Occurrences

Atharvaveda (Śaunaka)
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Rasaratnasamuccaya
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 4, 10, 5.1 samudrājjāto maṇir vṛtrāj jāto divākaraḥ /
AVŚ, 13, 2, 34.2 divākaro 'ti dyumnais tamāṃsi viśvātārīd duritāni śukraḥ //
Mahābhārata
MBh, 1, 20, 13.1 divākaraḥ parikupito yathā dahet prajāstathā dahasi hutāśanaprabha /
MBh, 1, 114, 8.6 aśvamedhaḥ kratuśreṣṭho jyotiḥśreṣṭho divākaraḥ /
MBh, 1, 163, 3.3 pratyabhāṣata taṃ vipraṃ pratinandya divākaraḥ //
MBh, 1, 168, 5.2 grasta āsīd gṛheṇeva parvakāle divākaraḥ //
MBh, 1, 212, 1.329 udyatsahasradīptāṃśuḥ śaradīva divākaraḥ /
MBh, 2, 11, 6.3 sa tanmama vacaḥ śrutvā sahasrāṃśur divākaraḥ /
MBh, 2, 68, 35.1 caleddhi himavān sthānānniṣprabhaḥ syād divākaraḥ /
MBh, 3, 4, 1.2 tato divākaraḥ prīto darśayāmāsa pāṇḍavam /
MBh, 3, 160, 25.1 astaṃ prāpya tataḥ saṃdhyām atikramya divākaraḥ /
MBh, 3, 281, 72.2 vigāḍhā rajanī ceyaṃ nivṛttaś ca divākaraḥ //
MBh, 3, 290, 7.2 ājagāma tato rājaṃstvaramāṇo divākaraḥ //
MBh, 4, 45, 3.1 pacatyagnir avākyastu tūṣṇīṃ bhāti divākaraḥ /
MBh, 4, 57, 5.2 madhyaṃdinagato 'rciṣmāñśaradīva divākaraḥ //
MBh, 5, 133, 28.2 abhivartati lakṣmīstaṃ prācīm iva divākaraḥ //
MBh, 6, 93, 22.2 śuśubhe vimalārciṣmañ śaradīva divākaraḥ //
MBh, 6, 115, 49.1 diśaṃ vaiśravaṇākrāntāṃ yadā gantā divākaraḥ /
MBh, 7, 37, 20.2 varṣābhyatīto bhagavāñ śaradīva divākaraḥ //
MBh, 7, 60, 17.2 vibabhau vimalo 'rciṣmānmerāviva divākaraḥ //
MBh, 7, 74, 32.2 vibabhau jaladān bhittvā divākara ivoditaḥ //
MBh, 7, 114, 20.2 madhyaṃdinagato 'rciṣmāñ śaradīva divākaraḥ //
MBh, 7, 116, 31.1 jayadrathaśca hantavyo lambate ca divākaraḥ /
MBh, 7, 120, 3.2 astam eti mahābāho tvaramāṇo divākaraḥ //
MBh, 7, 120, 21.1 yudhyante bahavaḥ śūrā lambate ca divākaraḥ /
MBh, 7, 121, 16.2 astaṃ mahīdharaśreṣṭhaṃ yiyāsati divākaraḥ /
MBh, 7, 145, 11.2 bhāsayāmāsa tat sainyaṃ divākara ivoditaḥ //
MBh, 7, 155, 26.3 śarajālasahasrāṃśuḥ śaradīva divākaraḥ //
MBh, 7, 171, 7.1 sūryam agniḥ praviṣṭaḥ syād yathā cāgniṃ divākaraḥ /
MBh, 8, 6, 43.2 vyatyaricyata rūpeṇa divākara ivāparaḥ //
MBh, 8, 13, 19.2 tacchoṇitābhaṃ nipatad vireje divākaro 'stād iva paścimāṃ diśam //
MBh, 8, 17, 6.3 pracchādyamāno dviradair meghair iva divākaraḥ //
MBh, 8, 26, 11.2 adhyatiṣṭhad yathāmbhodaṃ vidyutvantaṃ divākaraḥ //
MBh, 8, 43, 38.2 udayaṃ parvataṃ yadvacchobhayan vai divākaraḥ //
MBh, 8, 63, 76.1 pated divākaraḥ sthānācchīryetānekadhā kṣitiḥ /
MBh, 8, 66, 16.2 papāta pārthasya kirīṭam uttamaṃ divākaro 'stād iva parvatāj jvalan //
MBh, 8, 66, 40.2 salohito raktagabhastimaṇḍalo divākaro 'stābhimukho yathā tathā //
MBh, 8, 67, 24.2 varāṅgam urvyām apatac camūpater divākaro 'stād iva raktamaṇḍalaḥ //
MBh, 8, 68, 47.1 hate sma karṇe sarito na sravanti jagāma cāstaṃ kaluṣo divākaraḥ /
MBh, 11, 19, 2.2 nīlameghaparikṣiptaḥ śaradīva divākaraḥ //
MBh, 11, 25, 16.2 ātapatraṃ samābhāti śaradīva divākaraḥ //
MBh, 11, 27, 8.2 yo vyarājac camūmadhye divākara iva prabhuḥ //
MBh, 12, 52, 26.1 tato muhūrtād bhagavān sahasrāṃśur divākaraḥ /
MBh, 12, 199, 31.1 divākaro guṇam upalabhya nirguṇo yathā bhaved vyapagataraśmimaṇḍalaḥ /
MBh, 12, 218, 31.1 paścimāṃ tāvad evāpi tathodīcīṃ divākaraḥ /
MBh, 12, 314, 25.3 āraṇeyo viśuddhātmā nabhasīva divākaraḥ //
MBh, 12, 315, 47.1 dūrāt pratihato yasminn ekaraśmir divākaraḥ /
MBh, 13, 76, 21.2 nānāvarṇatvam anayanmeghān iva divākaraḥ //
MBh, 13, 97, 20.2 rasaṃ sa taṃ vai varṣāsu pravarṣati divākaraḥ //
MBh, 13, 153, 26.2 parivṛtto hi bhagavān sahasrāṃśur divākaraḥ //
MBh, 14, 76, 32.2 vibabhau kauravaśreṣṭhaḥ śaradīva divākaraḥ //
MBh, 16, 3, 11.1 udayāstamane nityaṃ puryāṃ tasyāṃ divākaraḥ /
Rāmāyaṇa
Rām, Ay, 13, 14.1 na paśyāmaś ca rājānam uditaś ca divākaraḥ /
Rām, Ay, 38, 20.2 mahīm imāṃ raśmibhir uttamaprabho yathā nidāghe bhagavān divākaraḥ //
Rām, Ay, 93, 40.2 divākaraś caiva niśākaraś ca yathāmbare śukrabṛhaspatibhyām //
Rām, Ār, 22, 12.1 pravāti mārutaḥ śīghraṃ niṣprabho 'bhūd divākaraḥ /
Rām, Ār, 24, 13.2 babhūva rāmaḥ saṃdhyābhrair divākara ivāvṛtaḥ //
Rām, Ār, 50, 36.1 hriyamāṇāṃ tu vaidehīṃ dṛṣṭvā dīno divākaraḥ /
Rām, Ki, 4, 8.3 dinakṣaye mahātejāḥ prabhayeva divākaraḥ //
Rām, Ki, 39, 53.1 uttareṇa parikramya jambūdvīpaṃ divākaraḥ /
Rām, Ki, 40, 29.1 tasyaikaṃ kāñcanaṃ śṛṅgaṃ sevate yaṃ divākaraḥ /
Rām, Ki, 41, 37.1 yojanānāṃ sahasrāṇi daśa tāni divākaraḥ /
Rām, Su, 1, 90.2 yathā jaladharaṃ bhittvā dīptaraśmir divākaraḥ //
Rām, Su, 35, 18.1 śarajālāṃśumāñ śūraḥ kape rāmadivākaraḥ /
Rām, Yu, 4, 3.2 yukto muhūrto vijayaḥ prāpto madhyaṃ divākaraḥ //
Rām, Yu, 4, 42.1 prasannāśca diśaḥ sarvā vimalaśca divākaraḥ /
Rām, Yu, 15, 1.2 udayan hi mahāśailānmeror iva divākaraḥ /
Rām, Yu, 48, 50.2 dadṛśe meruśṛṅgāgre divākara ivoditaḥ //
Rām, Yu, 89, 34.2 yāvad astaṃ na yātyeṣa kṛtakarmā divākaraḥ //
Rām, Yu, 90, 29.1 śastravarṇaḥ suparuṣo mandaraśmir divākaraḥ /
Rām, Yu, 97, 31.2 mahī cakampe na ca mārutā vavuḥ sthiraprabhaścāpyabhavad divākaraḥ //
Rām, Utt, 31, 25.3 mām āsīnaṃ viditveha candrāyati divākaraḥ //
Rām, Utt, 32, 39.2 abhidravati rakṣāṃsi tamāṃsīva divākaraḥ //
Rām, Utt, 35, 30.1 śiśur eṣa tvadoṣajña iti matvā divākaraḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 49.1 vimānaghanasaṃghātasthagitendudivākaraḥ /
BKŚS, 19, 37.2 nitāntasnigdhayā prācīṃ prabhayeva divākaraḥ //
Divyāvadāna
Divyāv, 12, 352.2 tāvadavabhāsate kṛmiryāvannodayate divākaraḥ /
Harivaṃśa
HV, 23, 11.1 svasti te 'stv iti cokto vai patamāno divākaraḥ /
Kūrmapurāṇa
KūPur, 1, 40, 8.2 sarpo vyāghrastathāpaśca vāto vidyud divākaraḥ //
KūPur, 2, 43, 14.1 saptaraśmiratho bhūtvā samuttiṣṭhan divākaraḥ /
Liṅgapurāṇa
LiPur, 1, 55, 36.2 sarpo vyāghraḥ punaścāpo vāto vidyuddivākaraḥ //
LiPur, 1, 55, 61.2 vidyuddivākaraścobhau yātudhānāvudāhṛtau //
LiPur, 1, 55, 81.2 haritairakṣarairaśvaiḥ sarpate 'sau divākaraḥ //
LiPur, 1, 61, 56.2 divākaraḥ smṛtastasmātkālakṛdvibhurīśvaraḥ //
LiPur, 1, 63, 72.2 svastyastu hi tavetyukte patanniha divākaraḥ //
LiPur, 1, 64, 53.2 adṛśyantyāścaturvaktro meghajālāddivākaraḥ //
LiPur, 1, 75, 25.1 pratyayārthaṃ hi jagatām ekastho'pi divākaraḥ /
LiPur, 1, 82, 43.1 ādityaś ca tathā sūryaś cāṃśumāṃś ca divākaraḥ /
LiPur, 1, 92, 60.2 brahmā devarṣibhiḥ sārddhaṃ viṣṇurvāpi divākaraḥ //
LiPur, 1, 98, 119.2 īḍyo 'nīśaḥ suravyāghro devasiṃho divākaraḥ //
Matsyapurāṇa
MPur, 11, 34.2 kāmayāmāsa kāmārto mukha eva divākaraḥ //
MPur, 17, 9.1 yasyāṃ manvantarasyādau rathamāste divākaraḥ /
MPur, 74, 15.1 prīyatāmatra bhagavānparamātmā divākaraḥ /
MPur, 78, 1.3 yasyāḥ saṃkīrtanādeva tuṣyatīha divākaraḥ //
MPur, 83, 15.1 brahmātha viṣṇurbhagavānpurārir divākaro'pyatra hiraṇmayaḥ syāt /
MPur, 83, 28.1 tvameva bhagavānīśo brahmā viṣṇurdivākaraḥ /
MPur, 124, 31.2 mahendrasyāmarāvatyāmudgacchati divākaraḥ //
MPur, 125, 32.2 tatastvṛtuvaśātkāle parivartandivākaraḥ //
MPur, 135, 71.1 sa coḍunāthaḥ sasuto divākaraḥ sa sāntakas tryakṣapatir mahādyutiḥ /
MPur, 135, 72.1 yathā vanaṃ darpitakuñjarādhipā yathā nabhaḥ sāmbudharaṃ divākaraḥ /
MPur, 138, 57.2 abhiṣṭutaḥ satyaratais tapodhanair yathāstaśṛṅgābhigato divākaraḥ //
MPur, 141, 48.2 tasmāddivā tvamāvāsyāṃ gṛhyate yo divākaraḥ //
MPur, 150, 151.2 taddṛṣṭvā dānavānīkaṃ labdhasaṃjñaṃ divākaraḥ /
MPur, 150, 152.1 divākara uvāca /
MPur, 150, 167.1 tasminpratihate hyastre bhraṣṭatejā divākaraḥ /
MPur, 163, 28.2 svatejasā parivṛto divākara ivābabhau //
MPur, 163, 36.1 vivarṇatāṃ ca bhagavāngato divi divākaraḥ /
Viṣṇupurāṇa
ViPur, 2, 8, 26.1 evaṃ puṣkaramadhye tu yadā yāti divākaraḥ /
ViPur, 2, 8, 27.1 kulālacakraparyanto bhramanneṣa divākaraḥ /
ViPur, 2, 8, 43.1 ekapramāṇam evaiṣa mārgaṃ yāti divākaraḥ /
ViPur, 4, 22, 3.1 tasmādurukṣayastasmācca vatsavyūhastataśca prativyomastasmādapi divākaraḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 128.1 manasaś candramā jātaś cakṣuṣaś ca divākaraḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 382.2 sūro haṃso ravirbhānuḥ pataṃgo'rko divākaraḥ //
AṣṭNigh, 1, 384.1 bradhnaḥ prabhākaro bhāsvān dvādaśātmā divākaraḥ /
Bhāratamañjarī
BhāMañj, 1, 1002.1 sa bhittvoruṃ śiśurjāto divākara ivāparaḥ /
BhāMañj, 6, 363.2 pārthena ca trigarteṣu jagāmāstaṃ divākaraḥ //
BhāMañj, 7, 11.2 saṃdhyājuṣā nirjhariṇā meruṇeva divākaraḥ //
BhāMañj, 13, 199.2 pradīpasaṃdhyāruciro divākara ivābabhau //
BhāMañj, 13, 218.1 uttarāśāpraṇayitāṃ yātaḥ prāyo divākaraḥ /
BhāMañj, 13, 637.1 kiṃ vo bhayaṃ śmaśāne 'sminyāto 'staṃ na divākaraḥ /
BhāMañj, 13, 1213.2 tejastejasi saṃlīnaṃ dṛṣṭvāsmābhirdivākaraḥ /
BhāMañj, 13, 1775.1 kāle diṣṭyā bhavānprāptaḥ parivṛtte divākaraḥ /
Garuḍapurāṇa
GarPur, 1, 2, 26.2 manasaścandramā yasya cakṣuṣośca divākaraḥ //
GarPur, 1, 45, 33.1 mahālakṣmīrmātaraśca padmahasto divākaraḥ /
GarPur, 1, 70, 1.2 divākarastasya mahāmahimno mahāsurasyottamaratnabījam /
GarPur, 1, 142, 26.1 pativratāyā māhātmyānnodgacchati divākaraḥ /
Kālikāpurāṇa
KālPur, 56, 3.1 caturtho gajavaktraśca pañcamastu divākaraḥ /
KālPur, 56, 21.1 vāmadakṣiṇapāṇyormāṃ nityaṃ pātu divākaraḥ /
Rasaratnasamuccaya
RRS, 1, 20.1 saṃcaran kaṭake yasya nidāghe 'pi divākaraḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 59, 2.2 yatrāste sarvadā devo vedamūrtirdivākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 59, 14.2 sa gacchetparamaṃ sthānaṃ yatra devo divākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 79.2 grahā bhavanti suprītāḥ prītastasya divākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 37.1 evamukte tu deveśo bahurūpo divākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 157, 13.1 pūjāyāṃ prīyate rudro japahomair divākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 10.2 sthāpitaśca jagaddhātā tasmiṃstīrthe divākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 13.2 tayostapaḥprabhāveṇa na tatāpa divākaraḥ //