Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 16.2 avagaṇḍūṣādyāsyavāso divyagandhādikaṃ punaḥ //
HBhVil, 2, 9.1 divyaṃ jñānaṃ yato dadyāt kuryāt pāpasya saṅkṣayam /
HBhVil, 2, 189.2 dīkṣāyā likhyate divyo vidhiḥ paurāṇiko 'dhunā //
HBhVil, 3, 42.2 māntraṃ pārthivam āgneyaṃ vāyavyaṃ divyam eva ca /
HBhVil, 3, 44.1 ātape sati yā vṛṣṭir divyaṃ snānaṃ tad ucyate /
HBhVil, 3, 113.2 gopīnāṃ nayanotpalārcitatanuṃ gogopasaṅghāvṛtaṃ govindaṃ kalaveṇuvādanaparaṃ divyāṅgabhūṣaṃ bhaje //
HBhVil, 3, 123.2 dhyāyanti puruṣaṃ divyam acyutaṃ ye smaranti ca /
HBhVil, 4, 110.1 divyacandanaliptāṅgaṃ cārahāsamukhāmbujam /
HBhVil, 4, 226.2 yat tu divyaṃ harikṣetre tasyaiva mṛdam āharet //
HBhVil, 5, 39.2 phalādisahitaṃ divyaṃ nyased bhagavato 'grataḥ //
HBhVil, 5, 40.2 kumbhaṃ sakarakaṃ divyaṃ phalakarpūrasaṃyutam /
HBhVil, 5, 58.2 nirasyotsārayed divyān māntriko divyadṛṣṭitaḥ //
HBhVil, 5, 58.2 nirasyotsārayed divyān māntriko divyadṛṣṭitaḥ //
HBhVil, 5, 181.2 divyāṅgarāgaparipiñjaritāṅgayaṣṭim āpītavastraparivītanitambabimbam //
HBhVil, 5, 184.1 āsyāravindaparipūritaveṇurandhralolatkarāṅgulisamīritadivyarāgaiḥ /
HBhVil, 5, 207.2 nānāratnaprabhodbhāsimukuṭaṃ divyatejasam //
HBhVil, 5, 211.2 gāyantaṃ divyagānaiś ca goṣṭhamadhyagataṃ harim //