Occurrences

Skandapurāṇa

Skandapurāṇa
SkPur, 3, 1.2 śṛṇuṣvemāṃ kathāṃ divyāṃ sarvapāpapraṇāśanīm /
SkPur, 3, 25.1 tābhiḥ svaṃ svaṃ samādāya bhāvaṃ divyamatarkitam /
SkPur, 3, 26.1 tatraivaṃ yoginaḥ sūkṣmaṃ dṛṣṭvā divyena cakṣuṣā /
SkPur, 4, 40.1 tatpūjitaṃ devamanuṣyasiddhai rakṣobhirugrairuragaiśca divyaiḥ /
SkPur, 5, 1.3 divyaṃ sattraṃ samāsanta mahadvarṣasahasrikam //
SkPur, 5, 9.2 divyaṃ varṣasahasraṃ ca teṣāṃ tad abhiyāt tathā //
SkPur, 5, 10.1 atha divyena rūpeṇa sāmavāgdiṅnirīkṣaṇā /
SkPur, 5, 12.2 kalpasādhāraṇā divyā śikṣāvidyonnatastanī //
SkPur, 5, 54.2 sa tasmai devadeveśo divyaṃ cakṣuradāttadā //
SkPur, 5, 69.1 idaṃ mahad divyam adharmaśāsanaṃ paṭhetsadā brāhmaṇavaidyasaṃsadi /
SkPur, 7, 6.1 śambhorvyāhāramātreṇa vāgiyaṃ divyarūpiṇī /
SkPur, 7, 14.1 tatra tacca mahaddivyaṃ kapālaṃ devatādhipaḥ /
SkPur, 7, 36.1 tadadyāpi mahaddivyaṃ sarastatra pradṛśyate /
SkPur, 7, 37.1 idaṃ śubhaṃ divyamadharmanāśanaṃ mahāphalaṃ sendrasurāsurārcitam /
SkPur, 8, 20.2 sā tathoktā viniścitya dṛṣṭvā divyena cakṣuṣā /
SkPur, 8, 29.2 divyaṃ cakṣuḥ prayacchāmi paśyadhvaṃ māṃ yathepsitam //
SkPur, 8, 35.1 tamapaśyanta te sarve devā divyena cakṣuṣā /
SkPur, 9, 17.3 svakaṃ tejo mahaddivyaṃ vyasṛjatsarvayogavit //
SkPur, 11, 5.2 vimānaṃ svanavaddivyamanaupamyamaninditam //
SkPur, 13, 7.2 devādayaḥ sarvajagannivāsāḥ samāyayurdivyagṛhītaveṣāḥ //
SkPur, 13, 9.1 akṣṇāṃ sahasraṃ surarāṭ sa bibhraddivyāṅgahārasragudāttarūpaḥ /
SkPur, 13, 10.1 tejaḥpratāpādhikadivyarūpaḥ prodbhāsayan sarvadiśo vivasvān /
SkPur, 13, 15.1 nānāmaṇiprajvalitāṅgayaṣṭir jagaccaran divyavimānam agryam /
SkPur, 13, 21.1 gandharvarājaḥ sa ca cārurūpī divyaṅgamo divyavimānacārī /
SkPur, 15, 17.3 dadāmi divyaṃ cakṣuste paśya māṃ sagaṇaṃ dvija //
SkPur, 15, 32.1 pautraṃ ca tvatsamaṃ divyaṃ tapoyogabalānvitam /
SkPur, 19, 10.2 pitṛkanyāṃ tataḥ kālīmapaśyaddivyarūpiṇīm //
SkPur, 20, 39.1 tasyātha saptame varṣe ṛṣī divyau tapodhanau /
SkPur, 20, 65.1 avatīrya jalaṃ divyaṃ bhāvaṃ śuddhaṃ samāsthitaḥ /
SkPur, 21, 29.2 devādhipataye caiva divyasaṃhananāya ca //
SkPur, 22, 8.2 ābabandha mahātejā nandine divyarūpiṇīm //
SkPur, 22, 12.1 samantādyojanaṃ kṣetraṃ divyaṃ devagaṇairvṛtam /
SkPur, 22, 16.1 sā tato divyatoyā ca puṇyā maṇijalā śubhā /
SkPur, 22, 30.1 tacca pañcanadaṃ divyaṃ devaṃ japyeśvaraṃ ca tam /
SkPur, 23, 12.1 tasya rūpāśrayaṃ divyaṃ jāmbūnadamayaṃ śubham /
SkPur, 23, 21.2 dhvajaṃ ca pūjitaṃ divyaṃ śaṅkhaṃ caivenduvarcasam //
SkPur, 23, 23.1 tāmrāṇāmatha divyānāṃ sahasramanalatviṣām /
SkPur, 23, 24.2 kuṇḍale cāmale divye vajraṃ caiva varāyudham //
SkPur, 23, 25.1 paṭṭisaṃ ca mahaddivyaṃ śūlaṃ cāśanimeva ca /
SkPur, 23, 27.1 darbhāṃśca divyāṃ samidhamājyaṃ dhūpamathāpi ca /
SkPur, 23, 47.1 vāsoyugaṃ ca taddivyaṃ gandhāndivyāṃstathaiva ca /
SkPur, 23, 47.1 vāsoyugaṃ ca taddivyaṃ gandhāndivyāṃstathaiva ca /
SkPur, 25, 3.1 yuṣmākaṃ suyaśā kanyā subhagā divyarūpiṇī /
SkPur, 25, 21.2 upetaṃ bhavanairdivyaiḥ prayacchāmi janāvṛtam /
SkPur, 25, 36.2 ūcustaṃ divyabhāvajñā devadevasya saṃnidhau //