Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 3, 29.1 mātaṅgarūpadhāriṇyo yathānyā divyayoṣitaḥ /
BKŚS, 3, 38.1 yaś ca divyābhimānas te tatrāpīdaṃ mamottaram /
BKŚS, 3, 83.2 cakāsadasicarmāṇaṃ divi divyaṃ tapasvinaḥ //
BKŚS, 3, 94.1 tataḥ saṃmānya rājānaṃ divyair ambarabhūṣaṇaiḥ /
BKŚS, 3, 118.2 pratyakṣam eva pūjyānāṃ divyalocanacakṣuṣām //
BKŚS, 5, 112.1 ekadā bhrājamāno 'yaṃ divyaiḥ srakcandanādibhiḥ /
BKŚS, 9, 21.1 kasya tarhīti tenokte divyasyety abravīt sa tam /
BKŚS, 9, 21.2 divyānāṃ katamasyeti sa vidyādharam ādiśat //
BKŚS, 10, 31.1 tatra citraṃ mayā dṛṣṭam adṛṣṭaṃ divyamānuṣaiḥ /
BKŚS, 12, 14.2 avātarad divaḥ ko 'pi divyagandhasragambaraḥ //
BKŚS, 12, 33.1 upaviṣṭāya cācaṣṭa sphuṭaṃ divyena sā hṛtā /
BKŚS, 12, 35.1 ākāśe tu na me prajñā kramate divyagocare /
BKŚS, 16, 10.1 kiṃ ca devakumāro 'pi divyajñānāmalāśayaḥ /
BKŚS, 17, 59.2 sphuraddivyaprabhāvāt tu na vidma kiṃmayair iti //
BKŚS, 17, 149.2 tad eva gītakaṃ divyam ahaṃ mandam avādayam //
BKŚS, 18, 267.1 āsīc ca mama divyeyam iti saṃprati niścitam /
BKŚS, 18, 269.2 nirgatyātmānam ācakṣva divyā cet pāhi mām iti //
BKŚS, 18, 521.1 mama tv āsīt tato nāma divyaṃ cakṣus tapasvinām /
BKŚS, 18, 701.1 vrīḍitadraviṇeśasya samṛddhyā divyayānayā /
BKŚS, 19, 122.1 divyasya madhunaḥ pānaṃ divyatantrīrutiśrutiḥ /
BKŚS, 19, 122.2 divyastrīsaṃprayogāś ca manoharamano 'haran //
BKŚS, 19, 128.2 tatraiva suhṛdo 'paśyad divyaratnāmbarasrajaḥ //
BKŚS, 20, 129.1 pramattam asahāyaṃ ca divyasāmarthyadurgatam /
BKŚS, 20, 157.1 tasmin parijano divyaiḥ prakārair mām upācarat /
BKŚS, 21, 26.1 yad idaṃ yuṣmadaṅgeṣu divyaṃ bhūṣaṇam āhitam /
BKŚS, 21, 38.2 sarvajñasyāpi sadbhāvaḥ pañcadivyapramāṇakaḥ //
BKŚS, 22, 201.1 tayoktaṃ divyavṛttāntā nādivyasya nidarśanam /
BKŚS, 22, 205.2 divyaprabhāvahīnena tat kathaṃ kāryam anyathā //
BKŚS, 22, 230.1 divyaṃ cakṣur idaṃ tāta mahākālamataṃ matam /
BKŚS, 23, 105.2 divyam aiśvaryam āgāmi kathaṃ veda bhavān iti //
BKŚS, 27, 76.2 divyajñānā marudvegā nāmnā ca priyadarśanā //
BKŚS, 27, 85.2 paśyanti hi yathābhūtam arthaṃ divyena cakṣuṣā //
BKŚS, 28, 69.1 mayoktaṃ sarvam asty etat kiṃtu tau divyacakṣuṣau /