 prabhā saurī tu pādena astaṃ yāti divākare /
MPur, 135, 71.1 sa coḍunāthaḥ sasuto divākaraḥ sa sāntakas tryakṣapatir mahādyutiḥ /
MPur, 135, 72.1 yathā vanaṃ darpitakuñjarādhipā yathā nabhaḥ sāmbudharaṃ divākaraḥ /
MPur, 138, 57.2 abhiṣṭutaḥ satyaratais tapodhanair yathāstaśṛṅgābhigato divākaraḥ //
MPur, 140, 24.1 sāgaraṃ tarate dorbhyāṃ pātayedyo divākaram /
MPur, 141, 6.1 tadā sa gacchati draṣṭuṃ divākaraniśākarau /
MPur, 141, 42.1 amā vasetāmṛkṣe tu yadā candradivākarau /
MPur, 141, 48.2 tasmāddivā tvamāvāsyāṃ gṛhyate yo divākaraḥ //
MPur, 150, 151.2 taddṛṣṭvā dānavānīkaṃ labdhasaṃjñaṃ divākaraḥ /
MPur, 150, 152.1 divākara uvāca /
MPur, 150, 167.1 tasminpratihate hyastre bhraṣṭatejā divākaraḥ /
MPur, 161, 71.2 divākaranibhe divye divyāstaraṇasaṃstṛte //
MPur, 161, 86.2 hiraṇyavapuṣaḥ sarve divākarasamaprabhāḥ //
MPur, 163, 28.2 svatejasā parivṛto divākara ivābabhau //
MPur, 163, 36.1 vivarṇatāṃ ca bhagavāngato divi divākaraḥ /
Nāṭyaśāstra
NāṭŚ, 3, 58.1 sarvagrahāṇāṃ pravara tejorāśe divākara /
Suśrutasaṃhitā
Su, Sū., 45, 60.2 divākarābhitaptānāṃ vyāyāmānilasevanāt //
Viṣṇupurāṇa
ViPur, 2, 7, 5.2 lakṣe divākarasyāpi maṇḍalaṃ śaśinaḥ sthitam //
ViPur, 2, 8, 26.1 evaṃ puṣkaramadhye tu yadā yāti divākaraḥ /
ViPur, 2, 8, 27.1 kulālacakraparyanto bhramanneṣa divākaraḥ /
ViPur, 2, 8, 43.1 ekapramāṇam evaiṣa mārgaṃ yāti divākaraḥ /
ViPur, 2, 8, 68.2 uttarāyaṇamapyuktaṃ makarasthe divākare //
ViPur, 3, 5, 27.1 yājñavalkyastadā prāha praṇipatya divākaram /
ViPur, 4, 22, 3.1 tasmādurukṣayastasmācca vatsavyūhastataśca prativyomastasmādapi divākaraḥ //
ViPur, 5, 21, 22.2 vicintya tau tadā mene prāptau candradivākarau //
ViPur, 6, 3, 21.1 adhaś cordhvaṃ ca te dīptās tataḥ sapta divākarāḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 128.1 manasaś candramā jātaś cakṣuṣaś ca divākaraḥ /
Śatakatraya
ŚTr, 1, 34.2 dvāveva grasate divākaraniśāprāṇeśvarau bhāskarau bhrātaḥ parvaṇi paśya dānavapatiḥ śīrṣāvaśeṣākṛtiḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 382.2 sūro haṃso ravirbhānuḥ pataṃgo'rko divākaraḥ //
AṣṭNigh, 1, 384.1 bradhnaḥ prabhākaro bhāsvān dvādaśātmā divākaraḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 12, 25.2 ātiṣṭha taccandradivākarādayo graharkṣatārāḥ pariyanti dakṣiṇam //
Bhāratamañjarī
BhāMañj, 1, 1002.1 sa bhittvoruṃ śiśurjāto divākara ivāparaḥ /
BhāMañj, 5, 519.1 divākarakaraspṛṣṭaratnābharaṇarociṣaḥ /
BhāMañj, 6, 363.2 pārthena ca trigarteṣu jagāmāstaṃ divākaraḥ //
BhāMañj, 7, 11.2 saṃdhyājuṣā nirjhariṇā meruṇeva divākaraḥ //
BhāMañj, 13, 199.2 pradīpasaṃdhyāruciro divākara ivābabhau //
BhāMañj, 13, 218.1 uttarāśāpraṇayitāṃ yātaḥ prāyo divākaraḥ /
BhāMañj, 13, 637.1 kiṃ vo bhayaṃ śmaśāne 'sminyāto 'staṃ na divākaraḥ /
BhāMañj, 13, 1213.2 tejastejasi saṃlīnaṃ dṛṣṭvāsmābhirdivākaraḥ /
BhāMañj, 13, 1775.1 kāle diṣṭyā bhavānprāptaḥ parivṛtte divākaraḥ /
Garuḍapurāṇa
GarPur, 1, 2, 26.2 manasaścandramā yasya cakṣuṣośca divākaraḥ //
GarPur, 1, 36, 8.1 udutyañcitram ityābhyām upatiṣṭheddivākaram /
GarPur, 1, 45, 33.1 mahālakṣmīrmātaraśca padmahasto divākaraḥ /
GarPur, 1, 50, 27.2 upasthāya mahāyogaṃ devadevaṃ divākaram //
GarPur, 1, 50, 31.1 prātaḥ kāle ca madhyāhne namaskuryāddivākaram /
GarPur, 1, 70, 1.2 divākarastasya mahāmahimno mahāsurasyottamaratnabījam /
GarPur, 1, 75, 7.1 karketanaṃ yadi parīkṣitavarṇarūpaṃ pratyagrabhāsvaradivākarasuprakāśam /
GarPur, 1, 130, 3.2 saptamyāṃ niyataḥ snātvā pūjayitvā divākaram //
GarPur, 1, 142, 26.1 pativratāyā māhātmyānnodgacchati divākaraḥ /
GarPur, 1, 147, 81.1 divākarārpitabale vyāyāmācca viśoṣite /
Hitopadeśa
Hitop, 1, 51.2 śaśidivākarayor grahapīḍanaṃ gajabhujaṃgamayor api bandhanam /
Kālikāpurāṇa
KālPur, 56, 3.1 caturtho gajavaktraśca pañcamastu divākaraḥ /
KālPur, 56, 21.1 vāmadakṣiṇapāṇyormāṃ nityaṃ pātu divākaraḥ /
Mātṛkābhedatantra
MBhT, 6, 6.3 puṇyakālaḥ kathaṃ deva tasya sparśe divākare //
Rasamañjarī
RMañj, 6, 89.2 jayapālabījaṃ dviguṇaṃ ca dadyāt trisaptavāreṇa divākarāṃśau //
Rasaratnasamuccaya
RRS, 1, 20.1 saṃcaran kaṭake yasya nidāghe 'pi divākaraḥ /
Rasārṇava
RArṇ, 12, 180.1 paurṇamāsyāṃ trayodaśyāṃ rāhugraste divākare /
Skandapurāṇa
SkPur, 10, 39.1 candradivākaravahnisamākṣaṃ candranibhānanapadmadalākṣam /
SkPur, 19, 20.2 gādheyasya tataḥ sā tu juhvato 'gniṃ divākare /
Ānandakanda
ĀK, 1, 19, 147.1 savārivāridavrātatirohitadivākare /
ĀK, 1, 23, 399.1 paurṇamāsyāṃ trayodaśyāṃ rāhugraste divākare /
Śyainikaśāstra
Śyainikaśāstra, 6, 11.2 prātareva śaranmeghairyāyādruddhe divākare //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 3.1 mūlādividhibilaparyantaṃ taḍitkoṭikaḍārāṃ taruṇadivākarapiñjarāṃ jvalantīṃ mūlasaṃvidaṃ dhyātvā tadraśminihatakaśmalajālaḥ kādiṃ hādiṃ vā mūlavidyāṃ manasā daśavāram āvartya //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 30.1 sarvaṃ gaṅgāsamaṃ toyaṃ rāhugraste divākare /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 13.1 na hi vindāmi pānīyaṃ śoṣitaṃ ca divākaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 113.1 uddiśya jagato nāthaṃ devadevaṃ divākaram /
SkPur (Rkh), Revākhaṇḍa, 43, 6.2 tatra snātvārcayeddevaṃ tejorāśiṃ divākaram //
SkPur (Rkh), Revākhaṇḍa, 43, 8.1 akṣaraṃ vā japen mantraṃ dhyāyamāno divākaram /
SkPur (Rkh), Revākhaṇḍa, 59, 2.2 yatrāste sarvadā devo vedamūrtirdivākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 59, 11.1 tatra snātvā tu yo devaṃ pūjayec ca divākaram /
SkPur (Rkh), Revākhaṇḍa, 59, 13.1 yastryakṣaraṃ japenmantraṃ dhyāyamāno divākaram /
SkPur (Rkh), Revākhaṇḍa, 59, 14.2 sa gacchetparamaṃ sthānaṃ yatra devo divākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 79.2 grahā bhavanti suprītāḥ prītastasya divākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 77, 2.2 japed ekākṣaraṃ mantramūrdhvabāhurdivākare //
SkPur (Rkh), Revākhaṇḍa, 91, 5.3 sarvarogaiḥ parityaktau sarvakālaṃ divākara //
SkPur (Rkh), Revākhaṇḍa, 97, 104.1 jaya candradivākaranetradhare jaya pāvakabhūṣitavaktravare /
SkPur (Rkh), Revākhaṇḍa, 115, 6.1 yāvaddharādharo loke yāvaccandradivākarau /
SkPur (Rkh), Revākhaṇḍa, 125, 34.1 prātaḥ snātvā vidhānena dadātyarghaṃ divākare /
SkPur (Rkh), Revākhaṇḍa, 142, 95.2 kurukṣetre tu rājendra rāhugraste divākare //
SkPur (Rkh), Revākhaṇḍa, 146, 22.1 viśvedevāśca pitaraḥ sacandrāḥ sadivākarāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 42.1 prabhāte vimale prāpte snātvā pūjya divākaram /
SkPur (Rkh), Revākhaṇḍa, 153, 37.1 evamukte tu deveśo bahurūpo divākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 157, 13.1 pūjāyāṃ prīyate rudro japahomair divākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 22.1 mānayasva imān viprān mocayasva divākaram /
SkPur (Rkh), Revākhaṇḍa, 191, 10.2 sthāpitaśca jagaddhātā tasmiṃstīrthe divākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 13.2 tayostapaḥprabhāveṇa na tatāpa divākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 17.1 udutyam iti mantreṇa pūjayitvā divākaram /