Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Yogasūtra
Śvetāśvataropaniṣad
Abhidharmakośabhāṣya
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Tantrākhyāyikā
Tattvavaiśāradī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mukundamālā
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 5, 3.0 nadaṃ va odatīnām itī3ṁ āpo vā odatyo yā divyās tā hīdaṃ sarvam undanty āpo vā odatyo yā mukhyās tā hīdaṃ sarvam annādyam undanti //
Aitareyabrāhmaṇa
AB, 1, 28, 8.0 śṛṇotu no damyebhir anīkaiḥ śṛṇotv agnir divyair ajasra iti //
AB, 7, 7, 2.0 tad āhur yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye 'psumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye apsv agne sadhiṣ ṭava mayo dadhe medhiraḥ pūtadakṣa ity āhutiṃ vāhavanīye juhuyād agnaye 'psumate svāheti sā tatra prāyaścittiḥ //
AB, 8, 11, 9.0 etaddha sma vai tad vidvān āha janamejayaḥ pārikṣita evaṃvidaṃ hi vai mām evaṃvido yājayanti tasmād aham jayāmy abhītvarīṃ senāṃ jayāmy abhītvaryā senayā na mā divyā na mānuṣya iṣava ṛcchanty eṣyāmi sarvam āyuḥ sarvabhūmir bhaviṣyāmīti //
AB, 8, 11, 10.0 na ha vā enaṃ divyā na mānuṣya iṣava ṛcchanty eti sarvam āyuḥ sarvabhūmir bhavati yam evaṃvido yājayanti yājayanti //
Atharvaprāyaścittāni
AVPr, 2, 7, 22.0 atha yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittiḥ //
AVPr, 2, 9, 5.12 mānuṣāt ta ākāśād divyam ākāśaṃ spṛṇomi svāhā /
AVPr, 3, 1, 5.0 brahmavrate savitā saṃdhīyamāne 'ndho 'cheto divyaḥ suparṇaḥ parikhyātaḥ //
AVPr, 5, 4, 5.0 agnaye jyotiṣmate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo divyenāgninā saṃsṛjyeran //
Atharvaveda (Paippalāda)
AVP, 1, 7, 1.1 divyo gandharvo bhuvanasya yas patir ekāyuvo namasā vikṣv īḍyaḥ /
AVP, 1, 7, 1.2 taṃ tvā yaumi brahmaṇā deva divya namas te astu divi te sadhastham //
AVP, 1, 24, 1.1 saṃ saṃ sravantu sindhavaḥ saṃ vātā divyā uta /
AVP, 1, 51, 3.1 tvaṃ soma divyo nṛcakṣāḥ sugāṁ asmabhyaṃ patho anu khyaḥ /
AVP, 1, 76, 4.1 pratībodhaś caturakṣo divyo aśmeva vīḍubhit /
AVP, 4, 2, 5.2 viśas tvā sarvā ā yantv āpo divyāḥ payasvatīḥ //
AVP, 4, 2, 6.1 yā āpo divyāḥ payasā madanti yā antarikṣa uta pārthivā yāḥ /
AVP, 4, 2, 7.1 abhi tvā varcasāsicaṃ divyena payasā saha /
AVP, 4, 27, 4.3 viśas tvā sarvā ā yantv āpo divyāḥ payasvatīḥ //
AVP, 12, 17, 2.2 śam abhiṣācaḥ śam u rātiṣācaḥ śaṃ no divyāḥ pārthivāḥ śaṃ no apyāḥ //
AVP, 12, 17, 4.2 śṛṇvantu no divyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 2, 1.1 divyo gandharvo bhuvanasya yas patir eka eva namasyo vikṣv īḍyaḥ /
AVŚ, 2, 2, 1.2 taṃ tvā yaumi brahmaṇā divya deva namas te astu divi te sadhastham //
AVŚ, 2, 6, 1.2 saṃ divyena dīdihi rocanena viśvā ā māhi pradiśaś catasraḥ //
AVŚ, 4, 8, 4.2 viśas tvā sarvā vāñchantv āpo divyāḥ payasvatīḥ //
AVŚ, 4, 8, 5.1 yā āpo divyāḥ payasā madanty antarikṣa uta vā pṛthivyām /
AVŚ, 4, 8, 6.1 abhi tvā varcasāsicann āpo divyāḥ payasvatīḥ /
AVŚ, 4, 14, 6.1 ajam anajmi payasā ghṛtena divyaṃ suparṇaṃ payasaṃ bṛhantam /
AVŚ, 4, 20, 3.1 divyasya suparṇasya tasya hāsi kanīnikā /
AVŚ, 5, 12, 6.2 divye yoṣaṇe bṛhatī surukme adhi śriyaṃ śukrapiśaṃ dadhāne //
AVŚ, 6, 80, 1.2 śuno divyasya yan mahas tenā te haviṣā vidhema //
AVŚ, 6, 80, 3.2 śuno divyasya yan mahas tenā te haviṣā vidhema //
AVŚ, 6, 142, 1.2 mṛṇīhi viśvā pātrāṇi mā tvā divyāśanir vadhīt //
AVŚ, 7, 18, 1.1 pra nabhasva pṛthivi bhinddhīdaṃ divyaṃ nabhaḥ /
AVŚ, 7, 18, 1.2 udno divyasya no dhātar īśāno vi ṣyā dṛtim //
AVŚ, 7, 39, 1.1 divyaṃ suparṇaṃ payasaṃ bṛhantam apāṃ garbhaṃ vṛṣabham oṣadhīnām /
AVŚ, 7, 41, 2.1 śyeno nṛcakṣā divyaḥ suparṇaḥ sahasrapācchatayonir vayodhāḥ /
AVŚ, 7, 68, 1.1 sarasvati vrateṣu te divyeṣu devi dhāmasu /
AVŚ, 7, 82, 6.1 ghṛtaṃ te agne divye sadhasthe ghṛtena tvāṃ manur adyā samindhe /
AVŚ, 7, 89, 1.1 apo divyā acāyiṣam rasena sam apṛkṣmahi /
AVŚ, 8, 1, 11.2 vaiśvānaro rakṣatu jātavedā divyas tvā mā pra dhāg vidyutā saha //
AVŚ, 8, 2, 14.3 śivā abhi kṣarantu tvāpo divyāḥ payasvatīḥ //
AVŚ, 8, 4, 23.2 pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān //
AVŚ, 8, 7, 3.1 āpo agraṃ divyā oṣadhayaḥ /
AVŚ, 8, 7, 24.1 yāḥ suparṇā āṅgirasīr divyā yā raghaṭo viduḥ /
AVŚ, 9, 5, 14.2 tathā lokānt sam āpnoti ye divyā ye ca pārthivāḥ //
AVŚ, 9, 10, 28.1 indraṃ mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /
AVŚ, 10, 5, 20.1 yo va āpo 'pāṃ aśmā pṛśnir divyo 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 46.1 apo divyā acāyiṣaṃ rasena sam apṛkṣmahi /
AVŚ, 10, 9, 6.1 sa tāṃllokānt sam āpnoti ye divyā ye ca pārthivāḥ /
AVŚ, 11, 2, 19.2 anyatrāsmad divyāṃ śākhāṃ vi dhūnu //
AVŚ, 11, 2, 24.2 tava yakṣaṃ paśupate apsv antas tubhyaṃ kṣaranti divyā āpo vṛdhe //
AVŚ, 11, 2, 26.1 mā no rudra takmanā mā viṣeṇa mā naḥ saṃ srā divyenāgninā /
AVŚ, 11, 5, 21.1 pārthivā divyāḥ paśava āraṇyā grāmyāś ca ye /
AVŚ, 11, 6, 8.1 pārthivā divyāḥ paśava āraṇyā uta ye mṛgāḥ /
AVŚ, 13, 2, 9.2 divyaḥ suparṇaḥ sa vīro vyakhyad aditeḥ putro bhuvanāni viśvā //
AVŚ, 16, 1, 1.0 atisṛṣṭo apāṃ vṛṣabho 'tisṛṣṭā agnayo divyāḥ //
AVŚ, 18, 1, 32.2 viśve devā anu tat te yajur gur duhe yad enī divyaṃ ghṛtam vāḥ //
Baudhāyanadharmasūtra
BaudhDhS, 3, 9, 16.1 saṃvatsaraṃ bhaikṣaṃ prayuñjāno divyaṃ cakṣur labhate //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 58.2 upaspṛśa divyaṃ sā nu stūpaiḥ saṃ raśmibhis tatanaḥ sūryasya iti //
BaudhGS, 3, 7, 19.1 divyā gaṇā bahurūpāḥ purāṇā āyuśchido naḥ pramathantu vīrān /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 21, 8.0 athainad āhavanīye 'nupraharati divyaṃ nabho gacchatu yat svāheti //
BaudhŚS, 18, 17, 1.1 yā divyā āpaḥ payasā saṃbabhūvur yā antarikṣa uta pārthivīr yāḥ /
BaudhŚS, 18, 17, 2.1 abhi tvā varcasāsicam divyena payasā saha /
Bhāradvājagṛhyasūtra
BhārGS, 2, 1, 6.0 abhibhuve sūryāya divyānāmadhipataye svāheti tṛtīyām //
BhārGS, 2, 20, 3.3 divyo yo mānuṣo gandhaś ca sa māviśatād iheti //
Gopathabrāhmaṇa
GB, 1, 5, 24, 7.2 divyaṃ bhayaṃ rakṣata dharmam udyataṃ yajñaṃ kālāśa stutigopanāyanam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 8.2 mamāgniś cendraśca divyam artham asādhayanniva /
HirGS, 2, 16, 4.4 namaḥ sūryāya rohitāya divyānāmadhipataye svāhā /
HirGS, 2, 16, 6.4 ye divyaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 3, 5.2 deva savitaḥ prasuveti triḥ pradakṣiṇam agniṃ pariṣiñcad deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vācaṃ naḥ svadatviti sakṛd yajuṣā dvistūṣṇīm //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 9.1 taddha pṛthur vainyo divyān vrātyān papraccha sthūṇāṃ divastambhanīṃ sūryam āhur antarikṣe sūryaḥ pṛthivīpratiṣṭhaḥ /
JUB, 1, 34, 6.1 taddha pṛthur vainyo divyān vrātyān papraccha yebhir vāta iṣitaḥ pravāti ye dadante pañca diśaḥ samīcīḥ /
JUB, 1, 45, 1.1 taddha pṛthur vainyo divyān vrātyān papracchendram uktham ṛcam udgītham āhur brahma sāma prāṇaṃ vyānam /
JUB, 3, 25, 1.2 divyān gandharvān iti /
JUB, 3, 25, 1.3 taṃ divyān gandharvān abhipravahati //
JUB, 3, 25, 2.1 taṃ tathaivāgataṃ divyā gandharvāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 25, 4.5 tad asmai divyā gandharvāḥ punar dadati //
Jaiminīyabrāhmaṇa
JB, 1, 45, 22.0 pañcamyāṃ visṛṣṭyāṃ divyā āpaḥ puruṣavāco vadanti yathā yathāmuṃ lokam apyeti //
JB, 1, 64, 6.0 athaite yājyāpuronuvākye vi te viṣvag vātajūtāso agne bhāmāsaḥ śuce śucayaś caranti tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujanta iti //
JB, 1, 82, 13.0 vekurā nāmāsi preṣitā divyāya karmaṇe śivā naḥ suyamā bhava satyāśīr yajamānāya svāheti vā juhuyāt //
JB, 1, 83, 3.0 atha dvitīyāṃ juhoti sūryo mā devo divyebhyo rakṣobhyaḥ pātu vāta āntarikṣebhyo 'gniḥ pārthivebhyaḥ svāheti //
JB, 1, 257, 3.0 api yad idaṃ puruṣe divyaṃ tat parimaṇḍalam //
JB, 1, 277, 1.0 pṛthur ha vainyo divyān vrātyān papraccha //
JB, 1, 293, 11.0 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyata iti stotriyāḥ //
Jaiminīyaśrautasūtra
JaimŚS, 10, 6.0 dvitīyāṃ juhoti sūryo mā devo divyebhyo rakṣobhyaḥ pātu vāta āntarikṣebhyo 'gniḥ pārthivebhyaḥ svāheti //
Kauśikasūtra
KauśS, 1, 4, 2.0 dakṣiṇapūrvārdhe somāya tvaṃ soma divyo nṛcakṣāḥ sugāṁ asmabhyaṃ patho anu khyaḥ abhi no gotraṃ viduṣa iva neṣo 'cchā no vācam uśatīṃ jigāsi somāya svāhā iti //
KauśS, 1, 8, 24.0 divyo gandharvaḥ imaṃ me agne yau te mātā iti mātṛnāmāni //
KauśS, 3, 7, 9.0 divyaṃ suparṇaṃ ity ṛṣabhadaṇḍino vapayā indraṃ yajate //
KauśS, 5, 6, 13.0 apo divyā iti paryavetavrata udakānte śāntyudakam abhimantrayate //
KauśS, 13, 2, 15.1 divyo gandharva iti mātṛnāmabhir juhuyāt //
KauśS, 13, 3, 4.1 divyo gandharva iti mātṛnāmabhir juhuyāt //
KauśS, 13, 4, 4.1 divyo gandharva iti mātṛnāmabhir juhuyāt //
KauśS, 13, 7, 2.1 divyaṃ citram ṛtuthā kalpayantam ṛtūnām ugraṃ bhramayann udeti /
KauśS, 13, 9, 3.1 divyo gandharva iti mātṛnāmabhir juhuyāt //
KauśS, 13, 22, 3.1 divyo gandharva iti mātṛnāmabhir juhuyāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 44, 3.0 darbheṣv āsīnaṃ darbhān adhy adhikṛtya hiraṇyaṃ cābhiṣiñcaty agnikībhir vā rājasūyikībhir vā yā āpo divyā iti dvābhyām //
Kāṭhakasaṃhitā
KS, 8, 1, 33.0 tā etau divyau śvānau //
KS, 8, 2, 68.0 sā divyāśanir abhavat //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 18, 1.10 divyaṃ nabho gaccha svāhā /
MS, 1, 3, 4, 6.0 viśvebhya indriyebhyo divyebhyaḥ pārthivebhyaḥ //
MS, 1, 3, 15, 5.1 divi divyān dṛṃhāntarikṣe antarikṣyān pṛthivyāṃ pārthivān //
MS, 1, 3, 21, 1.1 marutvantaṃ vṛṣabhaṃ vāvṛdhānam akavāriṃ divyaṃ śāsam indram /
MS, 1, 3, 26, 7.1 unnambhaya pṛthivīṃ bhinddhy ado divyaṃ nabhaḥ /
MS, 1, 3, 26, 7.2 udno divyasya no dhātar īśāno viṣyā dṛtim //
MS, 1, 4, 2, 33.0 asā anu mā tanvachinno divyas tantuḥ //
MS, 1, 4, 2, 35.0 divyād dhāmno mā chitsi mā mānuṣāt //
MS, 1, 4, 7, 39.0 yad āhāchinno divyas tantur mā mānuṣaś chedīti divyaṃ caiva mānuṣaṃ ca samatānīt //
MS, 1, 4, 7, 39.0 yad āhāchinno divyas tantur mā mānuṣaś chedīti divyaṃ caiva mānuṣaṃ ca samatānīt //
MS, 1, 4, 7, 40.0 divyād dhāmno mā chitsi mā mānuṣād ity ubhā imaṃ lokaṃ jayataḥ //
MS, 1, 11, 1, 1.2 divyo gandharvaḥ ketapūḥ ketaṃ punātu vācaspatir vācam adya svadātu naḥ //
MS, 1, 11, 4, 24.1 yās tisraḥ prathamajā divyaḥ kośaḥ samukṣitaḥ /
MS, 2, 7, 1, 3.3 śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ //
MS, 2, 7, 16, 7.4 anu tvā divyā vṛṣṭiḥ sacatām /
MS, 2, 12, 3, 1.12 agniṃ yunajmi śavasā ghṛtena divyaṃ suparṇaṃ vayasaṃ bṛhantam /
MS, 2, 12, 4, 4.2 vibhrājamānaḥ salilasya madhyā upa prayāhi divyāni dhāman //
MS, 2, 12, 5, 1.2 saṃ divyena dīdihi rocanena viśvā ābhāhi pradiśaś catasraḥ //
MS, 2, 12, 6, 7.1 te asya yoṣaṇe divye na yonā uṣāsānaktā /
MS, 2, 13, 9, 4.3 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyate /
MS, 2, 13, 22, 1.2 pratnaṃ sadhastham anupaśyamānā ā tantum agnir divyaṃ tatāna //
MS, 3, 16, 5, 12.1 tigmam āyudhaṃ vīḍitaṃ sahasvad divyaṃ śardhaḥ pṛtanāsu jiṣṇu /
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 2.1 divyo hy amūrtaḥ puruṣo sa bāhyābhyantaro hy ajaḥ /
MuṇḍU, 2, 2, 7.2 divye brahmapure hyeṣa vyomnyātmā pratiṣṭhitaḥ /
MuṇḍU, 3, 1, 7.1 bṛhacca taddivyam acintyarūpaṃ sūkṣmācca tat sūkṣmataraṃ vibhāti /
MuṇḍU, 3, 2, 8.2 tathā vidvān nāmarūpādvimuktaḥ parāt paraṃ puruṣam upaiti divyam //
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 2.0 sūryo mā divyābhyo nāṣṭrābhyaḥ pātu vāyur antarikṣābhyo 'gniḥ pārthivābhyaḥ svāhā //
PB, 6, 7, 2.0 sūryo mā divyābhyo nāṣṭrābhyaḥ pātu vāyur antarikṣābhyo 'gniḥ pārthivābhyaḥ svāheti juhoti //
Pāraskaragṛhyasūtra
PārGS, 2, 14, 9.0 āgneyapāṇḍupārthivānāṃ sarpāṇām adhipataye svāhā śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipataye svāhābhibhūḥ sauryadivyānāṃ sarpāṇām adhipataye svāheti //
PārGS, 2, 14, 12.0 āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipate 'vanenikṣva śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipate 'vanenikṣvābhibhūḥ sauryadivyānāṃ sarpāṇāmadhipate 'vanenikṣveti //
PārGS, 2, 14, 14.0 āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipata eṣa te baliḥ śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipata eṣa te balir abhibhūḥ sauryadivyānāṃ sarpāṇām adhipata eṣa te baliriti //
PārGS, 2, 14, 16.0 āgneyapāṇḍupārthivānāṃ sarpāṇām adhipate pralikhasva śvetavāyavāntarikṣāṇāṃ sarpāṇām adhipate pralikhasvābhibhūḥ sauryadivyānāṃ sarpāṇām adhipate pralikhasveti //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 6.1 tau divyau śvānāv abhavatām /
TB, 2, 1, 5, 1.9 divyā āpaḥ prokṣaṇayaḥ /
Taittirīyasaṃhitā
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 6, 1, 2, 20.0 yad etad yajur na brūyād divyā āpo 'śāntā imaṃ lokam āgaccheyuḥ //
TS, 6, 4, 1, 32.0 nabho divyaṃ gaccha svāhety āha //
TS, 6, 4, 5, 41.0 viśvebhyas tvendriyebhyo divyebhyaḥ pārthivebhya ity āha //
TS, 6, 5, 6, 47.0 yā divyā vṛṣṭis tayā tvā śrīṇāmīti //
Taittirīyāraṇyaka
TĀ, 2, 19, 3.0 sa vā eṣa divyaḥ śākvaraḥ śiśumāras taṃ ha //
TĀ, 5, 9, 8.3 rantir nāmāsi divyo gandharva ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 2.0 abhiṣekadivyavāyavyāgneyagurvanujñā iti pañcadhā bhavati //
VaikhGS, 1, 4, 8.0 atha nivītī bhaumāṃstarpayāmi bhaumadivyāṃstarpayāmi nāgāṃstarpayāmi nāgadivyāṃstarpayāmi yāvanto jalārthinastāvantaḥ pratigṛhṇantvity apo visṛjyācamya brahmayajñaṃ karoti //
VaikhGS, 1, 4, 8.0 atha nivītī bhaumāṃstarpayāmi bhaumadivyāṃstarpayāmi nāgāṃstarpayāmi nāgadivyāṃstarpayāmi yāvanto jalārthinastāvantaḥ pratigṛhṇantvity apo visṛjyācamya brahmayajñaṃ karoti //
VaikhGS, 1, 5, 1.0 aśakto nityaṃ pādau prakṣālyācamya ato devādi vaiṣṇavaṃ japtvā divyaṃ vāyavyamāgneyaṃ mantrasnānaṃ vā kṛtvā pūrvavadācamanādīni kuryāt //
VaikhGS, 1, 5, 2.0 divaś cyutair gāṅgeyair ādhāvaiḥ sātapair varṣair vāsecanaṃ divyam //
VaikhGS, 1, 14, 4.0 yasyai devatāyai havirnirupyate tāṃ devatāṃ manasā ha vai dhyāyannirvapedyathā ha vāsya suṣumnā jyotiṣmatī prāṇavatī retodhā ityetā hutaṃ gṛhītvā raśmayaś catasraḥ pṛśnau saṃdadhīran sa ha vā śuddhāmṛtavahā cinuhī divyā lokapāvanīty etābhiś candramasam āpyāyayati //
Vaitānasūtra
VaitS, 1, 3, 18.1 apo divyā iti tisṛbhiḥ pavitravati mārjayante //
VaitS, 3, 14, 6.1 apo divyā ity āhavanīyam upatiṣṭhante //
VaitS, 5, 2, 12.1 havanaprāsanād āgnīdhro yā āpo divyā iti citiṃ pariṣiñcati //
VaitS, 7, 1, 27.1 divyo gandharva ity etayā kauśikaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 22.2 sam indro viśvadevebhir aṅktāṃ divyaṃ nabho gacchatu yat svāhā //
VSM, 6, 21.10 divyaṃ nabho gaccha svāhā /
VSM, 7, 3.1 svāṃkṛto 'si viśvebhya indriyebhyo divyebhyaḥ pārthivebhyo manas tvāṣṭu svāhā tvā subhava sūryāya /
VSM, 7, 6.1 svāṃkṛto 'si viśvebhya indriyebhyo divyebhyaḥ pārthivebhyo manas tvāṣṭu svāhā tvā subhava sūryāya /
VSM, 7, 36.1 marutvantaṃ vṛṣabhaṃ vāvṛdhānam akavāriṃ divyaṃ śāsam indram /
VSM, 9, 1.2 divyo gandharvaḥ ketupūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāhā //
VSM, 11, 5.2 śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ //
VSM, 11, 7.2 divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vācaṃ naḥ svadatu //
VSM, 13, 30.2 acchinnapatrāḥ prajā anuvīkṣasvānu tvā divyā vṛṣṭiḥ sacatām //
Vārāhaśrautasūtra
VārŚS, 2, 1, 8, 5.4 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyate /
Āpastambadharmasūtra
ĀpDhS, 2, 7, 16.0 ekarātraṃ ced atithīn vāsayet pārthivāṃllokān abhijayati dvitīyayāntarikṣyāṃs tṛtīyayā divyāṃś caturthyā parāvato lokān aparimitābhir aparimitāṃl lokān abhijayatīti vijñāyate //
Āpastambaśrautasūtra
ĀpŚS, 16, 25, 2.2 aghoraḥ prajā abhivipaśyānu tvā divyā vṛṣṭiḥ sacatām /
ĀpŚS, 16, 30, 1.5 viśveṣu tvā divyeṣu sādayāmi /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 1, 9.0 kalaśāt saktūnāṃ darvīṃ pūrayitvā prāg upaniṣkramya śucau deśe 'po 'vaninīya sarpadevajanebhyaḥ svāheti hutvā namaskaroti ye sarpāḥ pārthivā ye 'ntarikṣyā ye divyā ye diśyās tebhya imaṃ balim āhārṣaṃ tebhya imaṃ balim upākaromīti //
ĀśvGS, 4, 7, 15.1 prasṛṣṭā anumantrayeta yā divyā āpaḥ pṛthivī saṃbabhūvur yā antarikṣyā uta pārthivīr yāḥ /
Śatapathabrāhmaṇa
ŚBM, 3, 8, 5, 3.1 divyaṃ nabho gaccha svāheti /
ŚBM, 3, 8, 5, 3.2 āpo vai divyaṃ nabha āpo reto reta evaitatsiñcati //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 15, 4.0 divyānāṃ sarpāṇām adhipataye svāhā divyebhyaḥ sarpebhyaḥ svāheti //
ŚāṅkhGS, 4, 15, 4.0 divyānāṃ sarpāṇām adhipataye svāhā divyebhyaḥ sarpebhyaḥ svāheti //
ŚāṅkhGS, 4, 15, 6.0 divyānāṃ sarpāṇām adhipatir avaneniktāṃ divyāḥ sarpā avanenijatām ity apo ninayati //
ŚāṅkhGS, 4, 15, 6.0 divyānāṃ sarpāṇām adhipatir avaneniktāṃ divyāḥ sarpā avanenijatām ity apo ninayati //
ŚāṅkhGS, 4, 15, 7.0 divyānāṃ sarpāṇām adhipatiḥ pralikhatāṃ divyāḥ sarpāḥ pralikhantām iti phaṇena ceṣṭayati //
ŚāṅkhGS, 4, 15, 7.0 divyānāṃ sarpāṇām adhipatiḥ pralikhatāṃ divyāḥ sarpāḥ pralikhantām iti phaṇena ceṣṭayati //
ŚāṅkhGS, 4, 15, 8.0 divyānāṃ sarpāṇām adhipatiḥ pralimpatāṃ divyāḥ sarpāḥ pralimpantām iti varṇakasya mātrā ninayati //
ŚāṅkhGS, 4, 15, 8.0 divyānāṃ sarpāṇām adhipatiḥ pralimpatāṃ divyāḥ sarpāḥ pralimpantām iti varṇakasya mātrā ninayati //
ŚāṅkhGS, 4, 15, 9.0 divyānāṃ sarpāṇām adhipatir ābadhnītāṃ divyāḥ sarpā ābadhnatām iti sumanasa upaharati //
ŚāṅkhGS, 4, 15, 9.0 divyānāṃ sarpāṇām adhipatir ābadhnītāṃ divyāḥ sarpā ābadhnatām iti sumanasa upaharati //
ŚāṅkhGS, 4, 15, 10.0 divyānāṃ sarpāṇām adhipatir āchādayatāṃ divyāḥ sarpā āchādayantām iti sūtratantum upaharati //
ŚāṅkhGS, 4, 15, 10.0 divyānāṃ sarpāṇām adhipatir āchādayatāṃ divyāḥ sarpā āchādayantām iti sūtratantum upaharati //
ŚāṅkhGS, 4, 15, 11.0 divyānāṃ sarpāṇām adhipatir āṅktāṃ divyāḥ sarpā āñjatām iti kuśataruṇenopaghātam āñjanasya karoti //
ŚāṅkhGS, 4, 15, 11.0 divyānāṃ sarpāṇām adhipatir āṅktāṃ divyāḥ sarpā āñjatām iti kuśataruṇenopaghātam āñjanasya karoti //
ŚāṅkhGS, 4, 15, 12.0 divyānāṃ sarpāṇām adhipatir īkṣatāṃ divyāḥ sarpā īkṣantām ity ādarśenekṣayati //
ŚāṅkhGS, 4, 15, 12.0 divyānāṃ sarpāṇām adhipatir īkṣatāṃ divyāḥ sarpā īkṣantām ity ādarśenekṣayati //
ŚāṅkhGS, 4, 15, 13.0 divyānāṃ sarpāṇām adhipata eṣa te balir divyāḥ sarpā eṣa vo balir iti balim upaharati //
ŚāṅkhGS, 4, 15, 13.0 divyānāṃ sarpāṇām adhipata eṣa te balir divyāḥ sarpā eṣa vo balir iti balim upaharati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 4, 12.0 yathāsau divyāditya evam idaṃ śirasi cakṣuḥ //
ŚāṅkhĀ, 12, 5, 1.1 na sa śaptam aśnāti kilbiṣaṃ kṛtaṃ nainaṃ divyo varuṇo hanti bhītam /
Ṛgveda
ṚV, 1, 34, 6.1 trir no aśvinā divyāni bheṣajā triḥ pārthivāni trir u dattam adbhyaḥ /
ṚV, 1, 58, 6.2 hotāram agne atithiṃ vareṇyam mitraṃ na śevaṃ divyāya janmane //
ṚV, 1, 64, 3.2 dṛḍhā cid viśvā bhuvanāni pārthivā pra cyāvayanti divyāni majmanā //
ṚV, 1, 64, 5.2 duhanty ūdhar divyāni dhūtayo bhūmim pinvanti payasā parijrayaḥ //
ṚV, 1, 112, 3.1 yuvaṃ tāsāṃ divyasya praśāsane viśāṃ kṣayatho amṛtasya majmanā /
ṚV, 1, 118, 4.2 ye apturo divyāso na gṛdhrā abhi prayo nāsatyā vahanti //
ṚV, 1, 139, 1.1 astu śrauṣaṭ puro agnīṃ dhiyā dadha ā nu tacchardho divyaṃ vṛṇīmaha indravāyū vṛṇīmahe /
ṚV, 1, 143, 5.1 na yo varāya marutām iva svanaḥ seneva sṛṣṭā divyā yathāśaniḥ /
ṚV, 1, 144, 6.1 tvaṃ hy agne divyasya rājasi tvam pārthivasya paśupā iva tmanā /
ṚV, 1, 152, 7.2 asmākam brahma pṛtanāsu sahyā asmākaṃ vṛṣṭir divyā supārā //
ṚV, 1, 163, 10.1 īrmāntāsaḥ silikamadhyamāsaḥ saṃ śūraṇāso divyāso atyāḥ /
ṚV, 1, 163, 10.2 haṃsā iva śreṇiśo yatante yad ākṣiṣur divyam ajmam aśvāḥ //
ṚV, 1, 164, 46.1 indram mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /
ṚV, 1, 164, 52.1 divyaṃ suparṇaṃ vāyasam bṛhantam apāṃ garbhaṃ darśatam oṣadhīnām /
ṚV, 1, 166, 11.1 mahānto mahnā vibhvo vibhūtayo dūredṛśo ye divyā iva stṛbhiḥ /
ṚV, 1, 173, 1.2 gāvo dhenavo barhiṣy adabdhā ā yat sadmānaṃ divyaṃ vivāsān //
ṚV, 1, 176, 3.2 spāśayasva yo asmadhrug divyevāśanir jahi //
ṚV, 1, 181, 2.1 ā vām aśvāsaḥ śucayaḥ payaspā vātaraṃhaso divyāso atyāḥ /
ṚV, 2, 14, 11.1 adhvaryavo yo divyasya vasvo yaḥ pārthivasya kṣamyasya rājā /
ṚV, 2, 25, 4.1 tasmā arṣanti divyā asaścataḥ sa satvabhiḥ prathamo goṣu gacchati /
ṚV, 2, 27, 9.1 trī rocanā divyā dhārayanta hiraṇyayāḥ śucayo dhārapūtāḥ /
ṚV, 3, 2, 4.2 rātim bhṛgūṇām uśijaṃ kavikratum agniṃ rājantaṃ divyena śociṣā //
ṚV, 3, 19, 4.2 sa ā vaha devatātiṃ yaviṣṭha śardho yad adya divyaṃ yajāsi //
ṚV, 3, 47, 5.1 marutvantaṃ vṛṣabhaṃ vāvṛdhānam akavāriṃ divyaṃ śāsam indram /
ṚV, 3, 54, 1.2 śṛṇotu no damyebhir anīkaiḥ śṛṇotv agnir divyair ajasraḥ //
ṚV, 4, 43, 3.2 diva ājātā divyā suparṇā kayā śacīnām bhavathaḥ śaciṣṭhā //
ṚV, 4, 53, 3.1 āprā rajāṃsi divyāni pārthivā ślokaṃ devaḥ kṛṇute svāya dharmaṇe /
ṚV, 5, 29, 1.1 try aryamā manuṣo devatātā trī rocanā divyā dhārayanta /
ṚV, 5, 41, 4.1 pra sakṣaṇo divyaḥ kaṇvahotā trito divaḥ sajoṣā vāto agniḥ /
ṚV, 5, 59, 8.2 ācucyavur divyaṃ kośam eta ṛṣe rudrasya maruto gṛṇānāḥ //
ṚV, 5, 68, 3.1 tā naḥ śaktam pārthivasya maho rāyo divyasya /
ṚV, 5, 69, 4.1 yā dhartārā rajaso rocanasyotādityā divyā pārthivasya /
ṚV, 6, 6, 1.2 vṛścadvanaṃ kṛṣṇayāmaṃ ruśantaṃ vītī hotāraṃ divyaṃ jigāti //
ṚV, 6, 6, 3.2 tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujantaḥ //
ṚV, 6, 10, 1.1 puro vo mandraṃ divyaṃ suvṛktim prayati yajñe agnim adhvare dadhidhvam /
ṚV, 6, 19, 11.1 marutvantaṃ vṛṣabhaṃ vāvṛdhānam akavāriṃ divyaṃ śāsam indram /
ṚV, 6, 22, 8.1 ā janāya druhvaṇe pārthivāni divyāni dīpayo 'ntarikṣā /
ṚV, 6, 22, 9.1 bhuvo janasya divyasya rājā pārthivasya jagatas tveṣasaṃdṛk /
ṚV, 6, 39, 1.1 mandrasya kaver divyasya vahner vipramanmano vacanasya madhvaḥ /
ṚV, 6, 50, 11.2 daśasyanto divyāḥ pārthivāso gojātā apyā mṛᄆatā ca devāḥ //
ṚV, 6, 51, 12.1 nū sadmānaṃ divyaṃ naṃśi devā bhāradvājaḥ sumatiṃ yāti hotā /
ṚV, 6, 59, 9.1 indrāgnī yuvor api vasu divyāni pārthivā /
ṚV, 7, 2, 1.2 upa spṛśa divyaṃ sānu stūpaiḥ saṃ raśmibhis tatanaḥ sūryasya //
ṚV, 7, 2, 6.1 uta yoṣaṇe divye mahī na uṣāsānaktā sudugheva dhenuḥ /
ṚV, 7, 32, 23.1 na tvāvāṁ anyo divyo na pārthivo na jāto na janiṣyate /
ṚV, 7, 35, 11.2 śam abhiṣācaḥ śam u rātiṣācaḥ śaṃ no divyāḥ pārthivāḥ śaṃ no apyāḥ //
ṚV, 7, 35, 14.2 śṛṇvantu no divyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ //
ṚV, 7, 37, 8.2 sadā no divyaḥ pāyuḥ siṣaktu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 46, 2.1 sa hi kṣayeṇa kṣamyasya janmanaḥ sāmrājyena divyasya cetati /
ṚV, 7, 49, 2.1 yā āpo divyā uta vā sravanti khanitrimā uta vā yāḥ svayañjāḥ /
ṚV, 7, 65, 4.2 prati vām atra varam ā janāya pṛṇītam udno divyasya cāroḥ //
ṚV, 7, 97, 10.1 bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya /
ṚV, 7, 98, 7.1 bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya /
ṚV, 7, 103, 2.1 divyā āpo abhi yad enam āyan dṛtiṃ na śuṣkaṃ sarasī śayānam /
ṚV, 7, 104, 23.2 pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān //
ṚV, 8, 5, 21.1 uta no divyā iṣa uta sindhūṃr aharvidā /
ṚV, 8, 25, 6.1 saṃ yā dānūni yemathur divyāḥ pārthivīr iṣaḥ /
ṚV, 9, 14, 8.1 pari divyāni marmṛśad viśvāni soma pārthivā /
ṚV, 9, 19, 1.1 yat soma citram ukthyaṃ divyam pārthivaṃ vasu /
ṚV, 9, 29, 6.1 endo pārthivaṃ rayiṃ divyam pavasva dhārayā /
ṚV, 9, 36, 5.1 sa viśvā dāśuṣe vasu somo divyāni pārthivā /
ṚV, 9, 63, 30.1 asme vasūni dhāraya soma divyāni pārthivā /
ṚV, 9, 64, 6.1 te viśvā dāśuṣe vasu somā divyāni pārthivā /
ṚV, 9, 71, 9.2 divyaḥ suparṇo 'va cakṣata kṣāṃ somaḥ pari kratunā paśyate jāḥ //
ṚV, 9, 85, 6.1 svāduḥ pavasva divyāya janmane svādur indrāya suhavītunāmne /
ṚV, 9, 86, 1.2 divyāḥ suparṇā madhumanta indavo madintamāsaḥ pari kośam āsate //
ṚV, 9, 86, 4.1 pra ta āśvinīḥ pavamāna dhījuvo divyā asṛgran payasā dharīmaṇi /
ṚV, 9, 86, 22.1 pavasva soma divyeṣu dhāmasu sṛjāna indo kalaśe pavitra ā /
ṚV, 9, 86, 28.1 tavemāḥ prajā divyasya retasas tvaṃ viśvasya bhuvanasya rājasi /
ṚV, 9, 86, 36.2 apāṃ gandharvaṃ divyaṃ nṛcakṣasaṃ somaṃ viśvasya bhuvanasya rājase //
ṚV, 9, 88, 6.1 ete somā ati vārāṇy avyā divyā na kośāso abhravarṣāḥ /
ṚV, 9, 88, 7.1 śuṣmī śardho na mārutam pavasvānabhiśastā divyā yathā viṭ /
ṚV, 9, 91, 2.1 vītī janasya divyasya kavyair adhi suvāno nahuṣyebhir induḥ /
ṚV, 9, 97, 17.1 vṛṣṭiṃ no arṣa divyāṃ jigatnum iᄆāvatīṃ śaṅgayīṃ jīradānum /
ṚV, 9, 97, 23.1 pra dānudo divyo dānupinva ṛtam ṛtāya pavate sumedhāḥ /
ṚV, 9, 97, 33.1 divyaḥ suparṇo 'va cakṣi soma pinvan dhārāḥ karmaṇā devavītau /
ṚV, 9, 97, 51.1 abhī no arṣa divyā vasūny abhi viśvā pārthivā pūyamānaḥ /
ṚV, 9, 100, 3.2 tvaṃ vasūni pārthivā divyā ca soma puṣyasi //
ṚV, 9, 107, 5.1 duhāna ūdhar divyam madhu priyam pratnaṃ sadhastham āsadat /
ṚV, 9, 107, 24.1 sa tū pavasva pari pārthivaṃ rajo divyā ca soma dharmabhiḥ /
ṚV, 9, 109, 3.1 evāmṛtāya mahe kṣayāya sa śukro arṣa divyaḥ pīyūṣaḥ //
ṚV, 9, 110, 6.1 ād īṃ kecit paśyamānāsa āpyaṃ vasuruco divyā abhy anūṣata /
ṚV, 10, 12, 3.2 viśve devā anu tat te yajur gur duhe yad enī divyaṃ ghṛtaṃ vāḥ //
ṚV, 10, 13, 1.2 śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ //
ṚV, 10, 32, 2.1 vīndra yāsi divyāni rocanā vi pārthivāni rajasā puruṣṭuta /
ṚV, 10, 34, 9.2 divyā aṅgārā iriṇe nyuptāḥ śītāḥ santo hṛdayaṃ nir dahanti //
ṚV, 10, 43, 7.2 vardhanti viprā maho asya sādane yavaṃ na vṛṣṭir divyena dānunā //
ṚV, 10, 53, 5.2 pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān //
ṚV, 10, 63, 17.2 īśānāso naro amartyenāstāvi jano divyo gayena //
ṚV, 10, 64, 16.2 ukthebhir atra matibhiś ca vipro 'pīpayad gayo divyāni janma //
ṚV, 10, 64, 17.2 īśānāso naro amartyenāstāvi jano divyo gayena //
ṚV, 10, 65, 9.2 devāṁ ādityāṁ aditiṃ havāmahe ye pārthivāso divyāso apsu ye //
ṚV, 10, 76, 8.2 vāmaṃ vāmaṃ vo divyāya dhāmne vasu vasu vaḥ pārthivāya sunvate //
ṚV, 10, 96, 2.1 hariṃ hi yonim abhi ye samasvaran hinvanto harī divyaṃ yathā sadaḥ /
ṚV, 10, 98, 5.2 sa uttarasmād adharaṃ samudram apo divyā asṛjad varṣyā abhi //
ṚV, 10, 100, 11.2 pūrṇam ūdhar divyaṃ yasya siktaya ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 110, 6.2 divye yoṣaṇe bṛhatī surukme adhi śriyaṃ śukrapiśaṃ dadhāne //
ṚV, 10, 116, 3.1 mamattu tvā divyaḥ soma indra mamattu yaḥ sūyate pārthiveṣu /
ṚV, 10, 124, 9.1 bībhatsūnāṃ sayujaṃ haṃsam āhur apāṃ divyānāṃ sakhye carantam /
ṚV, 10, 139, 5.1 viśvāvasur abhi tan no gṛṇātu divyo gandharvo rajaso vimānaḥ /
Ṛgvedakhilāni
ṚVKh, 4, 5, 22.2 śatrūṃr evā vi no jahi divyā vṛkṣam ivāśaniḥ //
Avadānaśataka
AvŚat, 12, 2.3 tatas tasmin prāsāde śakreṇa devendreṇa bhagavān saśrāvakasaṃgho divyenāhāreṇa divyena śayanāsanena divyair gandhamālyapuṣpaiḥ satkṛto gurukṛto mānitaḥ pūjitaḥ //
AvŚat, 12, 2.3 tatas tasmin prāsāde śakreṇa devendreṇa bhagavān saśrāvakasaṃgho divyenāhāreṇa divyena śayanāsanena divyair gandhamālyapuṣpaiḥ satkṛto gurukṛto mānitaḥ pūjitaḥ //
AvŚat, 12, 2.3 tatas tasmin prāsāde śakreṇa devendreṇa bhagavān saśrāvakasaṃgho divyenāhāreṇa divyena śayanāsanena divyair gandhamālyapuṣpaiḥ satkṛto gurukṛto mānitaḥ pūjitaḥ //
AvŚat, 12, 3.1 atha kauravyo janakāyas tāṃ divyāṃ vibhūṣikāṃ dṛṣṭvā paraṃ vismayam āpanna imāṃ cintām āpede nūnaṃ buddho bhagavāṃl loke 'gryaḥ /
AvŚat, 12, 4.3 tatas te bhikṣavo bhagavato divyapūjādarśanād āvarjitamanaso buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavatā kuśalamūlāni kṛtānīti /
AvŚat, 15, 3.2 atha bhagavāñchakraveṣam abhinirmāya taṃ yajñavāṭaṃ divyenāvabhāsenāvabhāsya avataritum ārabdhaḥ /
AvŚat, 16, 2.3 sahadarśanād eva dāyakadānapatīnāṃ utsāhasaṃjananārthaṃ buddhotpādasya māhātmyasaṃjananārtham ajātaśatror devadattasya ca madadarpacchittyartham ātmanaś ca prasādasaṃjananārthaṃ sakalaṃ rājagṛham udāreṇāvabhāsenāvabhāsyoccaiḥśabdam udāharitavān eṣo 'ham adyāgreṇa bhagavantaṃ saśrāvakasaṃghaṃ divyaiś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāsyāmi /
AvŚat, 16, 3.1 atha śakro devendro bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā tad veṇuvanaṃ vaijayantaṃ prāsādaṃ pradarśitavān divyāni cāsanāni divyāḥ puṣkariṇīr divyaṃ ca bhojanam /
AvŚat, 16, 3.1 atha śakro devendro bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā tad veṇuvanaṃ vaijayantaṃ prāsādaṃ pradarśitavān divyāni cāsanāni divyāḥ puṣkariṇīr divyaṃ ca bhojanam /
AvŚat, 16, 3.1 atha śakro devendro bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā tad veṇuvanaṃ vaijayantaṃ prāsādaṃ pradarśitavān divyāni cāsanāni divyāḥ puṣkariṇīr divyaṃ ca bhojanam /
AvŚat, 16, 3.8 rājagṛhanivāsinaś ca paurā dharmavegaprāptā rājānam upasaṃkramyaivam ūcuḥ muṣyante deva mahārāja rājagṛhanivāsinaḥ paurāḥ yatra nāma devāḥ pramattāḥ santaḥ pramādavihāriṇo divyān viṣayān apahāya bhagavantaṃ pūjayanti /
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
AvŚat, 20, 1.13 supriyapañcaśikhatumbaruprabhṛtīni cānekāni gandharvasahasrāṇy upanītāni ye vicitrair vādyaviśeṣair vādyaṃ kurvanti divyaṃ ca sudhābhojanam /
AvŚat, 20, 1.14 tataḥ sa gṛhapatir divyamānuṣair upakaraṇair bhagavantam upasthāya sarvāṅgeṇa bhagavataḥ pādayor nipatya praṇīdhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 20, 10.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ paśya bhagavan yāvad anena gṛhapatinā bhagavān saśrāvakasaṃgho divyamānuṣībhir ṛddhibhir abhyarcita iti //
AvŚat, 22, 9.6 divyamānuṣasukham anubhūya padmottaro nāma pratyekabuddho bhaviṣyati /
AvŚat, 23, 11.5 eṣā ānanda dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati divyaṃ mānuṣaṃ sukham anubhūya ca cakrāntaro nāma pratyekabuddho bhaviṣyati /
Aṣṭasāhasrikā
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.11 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ vā kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet ayameva kauśika tayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 20.1 atha khalu trāyastriṃśatkāyikā devaputrā divyāni māndārapuṣpāṇyabhinirmāya vihāyasā antarīkṣagatā yena bhagavāṃstenābhyavakiranti sma yena bhagavāṃstena tāni divyāni māndāravapuṣpāṇy abhiprakiranti sma evaṃ codānamudānayanti sma cirasya bateyaṃ prajñāpāramitā jāmbūdvīpakānāṃ manuṣyāṇāmupāvṛtteti /
ASāh, 3, 20.1 atha khalu trāyastriṃśatkāyikā devaputrā divyāni māndārapuṣpāṇyabhinirmāya vihāyasā antarīkṣagatā yena bhagavāṃstenābhyavakiranti sma yena bhagavāṃstena tāni divyāni māndāravapuṣpāṇy abhiprakiranti sma evaṃ codānamudānayanti sma cirasya bateyaṃ prajñāpāramitā jāmbūdvīpakānāṃ manuṣyāṇāmupāvṛtteti /
ASāh, 3, 20.2 punareva ca divyāni māndāravāṇi puṣpāṇi gṛhītvā yena bhagavāṃstenābhyavakiranti sma abhiprakiranti sma /
ASāh, 4, 1.13 tadyathāpi nāma bhagavan sudharmāyāṃ devasabhāyāmahaṃ yasmin samaye divye svake āsane niṣaṇṇo bhavāmi tadā mama devaputrā upasthānāyāgacchanti /
ASāh, 4, 2.4 tatteṣāṃ divyānāṃ maṇiratnānāṃ śatatamīm api kalāṃ nopayānti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopayānti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamante nopayānti /
ASāh, 6, 14.2 atha khalu trāyastriṃśakāyikānāṃ devaputrāṇāṃ śatasahasrāṇi divyapuṣpadhūpagandhamālyavilepanacūrṇavarṣair divyai ratnavarṣairdivyaiś ca vastravarṣairbhagavantam abhyavākirannabhiprākiran /
ASāh, 6, 14.2 atha khalu trāyastriṃśakāyikānāṃ devaputrāṇāṃ śatasahasrāṇi divyapuṣpadhūpagandhamālyavilepanacūrṇavarṣair divyai ratnavarṣairdivyaiś ca vastravarṣairbhagavantam abhyavākirannabhiprākiran /
ASāh, 6, 14.2 atha khalu trāyastriṃśakāyikānāṃ devaputrāṇāṃ śatasahasrāṇi divyapuṣpadhūpagandhamālyavilepanacūrṇavarṣair divyai ratnavarṣairdivyaiś ca vastravarṣairbhagavantam abhyavākirannabhiprākiran /
ASāh, 6, 14.3 divyaiśchatrairdivyairdhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhirbahuvidhābhiś ca divyābhiḥ pūjābhirbhagavantaṃ satkurvanti sma gurukurvanti sma mānayanti sma pūjayanti sma arcayanti sma apacāyanti sma divyāni ca vādyānyabhipravādayāmāsuḥ /
ASāh, 6, 14.3 divyaiśchatrairdivyairdhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhirbahuvidhābhiś ca divyābhiḥ pūjābhirbhagavantaṃ satkurvanti sma gurukurvanti sma mānayanti sma pūjayanti sma arcayanti sma apacāyanti sma divyāni ca vādyānyabhipravādayāmāsuḥ /
ASāh, 6, 14.3 divyaiśchatrairdivyairdhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhirbahuvidhābhiś ca divyābhiḥ pūjābhirbhagavantaṃ satkurvanti sma gurukurvanti sma mānayanti sma pūjayanti sma arcayanti sma apacāyanti sma divyāni ca vādyānyabhipravādayāmāsuḥ /
ASāh, 6, 14.3 divyaiśchatrairdivyairdhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhirbahuvidhābhiś ca divyābhiḥ pūjābhirbhagavantaṃ satkurvanti sma gurukurvanti sma mānayanti sma pūjayanti sma arcayanti sma apacāyanti sma divyāni ca vādyānyabhipravādayāmāsuḥ /
ASāh, 6, 14.3 divyaiśchatrairdivyairdhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhirbahuvidhābhiś ca divyābhiḥ pūjābhirbhagavantaṃ satkurvanti sma gurukurvanti sma mānayanti sma pūjayanti sma arcayanti sma apacāyanti sma divyāni ca vādyānyabhipravādayāmāsuḥ /
ASāh, 6, 14.3 divyaiśchatrairdivyairdhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhirbahuvidhābhiś ca divyābhiḥ pūjābhirbhagavantaṃ satkurvanti sma gurukurvanti sma mānayanti sma pūjayanti sma arcayanti sma apacāyanti sma divyāni ca vādyānyabhipravādayāmāsuḥ /
ASāh, 6, 14.3 divyaiśchatrairdivyairdhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhirbahuvidhābhiś ca divyābhiḥ pūjābhirbhagavantaṃ satkurvanti sma gurukurvanti sma mānayanti sma pūjayanti sma arcayanti sma apacāyanti sma divyāni ca vādyānyabhipravādayāmāsuḥ /
Buddhacarita
BCar, 1, 22.1 vātā vavuḥ sparśasukhā manojñā divyāni vāsāṃsyavapātayantaḥ /
BCar, 1, 24.1 dharmārthibhirbhūtagaṇaiśca divyaistaddarśanārthaṃ vanamāpupūre /
BCar, 1, 28.1 divyādbhutaṃ janma nirīkṣya tasya dhīro 'pi rājā bahukṣobhametaḥ /
BCar, 1, 57.2 divyā mayādityapathe śrutā vāgbodhāya jātastanayastaveti //
BCar, 5, 46.1 paramairapi divyatūryakalpaiḥ sa tu tairnaiva ratiṃ yayau na harṣam /
BCar, 6, 58.2 yathāvadenaṃ divi devasaṅghā divyairviśeṣair mahayāṃ ca cakruḥ //
BCar, 6, 63.2 vyādhastu divyaṃ vapureva bibhrattacchuklamādāya divaṃ jagāma //
BCar, 14, 7.2 divyaṃ lebhe paraṃ cakṣuḥ sarvacakṣuṣmatāṃ varaḥ //
BCar, 14, 8.1 tatastena sa divyena pariśuddhena cakṣuṣā /
Carakasaṃhitā
Ca, Sū., 1, 38.2 nipetuḥ sajalāś caiva divyāḥ kusumavṛṣṭayaḥ //
Ca, Sū., 11, 29.0 dharmadvārāvahitaiśca vyapagatabhayarāgadveṣalobhamohamānair brahmāgrairāptaiḥ karmavidbhiranupahatasattvabuddhipracāraiḥ pūrvaiḥ pūrvatarair maharṣibhir divyacakṣurbhir dṛṣṭopadiṣṭaḥ punarbhava iti vyavasyedevam //
Ca, Śār., 2, 31.2 karmātmakatvānna tu tasya dṛśyaṃ divyaṃ vinā darśanamasti rūpam //
Ca, Cik., 3, 15.2 divyaṃ sahasraṃ varṣāṇāmasurā abhidudruvuḥ //
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 8.1 divyānāmoṣadhīnāṃ yaḥ prabhāvaḥ sa bhavadvidhaiḥ /
Ca, Cik., 1, 4, 63.1 āyurvedasamutthānaṃ divyauṣadhividhiṃ śubham /
Lalitavistara
LalVis, 1, 65.1 atha khalu tasyāṃ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca praśāntavinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrā atikrāntātikrāntairvarṇaiḥ sarvāvantaṃ jetavanaṃ divyenāvabhāsenāvabhāsya yena bhagavāṃstenopasaṃkrāman upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte tasthuḥ //
LalVis, 1, 70.1 atha khalu devaputrā bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya divyaiścandanacūrṇairagurucūrṇair māndārapuṣpaiścābhyavakīrya tatraivāntardadhuḥ //
LalVis, 3, 3.1 atha śuddhāvāsakāyikā devaputrā jambudvīpamāgatya divyaṃ varṇamantardhāpya brāhmaṇaveṣeṇa brāhmaṇān vedānadhyāpayanti sma /
LalVis, 3, 4.1 kathaṃrūpeṇa rājā cakravartī cakraratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ ca pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati /
LalVis, 3, 4.2 sahasrāraṃ sanemikaṃ sanābhikaṃ suvarṇavarṇakarmālaṃkṛtaṃ saptatālamuccaiḥ samantād dṛṣṭvāntaḥpuraṃ rājñaḥ kṣatriyasya mūrdhābhiṣiktasya taddivyaṃ cakraratnameva bhavati /
LalVis, 3, 4.3 śrutaṃ khalu mayā yasya kila rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati sa bhavati rājā cakravartī /
LalVis, 3, 4.4 nūnamahaṃ rājā cakravartī yannvahaṃ divyaṃ cakraratnaṃ mīmāṃsayeyam /
LalVis, 3, 4.5 atha rājā kṣatriyo mūrdhābhiṣikta ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya dakṣiṇena pāṇinā taddivyaṃ cakraratnaṃ prārthayedevaṃ cāvedayet pravartayasva bhaṭṭa divyaṃ cakraratnaṃ dharmeṇa mādharmeṇa /
LalVis, 3, 4.5 atha rājā kṣatriyo mūrdhābhiṣikta ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya dakṣiṇena pāṇinā taddivyaṃ cakraratnaṃ prārthayedevaṃ cāvedayet pravartayasva bhaṭṭa divyaṃ cakraratnaṃ dharmeṇa mādharmeṇa /
LalVis, 3, 4.6 atha taddivyaṃ cakraratnaṃ rājñā kṣatriyeṇa mūrdhābhiṣiktena pravartitaṃ samyageva ṛddhau vihāyasā pūrveṇa vrajati /
LalVis, 3, 4.8 yatra ca pṛthivīpradeśe taddivyaṃ cakraratnaṃ saṃtiṣṭhate tatra rājā kṣatriyo mūrdhābhiṣikto vāsaṃ kalpayati sārdhaṃ caturaṅgeṇa balakāyena /
LalVis, 3, 9.1 kathaṃrūpeṇa rājā cakravartī gṛhapatiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavad gṛhapatiratnamutpadyate paṇḍito vyakto medhāvī divyacakṣuḥ /
LalVis, 3, 9.2 sa tena divyacakṣuṣā sāmantena yojanaṃ sasvāmikāni nidhānāni paśyati asvāmikāni nidhānāni paśyati /
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 4, 5.4 sarvāvacca tuṣitavarabhavanaṃ jānumātraṃ divyaiḥ puṣpaiḥ saṃchāditamabhūt //
LalVis, 4, 7.1 yā kāci rativiyūhā divyā manasā vicintitā śrīmān /
LalVis, 5, 76.2 pracalatā ca bhikṣavo bodhisattvena tathārūpā kāyāt prabhā muktābhūd yayā prabhayā ayaṃ trisāhasramahāsāhasro lokadhāturevaṃ vipulavistīrṇo mahatodāreṇa supracalitapūrveṇa divyaprabhāsamatikrāntenāvabhāsena parisphuṭo 'bhūt /
LalVis, 5, 77.20 aghaṭṭitāni ca divyamānuṣyakāṇi tūryakoṭiniyutaśatasahasrāṇi manojñaghoṣamutsṛjanti sma /
LalVis, 6, 35.2 rājñā cāpi śuddhodanena manuṣyātikrāntaṃ divyāsaṃprāptaṃ gṛhataraṃ pratisaṃskāritamabhūt /
LalVis, 6, 45.2 sa khalu punā ratnavyūho bodhisattvaparibhogo divyairvastrairdivyairmālyair divyairgandhairdivyaiḥ puṣpairdivyairvādyairdivyaiśca paribhogairabhisaṃskṛto 'bhūt /
LalVis, 6, 45.2 sa khalu punā ratnavyūho bodhisattvaparibhogo divyairvastrairdivyairmālyair divyairgandhairdivyaiḥ puṣpairdivyairvādyairdivyaiśca paribhogairabhisaṃskṛto 'bhūt /
LalVis, 6, 45.2 sa khalu punā ratnavyūho bodhisattvaparibhogo divyairvastrairdivyairmālyair divyairgandhairdivyaiḥ puṣpairdivyairvādyairdivyaiśca paribhogairabhisaṃskṛto 'bhūt /
LalVis, 6, 45.2 sa khalu punā ratnavyūho bodhisattvaparibhogo divyairvastrairdivyairmālyair divyairgandhairdivyaiḥ puṣpairdivyairvādyairdivyaiśca paribhogairabhisaṃskṛto 'bhūt /
LalVis, 6, 45.2 sa khalu punā ratnavyūho bodhisattvaparibhogo divyairvastrairdivyairmālyair divyairgandhairdivyaiḥ puṣpairdivyairvādyairdivyaiśca paribhogairabhisaṃskṛto 'bhūt /
LalVis, 6, 45.2 sa khalu punā ratnavyūho bodhisattvaparibhogo divyairvastrairdivyairmālyair divyairgandhairdivyaiḥ puṣpairdivyairvādyairdivyaiśca paribhogairabhisaṃskṛto 'bhūt /
LalVis, 6, 46.1 atha khalu bhagavāṃstaṃ divyaṃ vādyanirghoṣamantardhāpayati sma /
LalVis, 6, 48.18 tasya khalu punargandhakūṭāgārasyopari samantādyāvanti kāniciddivyātikrāntāni puṣpāṇi santi tāni sarvāṇi tasmin kūṭāgāre bodhisattvasya pūrvakuśalamūlavipākenānuprāptānyeva jāyante sma /
LalVis, 6, 59.1 nirgate ca khalu punarbhikṣavo madhyāhnakālasamaye sāyāhnakālasamaye pratyupasthite atha khalu brahmā sahāpatiranekairbrahmakāyikair devaputraśatasahasraiḥ parivṛtaḥ puraskṛtastaṃ divyamojobindumādāya yena bodhisattvastenopasaṃkrāmati sma bodhisattvaṃ draṣṭuṃ vandituṃ paryupāsituṃ dharmaṃ ca śrotum /
LalVis, 6, 62.1 bodhisattvasya khalu punarbhikṣavo mātuḥ kukṣigatasyādhiṣṭhitaṃ satataṃ samitaṃ rātriṃdivaṃ divyāni tūryāṇi abhinirmāya pranadanti sma /
LalVis, 6, 62.2 divyāni ca puṣpāṇi abhipravarṣanti sma /
LalVis, 7, 25.2 sarvaṃ ca lumbinīvanaṃ gandhodakasiktaṃ divyapuṣpābhikīrṇīkṛtamabhūt /
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 29.1 tasmin khalu punarbhikṣavaḥ samaye śakro devānāmindro brahmā ca sahāpatiḥ purataḥ sthitāvabhūtām yau bodhisattvaṃ paramagauravajātau divyakāśikavastrāntaritaṃ sarvāṅgapratyaṅgaiḥ smṛtau saṃprajñau pratigṛhṇāte sma //
LalVis, 7, 32.1 tasmin khalu punaḥ samaye bodhisattvaḥ pūrvakuśalamūlavipākajenāpratihatena divyacakṣuprādurbhūtena divyena cakṣuṣā sarvāvantaṃ trisāhasraṃ mahāsāhasraṃ lokadhātuṃ sanagaranigamajanapadarāṣṭrarājadhānīṃ sadevamānuṣaṃ paśyati sma /
LalVis, 7, 32.1 tasmin khalu punaḥ samaye bodhisattvaḥ pūrvakuśalamūlavipākajenāpratihatena divyacakṣuprādurbhūtena divyena cakṣuṣā sarvāvantaṃ trisāhasraṃ mahāsāhasraṃ lokadhātuṃ sanagaranigamajanapadarāṣṭrarājadhānīṃ sadevamānuṣaṃ paśyati sma /
LalVis, 7, 32.5 tasya prakramata uparyantarīkṣe 'parigṛhītaṃ divyaśvetavipulachatraṃ cāmaraśubhe gacchantamanugacchanti sma yatra yatra ca bodhisattvaḥ padamutkṣipati sma tatra tatra padmāni prādurbhavanti sma /
LalVis, 7, 33.3 aghaṭṭitāni ca divyamānuṣyakāni tūryāṇi saṃpravāditāni /
LalVis, 7, 33.7 nānāvarṣadivyakusumavastrābharaṇagandhacūrṇavyāmiśrāḥ paramasukhasaṃsparśāśca saumyāḥ sugandhavātāḥ pravāyanti sma /
LalVis, 7, 42.1 iti hi jāte bodhisattve gaganatalagatānyapsaraḥkoṭinayutaśatasahasrāṇi divyaiḥ puṣpadhūpagandhamālyavilepanavastrābharaṇair māyādevīmabhyavakiranti sma /
LalVis, 7, 70.3 pañcāpsaraḥsahasrāṇi divyagandhaparivāsitatailaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.4 pañcāpsaraḥsahasrāṇi divyānulepanaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.5 pañcāpsaraḥsahasrāṇi divyagandhodakaparipūrṇaghaṭāparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.6 pañcāpsaraḥsahasrāṇi divyānulepanaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.8 pañcāpsaraḥsahasrāṇi divyadārakābharaṇaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.9 pañcāpsaraḥsahasrāṇi divyatūryasaṃgītisaṃprabhaṇitena bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 71.1 iti hi bhikṣavo jātamātro bodhisattvaḥ saptarātraḥ lumbinīvane divyamānuṣyakaistūryatālāvacaraiḥ satkriyate sma gurukriyate sma mānyate sma pūjyate sma khādyabhojyasvādanīyāni viśrāṇyante sma /
LalVis, 7, 86.6 sa divyena cakṣuṣā sarvaṃ jambudvīpamanuvilokayannadrākṣīt kapilāhvaye mahāpuravare rājñaḥ śuddhodanasya gṛhe kumāraṃ jātaṃ śatapuṇyatejastejitaṃ sarvalokamahitaṃ dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātram /
LalVis, 8, 8.10 divyāni ca kusumāni prāvarṣan /
LalVis, 9, 10.1 ityuktvā sā devatā bodhisattvaṃ divyaiḥ puṣpairabhyavakīrya tatraivāntaradhāt //
LalVis, 10, 8.1 ityuktvā sa devaputro bodhisattvaṃ divyaiḥ kusumairabhyarcya tatraivāntardadhe /
LalVis, 10, 9.1 atha bodhisattva uragasāracandanamayaṃ lipiphalakamādāya divyārṣasuvarṇatirakaṃ samantānmaṇiratnapratyuptaṃ viśvāmitramācāryamevamāha katamāṃ me bho upādhyāya lipiṃ śikṣāpayasi /
LalVis, 12, 86.1 evamuktvā te devaputrā bodhisattvaṃ divyaiḥ puṣpairabhyavakīrya prākrāman //
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 1, 27.1 alaṃkṛtaṃ śubhaiḥ śabdaiḥ samayair divyamānuṣaiḥ /
MBh, 1, 1, 29.1 yugasyādau nimittaṃ tan mahad divyaṃ pracakṣate /
MBh, 1, 1, 63.28 iti naikāśrayaṃ janma divyamānuṣasaṃśritam /
MBh, 1, 1, 63.31 purāṇāṃ caiva divyānāṃ kalpānāṃ yuddhakauśalam /
MBh, 1, 1, 105.1 yadāśrauṣaṃ devarājaṃ pravṛṣṭaṃ śarair divyair vāritaṃ cārjunena /
MBh, 1, 1, 111.1 yadāśrauṣaṃ tridivasthaṃ dhanaṃjayaṃ śakrāt sākṣād divyam astraṃ yathāvat /
MBh, 1, 1, 142.1 yadāśrauṣaṃ devarājena dattāṃ divyāṃ śaktiṃ vyaṃsitāṃ mādhavena /
MBh, 1, 1, 146.1 yadā droṇe nihate droṇaputro nārāyaṇaṃ divyam astraṃ vikurvan /
MBh, 1, 1, 166.2 jātān divyāstraviduṣaḥ śakrapratimatejasaḥ //
MBh, 1, 1, 183.1 yeṣāṃ divyāni karmāṇi vikramas tyāga eva ca /
MBh, 1, 1, 198.2 yasya divyāni karmāṇi kathayanti manīṣiṇaḥ //
MBh, 1, 1, 205.2 divyā yajñāśca nikhilā viṣṇuścopaniṣan mahat /
MBh, 1, 2, 54.2 divyaṃ cakṣur dadau yatra saṃjayāya mahān ṛṣiḥ /
MBh, 1, 2, 121.1 avāpya divyānyastrāṇi gurvarthe savyasācinā /
MBh, 1, 2, 126.40 avāpya divyānyastrāṇi gurvarthe savyasācinā /
MBh, 1, 2, 227.1 sarveṣāṃ caiva divyānām astrāṇām aprasannatām /
MBh, 1, 2, 230.6 dadau sampūjya tad divyaṃ gāṇḍīvaṃ dhanur uttamam /
MBh, 1, 2, 232.1 svargaparva tato jñeyaṃ divyaṃ yat tad amānuṣam /
MBh, 1, 2, 233.35 yatra divyāḥ kathāḥ puṇyāḥ kīrtitāḥ pāpanāśanāḥ /
MBh, 1, 3, 60.2 divyau suparṇau virajau vimānāv adhikṣiyantau bhuvanāni viśvā //
MBh, 1, 4, 4.1 yo 'sau divyāḥ kathā veda devatāsurasaṃkathāḥ /
MBh, 1, 5, 2.1 purāṇe hi kathā divyā ādivaṃśāśca dhīmatām /
MBh, 1, 15, 3.2 śrīmantam ajaraṃ divyaṃ sarvalakṣaṇalakṣitam //
MBh, 1, 15, 7.1 vyālair ācaritaṃ ghorair divyauṣadhividīpitam /
MBh, 1, 16, 7.4 siddharṣisevitaṃ divyam //
MBh, 1, 16, 35.1 kaustubhaśca maṇir divya utpanno 'mṛtasaṃbhavaḥ /
MBh, 1, 16, 36.16 jagṛhur amṛtaṃ divyaṃ devā vimanaso 'bhavan /
MBh, 1, 17, 19.1 tatra divyaṃ dhanur dṛṣṭvā narasya bhagavān api /
MBh, 1, 19, 7.1 śubhaṃ divyam amartyānām amṛtasyākaraṃ param /
MBh, 1, 19, 17.16 śubhaṃ divyam amartyānām amṛtasyākaraṃ param /
MBh, 1, 23, 3.2 divyagandhavahaiḥ puṇyair mārutair upavījitam //
MBh, 1, 25, 28.2 na no bhañjyād iti tadā divyāḥ kanakaśākhinaḥ //
MBh, 1, 25, 30.5 khagānām ālayo divyo nāmnā rohiṇapādapaḥ /
MBh, 1, 26, 6.1 dadarśa taṃ pitā cāpi divyarūpaṃ vihaṃgamam /
MBh, 1, 26, 45.1 taiḥ śastrair bhānumadbhiste divyābharaṇabhūṣitāḥ /
MBh, 1, 39, 19.1 divyajñānaḥ sa tejasvī jñātvā taṃ nṛpatiṃ tadā /
MBh, 1, 55, 38.2 sa cakāra sabhāṃ divyāṃ sarvaratnasamācitām //
MBh, 1, 56, 31.22 pārikṣita kathāṃ divyāṃ puṇyāya vijayāya ca /
MBh, 1, 56, 32.21 deśānāṃ caiva divyānāṃ purāṇāṃ caiva kīrtanam /
MBh, 1, 57, 13.1 devopabhogyaṃ divyaṃ ca ākāśe sphāṭikaṃ mahat /
MBh, 1, 57, 38.5 puṃnāgaiḥ karṇikāraiśca bakulair divyapādapaiḥ /
MBh, 1, 57, 53.2 saṃtyajya matsyarūpaṃ sā divyaṃ rūpam avāpya ca /
MBh, 1, 57, 57.21 divyajñānena dṛṣṭaṃ hi dṛṣṭamātreṇa te vapuḥ /
MBh, 1, 57, 57.25 acchodaṃ nāma tad divyaṃ saro yasmāt samutthitam /
MBh, 1, 57, 68.2 tato ramye vanoddeśe divyāstaraṇasaṃvṛtam /
MBh, 1, 57, 68.49 viśvakarmakṛtāṃ divyāṃ parṇaśālāṃ praviśya sā /
MBh, 1, 60, 12.2 divyena vidhinā rājan kaśyapāya trayodaśa //
MBh, 1, 60, 28.2 yo divyāni vimānāni devatānāṃ cakāra ha //
MBh, 1, 65, 22.1 guṇair divyair apsarasāṃ menake tvaṃ viśiṣyase /
MBh, 1, 67, 23.25 ataḥ sarvaṃ tu yad vṛttaṃ divyajñānena paśyasi /
MBh, 1, 67, 24.1 vijñāyātha ca tāṃ kaṇvo divyajñāno mahātapāḥ /
MBh, 1, 67, 24.3 uvāca bhagavān prītaḥ paśyan divyena cakṣuṣā /
MBh, 1, 68, 13.31 tasya madhye sabhā divyā nānāratnavicitritā /
MBh, 1, 68, 13.78 harmyaprāsādacaityāṃśca sabhā divyā vicitritāḥ /
MBh, 1, 69, 43.16 divyān bhogān anuprāptā bhava tvaṃ varavarṇini /
MBh, 1, 69, 45.2 bhāsvaraṃ divyam ajitaṃ lokasaṃnādanaṃ mahat //
MBh, 1, 73, 12.3 hṛtvā tadvyasane divye gṛhītvā jaṭhare ruṣā /
MBh, 1, 76, 5.2 pibantīr lalamānāśca divyābharaṇabhūṣitāḥ /
MBh, 1, 76, 5.3 āsanapravare divye sarvaratnavibhūṣite //
MBh, 1, 84, 15.1 tato divyam ajaraṃ prāpya lokaṃ prajāpater lokapater durāpam /
MBh, 1, 90, 3.1 etām eva kathāṃ divyām ā prajāpatito manoḥ /
MBh, 1, 92, 3.1 adhīyānasya rājarṣer divyarūpā manasvinī /
MBh, 1, 92, 21.2 kāmayānābhirūpāḍhyā divyā strī putrakāmyayā /
MBh, 1, 92, 27.1 sarvānavadyāṃ sudatīṃ divyābharaṇabhūṣitām /
MBh, 1, 92, 39.1 divyarūpā hi sā devī gaṅgā tripathagā nadī /
MBh, 1, 92, 43.4 ṛtukāle ca sā devī divyaṃ garbham adhārayat /
MBh, 1, 93, 30.1 jñātvā tathāpanītāṃ tāṃ vasubhir divyadarśanaḥ /
MBh, 1, 94, 24.1 divyam astraṃ vikurvāṇaṃ yathā devaṃ puraṃdaram /
MBh, 1, 96, 53.70 eṣā puṣkariṇī divyā yathāvat samupasthitā /
MBh, 1, 96, 53.132 tatra cāstrāṇi divyāni kṛtvā sa sumahādyutiḥ /
MBh, 1, 104, 8.6 avatīrya svamārgācca divyamūrtidharaḥ svayam //
MBh, 1, 110, 36.7 hemabhāṇḍāni divyāni paryaṅkāstaraṇāni ca /
MBh, 1, 111, 18.3 apatyam anaghaṃ rājan vayaṃ divyena cakṣuṣā //
MBh, 1, 114, 29.3 tathā divyāni cāstrāṇi nikhilānyāhariṣyati /
MBh, 1, 114, 35.1 tathā divyāni cāstrāṇi nikhilānyāhariṣyati /
MBh, 1, 114, 43.1 divyamālyāmbaradharāḥ sarvālaṃkārabhūṣitāḥ /
MBh, 1, 115, 25.4 divyasaṃhananāḥ sarve sarve bhāsvaramūrtayaḥ //
MBh, 1, 117, 20.14 tapasā divyacakṣuṣṭvāt paśyāmaste tathā sutān /
MBh, 1, 117, 21.1 brahmacaryavratasthasya tasya divyena hetunā /
MBh, 1, 119, 38.29 tatastu śayane divye nāgadatte mahābhujaḥ /
MBh, 1, 119, 38.75 gacchādya ca tvaṃ svagṛhaṃ snāto divyair imair jalaiḥ /
MBh, 1, 119, 38.82 divyābharaṇasaṃchanno nāgān āmantrya pāṇḍavaḥ /
MBh, 1, 119, 43.94 tatastu śayane divye nāgadatte mahābhujaḥ /
MBh, 1, 121, 16.4 sa rāmasya dhanurvedaṃ divyānyastrāṇi caiva ha /
MBh, 1, 121, 21.10 gṛhāṇāstrāṇi divyāni dhanurvedaṃ ca māmakam /
MBh, 1, 122, 45.2 grāhayāmāsa divyāni mānuṣāṇi ca vīryavān //
MBh, 1, 124, 13.2 śātakumbhamayaṃ divyaṃ prekṣāgāram upāgamat //
MBh, 1, 127, 15.1 sakuṇḍalaṃ sakavacaṃ divyalakṣaṇalakṣitam /
MBh, 1, 127, 22.1 kuntyāśca pratyabhijñāya divyalakṣaṇasūcitam /
MBh, 1, 139, 18.1 vilajjamāneva latā divyābharaṇabhūṣitā /
MBh, 1, 143, 16.7 divyajñānena paśyāmi atītānāgatān aham /
MBh, 1, 143, 27.20 pārāśaryo mahāprājño divyadarśī mahātapāḥ /
MBh, 1, 143, 28.2 divyābharaṇavastrāṅgī divyasraganulepanā /
MBh, 1, 143, 28.2 divyābharaṇavastrāṅgī divyasraganulepanā /
MBh, 1, 158, 25.2 tasmād astreṇa divyena yotsye 'haṃ na tu māyayā //
MBh, 1, 158, 36.1 sādhvimaṃ labdhavāṃl lābhaṃ yo 'haṃ divyāstradhāriṇam /
MBh, 1, 158, 46.1 devagandharvavāhāste divyagandhā manogamāḥ /
MBh, 1, 159, 8.1 divyātmāno mahātmānaḥ sarvaśastrabhṛtāṃ varāḥ /
MBh, 1, 162, 14.2 divyena vidhinā jñātvā bhāvitātmā mahān ṛṣiḥ //
MBh, 1, 165, 40.9 divyāstravarṣaṃ tasmai sa prāhiṇon munaye ruṣā /
MBh, 1, 165, 40.17 apohya divyānyastrāṇi vasiṣṭho vākyam abravīt /
MBh, 1, 168, 22.2 devyā divyena vidhinā vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ //
MBh, 1, 170, 5.2 tejasā yasya divyena cakṣūṃṣi muṣitāni vaḥ //
MBh, 1, 178, 13.2 divyena gandhena samākulaṃ ca divyaiśca mālyair avakīryamāṇam //
MBh, 1, 178, 13.2 divyena gandhena samākulaṃ ca divyaiśca mālyair avakīryamāṇam //
MBh, 1, 179, 17.2 puṣpāṇi divyāni vavarṣa devaḥ pārthasya mūrdhni dviṣatāṃ nihantuḥ //
MBh, 1, 184, 11.2 astrāṇi divyāni rathāṃśca nāgān khaḍgān gadāścāpi paraśvadhāṃśca //
MBh, 1, 188, 22.56 sūryasya ca rathaṃ divyam āruhya bhagavān prabhuḥ /
MBh, 1, 189, 25.3 śastrair divyair mānuṣān yodhayitvā śūrān sarvān āhave tān vijitya //
MBh, 1, 189, 27.4 astrair divyair mānuṣān yodhayitvā āgantāraḥ punar evendralokam //
MBh, 1, 189, 33.2 lakṣmīścaiṣāṃ pūrvam evopadiṣṭā bhāryā yaiṣā draupadī divyarūpā //
MBh, 1, 189, 35.2 divyaṃ cakṣuḥ paśya kuntīsutāṃstvaṃ puṇyair divyaiḥ pūrvadehair upetān //
MBh, 1, 189, 35.2 divyaṃ cakṣuḥ paśya kuntīsutāṃstvaṃ puṇyair divyaiḥ pūrvadehair upetān //
MBh, 1, 189, 36.3 cakṣur divyaṃ pradadau tān sa sarvān rājāpaśyat pūrvadehair yathāvat //
MBh, 1, 189, 37.1 tato divyān hemakirīṭamālinaḥ śakraprakhyān pāvakādityavarṇān /
MBh, 1, 189, 38.1 divyair vastrair arajobhiḥ suvarṇair mālyaiścāgryaiḥ śobhamānān atīva /
MBh, 1, 189, 38.2 sākṣāt tryakṣān vasavo vātha divyān ādityān vā sarvaguṇopapannān /
MBh, 1, 189, 39.1 divyāṃ māyāṃ tām avāpyāprameyāṃ tāṃ caivāgryāṃ śriyam iva rūpiṇīṃ ca /
MBh, 1, 189, 39.2 divyāṃ sākṣāt somavahniprakāśām /
MBh, 1, 199, 14.6 dhūpitaṃ divyadhūpena maṅgalaiścābhisaṃvṛtam /
MBh, 1, 199, 25.23 aupavāhyoparigataṃ divyacāmaravījitam /
MBh, 1, 199, 25.49 aupavāhyam athāruhya divyacchatreṇa śobhitaḥ /
MBh, 1, 199, 27.6 indraprastham iti khyātaṃ divyaṃ bhūmyāṃ bhaviṣyati /
MBh, 1, 199, 46.2 veśmamadhye śivaṃ divyam indravāsagṛhopamam /
MBh, 1, 200, 9.5 nabhaḥsthalena divyena durlabhenātapasvinām /
MBh, 1, 200, 9.20 avadāte ca sūkṣme ca divye ca rucire śubhe /
MBh, 1, 200, 9.22 jāmbūnadamaye divye gaṇḍūpadamukhena vai /
MBh, 1, 200, 9.23 agnyarkasadṛśe divye dhārayan kuṇḍale śubhe /
MBh, 1, 203, 11.2 nirmame yoṣitaṃ divyāṃ cintayitvā prayatnataḥ //
MBh, 1, 204, 7.1 divyeṣu sarvakāmeṣu samānīteṣu tatra tau /
MBh, 1, 206, 3.2 divyākhyānāni ye cāpi paṭhanti madhuraṃ dvijāḥ //
MBh, 1, 208, 11.3 dīpyamānā śriyā rājan divyarūpā manoramā //
MBh, 1, 210, 2.21 keśavaścintitaṃ jñātvā divyajñānena dṛṣṭavān /
MBh, 1, 210, 11.2 satkṛtaṃ śayanaṃ divyam abhyagacchan mahādyutiḥ /
MBh, 1, 211, 9.2 divyamālyāmbaradharau vijahrāte 'marāviva //
MBh, 1, 212, 1.161 mumoha śayane divye śayānā natathocitā /
MBh, 1, 212, 1.162 kanyāpure ca saṃvṛttaṃ jñātvā divyena cakṣuṣā /
MBh, 1, 212, 1.293 divyastrībhiśca sahitāḥ kriyāṃ bhadrāṃ prayojayan /
MBh, 1, 212, 1.431 teṣām astrāṇi saṃvārya divyair astrair mahāstravit /
MBh, 1, 212, 1.459 imaṃ rathavaraṃ divyaṃ sarvaśastrasamanvitam /
MBh, 1, 213, 52.5 divyamākṣikasaṃmiśram āsavaṃ ca manoramam /
MBh, 1, 213, 65.2 arjunād veda vedajñāt sakalaṃ divyamānuṣam //
MBh, 1, 213, 81.2 jagṛhuḥ sarvam iṣvastram arjunād divyamānuṣam //
MBh, 1, 215, 13.1 uttamāstrāṇi me santi divyāni ca bahūni ca /
MBh, 1, 215, 16.1 aśvāṃśca divyān iccheyaṃ pāṇḍurān vātaraṃhasaḥ /
MBh, 1, 216, 3.3 tvam asmai savyasācine divyair aśvaiḥ samāyuktam //
MBh, 1, 216, 7.2 tad divyaṃ dhanuṣāṃ śreṣṭhaṃ brahmaṇā nirmitaṃ purā /
MBh, 1, 216, 8.1 rathaṃ ca divyāśvayujaṃ kapipravaraketanam /
MBh, 1, 216, 13.1 tasyāṃ tu vānaro divyaḥ siṃhaśārdūlalakṣaṇaḥ /
MBh, 1, 216, 17.1 tacca divyaṃ dhanuḥśreṣṭhaṃ brahmaṇā nirmitaṃ purā /
MBh, 2, 0, 1.7 mayasya tu kathāṃ divyāṃ śrotum icchāmi sattama /
MBh, 2, 1, 1.4 divyānyastrāṇi rājendra durlabhāni nṛpair bhuvi /
MBh, 2, 1, 12.1 yatra divyān abhiprāyān paśyema vihitāṃstvayā /
MBh, 2, 1, 20.1 sarvartuguṇasampannāṃ divyarūpāṃ manoramām /
MBh, 2, 2, 16.3 chatraṃ śataśalākaṃ ca divyamālyopaśobhitam /
MBh, 2, 3, 3.3 viśrutāṃ triṣu lokeṣu pārtha divyāṃ sabhāṃ tava /
MBh, 2, 3, 17.2 viśrutāṃ triṣu lokeṣu divyāṃ maṇimayīṃ śubhām //
MBh, 2, 3, 20.2 bhrājamānā tathā divyā babhāra paramaṃ vapuḥ //
MBh, 2, 3, 21.2 prababhau jvalamāneva divyā divyena varcasā //
MBh, 2, 3, 21.2 prababhau jvalamāneva divyā divyena varcasā //
MBh, 2, 4, 34.1 gāyanti divyatānaiste yathānyāyaṃ manasvinaḥ /
MBh, 2, 6, 12.1 brahmaṇaśca sabhāṃ divyāṃ kathayiṣye gataklamām /
MBh, 2, 6, 12.2 divyāṃ divyair abhiprāyair upetāṃ viśvarūpiṇīm /
MBh, 2, 6, 12.2 divyāṃ divyair abhiprāyair upetāṃ viśvarūpiṇīm /
MBh, 2, 6, 18.2 krameṇa rājan divyāstāḥ śrūyantām iha naḥ sabhāḥ //
MBh, 2, 7, 1.2 śakrasya tu sabhā divyā bhāsvarā karmabhir jitā /
MBh, 2, 7, 3.2 veśmāsanavatī ramyā divyapādapaśobhitā //
MBh, 2, 7, 7.1 ete sānucarāḥ sarve divyarūpāḥ svalaṃkṛtāḥ /
MBh, 2, 7, 17.1 divyā āpastathauṣadhyaḥ śraddhā medhā sarasvatī /
MBh, 2, 7, 23.2 vimānair vividhair divyair bhrājamānair ivāgnibhiḥ //
MBh, 2, 8, 1.2 kathayiṣye sabhāṃ divyāṃ yudhiṣṭhira nibodha tām /
MBh, 2, 8, 5.1 sarve kāmāḥ sthitāstasyāṃ ye divyā ye ca mānuṣāḥ /
MBh, 2, 8, 36.2 divyāni mālyāni ca tām upatiṣṭhanti sarvaśaḥ //
MBh, 2, 9, 1.2 yudhiṣṭhira sabhā divyā varuṇasya sitaprabhā /
MBh, 2, 9, 2.2 divyaratnamayair vṛkṣaiḥ phalapuṣpapradair yutā //
MBh, 2, 9, 6.2 divyaratnāmbaradharo bhūṣaṇair upaśobhitaḥ /
MBh, 2, 9, 6.5 divyamālyāmbaradharā divyālaṃkārabhūṣitā //
MBh, 2, 9, 6.5 divyamālyāmbaradharā divyālaṃkārabhūṣitā //
MBh, 2, 9, 16.1 sragviṇo maulinaḥ sarve tathā divyaparicchadāḥ /
MBh, 2, 10, 3.2 divyā hemamayair uccaiḥ pādapair upaśobhitā //
MBh, 2, 10, 4.1 raśmivatī bhāsvarā ca divyagandhā manoramā /
MBh, 2, 10, 4.3 divyā hemamayair aṅgair vidyudbhir iva citritā //
MBh, 2, 10, 6.1 divākaranibhe puṇye divyāstaraṇasaṃvṛte /
MBh, 2, 10, 6.2 divyapādopadhāne ca niṣaṇṇaḥ paramāsane //
MBh, 2, 10, 9.2 divyatānena gītāni gānti divyāni bhārata //
MBh, 2, 10, 9.2 divyatānena gītāni gānti divyāni bhārata //
MBh, 2, 10, 13.1 aniśaṃ divyavāditrair nṛttair gītaiśca sā sabhā /
MBh, 2, 10, 22.19 indranīlaḥ sunābhaśca tathā divyau ca parvatau /
MBh, 2, 10, 22.23 śaṅkukarṇamukhāḥ sarve divyāḥ pāriṣadāstathā /
MBh, 2, 11, 3.1 aprameyaprabhāṃ divyāṃ mānasīṃ bharatarṣabha /
MBh, 2, 11, 11.3 divyair nānāvidhair bhāvair bhāsadbhir amitaprabhaiḥ //
MBh, 2, 11, 28.2 kālacakraṃ ca yad divyaṃ nityam akṣayam avyayam /
MBh, 2, 11, 40.1 sarvatejomayī divyā brahmarṣigaṇasevitā /
MBh, 2, 13, 12.2 mūrdhnā divyaṃ maṇiṃ bibhrad yaṃ taṃ bhūtamaṇiṃ viduḥ //
MBh, 2, 13, 60.9 yotsyate sa balāmarṣī divyāstrabalagarvitaḥ //
MBh, 2, 17, 1.6 dānavānāṃ vināśāya sthāpitā divyarūpiṇī /
MBh, 2, 19, 16.2 yatra tāḥ prāṇadan bheryo divyapuṣpāvacūrṇitāḥ //
MBh, 2, 22, 13.2 ratham āsthāya taṃ divyaṃ nirjagāma girivrajāt //
MBh, 2, 22, 20.1 hayair divyaiḥ samāyukto ratho vāyusamo jave /
MBh, 2, 22, 25.2 divyo dhvajavaro rājan dṛśyate devamānuṣaiḥ //
MBh, 2, 22, 26.1 tam āsthāya rathaṃ divyaṃ parjanyasamanisvanam /
MBh, 2, 22, 54.2 dharmarājavisṛṣṭena divyenānādayan diśaḥ //
MBh, 2, 23, 7.2 agnidattena divyena rathenādbhutakarmaṇā //
MBh, 2, 25, 16.1 tato divyāni vastrāṇi divyānyābharaṇāni ca /
MBh, 2, 25, 16.1 tato divyāni vastrāṇi divyānyābharaṇāni ca /
MBh, 2, 25, 16.2 mokājināni divyāni tasmai te pradaduḥ karam //
MBh, 2, 28, 52.2 candanāgurumukhyāni divyānyābharaṇāni ca //
MBh, 2, 32, 13.1 kṛtair āvasathair divyair vimānapratimaistathā /
MBh, 2, 42, 60.3 tasyāṃ sabhāyāṃ divyāyām ūṣatustau nararṣabhau //
MBh, 2, 43, 2.1 tasyāṃ divyān abhiprāyān dadarśa kurunandanaḥ /
MBh, 2, 44, 5.2 labdhānyastrāṇi divyāni tarpayitvā hutāśanam //
MBh, 2, 52, 34.1 tataḥ kṛtāhnikāḥ sarve divyacandanarūṣitāḥ /
MBh, 2, 68, 7.1 citrān saṃnāhān avamuñcantu caiṣāṃ vāsāṃsi divyāni ca bhānumanti /
MBh, 3, 8, 22.2 ājagāma viśuddhātmā dṛṣṭvā divyena cakṣuṣā //
MBh, 3, 13, 14.2 tathā kṛṣṇa mahātejā divyaṃ varṣasahasrakam /
MBh, 3, 13, 52.2 īśas tvaṃ sarvabhūtānāṃ ye divyā ye ca mānuṣāḥ //
MBh, 3, 13, 107.1 kule mahati jātāsmi divyena vidhinā kila /
MBh, 3, 21, 24.2 abhimantritānāṃ dhanuṣā divyena vidhinākṣipam //
MBh, 3, 23, 28.1 tato 'pratihataṃ divyam abhedyam ativīryavat /
MBh, 3, 32, 12.1 pratyakṣaṃ paśyasi hyetān divyayogasamanvitān /
MBh, 3, 37, 15.1 sarve divyāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ /
MBh, 3, 38, 11.3 indre hyastrāṇi divyāni samastāni dhanaṃjaya //
MBh, 3, 38, 25.3 divyebhyaś caiva bhūtebhyo ye cānye paripanthinaḥ //
MBh, 3, 38, 43.2 tadā dātāsmi te tāta divyānyastrāṇi sarvaśaḥ //
MBh, 3, 39, 4.2 tvaṃ hi sarvajña divyaṃ ca mānuṣaṃ caiva vettha ha //
MBh, 3, 39, 8.3 divyāṃ kauravaśārdūla mahatīm adbhutopamām //
MBh, 3, 39, 11.1 divyaṃ tad dhanur ādāya khaḍgaṃ ca puruṣarṣabhaḥ /
MBh, 3, 40, 39.2 tad apy asya dhanur divyaṃ jagrāsa girigocaraḥ //
MBh, 3, 41, 7.3 kāmaye divyam astraṃ tad ghoraṃ pāśupataṃ prabho //
MBh, 3, 42, 31.2 datteṣvastreṣu divyeṣu varuṇena yamena ca //
MBh, 3, 42, 34.2 kauberam api jagrāha divyam astraṃ mahābalaḥ //
MBh, 3, 42, 38.2 tatra te 'haṃ pradāsyāmi divyānyastrāṇi kaurava //
MBh, 3, 43, 4.2 divyaprabhāvāḥ prāsāś ca vidyutaś ca mahāprabhāḥ //
MBh, 3, 43, 7.2 vahanti yaṃ netramuṣaṃ divyaṃ māyāmayaṃ ratham //
MBh, 3, 43, 17.1 nātaptatapasā śakya eṣa divyo mahārathaḥ /
MBh, 3, 43, 26.2 āruroha rathaṃ divyaṃ dyotayann iva bhāskaraḥ //
MBh, 3, 43, 27.1 sa tenādityarūpeṇa divyenādbhutakarmaṇā /
MBh, 3, 44, 3.1 nandanaṃ ca vanaṃ divyam apsarogaṇasevitam /
MBh, 3, 44, 3.2 dadarśa divyakusumair āhvayadbhir iva drumaiḥ //
MBh, 3, 44, 7.1 sa tad divyaṃ vanaṃ paśyan divyagītanināditam /
MBh, 3, 44, 7.1 sa tad divyaṃ vanaṃ paśyan divyagītanināditam /
MBh, 3, 44, 11.1 āśīrvādaiḥ stūyamāno divyavāditranisvanaiḥ /
MBh, 3, 44, 17.2 divyagandhādhivāsena vyajanena vidhūyatā //
MBh, 3, 45, 32.2 nṛttavāditragītānāṃ divyānāṃ pāram eyivān //
MBh, 3, 46, 37.2 divyāstramantramuditāḥ sādayeyuḥ surān api //
MBh, 3, 61, 39.1 bhagavann acalaśreṣṭha divyadarśana viśruta /
MBh, 3, 61, 57.2 tāpasāraṇyam atulaṃ divyakānanadarśanam //
MBh, 3, 63, 23.2 ityuktvā pradadāvasmai divyaṃ vāsoyugaṃ tadā //
MBh, 3, 73, 7.2 nimittaṃ yat tadā dṛṣṭaṃ bāhuke divyamānuṣam //
MBh, 3, 80, 44.2 divyayogā mahārāja puṇyena mahatānvitāḥ //
MBh, 3, 81, 164.3 labhet kanyāśataṃ divyaṃ brahmalokaṃ ca gacchati //
MBh, 3, 82, 12.1 divyaṃ varṣasahasraṃ hi śākena kila suvrata /
MBh, 3, 84, 8.2 sa ca divyāstravit karṇaḥ sūtaputro mahārathaḥ //
MBh, 3, 84, 11.1 taṃ sa kṛṣṇāniloddhūto divyāstrajalado mahān /
MBh, 3, 84, 13.2 divyānyastrāṇi bībhatsus tattvataḥ pratipatsyate //
MBh, 3, 87, 4.2 divyapuṣpaphalās tatra pādapā haritacchadāḥ //
MBh, 3, 87, 6.2 puṇye svargopame divye nityaṃ devarṣisevite //
MBh, 3, 88, 4.1 puṇyaṃ cākhyāyate divyaṃ śivam agniśiro 'nagha /
MBh, 3, 89, 12.3 astrāṇyadhītavān pārtho divyānyamitavikramaḥ //
MBh, 3, 91, 23.2 kṛtasvastyayanāḥ sarve munibhir divyamānuṣaiḥ //
MBh, 3, 95, 18.2 upasartuṃ yathākāmaṃ divyābharaṇabhūṣitā //
MBh, 3, 98, 2.2 śṛṇu rājan kathāṃ divyām adbhutām atimānuṣīm /
MBh, 3, 103, 6.2 divyaiś ca puṣpair avakīryamāṇo mahārṇavaṃ niḥsalilaṃ cakāra //
MBh, 3, 103, 7.2 pragṛhya divyāni varāyudhāni tān dānavāñjaghnur adīnasattvāḥ //
MBh, 3, 107, 14.1 saṃvatsarasahasre tu gate divye mahānadī /
MBh, 3, 108, 2.2 divyāṃ devanadīṃ puṇyāṃ tvatkṛte nṛpasattama //
MBh, 3, 123, 17.2 divyarūpadharāḥ sarve yuvāno mṛṣṭakuṇḍalāḥ /
MBh, 3, 126, 30.1 vedās taṃ sadhanurvedā divyānyastrāṇi ceśvaram /
MBh, 3, 130, 3.1 eṣā sarasvatī puṇyā divyā coghavatī nadī /
MBh, 3, 130, 5.2 yatrainām abhyavartanta divyāḥ puṇyāḥ samudragāḥ //
MBh, 3, 134, 28.2 śṛṇomi vācaṃ tava divyarūpām amānuṣīṃ divyarūpo 'si sākṣāt /
MBh, 3, 134, 28.2 śṛṇomi vācaṃ tava divyarūpām amānuṣīṃ divyarūpo 'si sākṣāt /
MBh, 3, 142, 17.1 ratnāni yasya vīryeṇa divyānyāsan purā mama /
MBh, 3, 145, 16.2 upetaṃ pādapair divyaiḥ sadāpuṣpaphalopagaiḥ //
MBh, 3, 145, 19.1 phalair upacitair divyair ācitāṃ svādubhir bhṛśam /
MBh, 3, 145, 19.2 madhusravaiḥ sadā divyāṃ maharṣigaṇasevitām /
MBh, 3, 145, 26.1 balihomārcitaṃ divyaṃ susaṃmṛṣṭānulepanam /
MBh, 3, 145, 26.2 divyapuṣpopahāraiś ca sarvato 'bhivirājitam //
MBh, 3, 145, 28.1 divyam āśrayaṇīyaṃ tam āśramaṃ śramanāśanam /
MBh, 3, 145, 32.1 divyajñānopapannās te dṛṣṭvā prāptaṃ yudhiṣṭhiram /
MBh, 3, 145, 35.1 taṃ śakrasadanaprakhyaṃ divyagandhaṃ manoramam /
MBh, 3, 145, 38.1 madhusravaphalāṃ divyāṃ maharṣigaṇasevitām /
MBh, 3, 145, 41.1 divyapuṣpasamākīrṇāṃ manasaḥ prītivardhanīm /
MBh, 3, 146, 6.2 sahasrapattram arkābhaṃ divyaṃ padmam udāvahat //
MBh, 3, 146, 7.1 tad apaśyata pāñcālī divyagandhaṃ manoramam /
MBh, 3, 146, 9.1 paśya divyaṃ suruciraṃ bhīma puṣpam anuttamam /
MBh, 3, 147, 41.1 divyo devapatho hyeṣa nātra gacchanti mānuṣāḥ /
MBh, 3, 151, 3.1 haritāmbujasaṃchannāṃ divyāṃ kanakapuṣkarām /
MBh, 3, 151, 8.1 sevitām ṛṣibhir divyāṃ yakṣaiḥ kimpuruṣais tathā /
MBh, 3, 151, 9.2 babhūva paramaprīto divyaṃ samprekṣya tat saraḥ //
MBh, 3, 153, 1.2 tatastāni mahārhāṇi divyāni bharatarṣabha /
MBh, 3, 156, 4.1 anvajānāt sa dharmajño munir divyena cakṣuṣā /
MBh, 3, 157, 1.2 pāṇḍoḥ putrā mahātmānaḥ sarve divyaparākramāḥ /
MBh, 3, 157, 13.2 tais taiḥ saha kathāś cakrur divyā bharatasattamāḥ //
MBh, 3, 157, 17.1 tatra puṣpāṇi divyāni suhṛdbhiḥ saha pāṇḍavāḥ /
MBh, 3, 160, 18.2 devāś ca yatnāt paśyanti divyaṃ tejomayaṃ śivam //
MBh, 3, 163, 40.2 divyam eva mahārāja vasāno 'dbhutam ambaram //
MBh, 3, 163, 41.2 svarūpaṃ divyam āsthāya tasthau tatra maheśvaraḥ //
MBh, 3, 163, 51.1 tad apratihataṃ divyaṃ sarvāstrapratiṣedhanam /
MBh, 3, 164, 8.1 divyāni caiva mālyāni sugandhīni navāni ca /
MBh, 3, 164, 9.1 vāditrāṇi ca divyāni sughoṣāṇi samantataḥ /
MBh, 3, 164, 26.2 tato 'ham abruvaṃ nāhaṃ divyānyastrāṇi śatruhan /
MBh, 3, 164, 27.1 tāni divyāni me 'strāṇi prayaccha vibudhādhipa /
MBh, 3, 164, 31.4 divyaṃ māyāmayaṃ puṇyaṃ yattaṃ mātalinā nṛpa //
MBh, 3, 164, 37.2 yad āsthito rathaṃ divyaṃ padā na calito bhavān //
MBh, 3, 164, 42.2 divyaiḥ kāmaphalair vṛkṣai ratnaiś ca samalaṃkṛtām //
MBh, 3, 165, 12.2 hayair upetaṃ prādān me rathaṃ divyaṃ mahāprabham //
MBh, 3, 168, 8.1 tatropadiṣṭam indreṇa divyam astraṃ viśoṣaṇam /
MBh, 3, 170, 1.3 puraṃ kāmacaraṃ divyaṃ pāvakārkasamaprabham //
MBh, 3, 170, 3.2 sarvaratnamayaṃ divyam adbhutopamadarśanam /
MBh, 3, 170, 3.3 drumaiḥ puṣpaphalopetair divyaratnamayair vṛtam //
MBh, 3, 170, 4.1 tathā patatribhir divyair upetaṃ sumanoharaiḥ /
MBh, 3, 170, 6.3 divyaṃ varṣasahasraṃ te ceratuḥ paramaṃ tapaḥ /
MBh, 3, 170, 10.1 tad etat khacaraṃ divyaṃ caratyamaravarjitam /
MBh, 3, 170, 15.2 rathena tena divyena hariyuktena mātaliḥ //
MBh, 3, 170, 23.1 tat puraṃ khacaraṃ divyaṃ kāmagaṃ divyavarcasam /
MBh, 3, 170, 23.1 tat puraṃ khacaraṃ divyaṃ kāmagaṃ divyavarcasam /
MBh, 3, 170, 26.1 tato 'haṃ śarajālena divyāstramuditena ca /
MBh, 3, 170, 33.2 astrāṇi mama divyāni pratyaghnañśanakair iva //
MBh, 3, 170, 51.1 tathā raudrāstraniṣpiṣṭān divyābharaṇabhūṣitān /
MBh, 3, 171, 2.1 divyānyastrāṇi sarvāṇi tvayi tiṣṭhanti bhārata /
MBh, 3, 171, 4.2 abhedyaṃ kavacaṃ divyaṃ srajaṃ caiva hiraṇmayīm //
MBh, 3, 171, 5.2 divyaṃ cedaṃ kirīṭaṃ me svayam indro yuyoja ha //
MBh, 3, 171, 6.1 tato divyāni vastrāṇi divyānyābharaṇāni ca /
MBh, 3, 171, 6.1 tato divyāni vastrāṇi divyānyābharaṇāni ca /
MBh, 3, 171, 15.1 tāni tvicchāmi te draṣṭuṃ divyānyastrāṇi bhārata /
MBh, 3, 171, 16.2 śvaḥ prabhāte bhavān draṣṭā divyānyastrāṇi sarvaśaḥ /
MBh, 3, 172, 3.2 astrāṇi tāni divyāni darśayāmāsa bhārata //
MBh, 3, 172, 6.2 astrāṇi tāni divyāni darśanāyopacakrame //
MBh, 3, 172, 7.1 atha prayokṣyamāṇena divyānyastrāṇi tena vai /
MBh, 3, 172, 15.1 tato vāyur mahārāja divyair mālyaiḥ sugandhibhiḥ /
MBh, 3, 172, 18.1 arjunārjuna mā yuṅkṣva divyānyastrāṇi bhārata /
MBh, 3, 178, 33.1 ahaṃ hi divi divyena vimānena caran purā /
MBh, 3, 178, 45.3 divyaṃ vapuḥ samāsthāya gatas tridivam eva ha //
MBh, 3, 181, 39.1 sarve bhavantas tvativīryasattvā divyaujasaḥ saṃhananopapannāḥ /
MBh, 3, 184, 18.3 rūpaṃ ca te divyam atyantakāntaṃ prajñāṃ ca devīṃ subhage bibharṣi //
MBh, 3, 184, 20.2 divyena rūpeṇa ca prajñayā ca tenaiva siddhir iti viddhi vidvan //
MBh, 3, 186, 82.2 paryaṅke pṛthivīpāla divyāstaraṇasaṃstṛte //
MBh, 3, 192, 3.1 kathāṃ vetsi mune divyāṃ manuṣyoragarakṣasām /
MBh, 3, 192, 21.3 puruṣaṃ śāśvataṃ divyaṃ sraṣṭāraṃ jagataḥ prabhum //
MBh, 3, 194, 14.1 śayānaṃ śayane divye nāgabhoge mahādyutim /
MBh, 3, 195, 14.1 divyaiś ca puṣpais taṃ devāḥ samantāt paryavākiran /
MBh, 3, 201, 12.3 divyaprabhāvaḥ sumahān ṛṣir eva mato 'si me //
MBh, 3, 205, 12.3 purāṇaṃ śāśvataṃ divyaṃ duṣprāpam akṛtātmabhiḥ //
MBh, 3, 214, 14.1 divyarūpam arundhatyāḥ kartuṃ na śakitaṃ tayā /
MBh, 3, 215, 8.2 stavaṃ divyaṃ sampracakre mahāsenasya cāpi saḥ //
MBh, 3, 216, 13.2 yuvā kāñcanasaṃnāhaḥ śaktidhṛg divyakuṇḍalaḥ /
MBh, 3, 217, 13.2 śaktiṃ yenāsṛjad divyāṃ bhadraśākha iti sma ha //
MBh, 3, 218, 25.1 viśvakarmakṛtā cāsya divyā mālā hiraṇmayī /
MBh, 3, 219, 51.1 gandharvāś cāpi yaṃ divyāḥ saṃspṛśanti naraṃ bhuvi /
MBh, 3, 220, 24.1 kadambataruṣaṇḍaiś ca divyair mṛgagaṇair api /
MBh, 3, 220, 24.2 divyaiḥ pakṣigaṇaiś caiva śuśubhe śvetaparvataḥ //
MBh, 3, 220, 26.1 tatra divyāś ca gandharvā nṛtyantyapsarasas tathā /
MBh, 3, 225, 28.2 astrāṇi divyāni caturvidhāni jñātvā punar lokam imaṃ prapannaḥ //
MBh, 3, 225, 30.2 astrāṇi divyāni ca tāni tasya trayasya tejaḥ prasaheta ko nu //
MBh, 3, 228, 13.2 divyānyastrāṇyavāpyātha tataḥ pratyāgato vanam //
MBh, 3, 229, 14.3 divyena vidhinā rājā vanyena kurusattamaḥ //
MBh, 3, 234, 1.2 tato divyāstrasampannā gandharvā hemamālinaḥ /
MBh, 3, 234, 6.2 lakṣayitvātha divyāni mahāstrāṇyupacakrame //
MBh, 3, 234, 10.1 te vadhyamānā gandharvā divyair astrair mahātmabhiḥ /
MBh, 3, 234, 22.3 astrāṇi tasya divyāni yodhayāmāsa khe sthitaḥ //
MBh, 3, 234, 23.3 tāḍayāmāsa khacarair divyāstrapratimantritaiḥ //
MBh, 3, 235, 17.2 divyenāmṛtavarṣeṇa ye hatāḥ kauravair yudhi //
MBh, 3, 240, 8.2 devyā ca rājaśārdūla divyas tvaṃ hi na mānuṣaḥ //
MBh, 3, 240, 9.2 divyāstraviduṣaḥ śūrāḥ kṣapayiṣyanti te ripūn //
MBh, 3, 242, 2.2 sauvarṇaṃ ca kṛtaṃ divyaṃ lāṅgalaṃ sumahādhanam //
MBh, 3, 246, 31.2 kāmagena vicitreṇa divyagandhavatā tathā //
MBh, 3, 247, 15.1 na mlāyanti srajas teṣāṃ divyagandhā manoramāḥ /
MBh, 3, 247, 17.2 uparyupari śakrasya lokā divyaguṇānvitāḥ //
MBh, 3, 247, 21.2 tathā divyaśarīrāste na ca vigrahamūrtayaḥ //
MBh, 3, 255, 54.1 sa hi divyāstrasampannaḥ kṛcchrakāle 'pyasaṃbhramaḥ /
MBh, 3, 263, 8.2 tatra vāso mahad divyam utsasarja manasvinī //
MBh, 3, 263, 36.1 tasya dehād viniḥsṛtya puruṣo divyadarśanaḥ /
MBh, 3, 263, 43.1 ityuktvāntarhito divyaḥ puruṣaḥ sa mahāprabhaḥ /
MBh, 3, 265, 4.1 divyāmbaradharaḥ śrīmān sumṛṣṭamaṇikuṇḍalaḥ /
MBh, 3, 265, 15.1 divyāni bhakṣyabhojyāni pānāni vividhāni ca /
MBh, 3, 266, 39.2 dṛṣṭavantaḥ sma tatraiva bhavanaṃ divyam antarā //
MBh, 3, 267, 37.2 śaraistvāṃ śoṣayiṣyāmi divyāstrapratimantritaiḥ //
MBh, 3, 271, 17.1 sa papāta mahāvīryo divyāstrābhihato raṇe /
MBh, 3, 272, 4.1 antarhitaḥ prakāśo vā divyair dattavaraiḥ śaraiḥ /
MBh, 3, 272, 11.2 divyāstraviduṣostīvram anyonyaspardhinostadā //
MBh, 3, 273, 6.2 viśalyayā mahauṣadhyā divyamantraprayuktayā //
MBh, 3, 274, 7.1 tān rāmo jaghnivān sarvān divyenāstreṇa rākṣasān /
MBh, 3, 274, 18.2 siṃhanādāḥ sapaṭahā divi divyāś ca nānadan //
MBh, 3, 275, 19.1 rājā daśarathaścaiva divyabhāsvaramūrtimān /
MBh, 3, 275, 44.1 divyās tvām upabhogāś ca matprasādakṛtāḥ sadā /
MBh, 3, 290, 5.1 tasyā dṛṣṭir abhūd divyā sāpaśyad divyadarśanam /
MBh, 3, 290, 5.1 tasyā dṛṣṭir abhūd divyā sāpaśyad divyadarśanam /
MBh, 3, 290, 19.1 paśya cainān suragaṇān divyaṃ cakṣur idaṃ hi te /
MBh, 3, 291, 18.2 bhaviṣyati mahābāhuḥ kuṇḍalī divyavarmabhṛt /
MBh, 3, 292, 10.2 divyebhyaścaiva bhūtebhyas tathā toyacarāśca ye //
MBh, 3, 292, 13.2 yena datto 'si me putra divyena vidhinā kila //
MBh, 3, 292, 16.2 yastvāṃ drakṣyati divyena cakṣuṣā vāhinīgatam //
MBh, 3, 292, 18.2 divyavarmasamāyuktaṃ divyakuṇḍalabhūṣitam //
MBh, 3, 292, 18.2 divyavarmasamāyuktaṃ divyakuṇḍalabhūṣitam //
MBh, 3, 292, 27.1 amṛtād utthitaṃ divyaṃ tat tu varma sakuṇḍalam /
MBh, 3, 293, 10.1 pratijagrāha taṃ rādhā vidhivad divyarūpiṇam /
MBh, 3, 293, 14.2 cāreṇa viditaścāsīt pṛthāyā divyavarmabhṛt //
MBh, 3, 294, 37.1 tato divyā dundubhayaḥ praṇeduḥ papātoccaiḥ puṣpavarṣaṃ ca divyam /
MBh, 3, 294, 37.1 tato divyā dundubhayaḥ praṇeduḥ papātoccaiḥ puṣpavarṣaṃ ca divyam /
MBh, 3, 294, 38.1 tataś chittvā kavacaṃ divyam aṅgāt tathaivārdraṃ pradadau vāsavāya /
MBh, 4, 2, 17.4 divyānyastrāṇyavāptāni devarūpeṇa bhāsvatā //
MBh, 4, 5, 21.3 divyaṃ saugandhikaṃ puṣpaṃ yenājaiṣīt sa pāṇḍavaḥ /
MBh, 4, 18, 14.1 yasminn astrāṇi divyāni samastāni mahātmani /
MBh, 4, 30, 17.1 sūryacandrapratīkāśo rathe divye hiraṇmayaḥ /
MBh, 4, 32, 22.2 divyam astraṃ vikurvāṇāstrigartān pratyamarṣaṇāḥ //
MBh, 4, 35, 25.2 athāhariṣye vāsāṃsi divyāni rucirāṇi ca //
MBh, 4, 38, 5.2 dhvajāḥ śarāśca śūrāṇāṃ divyāni kavacāni ca //
MBh, 4, 38, 8.1 suvarṇavikṛtaṃ divyaṃ ślakṣṇam āyatam avraṇam /
MBh, 4, 38, 17.2 viniśceruḥ prabhā divyā grahāṇām udayeṣviva //
MBh, 4, 38, 31.2 kasya hematsarur divyaḥ khaḍgaḥ paramanirvraṇaḥ //
MBh, 4, 38, 42.1 mahāvīryaṃ mahad divyam etat tad dhanur uttamam /
MBh, 4, 38, 55.2 gurubhārasaho divyaḥ śātravāṇāṃ bhayaṃkaraḥ //
MBh, 4, 51, 7.1 tatra kāmagamaṃ divyaṃ sarvaratnavibhūṣitam /
MBh, 4, 51, 14.1 divyānāṃ tatra mālyānāṃ gandhaḥ puṇyo 'tha sarvaśaḥ /
MBh, 4, 51, 16.2 divyān gandhān upādāya vāyur yodhān asevata //
MBh, 4, 53, 5.1 sasaṃhārāṇi divyāni sarvāṇyastrāṇi māriṣa /
MBh, 4, 53, 28.1 tathaiva divyaṃ gāṇḍīvaṃ dhanur ādāya pāṇḍavaḥ /
MBh, 4, 53, 42.2 udīrayantau samare divyānyastrāṇi bhāgaśaḥ //
MBh, 4, 53, 46.1 divyānyastrāṇi muñcantaṃ bhāradvājaṃ mahāraṇe /
MBh, 4, 53, 58.1 atha gāṇḍīvam udyamya divyaṃ dhanur amarṣaṇaḥ /
MBh, 4, 54, 13.1 akṣayyāviṣudhī divyau pāṇḍavasya mahātmanaḥ /
MBh, 4, 56, 3.1 asyantaṃ divyam astraṃ māṃ citram adya niśāmaya /
MBh, 4, 58, 7.1 tathāvakīrṇasya hi tair divyair astraiḥ samantataḥ /
MBh, 4, 58, 8.1 tataḥ prahasya bībhatsur divyam aindraṃ mahārathaḥ /
MBh, 4, 59, 27.1 tayor divyāstraviduṣor asyator aniśaṃ śarān /
MBh, 4, 59, 33.1 tasya tad divyam astraṃ hi pragāḍhaṃ citram asyataḥ /
MBh, 4, 59, 35.2 citrarūpam idaṃ jiṣṇor divyam astram udīryataḥ //
MBh, 4, 59, 39.2 pūjayāmāsa divyena puṣpavarṣeṇa bhārata //
MBh, 4, 61, 7.1 te sarvataḥ saṃparivārya pārtham astrāṇi divyāni samādadānāḥ /
MBh, 4, 66, 4.2 saugandhikāni divyāni kṛṣṇārthe samupāharat //
MBh, 5, 11, 11.1 śṛṇvan divyā bahuvidhāḥ kathāḥ śrutimanoharāḥ /
MBh, 5, 13, 23.1 puṇyāṃ cemām ahaṃ divyāṃ pravṛttām uttarāyaṇe /
MBh, 5, 14, 7.1 tatrāpaśyat saro divyaṃ nānāśakunibhir vṛtam /
MBh, 5, 14, 8.1 tatra divyāni padmāni pañcavarṇāni bhārata /
MBh, 5, 15, 4.1 ṛṣiyānena divyena mām upaihi jagatpate /
MBh, 5, 45, 5.2 ketumantaṃ vahantyaśvāstaṃ divyam ajaraṃ divi /
MBh, 5, 47, 36.2 divyair hayair avamṛdnan rathaughāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 58.1 yadā rathe gāṇḍivaṃ vāsudevaṃ divyaṃ śaṅkhaṃ pāñcajanyaṃ hayāṃśca /
MBh, 5, 47, 93.1 uccāvacaṃ daivayuktaṃ rahasyaṃ divyāḥ praśnā mṛgacakrā muhūrtāḥ /
MBh, 5, 55, 3.1 rathaṃ tu divyaṃ kaunteyaḥ sarvā vibhrājayan diśaḥ /
MBh, 5, 55, 8.2 mahādhanāni divyāni mahānti ca laghūni ca //
MBh, 5, 55, 12.1 śvetāstasmin vātavegāḥ sadaśvā divyā yuktāścitrarathena dattāḥ /
MBh, 5, 56, 60.1 devair hi saṃbhṛto divyo ratho gāṇḍīvadhanvanaḥ /
MBh, 5, 58, 5.2 sragviṇau varavastrau tau divyābharaṇabhūṣitau //
MBh, 5, 59, 12.1 durāsadaṃ yasya divyaṃ gāṇḍīvaṃ dhanur uttamam /
MBh, 5, 59, 12.2 vāruṇau cākṣayau divyau śarapūrṇau maheṣudhī //
MBh, 5, 59, 13.1 vānaraśca dhvajo divyo niḥsaṅgo dhūmavad gatiḥ /
MBh, 5, 77, 17.1 yaccāpi paramaṃ divyaṃ taccāpyavagataṃ tvayā /
MBh, 5, 81, 71.1 tava vākyāni divyāni tatra teṣāṃ ca mādhava /
MBh, 5, 82, 4.3 tāni me śṛṇu divyāni daivānyautpātikāni ca //
MBh, 5, 92, 12.1 tam upasthitam ājñāya rathaṃ divyaṃ mahāmanāḥ /
MBh, 5, 96, 17.2 divyapraharaṇāścāsan pūrvadaivatanirmitāḥ //
MBh, 5, 97, 5.1 atra divyaṃ hayaśiraḥ kāle parvaṇi parvaṇi /
MBh, 5, 120, 1.3 yayātir divyasaṃsthāno babhūva vigatajvaraḥ //
MBh, 5, 120, 2.1 divyamālyāmbaradharo divyābharaṇabhūṣitaḥ /
MBh, 5, 120, 2.1 divyamālyāmbaradharo divyābharaṇabhūṣitaḥ /
MBh, 5, 120, 2.2 divyagandhaguṇopeto na pṛthvīm aspṛśat padā //
MBh, 5, 129, 13.3 prādāt teṣāṃ sa bhagavān divyaṃ cakṣur janārdanaḥ //
MBh, 5, 129, 16.2 tāṃ divyām adbhutāṃ citrām ṛddhimattām ariṃdamaḥ //
MBh, 5, 135, 2.1 athāntarikṣe vāg āsīd divyarūpā manoramā /
MBh, 5, 140, 4.1 divyā māyā vihitā bhauvanena samucchritā indraketuprakāśā /
MBh, 5, 140, 4.2 divyāni bhūtāni bhayāvahāni dṛśyanti caivātra bhayānakāni //
MBh, 5, 149, 17.2 sa hi divyāstravid rājā sakhā cāṅgiraso nṛpaḥ //
MBh, 5, 149, 19.2 divyaḥ puruṣa utpanno jvālāvarṇo mahābalaḥ //
MBh, 5, 149, 20.2 divyair hayavarair yuktam agnikuṇḍāt samutthitaḥ //
MBh, 5, 149, 30.1 yasya saṃgrāmamadhyeṣu divyam astraṃ vikurvataḥ /
MBh, 5, 153, 19.1 sa hi veda mahābāhur divyānyastrāṇi sarvaśaḥ /
MBh, 5, 155, 4.2 śārṅgeṇa ca mahābāhuḥ saṃmitaṃ divyam akṣayam //
MBh, 5, 155, 5.1 trīṇyevaitāni divyāni dhanūṃṣi divicāriṇām /
MBh, 5, 155, 6.1 śārṅgaṃ tu vaiṣṇavaṃ prāhur divyaṃ tejomayaṃ dhanuḥ /
MBh, 5, 155, 30.1 dhārayan gāṇḍivaṃ divyaṃ dhanustejomayaṃ dṛḍham /
MBh, 5, 155, 30.2 akṣayyaśarasaṃyukto divyāstraparibṛṃhitaḥ //
MBh, 5, 164, 6.2 droṇenānugṛhītaśca divyair astrair udāradhīḥ //
MBh, 5, 164, 18.2 ekībhūtān api raṇe divyair astraiḥ pratāpavān //
MBh, 5, 165, 5.3 kuṇḍalābhyāṃ ca divyābhyāṃ viyuktaḥ satataṃ ghṛṇī //
MBh, 5, 166, 31.2 gāṇḍīvaṃ ca dhanur divyaṃ te cāśvā vātaraṃhasaḥ //
MBh, 5, 166, 32.1 abhedyaṃ kavacaṃ divyam akṣayyau ca maheṣudhī /
MBh, 5, 175, 9.2 kāntā divyāśca rājendra prītiharṣamudā yutāḥ //
MBh, 5, 179, 19.2 apaśyanta raṇaṃ divyaṃ devāḥ sarṣigaṇāstadā //
MBh, 5, 179, 20.1 tato divyāni mālyāni prādurāsanmuhur muhuḥ /
MBh, 5, 179, 20.2 vāditrāṇi ca divyāni meghavṛndāni caiva ha //
MBh, 5, 180, 6.1 tato 'paśyaṃ jāmadagnyaṃ rathe divye vyavasthitam /
MBh, 5, 180, 7.2 divyāśvayuji saṃnaddhe kāñcanena vibhūṣite //
MBh, 5, 181, 9.1 tatastvastrāṇi divyāni jāmadagnyaḥ pratāpavān /
MBh, 5, 181, 13.1 evam astrāṇi divyāni rāmasyāham avārayam /
MBh, 5, 181, 13.2 rāmaśca mama tejasvī divyāstravid ariṃdamaḥ //
MBh, 5, 182, 2.1 tato divyāstravicchūro divyānyastrāṇyanekaśaḥ /
MBh, 5, 182, 2.1 tato divyāstravicchūro divyānyastrāṇyanekaśaḥ /
MBh, 5, 182, 11.2 bāṇair divyair jāmadagnyasya saṃkhye divyāṃścāśvān abhyavarṣaṃ sasūtān //
MBh, 5, 182, 11.2 bāṇair divyair jāmadagnyasya saṃkhye divyāṃścāśvān abhyavarṣaṃ sasūtān //
MBh, 5, 182, 12.2 prāduścakre divyam astraṃ mahātmā krodhāviṣṭo haihayeśapramāthī //
MBh, 5, 194, 6.2 divyāstraviduṣaḥ sarve bhavanto hi bale mama //
MBh, 5, 195, 6.1 tathā divyāstravit karṇaḥ saṃpṛṣṭaḥ kurusaṃsadi /
MBh, 5, 195, 15.1 na tu yuktaṃ raṇe hantuṃ divyair astraiḥ pṛthagjanam /
MBh, 5, 195, 16.2 sarve divyāstraviduṣaḥ sarve yuddhābhinandinaḥ //
MBh, 6, 1, 17.2 dadhmatuḥ puruṣavyāghrau divyau śaṅkhau rathe sthitau //
MBh, 6, 2, 10.1 cakṣuṣā saṃjayo rājan divyenaiṣa samanvitaḥ /
MBh, 6, 5, 8.1 divyabuddhipradīpena yuktastvaṃ jñānacakṣuṣā /
MBh, 6, 7, 15.1 sa parvato mahārāja divyapuṣpaphalānvitaḥ /
MBh, 6, 7, 22.1 pārśve tasyottare divyaṃ sarvartukusumaṃ śivam /
MBh, 6, 7, 23.1 tatra sākṣāt paśupatir divyair bhūtaiḥ samāvṛtaḥ /
MBh, 6, 7, 40.2 hiraṇyaśṛṅgaḥ sumahān divyo maṇimayo giriḥ //
MBh, 6, 7, 41.1 tasya pārśve mahad divyaṃ śubhaṃ kāñcanavālukam /
MBh, 6, 7, 46.1 acintyā divyasaṃkalpā prabhor eṣaiva saṃvidhiḥ /
MBh, 6, 7, 47.2 etā divyāḥ sapta gaṅgāstriṣu lokeṣu viśrutāḥ //
MBh, 6, 7, 52.1 yāṃ tu pṛcchasi mā rājan divyām etāṃ śaśākṛtim /
MBh, 6, 13, 5.1 tatra ratnāni divyāni svayaṃ rakṣati keśavaḥ /
MBh, 6, 16, 7.2 yasya prasādād divyaṃ me prāptaṃ jñānam anuttamam //
MBh, 6, BhaGī 1, 14.2 mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ //
MBh, 6, BhaGī 4, 9.1 janma karma ca me divyamevaṃ yo vetti tattvataḥ /
MBh, 6, BhaGī 8, 8.2 paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan //
MBh, 6, BhaGī 8, 10.2 bhruvormadhye prāṇamāveśya samyaksa taṃ paraṃ puruṣamupaiti divyam //
MBh, 6, BhaGī 9, 20.2 te puṇyamāsādya surendralokamaśnanti divyāndivi devabhogān //
MBh, 6, BhaGī 10, 12.3 puruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhum //
MBh, 6, BhaGī 10, 16.1 vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ /
MBh, 6, BhaGī 10, 19.2 hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ /
MBh, 6, BhaGī 10, 40.1 nānto 'sti mama divyānāṃ vibhūtīnāṃ paraṃtapa /
MBh, 6, BhaGī 11, 5.3 nānāvidhāni divyāni nānāvarṇākṛtīni ca //
MBh, 6, BhaGī 11, 8.2 divyaṃ dadāmi te cakṣuḥ paśya me yogamaiśvaram //
MBh, 6, BhaGī 11, 10.2 anekadivyābharaṇaṃ divyānekodyatāyudham //
MBh, 6, BhaGī 11, 10.2 anekadivyābharaṇaṃ divyānekodyatāyudham //
MBh, 6, BhaGī 11, 11.1 divyamālyāmbaradharaṃ divyagandhānulepanam /
MBh, 6, BhaGī 11, 11.1 divyamālyāmbaradharaṃ divyagandhānulepanam /
MBh, 6, BhaGī 11, 15.3 brahmāṇamīśaṃ kamalāsanasthamṛṣīṃśca sarvānuragāṃśca divyān //
MBh, 6, 45, 27.1 atha bhīṣmo mahāstrāṇi divyāni ca bahūni ca /
MBh, 6, 46, 15.1 rathānme bahusāhasrān divyair astrair mahābalaḥ /
MBh, 6, 46, 21.1 divyānyastrāṇi bhīṣmasya droṇasya ca mahātmanaḥ /
MBh, 6, 49, 30.2 khaḍgaṃ ca vipulaṃ divyaṃ pragṛhya subhujo balī //
MBh, 6, 55, 52.1 tataḥ pārtho dhanur gṛhya divyaṃ jaladanisvanam /
MBh, 6, 60, 15.1 amṛṣyamāṇaḥ saṃkruddho dhanur divyaṃ parāmṛśat /
MBh, 6, 67, 3.2 bahuvarṇaṃ ca citraṃ ca divyaṃ vānaralakṣaṇam /
MBh, 6, 69, 40.2 senāṃ jaghāna saṃkruddho divyair astrair mahābalaḥ //
MBh, 6, 70, 6.2 jaghāna parameṣvāso divyenāstreṇa vīryavān //
MBh, 6, 84, 32.2 tad idaṃ samanuprāptaṃ vacanaṃ divyadarśinaḥ //
MBh, 6, 91, 18.1 tava divyāni cāstrāṇi vikramaśca paraṃtapa /
MBh, 6, 91, 40.1 uttamāstrāṇi divyāni darśayanto mahābalāḥ /
MBh, 6, 97, 10.3 māyāvī rākṣasaśreṣṭho divyāstrajñaśca phālguniḥ //
MBh, 6, 102, 43.1 tataḥ pārtho dhanur gṛhya divyaṃ jaladanisvanam /
MBh, 6, 104, 44.1 divyaśca te prabhāvo 'yaṃ sa mayā bahuśaḥ śrutaḥ /
MBh, 6, 112, 66.2 tathā jajvāla bhīṣmo 'pi divyānyastrāṇyudīrayan //
MBh, 6, 112, 111.2 divyānyastrāṇi saṃcintya prasaṃdhāya dhanaṃjayaḥ //
MBh, 6, 112, 136.1 tato bhīṣmo mahārāja divyam astram udīrayan /
MBh, 6, 114, 16.1 uttamāstrāṇi divyāni darśayanto mahārathāḥ /
MBh, 6, 114, 85.2 rathāt prapatitaṃ cainaṃ divyo bhāvaḥ samāviśat //
MBh, 6, 114, 87.2 antarikṣe ca śuśrāva divyāṃ vācaṃ samantataḥ //
MBh, 6, 115, 5.2 na hato jāmadagnyena divyair astraiḥ sma yaḥ purā //
MBh, 6, 116, 23.2 śītasyāmṛtakalpasya divyagandharasasya ca //
MBh, 6, 116, 24.2 bhīṣmaṃ kurūṇām ṛṣabhaṃ divyakarmaparākramaḥ //
MBh, 6, 116, 38.3 dhātustvaṣṭuśca savitur divyānyastrāṇi sarvaśaḥ //
MBh, 7, 2, 4.3 astrāṇi divyānyatha saṃnatir hrīḥ priyā ca vāg anapāyīni bhīṣme //
MBh, 7, 2, 24.1 upāsaṅgān ṣoḍaśa yojayantu dhanūṃṣi divyāni tathāharantu /
MBh, 7, 3, 2.1 divyair astrair maheṣvāsaṃ pātitaṃ savyasācinā /
MBh, 7, 3, 21.2 yasya divyāni karmāṇi pravadanti manīṣiṇaḥ //
MBh, 7, 5, 30.1 ugradhanvā maheṣvāso divyaṃ visphārayan dhanuḥ /
MBh, 7, 6, 35.1 bahūnīha vikurvāṇo divyānyastrāṇi saṃyuge /
MBh, 7, 6, 37.1 tato divyāstravicchūro yājñasenir mahārathaḥ /
MBh, 7, 8, 23.2 divyam astraṃ vikurvāṇaṃ senāṃ kṣiṇvantam avyayam //
MBh, 7, 9, 72.2 nārāyaṇo raṇe nātho divyo divyātmavān prabhuḥ //
MBh, 7, 9, 72.2 nārāyaṇo raṇe nātho divyo divyātmavān prabhuḥ //
MBh, 7, 9, 73.1 yasya divyāni karmāṇi pravadanti manīṣiṇaḥ /
MBh, 7, 10, 1.2 śṛṇu divyāni karmāṇi vāsudevasya saṃjaya /
MBh, 7, 10, 20.2 pāñcajanyaṃ hṛṣīkeśo divyaṃ śaṅkham avāptavān //
MBh, 7, 16, 14.1 sa no divyāstrasampannaścakṣurviṣayam āgataḥ /
MBh, 7, 22, 61.3 varṇaiścoccāvacair divyaiḥ sadaśvānāṃ prabhadrakāḥ //
MBh, 7, 29, 21.1 tato divyāstravicchūraḥ kuntīputro dhanaṃjayaḥ /
MBh, 7, 41, 7.1 ugradhanvā maheṣvāso divyam astram udīrayan /
MBh, 7, 41, 18.1 sa tena varadānena divyenāstrabalena ca /
MBh, 7, 50, 2.2 hatvā saṃśaptakavrātān divyair astraiḥ kapidhvajaḥ //
MBh, 7, 52, 29.2 bhujavīryārjitāṃl lokān divyān prāpsyasyanuttamān //
MBh, 7, 53, 50.1 gāṇḍīvaṃ ca dhanur divyaṃ yoddhā cāhaṃ nararṣabha /
MBh, 7, 56, 32.1 gadāṃ kaumodakīṃ divyāṃ śaktiṃ cakraṃ dhanuḥ śarān /
MBh, 7, 56, 34.2 viśvakarmakṛtair divyair aśvān api ca bhūṣitān //
MBh, 7, 57, 38.1 stūyamānaṃ stavair divyair munibhir brahmavādibhiḥ /
MBh, 7, 57, 62.2 icchāmyahaṃ divyam astram ityabhāṣata śaṃkaram //
MBh, 7, 57, 64.1 saro 'mṛtamayaṃ divyam abhyāśe śatrusūdanau /
MBh, 7, 57, 64.2 tatra me tad dhanur divyaṃ śaraśca nihitaḥ purā //
MBh, 7, 57, 66.2 prasthitau tat saro divyaṃ divyāścaryaśatair vṛtam //
MBh, 7, 57, 66.2 prasthitau tat saro divyaṃ divyāścaryaśatair vṛtam //
MBh, 7, 58, 23.2 viśvakarmakṛtaṃ divyam upajahrur varāsanam //
MBh, 7, 61, 41.2 divyam astraṃ vikurvāṇān saṃhareyur ariṃdamāḥ //
MBh, 7, 67, 46.2 divyam astraṃ sutaste 'yaṃ yanāvadhyo bhaviṣyati //
MBh, 7, 69, 70.2 śakrasya kavacaṃ divyaṃ tathā badhnāmyahaṃ tava //
MBh, 7, 73, 45.2 vadhāya yuyudhānasya divyam astram udairayat //
MBh, 7, 73, 46.2 astraṃ divyaṃ maheṣvāso vāruṇaṃ samudairayat //
MBh, 7, 73, 47.1 hāhākāro mahān āsīd dṛṣṭvā divyāstradhāriṇau /
MBh, 7, 77, 36.1 pārtha yacchikṣitaṃ te 'straṃ divyaṃ mānuṣam eva ca /
MBh, 7, 80, 31.2 gāṇḍīvaṃ divyakarmā tad rājan durmantrite tava //
MBh, 7, 81, 26.3 ādade 'nyad dhanur divyaṃ bhāraghnaṃ vegavattaram //
MBh, 7, 101, 12.2 prāduścakre raṇe divyaṃ brāhmam astraṃ mahātapāḥ //
MBh, 7, 102, 73.1 te mahāstrāṇi divyāni tatra vīrā adarśayan /
MBh, 7, 120, 56.1 te mahāstrāṇi divyāni tatra rājan vyadarśayan /
MBh, 7, 121, 25.2 divyenāstreṇa ripuhan ghoreṇādbhutakarmaṇā //
MBh, 7, 121, 28.2 tathā kuru kuruśreṣṭha divyam astram upāśritaḥ //
MBh, 7, 121, 30.2 indrāśanisamasparśaṃ divyamantrābhimantritam //
MBh, 7, 132, 28.2 vivyādha so 'sya tad divyam astram astreṇa jaghnivān //
MBh, 7, 138, 14.1 mahādhanair ābharaṇaiśca divyaiḥ śastraiḥ pradīptair abhisaṃpatadbhiḥ /
MBh, 7, 138, 31.2 hataiśca vīrair divam āruhadbhir āyodhanaṃ divyakalpaṃ babhūva //
MBh, 7, 141, 24.1 suduḥsahāṃ śarair ghorair divyāstrapratimantritaiḥ /
MBh, 7, 146, 26.1 te mahāstrāṇi divyāni vikiranto 'rjunaṃ prati /
MBh, 7, 148, 36.1 tasmin astrāṇi divyāni rākṣasānyāsurāṇi ca /
MBh, 7, 150, 31.1 tataḥ prāduṣkarod divyam astram astravidāṃ varaḥ /
MBh, 7, 150, 31.2 karṇena vihitaṃ dṛṣṭvā divyam astraṃ ghaṭotkacaḥ /
MBh, 7, 150, 42.2 cakraṃ divyaṃ sahasrāram agṛhṇād vyathito bhṛśam //
MBh, 7, 150, 53.1 sa tu karṇasya tad divyam astram astreṇa śātayan /
MBh, 7, 150, 56.2 agrasat sūtaputrasya divyānyastrāṇi māyayā //
MBh, 7, 150, 69.1 smayann iva tataḥ karṇo divyam astram udīrayat /
MBh, 7, 150, 97.2 astrāṇi tāni divyāni jaghāna ripusūdanaḥ //
MBh, 7, 150, 104.1 pratihatya tu tāṃ māyāṃ divyenāstreṇa rākṣasīm /
MBh, 7, 154, 44.1 tato bāṇair āvṛṇod antarikṣaṃ divyāṃ māyāṃ yodhayan rākṣasasya /
MBh, 7, 154, 47.2 divye cāstre māyayā vadhyamāne naivāmuhyaccintayan prāptakālam //
MBh, 7, 154, 58.1 yuddhvā citrair vividhaiḥ śastrapūgair divyair vīro mānuṣai rākṣasaiśca /
MBh, 7, 155, 22.1 kuṇḍalābhyāṃ nimāyātha divyena kavacena ca /
MBh, 7, 155, 27.2 divyāstrajaladaḥ karṇaḥ parjanya iva vṛṣṭimān /
MBh, 7, 158, 55.2 sṛjetāṃ spardhināvetau divyānyastrāṇi sarvaśaḥ //
MBh, 7, 160, 5.1 divyānyastrāṇi sarvāṇi brahmāstrādīni yānyapi /
MBh, 7, 160, 7.2 sarvāstravid bhavān hanyād divyair astrair na saṃśayaḥ //
MBh, 7, 163, 29.2 tato 'straiḥ paramair divyair droṇaḥ pārtham avākirat //
MBh, 7, 163, 31.1 sa vadhyamāneṣvastreṣu divyeṣvapi yathāvidhi /
MBh, 7, 164, 113.2 dṛḍhajyam ajaraṃ divyaṃ śarāṃścāśīviṣopamān //
MBh, 7, 164, 120.2 vividhānāṃ ca divyānām astrāṇām aprasannatām //
MBh, 7, 164, 122.1 athānyat sa samādāya divyam āṅgirasaṃ dhanuḥ /
MBh, 7, 164, 155.2 divyānyastrāṇi sarveṣāṃ yudhi nighnantam acyutam /
MBh, 7, 165, 22.2 udīrayetāṃ brāhmāṇi divyānyastrāṇyanekaśaḥ //
MBh, 7, 165, 105.2 divyam astraṃ vikurvāṇo babhūvārka ivoditaḥ //
MBh, 7, 165, 117.2 niyamya divyānyastrāṇi nāyudhyata yathā purā //
MBh, 7, 165, 119.2 divyānyastrāṇyathotsṛjya raṇe prāya upāviśat //
MBh, 7, 166, 4.2 proktānyastrāṇi divyāni putrāya gurukāṅkṣiṇe //
MBh, 7, 166, 17.1 tasya kruddhasya rājendra vapur divyam adṛśyata /
MBh, 7, 166, 32.1 dhiṅ mamāstrāṇi divyāni dhig bāhū dhik parākramam /
MBh, 7, 166, 50.2 tvaṃ varṣiṣyasi divyāni śastravarṣāṇyanekaśaḥ /
MBh, 7, 166, 60.2 prāduścakāra tad divyam astraṃ nārāyaṇaṃ tadā //
MBh, 7, 169, 25.1 vyūhamāno mayā droṇo divyenāstreṇa saṃyuge /
MBh, 7, 171, 31.1 tvayi hyastrāṇi divyāni yathā syustryambake tathā /
MBh, 7, 172, 58.2 divyaṃ cāpam iṣudhī cādadānaṃ hiraṇyavarmāṇam anantavīryam //
MBh, 7, 172, 70.1 divyāvṛtau mānasau dvau suparṇāv avākśākhaḥ pippalaḥ sapta gopāḥ /
MBh, 8, 1, 34.1 gāṅgeye nihate śūre divyāstravati saṃjaya /
MBh, 8, 2, 10.2 pracarantaṃ maheṣvāsaṃ divyair astrair mahābalam //
MBh, 8, 2, 13.1 yena divyāstravicchūro māyāvī sa ghaṭotkacaḥ /
MBh, 8, 4, 90.3 divyāni rājan nihitāni caiva droṇena vīradvijasattamena //
MBh, 8, 5, 16.2 ahaṃ divyād rathād ekaḥ pātayiṣyāmi saṃyuge //
MBh, 8, 5, 64.1 karṇaṃ tv asyantam astrāṇi divyāni ca bahūni ca /
MBh, 8, 5, 65.1 yasya vidyutprabhāṃ śaktiṃ divyāṃ kanakabhūṣaṇām /
MBh, 8, 5, 66.1 yasya sarpamukho divyaḥ śaraḥ kanakabhūṣaṇaḥ /
MBh, 8, 5, 74.2 vimuñcantaṃ śarān ghorān divyāny astrāṇi cāhave /
MBh, 8, 5, 105.1 sa ca sarpamukho divyo maheṣupravaras tadā /
MBh, 8, 12, 25.1 yāṃ na saṃkṣamase mohād divyāṃ pārthasya satkriyām /
MBh, 8, 17, 75.1 te sene vadhyamāne tu tābhyāṃ divyair mahāśaraiḥ /
MBh, 8, 17, 77.1 nidarśayantau tv astrāṇi divyāni raṇamūrdhani /
MBh, 8, 18, 45.1 śāradvato mahātejā divyāstravid udāradhīḥ /
MBh, 8, 22, 3.1 eko nivātakavacān avadhīd divyakārmukaḥ /
MBh, 8, 22, 22.1 yuddheṣu nāma divyeṣu vartamāneṣu saṃjaya /
MBh, 8, 22, 38.1 tad divyaṃ bhārgavo mahyam adadād dhanur uttamam /
MBh, 8, 22, 40.1 dhanuṣo yasya karmāṇi divyāni prāha bhārgavaḥ /
MBh, 8, 22, 45.1 jyā tasya dhanuṣo divyā tathākṣayyau maheṣudhī /
MBh, 8, 22, 45.2 tasya divyaṃ dhanuḥ śreṣṭhaṃ gāṇḍīvam ajaraṃ yudhi //
MBh, 8, 22, 46.1 vijayaṃ ca mahad divyaṃ mamāpi dhanur uttamam /
MBh, 8, 22, 48.1 agnidattaś ca vai divyo rathaḥ kāñcanabhūṣaṇaḥ /
MBh, 8, 22, 48.3 dhvajaś ca divyo dyutimān vānaro vismayaṃkaraḥ //
MBh, 8, 24, 81.2 divyā vācaś ca vidyāś ca paripārśvacarāḥ kṛtāḥ //
MBh, 8, 24, 91.1 dṛṣṭvā tu taṃ rathaṃ divyaṃ kavacī sa śarāsanī /
MBh, 8, 24, 91.2 bāṇam ādatta taṃ divyaṃ somaviṣṇvagnisaṃbhavam //
MBh, 8, 24, 120.1 sa tad vikṛṣya bhagavān divyaṃ lokeśvaro dhanuḥ /
MBh, 8, 24, 154.2 gṛhāṇāstrāṇi divyāni matsakāśād yathepsitam //
MBh, 8, 24, 158.2 nāsmai hy astrāṇi divyāni prādāsyad bhṛgunandanaḥ //
MBh, 8, 27, 32.1 yadā divyaṃ dhanur ādāya pārthaḥ prabhāsayan pṛtanāṃ savyasācī /
MBh, 8, 29, 4.1 avātsaṃ vai brāhmaṇacchadmanāhaṃ rāme purā divyam astraṃ cikīrṣuḥ /
MBh, 8, 29, 26.1 astrāṇi paśyādya mamottamāni brāhmāṇi divyāny atha mānuṣāṇi /
MBh, 8, 33, 30.2 ratnair alaṃkṛtaṃ divyair vyabhraṃ niśi yathā nabhaḥ //
MBh, 8, 39, 3.1 tataḥ khaṃ pūrayāmāsa śarair divyāstramantritaiḥ /
MBh, 8, 42, 55.1 vāditrāṇi ca divyāni prāvādyanta sahasraśaḥ /
MBh, 8, 45, 5.1 arjunas tu tato divyam astraṃ cakre hasann iva /
MBh, 8, 49, 94.2 sa rājasūyaś ca samāptadakṣiṇaḥ sabhā ca divyā bhavato mamaujasā //
MBh, 8, 50, 53.1 tava hy astrāṇi divyāni lāghavaṃ balam eva ca /
MBh, 8, 54, 26.2 divākarābho maṇir eṣa divyo vibhrājate caiva kirīṭasaṃsthaḥ //
MBh, 8, 57, 42.2 maheṣudhī cākṣayau divyarūpau śastrāṇi divyāni ca havyavāhāt //
MBh, 8, 57, 42.2 maheṣudhī cākṣayau divyarūpau śastrāṇi divyāni ca havyavāhāt //
MBh, 8, 61, 7.2 divyasya vā toyarasasya pānāt payodadhibhyāṃ mathitāc ca mukhyāt /
MBh, 8, 62, 20.2 divyair mahāstrair nakulaṃ mahāstro duḥśāsanasyāpacitiṃ yiyāsuḥ //
MBh, 8, 62, 21.2 divyair astrair abhyavidhyac ca so 'pi karṇasya putro nakulaṃ kṛtāstraḥ //
MBh, 8, 63, 46.2 bhavenāvasthito yānaṃ divyaṃ taṃ deśam abhyayāt //
MBh, 8, 66, 58.2 aśmasāramayaṃ divyam anumantrya dhanaṃjayaḥ //
MBh, 8, 69, 23.2 kathām etāṃ mahābāho divyām akathayat prabhuḥ //
MBh, 9, 3, 33.2 tasya cāstrāṇi divyāni vividhāni mahātmanaḥ /
MBh, 9, 36, 7.2 puṇyaiḥ puṣpaiḥ sadā divyaiḥ kīryamāṇāḥ punaḥ punaḥ //
MBh, 9, 36, 9.2 śrutvā gītaṃ ca tad divyaṃ vāditrāṇāṃ ca niḥsvanam //
MBh, 9, 37, 9.2 vāditrāṇi ca divyāni vādayāmāsur añjasā //
MBh, 9, 37, 25.2 samāhūtā kurukṣetre divyatoyā sarasvatī //
MBh, 9, 43, 8.2 garbham āhitavān divyaṃ bhāskaropamatejasam //
MBh, 9, 43, 13.2 paraṃ vismayam āpannā devyo divyavapurdharāḥ //
MBh, 9, 43, 18.1 sa tasmin kāñcane divye śarastambe śriyā vṛtaḥ /
MBh, 9, 43, 19.2 divyavāditranṛttajñāḥ stuvantyaścārudarśanāḥ //
MBh, 9, 44, 2.2 divyaratnācite divye niṣaṇṇaḥ paramāsane //
MBh, 9, 44, 2.2 divyaratnācite divye niṣaṇṇaḥ paramāsane //
MBh, 9, 44, 18.1 divyasaṃbhārasaṃyuktaiḥ kalaśaiḥ kāñcanair nṛpa /
MBh, 9, 44, 18.2 sarasvatībhiḥ puṇyābhir divyatoyābhir eva tu //
MBh, 9, 44, 50.2 divyapraharaṇopetān nānāveṣavibhūṣitān //
MBh, 9, 44, 91.2 divyamālyāmbaradharāḥ satataṃ priyavigrahāḥ //
MBh, 9, 44, 109.1 divyāścāpyāntarikṣāśca pārthivāścānilopamāḥ /
MBh, 9, 46, 27.3 vimānaṃ puṣpakaṃ divyaṃ nairṛtaiśvaryam eva ca //
MBh, 9, 47, 14.1 yāni sthānāni divyāni vibudhānāṃ śubhānane /
MBh, 9, 47, 36.1 divyā manoramāḥ puṇyāḥ kathāḥ śuśrāva sā tadā /
MBh, 9, 47, 53.2 puṣpāṇāṃ bharataśreṣṭha divyānāṃ divyagandhinām //
MBh, 9, 47, 53.2 puṣpāṇāṃ bharataśreṣṭha divyānāṃ divyagandhinām //
MBh, 9, 50, 7.2 divyām apsarasaṃ puṇyāṃ darśanīyām alambusām //
MBh, 9, 50, 9.1 tāṃ divyavapuṣaṃ dṛṣṭvā tasyarṣer bhāvitātmanaḥ /
MBh, 9, 50, 30.2 kārayāmāsa divyāni nānāpraharaṇānyuta /
MBh, 9, 51, 17.2 divyābharaṇavastrā ca divyasraganulepanā //
MBh, 9, 51, 17.2 divyābharaṇavastrā ca divyasraganulepanā //
MBh, 9, 53, 1.3 āśramaṃ sumahad divyam agamajjanamejaya //
MBh, 9, 61, 12.2 kapir antardadhe divyo dhvajo gāṇḍīvadhanvanaḥ //
MBh, 9, 61, 13.1 sa dagdho droṇakarṇābhyāṃ divyair astrair mahārathaḥ /
MBh, 10, 3, 23.1 dhārayitvā dhanur divyaṃ divyānyastrāṇi cāhave /
MBh, 10, 3, 23.1 dhārayitvā dhanur divyaṃ divyānyastrāṇi cāhave /
MBh, 10, 4, 10.1 tava hyastrāṇi divyāni mama caiva na saṃśayaḥ /
MBh, 10, 6, 10.2 drauṇir avyathito divyair astravarṣair avākirat //
MBh, 10, 6, 14.1 atha hematsaruṃ divyaṃ khaḍgam ākāśavarcasam /
MBh, 10, 8, 49.2 khaḍgaṃ ca vipulaṃ divyaṃ jātarūpapariṣkṛtam /
MBh, 10, 9, 58.2 ṛṣidattaṃ pranaṣṭaṃ tad divyadarśitvam adya vai //
MBh, 10, 10, 10.1 durvidā gatir arthānām api ye divyacakṣuṣaḥ /
MBh, 10, 12, 15.1 asmattastad upādāya divyam astraṃ yadūttama /
MBh, 10, 12, 31.1 tenāpyetanmahad divyaṃ cakram apratimaṃ mama /
MBh, 10, 13, 3.1 viśvakarmakṛtā divyā nānāratnavibhūṣitā /
MBh, 10, 13, 17.1 sa tad divyam adīnātmā paramāstram acintayat /
MBh, 10, 13, 17.3 sa tām āpadam āsādya divyam astram udīrayat //
MBh, 10, 13, 18.1 amṛṣyamāṇastāñ śūrān divyāyudhadharān sthitān /
MBh, 10, 14, 2.1 arjunārjuna yad divyam astraṃ te hṛdi vartate /
MBh, 10, 15, 1.3 saṃjahāra śaraṃ divyaṃ tvaramāṇo dhanaṃjayaḥ //
MBh, 10, 15, 16.1 visṛṣṭaṃ hi mayā divyam etad astraṃ durāsadam /
MBh, 10, 15, 25.2 tasmāt saṃhara divyaṃ tvam astram etanmahābhuja //
MBh, 10, 16, 25.2 pradadau tu maṇiṃ divyaṃ vacanaṃ cedam abravīt //
MBh, 10, 16, 35.1 tato divyaṃ maṇivaraṃ śirasā dhārayan prabhuḥ /
MBh, 11, 13, 5.1 divyena cakṣuṣā paśyanmanasānuddhatena ca /
MBh, 11, 16, 1.3 apaśyat tatra tiṣṭhantī sarvaṃ divyena cakṣuṣā //
MBh, 11, 16, 3.2 divyajñānabalopetā vividhaṃ paryadevayat //
MBh, 11, 26, 20.2 divyaṃ cakṣur api prāptaṃ jñānayogena vai purā //
MBh, 12, 5, 2.1 tayoḥ samabhavad yuddhaṃ divyāstraviduṣor dvayoḥ /
MBh, 12, 5, 9.1 sa divye sahaje prādāt kuṇḍale paramārcite /
MBh, 12, 5, 14.1 astrāṇi divyānyādāya yudhi gāṇḍīvadhanvanā /
MBh, 12, 31, 27.1 codayāmāsa vajraṃ sa divyāstraṃ mūrtisaṃsthitam /
MBh, 12, 45, 14.1 jājvalyamānaṃ vapuṣā divyābharaṇabhūṣitam /
MBh, 12, 46, 16.1 divyāstrāṇi mahātejā yo dhārayati buddhimān /
MBh, 12, 47, 17.2 yaṃ divyair devam arcanti guhyaiḥ paramanāmabhiḥ //
MBh, 12, 47, 58.1 tena paśyāmi te divyān bhāvān hi triṣu vartmasu /
MBh, 12, 47, 65.2 traikālyadarśanaṃ jñānaṃ divyaṃ dātuṃ yayau hariḥ //
MBh, 12, 51, 5.2 tena paśyāmi te divyān bhāvān hi triṣu vartmasu //
MBh, 12, 51, 10.3 tato vapur mayā divyaṃ tava rājan pradarśitam //
MBh, 12, 52, 20.2 cakṣur divyaṃ samāśritya drakṣyasyamitavikrama //
MBh, 12, 52, 23.1 tataḥ sarvārtavaṃ divyaṃ puṣpavarṣaṃ nabhastalāt /
MBh, 12, 52, 24.1 vāditrāṇi ca divyāni jaguścāpsarasāṃ gaṇāḥ /
MBh, 12, 54, 31.1 etasmāt kāraṇād bhīṣma matir divyā mayā hi te /
MBh, 12, 78, 25.1 dānena divyān abhivāñchāmi lokān satyenātho brāhmaṇānāṃ ca guptyā /
MBh, 12, 92, 53.2 ātiṣṭha divyaṃ panthānam ahnāya bharatarṣabha //
MBh, 12, 99, 4.1 sarvatejomayaṃ divyaṃ vimānavaram āsthitam /
MBh, 12, 109, 17.3 ācāryaśiṣṭā yā jātiḥ sā divyā sājarāmarā //
MBh, 12, 124, 12.1 dṛṣṭvā ca tāṃ sabhāṃ divyāṃ divyapuṣpaphalānvitām /
MBh, 12, 124, 12.1 dṛṣṭvā ca tāṃ sabhāṃ divyāṃ divyapuṣpaphalānvitām /
MBh, 12, 126, 2.2 samāsāditavān divyaṃ naranārāyaṇāśramam //
MBh, 12, 126, 48.1 saṃdarśayitvā cātmānaṃ divyam adbhutadarśanam /
MBh, 12, 141, 6.2 śṛṇu rājan kathāṃ divyāṃ sarvapāpapraṇāśinīm /
MBh, 12, 163, 13.2 divyapuṣpānvitaṃ śrīmat pitāmahasadopamam //
MBh, 12, 164, 3.3 śālapuṣpamayīṃ divyāṃ bṛsīṃ samupakalpayat //
MBh, 12, 164, 8.1 tasmai parṇamayaṃ divyaṃ divyapuṣpādhivāsitam /
MBh, 12, 164, 8.1 tasmai parṇamayaṃ divyaṃ divyapuṣpādhivāsitam /
MBh, 12, 168, 36.1 yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham /
MBh, 12, 171, 51.1 yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham /
MBh, 12, 175, 15.1 tatastejomayaṃ divyaṃ padmaṃ sṛṣṭaṃ svayaṃbhuvā /
MBh, 12, 175, 33.1 yadā tu divyaṃ tadrūpaṃ hrasate vardhate punaḥ /
MBh, 12, 176, 7.2 tyaktāhārāḥ pavanapā divyaṃ varṣaśataṃ dvijāḥ //
MBh, 12, 176, 8.2 divyā sarasvatī tatra saṃbabhūva nabhastalāt //
MBh, 12, 191, 4.1 divyāni kāmacārīṇi vimānāni sabhāstathā /
MBh, 12, 192, 17.2 brāhmaṇo 'pi japann āste divyaṃ varṣaśataṃ tadā //
MBh, 12, 192, 20.1 jitā lokāstvayā sarve ye divyā ye ca mānuṣāḥ /
MBh, 12, 193, 13.2 puṣpavarṣāṇi divyāni tatra teṣāṃ mahātmanām /
MBh, 12, 199, 8.2 kṣayānte tat phalaṃ divyaṃ jñānaṃ jñeyapratiṣṭhitam //
MBh, 12, 200, 12.2 bhāskarapratimaṃ divyaṃ nābhyāṃ padmam ajāyata //
MBh, 12, 201, 9.2 sahasraṃ yaśca divyānāṃ yugānāṃ paryupāsitā //
MBh, 12, 202, 6.2 manaḥprahlādinīṃ divyāṃ tām ihaikamanāḥ śṛṇu //
MBh, 12, 207, 26.2 jyotiṣmad virajo divyam atra siddhaṃ mahātmanām //
MBh, 12, 210, 14.1 śriyaṃ divyām abhiprepsur brahma vāṅmanasā śuciḥ /
MBh, 12, 210, 30.1 bhagavantam ajaṃ divyaṃ viṣṇum avyaktasaṃjñitam /
MBh, 12, 217, 21.2 nāntam asya prapaśyāmi vidher divyasya cintayan //
MBh, 12, 221, 13.1 divyābhirūpaśobhābhir apsarobhiḥ puraskṛtām /
MBh, 12, 224, 5.1 jātā paramadharmiṣṭhā divyasaṃsthānasaṃsthitā /
MBh, 12, 224, 11.1 anādyantam ajaṃ divyam ajaraṃ dhruvam avyayam /
MBh, 12, 226, 7.1 prajāvāñ śrotriyo yajvā mukto divyaistribhir ṛṇaiḥ /
MBh, 12, 226, 21.1 divyaṃ mṛṣṭaśalākaṃ tu sauvarṇaṃ paramarddhimat /
MBh, 12, 226, 24.1 sāvitrī kuṇḍale divye śarīraṃ janamejayaḥ /
MBh, 12, 228, 11.2 jīvayukto ratho divyo brahmaloke virājate //
MBh, 12, 231, 31.2 kṣaraḥ sarveṣu bhūteṣu divyaṃ hyamṛtam akṣaram //
MBh, 12, 249, 16.2 divyakuṇḍalasampannā divyābharaṇabhūṣitā //
MBh, 12, 249, 16.2 divyakuṇḍalasampannā divyābharaṇabhūṣitā //
MBh, 12, 256, 5.3 vācam uccārayan divyāṃ dharmasya vacanāt kila //
MBh, 12, 263, 36.2 kālena mahatā tasya divyā dṛṣṭir ajāyata //
MBh, 12, 263, 42.1 tato 'bravīt kuṇḍadhāro divyaṃ te cakṣur uttamam /
MBh, 12, 263, 43.2 dūrād apaśyad vipraḥ sa divyayuktena cakṣuṣā //
MBh, 12, 264, 14.1 paśya hyapsaraso divyā mayā dattena cakṣuṣā /
MBh, 12, 268, 6.1 yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham /
MBh, 12, 270, 17.2 paridṛṣṭāni sarvāṇi divyānyāhur manīṣiṇaḥ //
MBh, 12, 272, 15.1 astraiśca vividhair divyaiḥ pāvakolkābhir eva ca /
MBh, 12, 272, 26.2 stavena śakra divyena stuvanti tvāṃ jayāya vai //
MBh, 12, 273, 62.1 ye tu śakrakathāṃ divyām imāṃ parvasu parvasu /
MBh, 12, 293, 21.2 adeham ajaraṃ divyam atīndriyam anīśvaram //
MBh, 12, 299, 7.1 sṛjatyahaṃkāram ṛṣir bhūtaṃ divyātmakaṃ tathā /
MBh, 12, 310, 12.2 tatra divyaṃ tapastepe kṛṣṇadvaipāyanaḥ prabhuḥ //
MBh, 12, 310, 21.1 tasmin divye vane ramye devadevarṣisaṃkule /
MBh, 12, 311, 17.1 divyāni sarvapuṣpāṇi pravavarṣātra mārutaḥ /
MBh, 12, 311, 19.1 tasya deveśvaraḥ śakro divyam adbhutadarśanam /
MBh, 12, 311, 21.1 āraṇeyastathā divyaṃ prāpya janma mahādyutiḥ /
MBh, 12, 312, 42.1 tasmai śayyāsanaṃ divyaṃ varārhaṃ ratnabhūṣitam /
MBh, 12, 313, 43.2 jñānaṃ divyaṃ mamāpīdaṃ tenāsi vidito mama //
MBh, 12, 314, 22.1 divyaṃ varṣasahasraṃ hi pādenaikena tiṣṭhataḥ /
MBh, 12, 315, 28.1 divyaṃ te cakṣur utpannaṃ svasthaṃ te nirmalaṃ manaḥ /
MBh, 12, 315, 46.1 yasmin pāriplave divyā vahantyāpo vihāyasā /
MBh, 12, 315, 48.1 yasmād āpyāyate somo nidhir divyo 'mṛtasya ca /
MBh, 12, 319, 12.2 āsthito divyam adhvānaṃ pāvakārkasamaprabhaḥ //
MBh, 12, 319, 14.2 puṣpavarṣaiśca divyaistam avacakrur divaukasaḥ //
MBh, 12, 320, 7.2 vavau samīraṇaścāpi divyagandhavahaḥ śuciḥ //
MBh, 12, 320, 8.1 sa śṛṅge 'pratime divye himavanmerusaṃbhave /
MBh, 12, 320, 15.1 divyaiḥ puṣpaiḥ samākīrṇam antarikṣaṃ samantataḥ /
MBh, 12, 322, 10.1 vajrāsthikāyāḥ samamānonmānā divyānvayarūpāḥ śubhasāropetāḥ /
MBh, 12, 322, 31.2 divyaṃ varṣasahasraṃ vai sarve te ṛṣibhiḥ saha //
MBh, 12, 323, 41.2 divyānyuvāha puṣpāṇi karmaṇyāścauṣadhīstathā //
MBh, 12, 327, 42.1 divyaṃ varṣasahasraṃ te tapastaptvā tad uttamam /
MBh, 12, 330, 27.1 ekaśṛṅgaḥ purā bhūtvā varāho divyadarśanaḥ /
MBh, 12, 332, 25.2 divyaṃ varṣasahasraṃ hi naranārāyaṇāśrame //
MBh, 13, 8, 6.2 maṅgalyarūpā rucirā divyajīmūtaniḥsvanāḥ //
MBh, 13, 14, 28.1 divyaṃ vaiyāghrapadyasya upamanyor mahātmanaḥ /
MBh, 13, 14, 34.2 divyastrīgītabahulo māruto 'tra sukho vavau //
MBh, 13, 14, 86.2 divyaṃ varṣasahasraṃ tu pādāṅguṣṭhāgraviṣṭhitaḥ //
MBh, 13, 14, 91.2 sevyamāno 'psarobhiśca divyagandharvanāditaḥ //
MBh, 13, 14, 118.2 vṛtaṃ pāriṣadair divyair ātmatulyaparākramaiḥ //
MBh, 13, 14, 124.2 yat tad astraṃ mahāghoraṃ divyaṃ pāśupataṃ mahat //
MBh, 13, 14, 140.1 asaṃkhyeyāni cāstrāṇi tasya divyāni dhīmataḥ /
MBh, 13, 14, 141.2 divyaṃ vimānam āsthāya haṃsayuktaṃ manojavam //
MBh, 13, 14, 168.1 tataḥ śītāmbusaṃyuktā divyagandhasamanvitā /
MBh, 13, 14, 169.1 dundubhiśca tato divyastāḍito devakiṃkaraiḥ /
MBh, 13, 14, 171.2 mayi bhaktiṃ parāṃ divyām ekabhāvād avasthitām //
MBh, 13, 14, 199.3 sarvam etanmahābāho divyabhāvasamanvitam //
MBh, 13, 15, 12.1 divyāṃ mālām urasānekavarṇāṃ samudvahantaṃ gulphadeśāvalambām /
MBh, 13, 15, 19.2 divyā rājannamasyanti vidyāḥ sarvā diśastathā //
MBh, 13, 15, 25.2 divyatānena gāyantaḥ stuvanti bhavam adbhutam /
MBh, 13, 15, 48.1 mama mūrdhni ca divyānāṃ kusumānāṃ sugandhinām /
MBh, 13, 16, 60.2 yā gatir daivatair divyā sā gatistvaṃ sanātana //
MBh, 13, 16, 68.2 yaśasvī tejasā yukto divyajñānasamanvitaḥ //
MBh, 13, 17, 20.2 sarvastavānāṃ divyānāṃ rājatve samakalpayat //
MBh, 13, 18, 11.2 paraśuṃ ca dadau devo divyānyastrāṇi caiva me //
MBh, 13, 19, 17.2 divyāṅgarāgaiḥ paiśācair vanyair nānāvidhaistathā //
MBh, 13, 19, 19.1 iṣṭaṃ kila girau sthānaṃ tad divyam anuśuśruma /
MBh, 13, 19, 21.2 ṛtavaḥ kālarātriśca ye divyā ye ca mānuṣāḥ //
MBh, 13, 20, 22.1 atha pravṛtte gāndharve divye ṛṣir upāvasat /
MBh, 13, 20, 22.2 divyaṃ saṃvatsaraṃ tatra raman vai sumahātapāḥ //
MBh, 13, 20, 32.1 tatrāśramapadaṃ divyaṃ dadarśa bhagavān atha /
MBh, 13, 20, 34.1 sa tatra kāñcanaṃ divyaṃ sarvaratnamayaṃ gṛham /
MBh, 13, 20, 49.2 dvitīye śayane divye saṃviveśa mahāprabhe //
MBh, 13, 20, 58.2 sarvān kāmān upāśnāno ye divyā ye ca mānuṣāḥ //
MBh, 13, 21, 1.3 tailaṃ divyam upādāya snānaśāṭīm upānayat //
MBh, 13, 21, 4.3 divyaṃ ca vidhivaccakre sopacāraṃ munestadā //
MBh, 13, 21, 9.2 tatra vai śayane divye tasya tasyāśca kalpite //
MBh, 13, 21, 22.2 divyābharaṇavastrā hi kanyeyaṃ mām upasthitā //
MBh, 13, 26, 21.2 nivāse 'psarasāṃ divye kāmacārī mahīyate //
MBh, 13, 40, 47.2 śapsyatyasaṃśayaṃ kopād divyajñāno mahātapāḥ //
MBh, 13, 41, 1.2 tataḥ kadācid devendro divyarūpavapurdharaḥ /
MBh, 13, 41, 16.2 avaikṣata sahasrākṣastadā divyena cakṣuṣā //
MBh, 13, 42, 5.1 etasminn eva kāle tu divyā kācid varāṅganā /
MBh, 13, 42, 6.2 tasyāśramasyāvidūre divyagandhāni bhārata //
MBh, 13, 42, 15.1 tataḥ sa tāni jagrāha divyāni rucirāṇi ca /
MBh, 13, 42, 15.2 prāptāni svena tapasā divyagandhāni bhārata //
MBh, 13, 51, 30.1 amṛtaṃ hyakṣayaṃ divyaṃ kṣaranti ca vahanti ca /
MBh, 13, 53, 61.1 imāṃ ca devīṃ paśyāmi mune divyāpsaropamām /
MBh, 13, 54, 2.3 tatra divyān abhiprāyān dadarśa kuśikastadā //
MBh, 13, 54, 18.2 mahārhe śayane divye śayānaṃ bhṛgunandanam //
MBh, 13, 55, 25.2 yat te vane 'sminnṛpate dṛṣṭaṃ divyaṃ nidarśanam //
MBh, 13, 57, 21.2 devaśuśrūṣayā rājyaṃ divyaṃ rūpaṃ niyacchati //
MBh, 13, 61, 83.1 nṛtyagītaparā nāryo divyamālyavibhūṣitāḥ /
MBh, 13, 61, 85.1 śatam apsarasaścaiva divyamālyavibhūṣitāḥ /
MBh, 13, 65, 9.2 tato divyaṃ gatā bhāvaṃ pradāneṣu tilāḥ prabho //
MBh, 13, 69, 29.2 vimānaṃ divyam āsthāya yayau divam ariṃdama //
MBh, 13, 70, 11.2 divyair gandhaiḥ samādigdhaṃ kṣīṇasvapnam ivotthitam //
MBh, 13, 72, 17.2 sa divyam ayutaṃ śakra varṣāṇāṃ phalam aśnute //
MBh, 13, 72, 45.2 lokān bahuvidhān divyān yad vāsya hṛdi vartate //
MBh, 13, 80, 16.2 puṇyāḥ pavitrāḥ subhagā divyasaṃsthānalakṣaṇāḥ /
MBh, 13, 80, 16.3 gāvastejo mahad divyaṃ gavāṃ dānaṃ praśasyate //
MBh, 13, 80, 18.1 yatra vṛkṣā madhuphalā divyapuṣpaphalopagāḥ /
MBh, 13, 80, 18.2 puṣpāṇi ca sugandhīni divyāni dvijasattama //
MBh, 13, 80, 26.2 divyagandharasaiḥ puṣpaiḥ phalaiśca bharatarṣabha //
MBh, 13, 82, 9.2 divyatāneṣu gāyantaḥ paryupāsanta taṃ prabhum //
MBh, 13, 82, 10.1 tatra divyāni puṣpāṇi prāvahat pavanastathā /
MBh, 13, 82, 11.2 divyavāditrasaṃghuṣṭe divyastrīcāraṇāvṛte /
MBh, 13, 82, 11.2 divyavāditrasaṃghuṣṭe divyastrīcāraṇāvṛte /
MBh, 13, 82, 37.1 manasā cintitā bhogāstvayā vai divyamānuṣāḥ /
MBh, 13, 82, 39.1 tatra divyānyaraṇyāni divyāni bhavanāni ca /
MBh, 13, 82, 39.1 tatra divyānyaraṇyāni divyāni bhavanāni ca /
MBh, 13, 84, 75.2 divyaṃ śaravaṇaṃ prāpya vavṛdhe 'dbhutadarśanaḥ //
MBh, 13, 85, 25.2 mama satram idaṃ divyam ahaṃ gṛhapatistviha //
MBh, 13, 86, 12.1 sa garbho divyasaṃsthāno dīptimān pāvakaprabhaḥ /
MBh, 13, 86, 12.2 divyaṃ śaravaṇaṃ prāpya vavṛdhe priyadarśanaḥ //
MBh, 13, 86, 24.2 varuṇo vāruṇān divyān bhujaṃgān pradadau śubhān /
MBh, 13, 91, 45.2 pitāmahasabhāṃ divyāṃ jagāmātristapodhanaḥ //
MBh, 13, 97, 18.2 sa visphārya dhanur divyaṃ gṛhītvā ca bahūñśarān /
MBh, 13, 102, 5.2 mānuṣīścaiva divyāśca kurvāṇo vividhāḥ kriyāḥ //
MBh, 13, 102, 6.2 pravṛttāstridive rājan divyāścaiva sanātanāḥ //
MBh, 13, 103, 2.3 sarvā evābhyavartanta yā divyā yāśca mānuṣāḥ //
MBh, 13, 103, 36.2 divyaṃ cakṣur avāpnoti pretya dīpapradāyakaḥ /
MBh, 13, 105, 48.1 tatra te divyasaṃsthānā divyamālyadharāḥ śivāḥ /
MBh, 13, 105, 48.1 tatra te divyasaṃsthānā divyamālyadharāḥ śivāḥ /
MBh, 13, 106, 20.1 alaṃkṛtānāṃ deveśa divyaiḥ kanakabhūṣaṇaiḥ /
MBh, 13, 109, 60.1 patākādīpikākīrṇe divyaghaṇṭāninādite /
MBh, 13, 109, 65.1 divyaṃ varṣasahasraṃ hi viśvāmitreṇa dhīmatā /
MBh, 13, 110, 21.1 jāmbūnadamayaṃ divyaṃ vimānaṃ haṃsalakṣaṇam /
MBh, 13, 110, 38.1 dīptasūryāgnitejobhir divyamālābhir eva ca /
MBh, 13, 110, 48.2 rudrāṇāṃ tam adhīvāsaṃ divi divyaṃ manoharam //
MBh, 13, 110, 57.1 devakanyābhir ākīrṇaṃ divyābharaṇabhūṣitam /
MBh, 13, 110, 57.2 puṇyagandhodayaṃ divyaṃ vāyavyair upaśobhitam //
MBh, 13, 110, 66.1 divyābharaṇaśobhābhir varastrībhir alaṃkṛtam /
MBh, 13, 110, 67.1 divyaṃ divyaguṇopetaṃ vimānam adhirohati /
MBh, 13, 110, 67.1 divyaṃ divyaguṇopetaṃ vimānam adhirohati /
MBh, 13, 110, 79.2 vimānam uttamaṃ divyaṃ susukhī hyadhirohati //
MBh, 13, 110, 83.2 divyāmbaradharaḥ śrīmān ayutānāṃ śataṃ samāḥ //
MBh, 13, 110, 85.2 sa lokān vipulān divyān ādityānām upāśnute //
MBh, 13, 110, 86.1 gandharvair apsarobhiśca divyamālyānulepanaiḥ /
MBh, 13, 110, 86.2 vimānaiḥ kāñcanair divyaiḥ pṛṣṭhataścānugamyate //
MBh, 13, 110, 88.1 lokam auśanasaṃ divyaṃ śakralokaṃ ca gacchati /
MBh, 13, 110, 92.2 ramate devakanyābhir divyābharaṇabhūṣitaḥ //
MBh, 13, 110, 95.2 ramate devakanyābhir divyābharaṇabhūṣitaḥ //
MBh, 13, 110, 97.2 divyamālyāmbaradharo divyagandhānulepanaḥ //
MBh, 13, 110, 97.2 divyamālyāmbaradharo divyagandhānulepanaḥ //
MBh, 13, 110, 98.1 vimāne kāñcane divye haṃsayukte manorame /
MBh, 13, 110, 101.2 vimānam uttamaṃ divyam āsthāya sumanoharam //
MBh, 13, 110, 105.2 vimāne sphāṭike divye sarvaratnair alaṃkṛte //
MBh, 13, 110, 106.2 dve yugānāṃ sahasre tu divye divyena tejasā //
MBh, 13, 110, 106.2 dve yugānāṃ sahasre tu divye divyena tejasā //
MBh, 13, 110, 109.2 adhyāvasati divyātmā vimānavaram āsthitaḥ //
MBh, 13, 110, 113.2 pīnastanorujaghanā divyābharaṇabhūṣitāḥ //
MBh, 13, 110, 114.2 sarvakāmagame divye kalpāyutaśataṃ samāḥ //
MBh, 13, 110, 116.1 tasya lokāḥ śubhā divyā devarājarṣipūjitāḥ /
MBh, 13, 110, 116.2 vimānaṃ candraśubhrābhaṃ divyaṃ samadhigacchati //
MBh, 13, 110, 118.1 tatra cainaṃ śubhā nāryo divyābharaṇabhūṣitāḥ /
MBh, 13, 110, 119.2 divyo divyena vapuṣā bhrājamāna ivāmaraḥ //
MBh, 13, 110, 119.2 divyo divyena vapuṣā bhrājamāna ivāmaraḥ //
MBh, 13, 110, 123.1 divyamālyāmbaradharo divyagandhānulepanaḥ /
MBh, 13, 110, 123.1 divyamālyāmbaradharo divyagandhānulepanaḥ /
MBh, 13, 126, 41.1 yadyapyaham adṛṣṭaṃ vā divyam adbhutadarśanam /
MBh, 13, 127, 4.2 nānārūpair virūpaiśca divyair adbhutadarśanaiḥ //
MBh, 13, 127, 7.1 divyapuṣpasamākīrṇaṃ divyamālāvibhūṣitam /
MBh, 13, 127, 7.1 divyapuṣpasamākīrṇaṃ divyamālāvibhūṣitam /
MBh, 13, 127, 7.2 divyacandanasaṃyuktaṃ divyadhūpena dhūpitam /
MBh, 13, 127, 7.2 divyacandanasaṃyuktaṃ divyadhūpena dhūpitam /
MBh, 13, 127, 7.3 tat sado vṛṣabhāṅkasya divyavāditranāditam //
MBh, 13, 127, 9.1 pranṛttāpsarasaṃ divyaṃ divyastrīgaṇasevitam /
MBh, 13, 127, 9.1 pranṛttāpsarasaṃ divyaṃ divyastrīgaṇasevitam /
MBh, 13, 127, 9.2 dṛṣṭikāntam anirdeśyaṃ divyam adbhutadarśanam //
MBh, 13, 127, 17.1 tatra devo giritaṭe divyadhātuvibhūṣite /
MBh, 13, 127, 32.2 sacandanavane ramye divyauṣadhividīpite //
MBh, 13, 130, 36.1 nityaṃ sthānam upāgamya divyacandanarūṣitāḥ /
MBh, 13, 130, 55.2 divyapuṣpasamākīrṇo divyacandanabhūṣitaḥ /
MBh, 13, 130, 55.2 divyapuṣpasamākīrṇo divyacandanabhūṣitaḥ /
MBh, 13, 133, 40.2 tatrāsau bhavane divye mudā vasati devavat //
MBh, 13, 134, 29.1 divyajñāne divi śreṣṭhe divyapuṇye sadotthite /
MBh, 13, 134, 29.1 divyajñāne divi śreṣṭhe divyapuṇye sadotthite /
MBh, 13, 139, 6.1 evaṃ varṣasahasrāṇi divyāni vipulavrataḥ /
MBh, 13, 139, 15.2 prāsādair apsarobhiśca divyaiḥ kāmaiśca śobhitam /
MBh, 13, 140, 23.2 ānayat tat saro divyaṃ tayā bhinnaṃ ca tat saraḥ //
MBh, 13, 144, 13.1 sa sma saṃcarate lokān ye divyā ye ca mānuṣāḥ /
MBh, 13, 151, 9.2 devakanyā mahābhāgā divyāścāpsarasāṃ gaṇāḥ //
MBh, 13, 151, 25.1 himavān parvataścaiva divyauṣadhisamanvitaḥ /
MBh, 13, 154, 21.2 divyair astrair mahāvīryaḥ sa hato 'dya śikhaṇḍinā //
MBh, 14, 1, 11.1 uktavān eṣa māṃ pūrvaṃ dharmātmā divyadarśanaḥ /
MBh, 14, 9, 18.1 tathā lokā mānuṣā ye ca divyāḥ prajāpateścāpi ye vai mahāntaḥ /
MBh, 14, 9, 23.1 uvācedaṃ mānuṣā ye ca divyāḥ prajāpater ye ca lokā mahāntaḥ /
MBh, 14, 16, 15.2 divyena vidhinā pārtha tacchṛṇuṣvāvicārayan //
MBh, 14, 17, 31.1 paśyantyevaṃvidhāḥ siddhā jīvaṃ divyena cakṣuṣā /
MBh, 14, 19, 13.2 param āpnoti saṃśāntam acalaṃ divyam akṣaram //
MBh, 14, 21, 18.1 divyādivyaprabhāvena bhāratī gauḥ śucismite /
MBh, 14, 27, 8.1 pañcavarṇāni divyāni puṣpāṇi ca phalāni ca /
MBh, 14, 27, 10.1 caturvarṇāni divyāni puṣpāṇi ca phalāni ca /
MBh, 14, 27, 25.1 etad etādṛśaṃ divyam araṇyaṃ brāhmaṇā viduḥ /
MBh, 14, 29, 18.2 divyā provāca madhurā sarvalokapariśrutā //
MBh, 14, 51, 52.2 viniryayau nāgapurād gadāgrajo rathena divyena caturyujā hariḥ //
MBh, 14, 52, 6.2 divyāni caiva puṣpāṇi purataḥ śārṅgadhanvanaḥ //
MBh, 14, 55, 29.2 saudāsapatnyā vidite divye vai maṇikuṇḍale /
MBh, 14, 56, 22.1 ime hi divye maṇikuṇḍale me devāśca yakṣāśca mahoragāśca /
MBh, 14, 57, 17.1 gṛhītvā kuṇḍale divye gurupatnyāḥ priyaṃkaraḥ /
MBh, 14, 57, 34.1 prākāranicayair divyair maṇimuktābhyalaṃkṛtaiḥ /
MBh, 14, 57, 52.2 prāyacchan kuṇḍale divye pannagāḥ paramārcite //
MBh, 14, 57, 54.2 prāyacchat kuṇḍale divye gurupatnyai tadānagha //
MBh, 14, 57, 55.2 parikramyāhṛte divye tataste maṇikuṇḍale //
MBh, 14, 61, 9.1 ājagāma tato vyāso jñātvā divyena cakṣuṣā /
MBh, 14, 71, 16.1 tasmin hyastrāṇi divyāni divyaṃ saṃhananaṃ tathā /
MBh, 14, 71, 16.1 tasmin hyastrāṇi divyāni divyaṃ saṃhananaṃ tathā /
MBh, 14, 71, 16.2 divyaṃ dhanuśceṣudhī ca sa enam anuyāsyati //
MBh, 14, 73, 24.1 tasminnipatite divye mahādhanuṣi pārthiva /
MBh, 14, 73, 25.2 dhanur ādatta tad divyaṃ śaravarṣaṃ vavarṣa ca //
MBh, 14, 76, 26.1 vicakarṣa dhanur divyaṃ tataḥ kauravanandanaḥ /
MBh, 14, 78, 23.2 divyaṃ tejaḥ samāviśya pramīta iva saṃbabhau //
MBh, 14, 78, 28.1 tasya pārthaḥ śarair divyair dhvajaṃ hemapariṣkṛtam /
MBh, 14, 79, 2.1 pratilabhya ca sā saṃjñāṃ devī divyavapurdharā /
MBh, 14, 81, 9.1 ayaṃ tu me maṇir divyaḥ samānīto viśāṃ pate /
MBh, 14, 81, 14.2 divyāḥ sumanasaḥ puṇyā vavṛṣe pākaśāsanaḥ //
MBh, 14, 90, 9.2 rathaṃ hemapariṣkāraṃ divyāśvayujam uttamam //
MBh, 14, 92, 17.1 śraddheyavākyaḥ prājñastvaṃ divyaṃ rūpaṃ bibharṣi ca /
MBh, 14, 93, 80.1 sarveṣāṃ vo dvijaśreṣṭha divyaṃ yānam upasthitam /
MBh, 14, 93, 84.2 divyapuṣpāvamardācca sādhor dānalavaiśca taiḥ /
MBh, 14, 95, 24.1 divyāścāpsarasāṃ saṃghāḥ sagandharvāḥ sakiṃnarāḥ /
MBh, 15, 26, 19.2 vayam etat prapaśyāmo nṛpate divyacakṣuṣā //
MBh, 15, 27, 4.1 sarvavṛttāntatattvajño bhavān divyena cakṣuṣā /
MBh, 15, 27, 7.2 vyājahāra satāṃ madhye divyadarśī mahātapāḥ //
MBh, 15, 27, 12.1 kāmagena vimānena divyābharaṇabhūṣitaḥ /
MBh, 15, 30, 11.2 vaśī śvetair hayair divyair yuktenānvagamannṛpam //
MBh, 15, 36, 14.1 teṣāṃ tatra kathā divyā dharmiṣṭhāścābhavannṛpa /
MBh, 15, 40, 15.1 divyāmbaradharāḥ sarve sarve bhrājiṣṇukuṇḍalāḥ /
MBh, 15, 40, 16.2 divyamālyāmbaradharā vṛtāścāpsarasāṃ gaṇaiḥ //
MBh, 15, 40, 17.1 dhṛtarāṣṭrasya ca tadā divyaṃ cakṣur narādhipa /
MBh, 15, 40, 18.1 divyajñānabalopetā gāndhārī ca yaśasvinī /
MBh, 15, 40, 21.1 dhṛtarāṣṭrastu tān sarvān paśyan divyena cakṣuṣā /
MBh, 15, 41, 22.1 divyarūpasamāyuktā divyābharaṇabhūṣitāḥ /
MBh, 15, 41, 22.1 divyarūpasamāyuktā divyābharaṇabhūṣitāḥ /
MBh, 15, 41, 22.2 divyamālyāmbaradharā yathāsāṃ patayastathā //
MBh, 16, 4, 4.1 yuktaṃ rathaṃ divyam ādityavarṇaṃ hayāharan paśyato dārukasya /
MBh, 16, 5, 13.2 samyak ca taṃ sāgaraḥ pratyagṛhṇān nāgā divyāḥ saritaścaiva puṇyāḥ //
MBh, 16, 5, 16.1 tato gate bhrātari vāsudevo jānan sarvā gatayo divyadṛṣṭiḥ /
MBh, 16, 8, 52.1 tato 'rjuno dhanur divyaṃ gāṇḍīvam ajaraṃ mahat /
MBh, 16, 8, 54.2 divyānāṃ ca mahāstrāṇāṃ vināśād vrīḍito 'bhavat //
MBh, 17, 1, 32.1 gāṇḍīvaṃ ca dhanur divyaṃ na mumoca dhanaṃjayaḥ /
MBh, 17, 3, 21.2 prāpto 'si bharataśreṣṭha divyāṃ gatim anuttamām //
MBh, 18, 3, 22.1 adya tvāṃ devagandharvā divyāścāpsaraso divi /
MBh, 18, 3, 40.1 tato divyavapur bhūtvā dharmarājo yudhiṣṭhiraḥ /
MBh, 18, 4, 3.1 dīpyamānaṃ svavapuṣā divyair astrair upasthitam /
MBh, 18, 4, 3.2 cakraprabhṛtibhir ghorair divyaiḥ puruṣavigrahaiḥ /
MBh, 18, 5, 7.4 yad uvāca mahātejā divyacakṣuḥ pratāpavān //
MBh, 18, 5, 33.2 naikatantravibuddhena dṛṣṭvā divyena cakṣuṣā //
Rāmāyaṇa
Rām, Bā, 4, 23.1 āsīnaḥ kāñcane divye sa ca siṃhāsane prabhuḥ /
Rām, Bā, 15, 11.1 śubhalakṣaṇasampannaṃ divyābharaṇabhūṣitam /
Rām, Bā, 15, 13.1 divyapāyasasampūrṇāṃ pātrīṃ patnīm iva priyām /
Rām, Bā, 16, 4.1 asaṃhāryān upāyajñān divyasaṃhananānvitān /
Rām, Bā, 17, 6.1 kausalyājanayad rāmaṃ divyalakṣaṇasaṃyutam /
Rām, Bā, 18, 9.1 śakto hy eṣa mayā gupto divyena svena tejasā /
Rām, Bā, 22, 5.1 tau prayāte mahāvīryau divyaṃ tripathagāṃ nadīm /
Rām, Bā, 26, 4.1 tāni divyāni bhadraṃ te dadāmy astrāṇi sarvaśaḥ /
Rām, Bā, 26, 4.2 daṇḍacakraṃ mahad divyaṃ tava dāsyāmi rāghava //
Rām, Bā, 27, 10.2 divyabhāsvaradehāś ca mūrtimantaḥ sukhapradāḥ //
Rām, Bā, 33, 9.1 divyā puṇyodakā ramyā himavantam upāśritā /
Rām, Bā, 35, 3.1 vistaraṃ vistarajño 'si divyamānuṣasambhavam /
Rām, Bā, 35, 7.1 śitikaṇṭhasya devasya divyaṃ varṣaśataṃ gatam /
Rām, Bā, 35, 18.2 divyaṃ śaravaṇaṃ caiva pāvakādityasaṃnibham /
Rām, Bā, 36, 13.1 ity etad vacanaṃ śrutvā divyaṃ rūpam adhārayat /
Rām, Bā, 42, 21.1 bhagīratho 'pi rājarṣir divyaṃ syandanam āsthitaḥ /
Rām, Bā, 43, 6.1 gaṅgā tripathagā nāma divyā bhāgīrathīti ca /
Rām, Bā, 44, 9.2 viśālāṃ nagarīṃ ramyāṃ divyāṃ svargopamāṃ tadā //
Rām, Bā, 46, 4.2 mārutā iti vikhyātā divyarūpā mamātmajāḥ //
Rām, Bā, 47, 15.2 āśramo divyasaṃkāśaḥ surair api supūjitaḥ //
Rām, Bā, 48, 14.1 prayatnān nirmitāṃ dhātrā divyāṃ māyāmayīm iva /
Rām, Bā, 51, 22.2 tat sarvaṃ kāmadhug divye abhivarṣakṛte mama //
Rām, Bā, 53, 14.2 brahman brahmabalaṃ divyaṃ kṣatrāt tu balavattaram //
Rām, Bā, 55, 4.1 paśya brahmabalaṃ divyaṃ mama kṣatriyapāṃsana /
Rām, Bā, 61, 19.1 ime tu gāthe dve divye gāyethā muniputraka /
Rām, Bā, 66, 2.2 dhanur ānīyatāṃ divyaṃ gandhamālyavibhūṣitam //
Rām, Bā, 67, 9.1 tac ca rājan dhanur divyaṃ madhye bhagnaṃ mahātmanā /
Rām, Bā, 69, 8.1 rājārhaṃ paramaṃ divyam āsanaṃ cādhyarohata /
Rām, Bā, 72, 24.2 divyadundubhinirghoṣair gītavāditranisvanaiḥ //
Rām, Bā, 73, 4.2 hastyaśvarathapādātaṃ divyarūpaṃ svalaṃkṛtam //
Rām, Bā, 73, 12.1 upasthitaṃ bhayaṃ ghoraṃ divyaṃ pakṣimukhāc cyutam /
Rām, Bā, 74, 11.1 ime dve dhanuṣī śreṣṭhe divye lokābhiviśrute /
Rām, Bā, 74, 22.2 pitur mama dadau divyaṃ jamadagner mahātmanaḥ //
Rām, Bā, 75, 8.1 na hy ayaṃ vaiṣṇavo divyaḥ śaraḥ parapuraṃjayaḥ /
Rām, Ay, 2, 19.1 divyair guṇaiḥ śakrasamo rāmaḥ satyaparākramaḥ /
Rām, Ay, 28, 12.1 ye ca rājño dadau divye mahātmā varuṇaḥ svayam /
Rām, Ay, 28, 13.1 abhedyakavace divye tūṇī cākṣayasāyakau /
Rām, Ay, 28, 16.1 tad divyaṃ rājaśārdūlaḥ satkṛtaṃ mālyabhūṣitam /
Rām, Ay, 39, 11.1 dadau cāstrāṇi divyāni yasmai brahmā mahaujase /
Rām, Ay, 44, 2.1 tatra tripathagāṃ divyāṃ śivatoyām aśaivalām /
Rām, Ay, 58, 40.1 sa tu divyena rūpeṇa muniputraḥ svakarmabhiḥ /
Rām, Ay, 58, 42.1 evam uktvā tu divyena vimānena vapuṣmatā /
Rām, Ay, 61, 8.2 abhivarṣati parjanyo mahīṃ divyena vāriṇā //
Rām, Ay, 62, 11.1 te prasannodakāṃ divyāṃ nānāvihagasevitām /
Rām, Ay, 62, 12.1 nikūlavṛkṣam āsādya divyaṃ satyopayācanam /
Rām, Ay, 85, 16.1 vanaṃ kuruṣu yad divyaṃ vāso bhūṣaṇapattravat /
Rām, Ay, 85, 16.2 divyanārīphalaṃ śaśvat tat kauberam ihaiva tu //
Rām, Ay, 85, 22.1 tato 'bhyavartanta ghanā divyāḥ kusumavṛṣṭayaḥ /
Rām, Ay, 85, 25.1 tasminn uparate śabde divye śrotrasukhe nṛṇām /
Rām, Ay, 85, 28.1 uttarebhyaḥ kurubhyaś ca vanaṃ divyopabhogavat /
Rām, Ay, 85, 28.2 ājagāma nadī divyā tīrajair bahubhir vṛtā //
Rām, Ay, 85, 30.2 śuklamālyakṛtākāraṃ divyagandhasamukṣitam //
Rām, Ay, 85, 31.2 divyaiḥ sarvarasair yuktaṃ divyabhojanavastravat //
Rām, Ay, 85, 31.2 divyaiḥ sarvarasair yuktaṃ divyabhojanavastravat //
Rām, Ay, 85, 35.1 tatra rājāsanaṃ divyaṃ vyajanaṃ chattram eva ca /
Rām, Ay, 85, 39.2 ramyāś cāvasathā divyā brahmaṇas tu prasādajāḥ //
Rām, Ay, 85, 40.1 tenaiva ca muhūrtena divyābharaṇabhūṣitāḥ /
Rām, Ay, 85, 58.2 divyān udvīkṣya bhakṣyāṃs tān abhavad bhakṣaṇe matiḥ //
Rām, Ay, 85, 77.1 tathaiva mattā madirotkaṭā narās tathaiva divyāgurucandanokṣitāḥ /
Rām, Ay, 85, 77.2 tathaiva divyā vividhāḥ sraguttamāḥ pṛthakprakīrṇā manujaiḥ pramarditāḥ //
Rām, Ay, 86, 30.1 tato vājirathān yuktvā divyān hemapariṣkṛtān /
Rām, Ay, 105, 21.1 tatas te yamunāṃ divyāṃ nadīṃ tīrtvormimālinīm /
Rām, Ay, 110, 17.1 idaṃ divyaṃ varaṃ mālyaṃ vastram ābharaṇāni ca /
Rām, Ay, 110, 19.1 aṅgarāgeṇa divyena liptāṅgī janakātmaje /
Rām, Ay, 111, 11.2 prītiṃ janaya me vatsa divyālaṃkāraśobhinī //
Rām, Ār, 1, 10.1 divyajñānopapannās te rāmaṃ dṛṣṭvā maharṣayaḥ /
Rām, Ār, 4, 11.3 antarikṣagatā divyās ta ime harayo dhruvam //
Rām, Ār, 11, 29.1 idaṃ divyaṃ mahac cāpaṃ hemavajravibhūṣitam /
Rām, Ār, 30, 12.2 sarvadivyāstrayoktāraṃ yajñavighnakaraṃ sadā //
Rām, Ār, 30, 15.1 vanaṃ caitrarathaṃ divyaṃ nalinīṃ nandanaṃ vanam /
Rām, Ār, 30, 21.2 taṃ divyavastrābharaṇaṃ divyamālyopaśobhitam /
Rām, Ār, 30, 21.2 taṃ divyavastrābharaṇaṃ divyamālyopaśobhitam /
Rām, Ār, 33, 16.1 divyābharaṇamālyābhir divyarūpābhir āvṛtam /
Rām, Ār, 33, 16.1 divyābharaṇamālyābhir divyarūpābhir āvṛtam /
Rām, Ār, 33, 19.1 pāṇḍurāṇi viśālāni divyamālyayutāni ca /
Rām, Ār, 36, 23.1 divyacandanadigdhāṅgān divyābharaṇabhūṣitān /
Rām, Ār, 36, 23.1 divyacandanadigdhāṅgān divyābharaṇabhūṣitān /
Rām, Ār, 41, 17.2 mṛgarūpam idaṃ divyaṃ vismayaṃ janayiṣyati //
Rām, Ār, 41, 28.2 nānāratnamayaṃ divyaṃ na mano vismayaṃ vrajet //
Rām, Ār, 41, 35.1 eṣa caiva mṛgaḥ śrīmān yaś ca divyo nabhaścaraḥ /
Rām, Ār, 41, 35.2 ubhāv etau mṛgau divyau tārāmṛgamahīmṛgau //
Rām, Ār, 46, 14.1 bhuñjānā mānuṣān bhogān divyāṃś ca varavarṇini /
Rām, Ār, 47, 18.1 sa ca māyāmayo divyaḥ kharayuktaḥ kharasvanaḥ /
Rām, Ār, 49, 13.1 kāñcanoraśchadān divyān piśācavadanān kharān /
Rām, Ār, 50, 10.1 dṛṣṭvā sītāṃ parāmṛṣṭāṃ dīnāṃ divyena cakṣuṣā /
Rām, Ār, 53, 9.1 divyadundubhinirhrādaṃ taptakāñcanatoraṇam /
Rām, Ār, 53, 28.1 iha sarvāṇi mālyāni divyagandhāni maithili /
Rām, Ār, 60, 30.1 chattraṃ śataśalākaṃ ca divyamālyopaśobhitam /
Rām, Ār, 62, 19.1 divyaṃ ca mānuṣaṃ caivam ātmanaś ca parākramam /
Rām, Ār, 67, 25.1 divyam asti na me jñānaṃ nābhijānāmi maithilīm /
Rām, Ār, 68, 4.2 araje vāsasī bibhran mālāṃ divyāṃ mahābalaḥ //
Rām, Ki, 13, 21.2 tūryagītasvanāś cāpi gandho divyaś ca rāghava //
Rām, Ki, 22, 16.1 imāṃ ca mālām ādhatsva divyāṃ sugrīva kāñcanīm /
Rām, Ki, 24, 14.2 candanāni ca divyāni vālisaṃskārakāraṇāt //
Rām, Ki, 25, 10.1 susamṛddhāṃ guhāṃ divyāṃ sugrīvo vānararṣabhaḥ /
Rām, Ki, 25, 24.1 candanāni ca divyāni gandhāṃś ca vividhān bahūn /
Rām, Ki, 32, 4.1 sa tāṃ ratnamayīṃ śrīmān divyāṃ puṣpitakānanām /
Rām, Ki, 32, 6.2 divyamālyāmbaradhāraiḥ śobhitāṃ priyadarśanaiḥ //
Rām, Ki, 32, 13.1 pāṇḍurābhraprakāśāni divyamālyayutāni ca /
Rām, Ki, 32, 16.2 divyapuṣpaphalair vṛkṣaiḥ śītacchāyair manoramaiḥ //
Rām, Ki, 32, 17.2 divyamālyāvṛtaṃ śubhraṃ taptakāñcanatoraṇam //
Rām, Ki, 32, 26.1 divyābharaṇacitrāṅgaṃ divyarūpaṃ yaśasvinam /
Rām, Ki, 32, 26.1 divyābharaṇacitrāṅgaṃ divyarūpaṃ yaśasvinam /
Rām, Ki, 32, 26.2 divyamālyāmbaradharaṃ mahendram iva durjayam /
Rām, Ki, 32, 26.3 divyābharaṇamālyābhiḥ pramadābhiḥ samāvṛtam //
Rām, Ki, 36, 28.2 sarvadevamanastoṣo babhau divyo manoharaḥ //
Rām, Ki, 36, 30.1 tad annasambhavaṃ divyaṃ phalaṃ mūlaṃ manoharam /
Rām, Ki, 36, 31.1 tāni mūlāni divyāni phalāni ca phalāśanāḥ /
Rām, Ki, 36, 31.2 auṣadhāni ca divyāni jagṛhur hariyūthapāḥ //
Rām, Ki, 39, 39.2 divyagandhaiḥ kusumitai rajataiś ca nagair vṛtaḥ //
Rām, Ki, 39, 49.2 jātarūpamayī divyā virājati savedikā //
Rām, Ki, 39, 50.2 jātarūpamayair divyaiḥ śobhate sūryasaṃnibhaiḥ //
Rām, Ki, 40, 15.1 tatas tām āpagāṃ divyāṃ prasannasalilāṃ śivām /
Rām, Ki, 40, 18.1 sā candanavanair divyaiḥ pracchannā dvīpaśālinī /
Rām, Ki, 40, 19.1 tato hemamayaṃ divyaṃ muktāmaṇivibhūṣitam /
Rām, Ki, 40, 35.2 śaraṇaṃ kāñcanaṃ divyaṃ nānāratnavibhūṣitam //
Rām, Ki, 40, 39.2 divyam utpadyate yatra tac caivāgnisamaprabham //
Rām, Ki, 41, 38.1 śṛṅge tasya mahad divyaṃ bhavanaṃ sūryasaṃnibham /
Rām, Ki, 42, 20.2 kuberabhavanaṃ divyaṃ nirmitaṃ viśvakarmaṇā //
Rām, Ki, 42, 44.2 divyagandharasasparśāḥ sarvakāmān sravanti ca //
Rām, Ki, 49, 28.1 agarūṇāṃ ca divyānāṃ candanānāṃ ca saṃcayān /
Rām, Ki, 49, 29.2 divyānām ambarāṇāṃ ca mahārhāṇāṃ ca saṃcayān /
Rām, Ki, 50, 11.2 yenedaṃ kāñcanaṃ divyaṃ nirmitaṃ bhavanottamam //
Rām, Ki, 57, 29.1 asmākam api sauvarṇaṃ divyaṃ cakṣurbalaṃ tathā /
Rām, Su, 2, 17.1 toraṇaiḥ kāñcanair divyair latāpaṅktivicitritaiḥ /
Rām, Su, 3, 35.1 triviṣṭapanibhaṃ divyaṃ divyanādavināditam /
Rām, Su, 3, 35.1 triviṣṭapanibhaṃ divyaṃ divyanādavināditam /
Rām, Su, 7, 10.1 brahmaṇo 'rthe kṛtaṃ divyaṃ divi yad viśvakarmaṇā /
Rām, Su, 7, 15.3 vimānaṃ puṣpakaṃ divyam āruroha mahākapiḥ //
Rām, Su, 7, 16.2 divyaṃ saṃmūrchitaṃ jighran rūpavantam ivānilam //
Rām, Su, 7, 23.1 nāditāṃ mattavihagair divyagandhādhivāsitām /
Rām, Su, 7, 25.2 tāṃ śokanāśinīṃ divyāṃ śriyaḥ saṃjananīm iva //
Rām, Su, 8, 1.1 tatra divyopamaṃ mukhyaṃ sphāṭikaṃ ratnabhūṣitam /
Rām, Su, 8, 7.1 vṛtam ābharaṇair divyaiḥ surūpaṃ kāmarūpiṇam /
Rām, Su, 9, 19.1 divyāḥ prasannā vividhāḥ surāḥ kṛtasurā api /
Rām, Su, 13, 2.2 divyagandharasopetāṃ sarvataḥ samalaṃkṛtām //
Rām, Su, 13, 11.2 ativṛttam ivācintyaṃ divyaṃ ramyaṃ śriyā vṛtam //
Rām, Su, 18, 9.2 vividhāni ca vāsāṃsi divyānyābharaṇāni ca //
Rām, Su, 22, 20.1 divyāṅgarāgā vaidehi divyābharaṇabhūṣitā /
Rām, Su, 22, 20.1 divyāṅgarāgā vaidehi divyābharaṇabhūṣitā /
Rām, Su, 25, 10.1 gajadantamayīṃ divyāṃ śibikām antarikṣagām /
Rām, Su, 36, 52.1 tato vastragataṃ muktvā divyaṃ cūḍāmaṇiṃ śubham /
Rām, Su, 38, 7.1 eṣa cūḍāmaṇir divyo mayā suparirakṣitaḥ /
Rām, Su, 46, 23.1 indrajit tu rathaṃ divyam āsthitaścitrakārmukaḥ /
Rām, Su, 56, 8.2 kāñcanaṃ śikharaṃ divyaṃ paśyāmi sumanoharam //
Rām, Su, 56, 10.1 upasaṃgamya taṃ divyaṃ kāñcanaṃ nagasattamam /
Rām, Su, 60, 30.2 pitṛpaitāmahaṃ divyaṃ devair api durāsadam //
Rām, Su, 61, 23.2 vanaṃ dattavaraṃ divyaṃ dharṣayeyur vanaukasaḥ //
Rām, Su, 65, 31.1 pratigṛhya maṇiṃ divyaṃ tava heto raghūttama /
Rām, Yu, 30, 5.2 laṅkā bahuvidhair divyair yathendrasyāmarāvatī //
Rām, Yu, 38, 25.2 divyaṃ tvāṃ dhārayennedaṃ yadyetau gajajīvitau //
Rām, Yu, 40, 30.2 saṃjīvakaraṇīṃ divyāṃ viśalyāṃ devanirmitām //
Rām, Yu, 40, 44.1 ko bhavān rūpasampanno divyasraganulepanaḥ /
Rām, Yu, 40, 44.2 vasāno viraje vastre divyābharaṇabhūṣitaḥ //
Rām, Yu, 41, 28.2 āruroha rathaṃ divyaṃ dhūmrākṣaḥ kharanisvanaḥ //
Rām, Yu, 45, 24.2 āruroha rathaṃ divyaṃ prahastaḥ sajjakalpitam //
Rām, Yu, 48, 4.1 sa kāñcanamayaṃ divyam āśritya paramāsanam /
Rām, Yu, 48, 27.2 divyair āchādayāmāsur mālyair gandhaiḥ sugandhibhiḥ //
Rām, Yu, 50, 8.2 kumbhakarṇaḥ śubhaṃ divyaṃ pratipede varāsanam //
Rām, Yu, 53, 21.1 divyāni ca sugandhīni mālyadāmāni rāvaṇaḥ /
Rām, Yu, 59, 31.2 etacca kavacaṃ divyaṃ rathaścaiṣo 'rkabhāskaraḥ //
Rām, Yu, 61, 57.2 divyauṣadhidharaṃ śailaṃ vyacaranmārutātmajaḥ //
Rām, Yu, 66, 32.1 sa chinno naikadhā śūlo divyahāṭakamaṇḍitaḥ /
Rām, Yu, 67, 22.2 dhanuṣī saśare kṛtvā divyam astraṃ pracakratuḥ //
Rām, Yu, 81, 27.1 divyāstraguṇaparyantaṃ nighnantaṃ yudhi rākṣasān /
Rām, Yu, 81, 34.2 etad astrabalaṃ divyaṃ mama vā tryambakasya vā //
Rām, Yu, 83, 27.1 āruroha rathaṃ divyaṃ dīpyamānaṃ svatejasā /
Rām, Yu, 95, 14.2 rāmasya turagān divyāñ śarair vivyādha rāvaṇaḥ //
Rām, Yu, 97, 26.2 divyagandhavahastatra mārutaḥ susukho vavau //
Rām, Yu, 100, 4.1 rāghavastu rathaṃ divyam indradattaṃ śikhiprabham /
Rām, Yu, 100, 5.2 divyaṃ taṃ ratham āsthāya divam evāruroha saḥ //
Rām, Yu, 100, 16.1 akṣatānmodakāṃllājān divyāḥ sumanasastathā /
Rām, Yu, 102, 7.1 divyāṅgarāgāṃ vaidehīṃ divyābharaṇabhūṣitām /
Rām, Yu, 102, 7.1 divyāṅgarāgāṃ vaidehīṃ divyābharaṇabhūṣitām /
Rām, Yu, 102, 9.1 divyāṅgarāgā vaidehī divyābharaṇabhūṣitā /
Rām, Yu, 102, 9.1 divyāṅgarāgā vaidehī divyābharaṇabhūṣitā /
Rām, Yu, 103, 24.1 na hi tvāṃ rāvaṇo dṛṣṭvā divyarūpāṃ manoramām /
Rām, Yu, 105, 16.2 śaraṇyaṃ śaraṇaṃ ca tvām āhur divyā maharṣayaḥ //
Rām, Yu, 109, 2.2 candanāni ca divyāni mālyāni vividhāni ca //
Rām, Yu, 110, 21.1 tatastat puṣpakaṃ divyaṃ sugrīvaḥ saha senayā /
Rām, Yu, 115, 23.2 vimānaṃ puṣpakaṃ divyaṃ manasā brahmanirmitam //
Rām, Yu, 115, 24.2 dhanadasya prasādena divyam etanmanojavam //
Rām, Yu, 116, 20.1 arkamaṇḍalasaṃkāśaṃ divyaṃ dṛṣṭvā rathaṃ sthitam /
Rām, Yu, 116, 66.2 sugrīvāya srajaṃ divyāṃ prāyacchan manujarṣabhaḥ //
Rām, Yu, 116, 69.1 araje vāsasī divye śubhāny ābharaṇāni ca /
Rām, Utt, 2, 18.2 pulastyasyāśramaṃ divyam anveṣṭuṃ svasakhījanam //
Rām, Utt, 17, 28.2 papāta ca divo divyā puṣpavṛṣṭiḥ samantataḥ //
Rām, Utt, 21, 8.2 dadṛśe divyam āyāntaṃ vimānaṃ tasya rakṣasaḥ //
Rām, Utt, 21, 26.1 tataḥ pāśupataṃ divyam astraṃ saṃdhāya kārmuke /
Rām, Utt, 22, 3.1 tasya sūto rathaṃ divyam upasthāpya mahāsvanam /
Rām, Utt, 22, 5.2 yamapraharaṇaṃ divyaṃ prajvalann iva tejasā //
Rām, Utt, 23, 16.2 varuṇasyālayaṃ divyam apaśyad rākṣasādhipaḥ //
Rām, Utt, 25, 10.1 kāmagaṃ syandanaṃ divyam antarikṣacaraṃ dhruvam /
Rām, Utt, 26, 3.1 karṇikāravanair divyaiḥ kadambagahanaistathā /
Rām, Utt, 26, 9.1 etasminn antare tatra divyapuṣpavibhūṣitā /
Rām, Utt, 26, 42.1 gṛhītvā salilaṃ divyam upaspṛśya yathāvidhi /
Rām, Utt, 28, 22.1 sa tu divyo mahābhīmaḥ sajja eva mahārathaḥ /
Rām, Utt, 28, 27.2 āruroha rathaṃ divyaṃ nirmitaṃ viśvakarmaṇā //
Rām, Utt, 28, 29.2 samarābhimukho divyo mahendram abhivartata //
Rām, Utt, 33, 18.1 sa taṃ pramuktvā tridaśārim arjunaḥ prapūjya divyābharaṇasragambaraiḥ /
Rām, Utt, 38, 8.2 candanāni ca divyāni divyānyābharaṇāni ca //
Rām, Utt, 38, 8.2 candanāni ca divyāni divyānyābharaṇāni ca //
Rām, Utt, 44, 16.2 āśramo divyasaṃkāśastamasātīram āśritaḥ //
Rām, Utt, 55, 9.1 ayaṃ śarastvamoghaste divyaḥ parapuraṃjayaḥ /
Rām, Utt, 61, 17.1 tato divyam amoghaṃ taṃ jagrāha śaram uttamam /
Rām, Utt, 61, 31.1 taṃ śaraṃ divyasaṃkāśaṃ śatrughnakaradhāritam /
Rām, Utt, 61, 35.1 gatvā rasātalaṃ divyaṃ śaro vibudhapūjitaḥ /
Rām, Utt, 61, 37.1 tacca divyaṃ mahacchūlaṃ hate lavaṇarākṣase /
Rām, Utt, 62, 9.1 sā purī divyasaṃkāśā varṣe dvādaśame śubhā /
Rām, Utt, 67, 12.2 divyaṃ divyena vapuṣā dīpyamānaṃ svatejasā /
Rām, Utt, 67, 12.2 divyaṃ divyena vapuṣā dīpyamānaṃ svatejasā /
Rām, Utt, 67, 14.2 divyam ābharaṇaṃ citraṃ pradīptam iva bhāskaram //
Rām, Utt, 67, 15.2 āgamaṃ tasya divyasya praṣṭum evopacakrame //
Rām, Utt, 68, 10.1 athāpaśyaṃ muhūrtāt tu divyam adbhutadarśanam /
Rām, Utt, 68, 11.2 upāste 'psarasāṃ vīra sahasraṃ divyabhūṣaṇam /
Rām, Utt, 69, 27.1 tenedaṃ śakratulyena divyam ābharaṇaṃ mama /
Rām, Utt, 76, 2.2 bhūya eva kathāṃ divyāṃ kathayāmāsa lakṣmaṇaḥ //
Rām, Utt, 84, 2.1 sa dṛṣṭvā divyasaṃkāśaṃ yajñam adbhutadarśanam /
Rām, Utt, 88, 7.1 tato vāyuḥ śubhaḥ puṇyo divyagandho manoramaḥ /
Rām, Utt, 88, 11.2 bhūtalād utthitaṃ divyaṃ siṃhāsanam anuttamam //
Rām, Utt, 88, 12.2 divyaṃ divyena vapuṣā sarvaratnavibhūṣitam //
Rām, Utt, 88, 12.2 divyaṃ divyena vapuṣā sarvaratnavibhūṣitam //
Rām, Utt, 88, 14.2 puṇyavṛṣṭir avicchinnā divyā sītām avākirat //
Rām, Utt, 92, 9.2 candrakānteti vikhyātā divyā svargapurī yathā //
Rām, Utt, 93, 10.2 āsane kāñcane divye niṣasāda mahāyaśāḥ //
Rām, Utt, 94, 7.1 padme divyārkasaṃkāśe nābhyām utpādya mām api /
Rām, Utt, 100, 3.2 vimānaśatakoṭībhir divyābhir abhisaṃvṛtaḥ //
Rām, Utt, 100, 12.1 ye ca divyā ṛṣigaṇā gandharvāpsarasaśca yāḥ /
Rām, Utt, 100, 22.2 divyā divyena vapuṣā devā dīptā ivābhavan //
Rām, Utt, 100, 22.2 divyā divyena vapuṣā devā dīptā ivābhavan //
Saundarānanda
SaundĀ, 10, 36.2 divyāśca nirdoṣaparigrahāśca tapaḥphalasyāśrayaṇaṃ surāṇām //
SaundĀ, 10, 40.1 vapuśca divyaṃ lalitāśca ceṣṭāstataḥ sa tāsāṃ manasā jahāra /
SaundĀ, 16, 2.2 atītajanmasmaraṇaṃ ca dīrghaṃ divye viśuddhe śruticakṣuṣī ca //
Yogasūtra
YS, 3, 41.1 śrotrākāśayoḥ sambandhasaṃyamād divyaṃ śrotram //
Śvetāśvataropaniṣad
ŚvetU, 2, 5.2 śṛṇvanti viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ //
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 2.0 dūrācchabdaṃ śṛṇoti sati ca prāptaviṣayatve divyaṃ cakṣuḥśrotramiha manuṣyeṣu dhyāyināṃ nopajāyeta ghrāṇādivat //
Agnipurāṇa
AgniPur, 1, 10.2 bhuktimuktipradaṃ divyaṃ paṭhatāṃ śṛṇvatāṃ nṛṇām //
AgniPur, 3, 10.1 gāvaścāpsaraso divyā lakṣmīrdevī hariṃgatā /
AgniPur, 13, 15.2 gāṇḍīvaṃ ca dhanurdivyaṃ pāvakādrathamuttamam //
AgniPur, 18, 3.2 dhruvo varṣasahasrāṇi trīṇi divyāni he mune //
Amarakośa
AKośa, 1, 148.2 manvantaraṃ tu divyānāṃ yugānāmekasaptatiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 46.2 divyaṃ kaupaṃ śṛtaṃ cāmbho bhojanaṃ tv atidurdine //
AHS, Sū., 5, 7.2 anārtavaṃ ca yad divyam ārtavaṃ prathamaṃ ca yat //
AHS, Sū., 5, 20.1 varṣāsu divyanādeye paraṃ toye varāvare /
AHS, Sū., 7, 40.1 bhinnāṃśe api madhvājye divyavāry anupānataḥ /
AHS, Sū., 20, 38.4 kiñjalkaṃ kamalād balāṃ śataguṇe divye 'mbhasi kvāthayet //
AHS, Cikitsitasthāna, 1, 108.1 divyāmbu jīvayet tasya jvaraṃ cāśu niyacchati /
AHS, Cikitsitasthāna, 6, 61.1 divyāmbu śītaṃ sakṣaudraṃ tadvad bhaumaṃ ca tadguṇam /
AHS, Cikitsitasthāna, 8, 104.2 tulāṃ divyāmbhasi paced ārdrāyāḥ kuṭajatvacaḥ //
AHS, Utt., 13, 26.2 pṛthak divyāpsu srotojaṃ saptakṛtvo niṣecayet //
AHS, Utt., 14, 30.2 viddhe 'kṣṇi saguḍā vartir yojyā divyāmbupeṣitā //
AHS, Utt., 16, 14.2 apsu divyāsu nihitaṃ hitaṃ syande 'srapittaje //
AHS, Utt., 16, 23.2 pittaraktāpahā vartiḥ piṣṭā divyena vāriṇā //
AHS, Utt., 36, 30.1 deśaṃ ca divyādhyuṣitaṃ sarpāste 'lpaviṣā matāḥ /
Bodhicaryāvatāra
BoCA, 2, 13.1 divyair mṛduślakṣṇavicitraśobhair vastrair alaṃkāravaraiśca taistaiḥ /
BoCA, 10, 10.2 mama kuśalabalena prāptadivyātmabhāvāḥ saha suravanitābhiḥ santu mandākinīsthāḥ //
BoCA, 10, 47.2 divyenaikena kāyena jagadbuddhatvamāpnuyāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 29.1 mātaṅgarūpadhāriṇyo yathānyā divyayoṣitaḥ /
BKŚS, 3, 38.1 yaś ca divyābhimānas te tatrāpīdaṃ mamottaram /
BKŚS, 3, 83.2 cakāsadasicarmāṇaṃ divi divyaṃ tapasvinaḥ //
BKŚS, 3, 94.1 tataḥ saṃmānya rājānaṃ divyair ambarabhūṣaṇaiḥ /
BKŚS, 3, 118.2 pratyakṣam eva pūjyānāṃ divyalocanacakṣuṣām //
BKŚS, 5, 112.1 ekadā bhrājamāno 'yaṃ divyaiḥ srakcandanādibhiḥ /
BKŚS, 9, 21.1 kasya tarhīti tenokte divyasyety abravīt sa tam /
BKŚS, 9, 21.2 divyānāṃ katamasyeti sa vidyādharam ādiśat //
BKŚS, 10, 31.1 tatra citraṃ mayā dṛṣṭam adṛṣṭaṃ divyamānuṣaiḥ /
BKŚS, 12, 14.2 avātarad divaḥ ko 'pi divyagandhasragambaraḥ //
BKŚS, 12, 33.1 upaviṣṭāya cācaṣṭa sphuṭaṃ divyena sā hṛtā /
BKŚS, 12, 35.1 ākāśe tu na me prajñā kramate divyagocare /
BKŚS, 16, 10.1 kiṃ ca devakumāro 'pi divyajñānāmalāśayaḥ /
BKŚS, 17, 59.2 sphuraddivyaprabhāvāt tu na vidma kiṃmayair iti //
BKŚS, 17, 149.2 tad eva gītakaṃ divyam ahaṃ mandam avādayam //
BKŚS, 18, 267.1 āsīc ca mama divyeyam iti saṃprati niścitam /
BKŚS, 18, 269.2 nirgatyātmānam ācakṣva divyā cet pāhi mām iti //
BKŚS, 18, 521.1 mama tv āsīt tato nāma divyaṃ cakṣus tapasvinām /
BKŚS, 18, 701.1 vrīḍitadraviṇeśasya samṛddhyā divyayānayā /
BKŚS, 19, 122.1 divyasya madhunaḥ pānaṃ divyatantrīrutiśrutiḥ /
BKŚS, 19, 122.2 divyastrīsaṃprayogāś ca manoharamano 'haran //
BKŚS, 19, 128.2 tatraiva suhṛdo 'paśyad divyaratnāmbarasrajaḥ //
BKŚS, 20, 129.1 pramattam asahāyaṃ ca divyasāmarthyadurgatam /
BKŚS, 20, 157.1 tasmin parijano divyaiḥ prakārair mām upācarat /
BKŚS, 21, 26.1 yad idaṃ yuṣmadaṅgeṣu divyaṃ bhūṣaṇam āhitam /
BKŚS, 21, 38.2 sarvajñasyāpi sadbhāvaḥ pañcadivyapramāṇakaḥ //
BKŚS, 22, 201.1 tayoktaṃ divyavṛttāntā nādivyasya nidarśanam /
BKŚS, 22, 205.2 divyaprabhāvahīnena tat kathaṃ kāryam anyathā //
BKŚS, 22, 230.1 divyaṃ cakṣur idaṃ tāta mahākālamataṃ matam /
BKŚS, 23, 105.2 divyam aiśvaryam āgāmi kathaṃ veda bhavān iti //
BKŚS, 27, 76.2 divyajñānā marudvegā nāmnā ca priyadarśanā //
BKŚS, 27, 85.2 paśyanti hi yathābhūtam arthaṃ divyena cakṣuṣā //
BKŚS, 28, 69.1 mayoktaṃ sarvam asty etat kiṃtu tau divyacakṣuṣau /
Daśakumāracarita
DKCar, 1, 1, 15.1 tayoratha rathaturagakhurakṣuṇṇakṣoṇīsamudbhūte karighaṭākaṭasravanmadadhārādhautamūle navyavallabhavaraṇāgatadivyakanyājanajavanikāpaṭamaṇḍapa iva viyattalavyākule dhūlīpaṭale diviṣaddhvani dhikkṛtānyadhvanipaṭahadhvānabadhiritāśeṣadigantarālaṃ śastrāśastri hastāhasti parasparābhihatasainyaṃ janyam ajani //
DKCar, 1, 1, 74.2 tena kutratyo 'yam iti pṛṣṭā samabhāṣata rājan atītāyāṃ rātrau kācana divyavanitā matpurataḥ kumāramenaṃ saṃsthāpya nidrāmudritāṃ māṃ vibodhya vinītābravīd devi tvanmantriṇo dharmapālanandanasya kāmapālasya vallabhā yakṣakanyāhaṃ tārāvalī nāma nandinī maṇibhadrasya /
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 2, 17.1 bāle kaściddivyadehadhārī mānavo navo vallabhastava bhūtvā sakalaṃ rasātalaṃ pālayiṣyati iti /
DKCar, 1, 2, 18.1 mātaṅgo 'pi rājavāhanānumatyā tāṃ taruṇīṃ pariṇīya divyāṅganālābhena hṛṣṭataro rasātalarājyamurarīkṛtya paramānandamāsasāda //
DKCar, 2, 2, 1.1 deva tvayi tadāvatīrṇe dvijopakārāyāsuravivaraṃ tvadanveṣaṇaprasṛte ca mitragaṇe 'hamapi mahīmaṭannaṅgeṣu gaṅgātaṭe bahiścampāyāḥ kaścidasti tapaḥprabhāvotpannadivyacakṣurmarīcirnāma maharṣiḥ iti //
DKCar, 2, 2, 367.1 atha bhagavantaṃ marīciṃ veśakṛcchrād utthāya punaḥ pratitaptatapaḥprabhāvapratyāpannadivyacakṣuṣam upasaṃgamya tenāsmyevaṃbhūtatvaddarśanam avagamitaḥ //
DKCar, 2, 4, 36.0 aśaraṇaśca bhramannaṭavyāmekadāśrumukhyā kayāpi divyākārayā saparicārayā kanyayopāsthāyiṣi //
DKCar, 2, 8, 19.0 divyaṃ hi cakṣurbhūtabhavadbhaviṣyatsu vyavahitaviprakṛṣṭādiṣu ca viṣayeṣu śāstraṃ nāmāpratihatavṛtti //
DKCar, 2, 8, 233.0 alabdharandhraśca loko naṣṭamuṣṭicintādikathanair abhyupāyāntaraprayuktair divyāṃśatām eva mama samarthayamānaḥ madājñāṃ nātyavartata //
Divyāvadāna
Divyāv, 1, 217.0 yattad rātrau śīlasamādānaṃ gṛhītam tasya karmaṇo vipākena rātrāvevaṃvidhaṃ divyaṃ sukhaṃ pratyanubhavāmi //
Divyāv, 1, 259.0 yattanmayā āryasya kātyāyanasyāntikād divā śīlasamādānaṃ gṛhītam tasya karmaṇo vipākena divā evaṃvidhaṃ divyasukhaṃ pratyanubhavāmi //
Divyāv, 3, 14.0 dṛṣṭvā ca punarāyuṣmantamāmantrayate icchasi tvamānanda yo 'sau yūpa ūrdhvaṃ vyāmasahasraṃ tiryak ṣoḍaśapravedho nānāratnavicitro divyaḥ sarvasauvarṇo rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā nadyāṃ gaṅgāyāṃ āplāvitaḥ taṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yo 'yaṃ bhagavān yūpamucchrāpayet bhikṣavaḥ paśyeyuḥ //
Divyāv, 3, 73.0 divyaṃ maṇḍalavāṭaṃ nirmiṇu yūpaṃ cocchrāpaya ūrdhvaṃ vyāmasahasreṇa tiryak ṣoḍaśapravedhaṃ nānāratnavicitraṃ sarvasauvarṇamiti //
Divyāv, 3, 74.0 tato viśvakarmaṇā devaputreṇa mahāpraṇādasya rājño niveśane divyo maṇḍalavāṭo nirmito yūpaścocchritaḥ ūrdhvaṃ vyāmasahasraṃ nānāratnavicitro divyaḥ sarvasauvarṇaḥ //
Divyāv, 3, 74.0 tato viśvakarmaṇā devaputreṇa mahāpraṇādasya rājño niveśane divyo maṇḍalavāṭo nirmito yūpaścocchritaḥ ūrdhvaṃ vyāmasahasraṃ nānāratnavicitro divyaḥ sarvasauvarṇaḥ //
Divyāv, 7, 64.0 pārśve cāsyā divyā sudhā sajjīkṛtā tiṣṭhati //
Divyāv, 7, 67.0 śakreṇa devānāmindreṇa divyayā sudhayā pūritam //
Divyāv, 7, 69.1 divyaṃ cāsya sudhābhaktam ayaṃ ca gṛhavistaraḥ /
Divyāv, 7, 79.0 atha śakro devendra ākāśasthaścāyuṣmato mahākāśyapasya piṇḍapātaṃ carato divyayā sudhayā pātraṃ pūrayati //
Divyāv, 8, 22.0 kālena ca kālaṃ divyāni rūpāṇi dṛśyante divyāḥ śabdāḥ śrūyante udārāś cāvabhāsāḥ prajñāyante ātmavyākaraṇāni ca śrūyante dharmasambhoga āmiṣasambhogo 'lpābādhā ca buddhacārikā //
Divyāv, 8, 22.0 kālena ca kālaṃ divyāni rūpāṇi dṛśyante divyāḥ śabdāḥ śrūyante udārāś cāvabhāsāḥ prajñāyante ātmavyākaraṇāni ca śrūyante dharmasambhoga āmiṣasambhogo 'lpābādhā ca buddhacārikā //
Divyāv, 11, 82.1 tataḥ kāmāvacareṣu deveṣu divyaṃ sukhamanubhūya paścime bhave paścime nikete samucchraye paścime ātmabhāvapratilambhe manuṣyatvaṃ pratilabhya rājā bhaviṣyati aśokavarṇo nāma cakravartī caturarṇavāntavijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ //
Divyāv, 11, 88.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kiṃ bhadanta anena govṛṣeṇa karma kṛtam yena tiryagyonāvupapannaḥ kiṃ karma kṛtam yena divyamānuṣasukhamanubhūya pratyekāṃ bodhimadhigamiṣyati bhagavānāha anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 11, 106.1 yatpunaridānīṃ mamāntike cittaṃ prasāditam tasya karmaṇo vipākena divyaṃ mānuṣaṃ sukhamanubhūya pratyekāṃ bodhimadhigamiṣyati //
Divyāv, 11, 111.2 vyākṛtaśca bhave divye pratyekaśca jino hyasau /
Divyāv, 12, 1.1 sa bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñjñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho divyānāṃ mānuṣyāṇāṃ ca bhagavānanupalipto viharati padmapatramivāmbhasā //
Divyāv, 12, 270.1 gaganatalasthā devatā bhagavata upariṣṭāddivyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagarucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni māndārakāṇi puṣpāṇi kṣipanti divyāni ca vāditrāṇi saṃpravādayanti cailavikṣepaṃ cākārṣuḥ //
Divyāv, 12, 270.1 gaganatalasthā devatā bhagavata upariṣṭāddivyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagarucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni māndārakāṇi puṣpāṇi kṣipanti divyāni ca vāditrāṇi saṃpravādayanti cailavikṣepaṃ cākārṣuḥ //
Divyāv, 12, 270.1 gaganatalasthā devatā bhagavata upariṣṭāddivyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagarucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni māndārakāṇi puṣpāṇi kṣipanti divyāni ca vāditrāṇi saṃpravādayanti cailavikṣepaṃ cākārṣuḥ //
Divyāv, 12, 288.1 atha bhagavān divyamānuṣyeṇa pūjāsatkāreṇa satkṛto gurukṛto mānitaḥ pūjito 'rhannarhatparivāraḥ saptabhiśca nikāyaiḥ saṃpuraskṛto mahatā ca janaughena yena prātihāryamaṇḍapastenopasaṃkrāntaḥ //
Divyāv, 13, 376.1 tānyasya divyānyutpalapadmakumudapuṇḍarīkamandārakāṇi puṣpāṇi bhūtvā kāye nipatanti //
Divyāv, 13, 378.1 tadapi divyāni puṣpāṇi māndārakāṇi bhūtvā kāye nipatitumārabdham //
Divyāv, 13, 380.1 tadapi divyānyagurucūrṇāni tamālapatracūrṇāni bhūtvā nipatitumārabdham //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 22.1 tamenamevaṃ vadāmi kasmāt tvaṃ mārṣa atyarthaṃ śocasi paridevase krandasi urasi tāḍayasi saṃmohamāpadyasa iti sa evamāha eṣo 'haṃ kauśika divyaṃ sukhamapahāya itaḥ saptame divase rājagṛhe nagare sūkarikāyāḥ kukṣau upapatsyāmi //
Divyāv, 14, 29.3 prahāya mānuṣān kāyān divyān kāyānupāsate //
Divyāv, 14, 30.2 prahāya mānuṣān kāyān divyān kāyānupāsate //
Divyāv, 14, 31.2 prahāya mānuṣān kāyān divyān kāyānupāsate //
Divyāv, 14, 33.2 prahāya mānuṣān kāyān divyān kāyānupāsate //
Divyāv, 14, 34.2 prahāya mānuṣān kāyān divyān kāyānupāsate //
Divyāv, 14, 35.2 prahāya mānuṣān kāyān divyān kāyānupāsate //
Divyāv, 17, 378.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa nīlanīlā vanarājirmegharājirivonnatā eṣā deva devānāṃ pārijātako nāma kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 379.1 devo 'pyatra gatvā divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍatu ramatāṃ paricārayatu //
Divyāv, 17, 381.1 eṣa devānāṃ trāyastriṃśānāṃ pārijātakaḥ kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 382.1 yūyamapi grāmaṇyo 'tra gatvā divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍata ramata paricārayata //
Divyāv, 17, 394.1 prakṣipte pāde avanamatyutkṣipte pāde unnamati divyairmandāravaiḥ puṣpairjānumātreṇa oghena saṃstīrṇaḥ //
Divyāv, 17, 462.1 api divyeṣu kāmeṣu ratiṃ naivādhigacchati /
Divyāv, 17, 469.1 rātriṃdivasena triṃśadrātrakena māsena dvādaśamāsena saṃvatsareṇa divyaṃ varṣasahasraṃ devānāṃ trāyastriṃśānāmāyuṣaḥ pramāṇam //
Divyāv, 18, 69.1 bhagavatā ca jetavanasthena sa vādaḥ śruto divyena śrotreṇa viśuddhena atikrāntamānuṣeṇa //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 19, 13.1 bhagavānāha gṛhapate putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 20.1 kiṃ tena vyākṛtam ārya mayā tasya patnī darśitā kiṃ janayiṣyati sa kathayati putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 29.1 yat kathayati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti idaṃ mṛṣā //
Divyāv, 19, 30.1 gehapate asti kaścit tvayā dṛṣṭo manuṣyabhūto divyamānuṣīṃ śriyaṃ pratyanubhavan yatkathayati mama śāsane pravrajiṣyatīti idaṃ satyam //
Divyāv, 19, 57.1 śramaṇena gautamena subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 93.1 sa brāhmaṇadārakaḥ kṣatriyadārakasya kathayati vayasya bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 104.1 rājñā bimbisāreṇa śrutaṃ bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 157.1 sā bhagavatā vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 160.1 śrutvā ca punaḥ saṃlakṣayati bhagavatā asau vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyāṃ mānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 163.1 sā bhagavatā vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 255.1 yāvadapareṇa samayena jyotiṣkasya gṛhapaterdivyamānuṣī śrīḥ prādurbhūtā //
Divyāv, 19, 348.1 rājā kathayati bhavantaḥ jyotiṣko gṛhapatirbhagavatā vyākṛto divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti //
Divyāv, 19, 349.1 idaṃ ca divyaṃ vastramākāśāt patitam //
Divyāv, 19, 353.1 rājā kathayati kumāra tvaṃ bhagavatā vyākṛto divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti //
Divyāv, 19, 354.1 mama cedaṃ divyaṃ vastramākāśāt patitam //
Divyāv, 19, 360.1 kumāra tava divyamānuṣyakī śrīḥ prādurbhūtā deva prādurbhūtā //
Divyāv, 19, 363.1 deva yasya divyamānuṣī śrīḥ prādurbhūtā kiṃ tena sajjīkartavyam nanu sajjīkṛtameva gaccheti //
Divyāv, 19, 389.1 rājā tatra divyamānuṣyā śriyā upacaryamāṇaḥ pramatto na niṣkrāmati //
Divyāv, 19, 449.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā jyotiṣkeṇa karma kṛtam yena citāmāropitaḥ divyamānuṣī śrīḥ prādurbhūtā bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtamiti bhagavānāha jyotiṣkeṇaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 19, 524.1 mṛduviśadasurabhigandhasampanno vividhabhaktavyañjanasahito divyasudhāmanojñasaṃkāśas trailokyaguroranurūpa āhāra upasamanvāhṛtaḥ //
Divyāv, 19, 560.1 prativiśiṣṭatarā nagaraśobhā nirmitā divyo maṇḍalavāṭo divyāsanaprajñaptirdivya āhāraḥ samanvāhṛtaḥ //
Divyāv, 19, 560.1 prativiśiṣṭatarā nagaraśobhā nirmitā divyo maṇḍalavāṭo divyāsanaprajñaptirdivya āhāraḥ samanvāhṛtaḥ //
Divyāv, 19, 560.1 prativiśiṣṭatarā nagaraśobhā nirmitā divyo maṇḍalavāṭo divyāsanaprajñaptirdivya āhāraḥ samanvāhṛtaḥ //
Divyāv, 19, 575.1 paśyati divyāṃ vibhūtim //
Divyāv, 19, 577.1 athānaṅgaṇo gṛhapatirvipaśyinaṃ samyaksambuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayor nipatya praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārā kṛtā anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyaṃ divyamānuṣīṃ śriyaṃ pratyanubhaveyam evaṃvidhānāṃ dharmāṇāṃ lābhī syām evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 19, 582.1 divyamānuṣī śrīḥ prādurbhūtā //
Divyāv, 20, 4.1 lābhī bhagavān prabhūtānāṃ praṇītānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ divyānāṃ mānuṣāṇāṃ ca //
Divyāv, 20, 59.1 kamadyāham anukampeyaṃ kasyāhamadya piṇḍapātamāhṛtya paribhuñjīya atha bhagavān pratyekabuddho divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sarvāvantamimaṃ jambudvīpaṃ samantādanuvilokayannadrākṣīt sa bhagavān pratyekabuddhaḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā //
Harivaṃśa
HV, 1, 15.2 śṛṇu rājan kathāṃ divyāṃ puṇyāṃ pāpapraṇāśinīm /
HV, 1, 33.1 teṣāṃ sapta mahāvaṃśā divyā devagaṇānvitāḥ /
HV, 2, 10.1 dhruvo varṣasahasrāṇi trīṇi divyāni bhārata /
HV, 5, 22.2 śarāṃś ca divyān rakṣārthaṃ kavacaṃ ca mahāprabham //
HV, 9, 5.1 tatra divyāmbaradharā divyābharaṇabhūṣitā /
HV, 9, 5.1 tatra divyāmbaradharā divyābharaṇabhūṣitā /
HV, 9, 5.2 divyasaṃhananā caiva iḍā jajña iti śrutiḥ //
HV, 9, 67.1 divyair mālyaiś ca taṃ devāḥ samantāt samavākiran /
HV, 10, 69.2 divyākṣahṛdayajño vai rājā nalasakho balī //
HV, 13, 25.2 acchodaṃ nāma tad divyaṃ saro yasyāḥ samutthitam //
HV, 13, 72.1 cakṣur divyaṃ savijñānaṃ pradiśāmi ca te 'nagha /
HV, 13, 73.1 na hi yogagatir divyā na pitṝṇāṃ parā gatiḥ /
HV, 15, 1.3 cakṣur divyaṃ savijñānaṃ prādurāsīn mamānagha //
HV, 20, 3.2 trīṇi varṣasahasrāṇi divyānīti hi naḥ śrutam //
HV, 22, 5.2 asaṅgaṃ kāñcanaṃ divyaṃ divyaiḥ paramavājibhiḥ /
HV, 22, 5.2 asaṅgaṃ kāñcanaṃ divyaṃ divyaiḥ paramavājibhiḥ /
HV, 22, 13.1 sa ca divyo ratho rājan vasoś cedipates tadā /
HV, 28, 12.2 divyaṃ syamantakaṃ nāma samudrād upalabdhavān //
HV, 29, 28.2 gadāśikṣāṃ tato divyāṃ balabhadrād avāptavān //
HV, 30, 5.2 kimarthaṃ divyam ātmānaṃ mānuṣye saṃnyayojayat //
HV, 30, 19.1 surāraṇir garbham adhatta divyaṃ tapaḥprakarṣād aditiḥ purāṇam /
HV, 30, 33.2 ādityādis tu yo divyo yaś ca daityāntako vibhuḥ //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 107.1 atha sa yuvā puroyāyināṃ yathādarśanaṃ pratinivṛtyātivismitamanasāṃ kathayatāṃ padātīnāṃ sakāśādupalabhya divyākṛti tat kanyāyugalam upajātakutūhalaḥ pratūrṇaturago didṛkṣustaṃ latāmaṇḍapoddeśamājagāma //
Harṣacarita, 1, 140.1 neyam ākṛtir divyatāṃ vyabhicarati //
Kirātārjunīya
Kir, 3, 60.1 anujagur atha divyaṃ dundubhidhvānam āśāḥ surakusumanipātair vyomni lakṣmīr vitene /
Kir, 5, 23.1 divyastrīṇāṃ sacaraṇalākṣārāgā rāgāyāte nipatitapuṣpāpīḍāḥ /
Kir, 7, 14.1 saṃvātā muhur anilena nīyamāne divyastrījaghanavarāṃśuke vivṛttim /
Kir, 11, 80.1 ity uktavantaṃ parirabhya dorbhyāṃ tanūjam āviṣkṛtadivyamūrtiḥ /
Kumārasaṃbhava
KumSaṃ, 6, 47.1 atha te munayo divyāḥ prekṣya haimavataṃ puram /
Kātyāyanasmṛti
KātySmṛ, 1, 39.1 yuktiyuktaṃ tu kāryaṃ syād divyaṃ yatra vivarjitam /
KātySmṛ, 1, 214.2 leśoddeśas tu yuktiḥ syād divyānīha viṣādayaḥ //
KātySmṛ, 1, 223.2 lekhye ca sati vādeṣu na divyaṃ na ca sākṣiṇaḥ //
KātySmṛ, 1, 225.2 tasyās tu sādhanaṃ lekhyaṃ na divyaṃ na ca sākṣiṇaḥ //
KātySmṛ, 1, 228.2 sākṣiṇaḥ sādhanaṃ proktaṃ na divyaṃ na ca lekhyakam //
KātySmṛ, 1, 229.2 balodbhūteṣu kāryeṣu sākṣiṇo divyam eva vā //
KātySmṛ, 1, 230.1 gūḍhasāhasikānāṃ tu prāptaṃ divyaiḥ parīkṣaṇam /
KātySmṛ, 1, 231.2 sadbhāvaṃ divyadṛṣṭena satsu sākṣiṣu vai bhṛguḥ //
KātySmṛ, 1, 232.1 samatvaṃ sākṣiṇāṃ yatra divyais tatrāpi śodhayet /
KātySmṛ, 1, 232.3 divyam ālambate vādī na pṛcchet tatra sākṣiṇaḥ //
KātySmṛ, 1, 238.2 divyena śodhayet tatra rājā dharmāsanasthitaḥ //
KātySmṛ, 1, 239.1 vākpāruṣye ca bhūmau ca divyaṃ na parikalpayet //
KātySmṛ, 1, 240.1 sthāvareṣu vivādeṣu divyāni paridhārayet /
KātySmṛ, 1, 241.1 pramāṇair hetunā vāpi divyenaiva tu niścayam /
KātySmṛ, 1, 244.1 na kaścid abhiyoktāraṃ divyeṣu viniyojayet /
KātySmṛ, 1, 244.2 abhiyuktāya dātavyaṃ divyaṃ divyaviśāradaiḥ //
KātySmṛ, 1, 244.2 abhiyuktāya dātavyaṃ divyaṃ divyaviśāradaiḥ //
KātySmṛ, 1, 306.1 na divyaiḥ sākṣibhir vāpi hīyate likhitaṃ kvacit /
Kūrmapurāṇa
KūPur, 1, 1, 9.3 vakṣye paurāṇikīṃ divyāṃ kathāṃ pāpapraṇāśinīm //
KūPur, 1, 1, 25.2 vaṃśānucaritaṃ divyāḥ puṇyāḥ prāsaṅgikīḥ kathāḥ //
KūPur, 1, 1, 43.3 saṃhitāṃ manmukhād divyāṃ puraskṛtya munīśvarān //
KūPur, 1, 1, 53.2 svarūpaṃ darśayāmāsa divyaṃ viṣṇusamudbhavam //
KūPur, 1, 1, 96.3 jñānaṃ ca kīdṛśaṃ divyaṃ bhāvanātrayasaṃsthitam //
KūPur, 1, 2, 8.2 divyakāntisamāyuktā divyamālyopaśobhitā //
KūPur, 1, 2, 8.2 divyakāntisamāyuktā divyamālyopaśobhitā //
KūPur, 1, 2, 27.1 anādinidhanā divyā vāgutsṛṣṭā svayaṃbhuvā /
KūPur, 1, 5, 7.1 divyair varṣasahasraistu kṛtatretādisaṃjñitam /
KūPur, 1, 6, 19.1 namastrimūrtaye tubhyaṃ tridhāmne divyatejase /
KūPur, 1, 9, 10.1 kadācit tasya suptasya līlārthaṃ divyamadbhutam /
KūPur, 1, 9, 11.2 divyagandhamayaṃ puṇyaṃ karṇikākesarānvitam //
KūPur, 1, 9, 52.1 divyāṃ viśālāṃ grathitāṃ grahaiḥ sārkendutārakaiḥ /
KūPur, 1, 9, 63.2 divyaṃ bhavatu te cakṣuryena drakṣyasi tatparam //
KūPur, 1, 9, 75.2 vijñānamaiśvaraṃ divyamutpatsyati tavānagha //
KūPur, 1, 10, 65.1 yaḥ parānte parānandaṃ pītvā divyaikasākṣikam /
KūPur, 1, 10, 72.1 tatastasmai mahādevo divyaṃ yogamanuttamam /
KūPur, 1, 11, 48.1 etat pradarśitaṃ divyaṃ devyā māhātmyamuttamam /
KūPur, 1, 11, 65.2 divyaṃ dadāmi te cakṣuḥ paśya me rūpamaiśvaram //
KūPur, 1, 11, 66.2 svaṃ rūpaṃ darśayāmāsa divyaṃ tat pārameśvaram //
KūPur, 1, 11, 70.2 divyamālyāmbaradharaṃ divyagandhānulepanam //
KūPur, 1, 11, 70.2 divyamālyāmbaradharaṃ divyagandhānulepanam //
KūPur, 1, 11, 112.1 kāntā citrāmbaradharā divyābharaṇabhūṣitā /
KūPur, 1, 11, 217.2 prasannavadanaṃ divyamanantamahimāspadam //
KūPur, 1, 11, 325.1 sarvapāpavinirmukto divyayogasamanvitaḥ /
KūPur, 1, 11, 331.1 samprāpya yogaṃ paramaṃ divyaṃ tat pārameśvaram /
KūPur, 1, 15, 19.3 dṛṣṭvā lebhe varān divyān stutvāsau vividhaiḥ stavaiḥ //
KūPur, 1, 15, 78.2 svāmeva prakṛtiṃ divyāṃ yayau viṣṇuḥ paraṃ padam //
KūPur, 1, 15, 83.2 sā bhaktirvaiṣṇavī divyā vināśaṃ te gamiṣyati //
KūPur, 1, 16, 55.2 bhittvā tadaṇḍasya kapālamūrdhvaṃ jagāma divyāvaraṇāni bhūyaḥ //
KūPur, 1, 21, 2.2 śatāyuśca śrutāyuśca divyāścaivorvaśīsutāḥ //
KūPur, 1, 22, 20.2 bhrājamānaṃ śriyā vyomni bhūṣitaṃ divyamālayā //
KūPur, 1, 22, 28.1 tatrāpyapsarasaṃ divyām adṛṣṭvā kāmapīḍitaḥ /
KūPur, 1, 22, 41.1 gaccha vārāṇasīṃ divyāmīśvarādhyuṣitāṃ purīm /
KūPur, 1, 25, 5.1 bhrājamānaṃ śriyā divyaṃ yuvānamatikomalam /
KūPur, 1, 25, 9.1 gandharvakanyakā divyāstadvadapsarasāṃ varāḥ /
KūPur, 1, 25, 28.1 upāsyamānamamarairdivyastrībhiḥ samantataḥ /
KūPur, 1, 25, 33.2 yayau sa tūrṇaṃ govindo divyāṃ dvāravatīṃ purīm //
KūPur, 1, 25, 35.2 maṇḍayāṃcakrire divyāṃ purīṃ dvāravatīṃ śubhām //
KūPur, 1, 28, 59.1 jñānaṃ tadaiśvaraṃ divyaṃ yathāvad viditaṃ tvayā /
KūPur, 1, 29, 1.2 prāpya vārāṇasīṃ divyāṃ kṛṣṇadvaipāyano muniḥ /
KūPur, 1, 29, 2.2 prāpya vārāṇasīṃ divyāmupaspṛśya mahāmuniḥ /
KūPur, 1, 29, 25.2 śmaśānasaṃsthitānyeva divyabhūmigatāni ca //
KūPur, 1, 31, 31.1 tadāvagāḍho munisaṃnidhāne mamāra divyābharaṇopapannaḥ /
KūPur, 1, 31, 33.1 stuvanti siddhā divi devasaṅghā nṛtyanti divyāpsaraso 'bhirāmāḥ /
KūPur, 1, 34, 33.1 sarvaratnamayair divyair nānādhvajasamākulaiḥ /
KūPur, 1, 41, 9.1 divyānāṃ pārthivānāṃ ca naiśānāṃ caiva sarvaśaḥ /
KūPur, 1, 44, 6.1 divyakāntisamāyuktaṃ caturdvāraṃ suśobhanam /
KūPur, 1, 44, 13.2 tejovatī nāma purī divyāścaryasamanvitā //
KūPur, 1, 44, 15.2 nāmnā saṃyamanī divyā siddhagandharvasevitā //
KūPur, 1, 45, 14.2 divyasiṃhāsanopetaṃ sarvaśobhāsamanvitam //
KūPur, 1, 46, 5.1 mandākinī tatra divyā ramyā suvimalodakā /
KūPur, 1, 46, 36.2 karṇikāravanaṃ divyaṃ tatrāste śaṅkaromayā //
KūPur, 1, 46, 43.2 gandharvāṇāṃ puraśataṃ divyastrībhiḥ samāvṛtam //
KūPur, 1, 46, 52.1 anyacca bhavanaṃ divyaṃ haṃsaśaile maharṣayaḥ /
KūPur, 1, 47, 58.2 saṃlāpālāpakuśalair divyābharaṇabhūṣitaiḥ //
KūPur, 1, 47, 62.1 sthānaṃ pad vaiṣṇavaṃ divyaṃ yogināmapi durlabham /
KūPur, 2, 1, 13.1 jñānaṃ vimuktidaṃ divyaṃ yanme sākṣāt tvayoditam /
KūPur, 2, 1, 40.2 sannidhau mama tajjñānaṃ divyaṃ vaktumihārhasi //
KūPur, 2, 1, 46.1 athāsminnantare divyamāsanaṃ vimalaṃ śivam /
KūPur, 2, 2, 44.1 yattat sarvagataṃ divyamaiśvaryamacalaṃ mahat /
KūPur, 2, 5, 27.2 namāmastvāṃ śaraṇaṃ samprapannā yogātmānaṃ citpatiṃ divyanṛtyam //
KūPur, 2, 6, 11.1 tasmai divyaṃ svamaiśvaryaṃ jñānayogaṃ sanātanam /
KūPur, 2, 6, 12.2 divyaṃ tanmāmakaiśvaryaṃ sarvadā vahati svayam //
KūPur, 2, 11, 57.1 sarvaśaktimayaṃ sākṣād yaṃ prāhurdivyamavyayam /
KūPur, 2, 18, 12.1 brāhmamāgneyamuddiṣṭaṃ vāyavyaṃ divyameva ca /
KūPur, 2, 18, 14.2 yattu sātapavarṣeṇa snānaṃ tad divyamucyate //
KūPur, 2, 22, 40.1 yā divyā iti mantraṇa haste tvarghaṃ vinikṣipet /
KūPur, 2, 31, 23.2 prāpaśyadadbhutaṃ divyaṃ pūrayan gaganāntaram //
KūPur, 2, 31, 24.2 vyomamadhyagataṃ divyaṃ prādurāsīd dvijottamāḥ //
KūPur, 2, 31, 25.1 sa dṛṣṭvā vadanaṃ divyaṃ mūrdhni lokapitāmahaḥ /
KūPur, 2, 31, 34.1 śārdūlacarmavasanaṃ divyamālāsamanvitam /
KūPur, 2, 31, 50.1 labdhvā māheśvarīṃ divyāṃ saṃsmṛtiṃ bhagavānajaḥ /
KūPur, 2, 31, 66.2 sthānaṃ svābhāvikaṃ divyaṃ yayau tatparamaṃ padam //
KūPur, 2, 31, 70.1 yāvad vārāṇasīṃ divyāṃ purīmeṣa gamiṣyati /
KūPur, 2, 31, 76.1 pītvā kadamṛtaṃ divyamānandaṃ parameṣṭhinaḥ /
KūPur, 2, 31, 80.1 nirīkṣya divyabhavanaṃ śaṅkaro lokaśaṅkaraḥ /
KūPur, 2, 31, 81.1 avijñāya paraṃ bhāvaṃ divyaṃ tatpārameśvaram /
KūPur, 2, 31, 91.2 divyaṃ varṣasahasraṃ tu sā ca dhārā pravāhitā //
KūPur, 2, 31, 96.1 vrajasva bhagavan divyāṃ purīṃ vārāṇasīṃ śubhām /
KūPur, 2, 36, 42.2 kāmān sa labhate divyān mokṣopāyaṃ ca vindati //
KūPur, 2, 37, 11.1 supītavasanaṃ divyaṃ śyāmalaṃ cārulocanam /
KūPur, 2, 37, 65.1 yasmin samāhitaṃ divyamaiśvaryaṃ yat tadavyayam /
KūPur, 2, 38, 16.2 sāpsarogaṇasaṃkīrṇo divyastrīparivāritaḥ //
KūPur, 2, 38, 17.1 divyagandhānuliptaśca divyapuṣpopaśobhitaḥ /
KūPur, 2, 38, 17.1 divyagandhānuliptaśca divyapuṣpopaśobhitaḥ /
KūPur, 2, 38, 19.1 stambhairmaṇimayairdivyairvajravaidūryabhūṣitam /
KūPur, 2, 41, 38.1 jñānaṃ tanmāmakaṃ divyaṃ hastāmalakavat tava /
KūPur, 2, 42, 17.2 nāmnā vārāṇasī divyā koṭikoṭyayutādhikā //
KūPur, 2, 44, 30.1 anyāśca śaktayo divyāḥ santi tatra sahasraśaḥ /
KūPur, 2, 44, 78.2 divyadṛṣṭipradānaṃ ca brahmaṇaḥ parameṣṭhinaḥ //
KūPur, 2, 44, 87.2 darśanaṃ divyarūpasya vaiśvarūpasya darśanam //
KūPur, 2, 44, 125.2 bhuktvā ca vipulānsvarge bhogāndivyānsuśobhanān //
KūPur, 2, 44, 141.1 śrutvā nārāyaṇād divyāṃ nārado bhagavānṛṣiḥ /
Laṅkāvatārasūtra
LAS, 1, 12.2 etameva nayaṃ divyaṃ śikhare ratnabhūṣite /
LAS, 1, 13.1 divyalaṅkāpurīramyāṃ nānāratnairvibhūṣitām /
LAS, 1, 32.2 anyāni caiva divyāni ratnakoṭīralaṃkṛtāḥ //
LAS, 2, 84.2 kathaṃ hi acalā divyā ṛṣigandharvamaṇḍitāḥ //
Liṅgapurāṇa
LiPur, 1, 1, 13.1 purāṇasaṃhitāṃ divyāṃ liṅgamāhātmyasaṃyutām /
LiPur, 1, 2, 9.2 divyaṃ ca mānuṣaṃ varṣamārṣaṃ vai dhrauvyameva ca //
LiPur, 1, 4, 15.1 etaddivyamahorātramiti laiṅge 'tra paṭhyate /
LiPur, 1, 4, 15.2 divye rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ //
LiPur, 1, 4, 16.2 ete rātryahanī divye prasaṃkhyāte viśeṣataḥ //
LiPur, 1, 4, 17.1 triṃśadyāni tu varṣāṇi divyo māsastu sa smṛtaḥ /
LiPur, 1, 4, 17.2 mānuṣaṃ tu śataṃ viprā divyamāsāstrayastu te //
LiPur, 1, 4, 18.1 daśa caiva tathāhāni divyo hyeṣa vidhiḥ smṛtaḥ /
LiPur, 1, 4, 19.1 divyaḥ saṃvatsaro hyeṣa mānuṣeṇa prakīrtitaḥ /
LiPur, 1, 4, 22.1 varṣāṇāṃ tacchataṃ jñeyaṃ divyo hyeṣa vidhiḥ smṛtaḥ /
LiPur, 1, 4, 23.2 divyaṃ varṣasahasraṃ tu prāhuḥ saṃkhyāvido janāḥ //
LiPur, 1, 4, 24.1 divyenaiva pramāṇena yugasaṃkhyāprakalpanam /
LiPur, 1, 4, 26.1 kṛtasyādyasya viprendrā divyamānena kīrtitam /
LiPur, 1, 4, 42.1 kalpārdhasaṃkhyā divyā vai kalpamevaṃ tu kalpayet /
LiPur, 1, 5, 13.2 tāvūrdhvaretasau divyau cāgrajau brahmavādinau //
LiPur, 1, 5, 19.2 dakṣiṇā janayāmāsa divyā dvādaśa putrikāḥ //
LiPur, 1, 7, 6.3 divyaṃ māheśvaraṃ caiva yogaṃ yogavidāṃ vara //
LiPur, 1, 8, 57.2 prāṇāyāmena sidhyanti divyāḥ śāntyādayaḥ kramāt //
LiPur, 1, 8, 102.1 divye ca śāśvatasthāne śivadhyānaṃ samabhyaset /
LiPur, 1, 9, 20.1 darśanāddivyarūpāṇāṃ darśanaṃ cāprayatnataḥ /
LiPur, 1, 9, 20.2 saṃviddivyarase tasminnāsvādo hyaprayatnataḥ //
LiPur, 1, 9, 21.1 vārttā ca divyagandhānāṃ tanmātrā buddhisaṃvidā /
LiPur, 1, 13, 15.1 tatastasya mahādevo divyayogaṃ bahuśrutam /
LiPur, 1, 13, 16.1 tato'sya pārśvato divyāḥ prādurbhūtāḥ kumārakāḥ /
LiPur, 1, 14, 2.1 ekārṇave tadā vṛtte divye varṣasahasrake /
LiPur, 1, 16, 38.1 divyavarṣasahasrānte upāsitvā maheśvaram /
LiPur, 1, 17, 66.2 anekābdaṃ tathā cāpsu divyamaṇḍaṃ vyavasthitam //
LiPur, 1, 17, 73.1 divyaṃ śabdamayaṃ rūpamāsthāya prahasan sthitaḥ /
LiPur, 1, 20, 10.2 śriyā yuktena divyena suśubhena sugandhinā //
LiPur, 1, 21, 87.2 ye cāpyanye tvāṃ prasannā viśuddhāḥ svakarmabhiste divyabhogā bhavanti //
LiPur, 1, 24, 129.1 divyāṃ meruguhāṃ puṇyāṃ tvayā sārdhaṃ ca viṣṇunā /
LiPur, 1, 29, 9.2 mugdho dvihastaḥ kṛṣṇāṅgo divyaṃ dāruvanaṃ yayau //
LiPur, 1, 31, 13.1 suvṛttaṃ maṇḍalaṃ divyaṃ sarvakāmaphalapradam /
LiPur, 1, 31, 45.2 rūpaṃ tryakṣaṃ ca saṃdraṣṭuṃ divyaṃ cakṣuradātprabhuḥ //
LiPur, 1, 33, 8.2 tasmādetadvrataṃ divyamavyaktaṃ vyaktaliṅginaḥ //
LiPur, 1, 36, 3.1 pradadau darśanaṃ tasmai divyaṃ vai garuḍadhvajaḥ /
LiPur, 1, 36, 3.2 divyena darśanenaiva dṛṣṭvā devaṃ janārdanam //
LiPur, 1, 36, 13.1 viṣṇo tavāsanaṃ divyamavyaktaṃ madhyato vibhuḥ /
LiPur, 1, 36, 18.1 śraddhayā ca kṛtaṃ divyaṃ yac chrutaṃ yacca kīrtitam /
LiPur, 1, 36, 54.1 divyaṃ triśūlam abhavat kālāgnisadṛśaprabham /
LiPur, 1, 36, 57.1 ātmanaḥ sadṛśān divyāṃllakṣalakṣāyutān gaṇān /
LiPur, 1, 36, 63.2 brahmāṇaṃ ca tathā rudraṃ divyāṃ dṛṣṭiṃ dadāmi te //
LiPur, 1, 36, 79.1 ya idaṃ kīrtayeddivyaṃ vivādaṃ kṣubdadhīcayoḥ /
LiPur, 1, 37, 18.1 divyaṃ varṣasahasraṃ tu megho bhūtvāvahaddharam /
LiPur, 1, 37, 26.1 hemaratnacite divye manasā ca vinirmite /
LiPur, 1, 38, 15.1 tau cordhvaretasau divyau cāgrajau brahmavādinau /
LiPur, 1, 42, 2.2 divyaṃ varṣasahasraṃ tu gataṃ kṣaṇamivādbhutam //
LiPur, 1, 43, 3.1 naṣṭā caiva smṛtirdivyā yena kenāpi kāraṇāt /
LiPur, 1, 43, 8.2 tasyāśramaṃ gatau divyau draṣṭuṃ māṃ cājñayā vibhoḥ //
LiPur, 1, 43, 33.2 tataḥ sā divyatoyā ca pūrṇāsitajalā śubhā //
LiPur, 1, 43, 42.1 svaṃ devaścādbhutaṃ divyaṃ nirmitaṃ viśvakarmaṇā /
LiPur, 1, 43, 43.1 kuṇḍale ca śubhe divye vajravaiḍūryabhūṣite /
LiPur, 1, 43, 53.2 sasmāra gaṇapān divyāndevadevo vṛṣadhvajaḥ //
LiPur, 1, 44, 19.1 tasya sarvāśrayaṃ divyaṃ jāṃbūnadamayaṃ śubham /
LiPur, 1, 44, 25.1 vāsoyugaṃ tathā divyaṃ gandhaṃ divyaṃ tathaiva ca /
LiPur, 1, 44, 25.1 vāsoyugaṃ tathā divyaṃ gandhaṃ divyaṃ tathaiva ca /
LiPur, 1, 44, 29.1 kuṇḍale cāmale divye vajraṃ caiva varāyudham /
LiPur, 1, 48, 15.2 amarāvatīsamā divyā sarvabhogasamanvitā //
LiPur, 1, 48, 16.2 bhavanairāvṛtā divyairjāṃbūnadamayaiḥ śubhaiḥ //
LiPur, 1, 48, 23.2 padmarāgamayaṃ divyaṃ padmajasya ca dakṣiṇe //
LiPur, 1, 48, 25.2 teṣāṃ teṣāṃ vimāneṣu divyeṣu vividheṣu ca //
LiPur, 1, 49, 45.1 rudrakṣetrāṇi divyāni viṣṇornārāyaṇasya ca /
LiPur, 1, 49, 49.1 rudrakṣetrāṇi divyāni sthāpitāni surottamaiḥ /
LiPur, 1, 49, 57.1 teṣu śaileṣu divyeṣu devadevasya śūlinaḥ /
LiPur, 1, 49, 57.2 asaṃkhyātāni divyāni vimānāni sahasraśaḥ //
LiPur, 1, 49, 65.2 viṣṇorviśvagurormūrtirdivyaḥ sākṣāddhalāyudhaḥ //
LiPur, 1, 52, 41.2 āyuḥpramāṇaṃ jīvanti varṣe divye tvilāvṛte //
LiPur, 1, 53, 2.1 plakṣadvīpe tu vakṣyāmi sapta divyān mahācalān /
LiPur, 1, 53, 52.1 gṛhiṇī prakṛtirdivyā prajāś ca mahadādayaḥ /
LiPur, 1, 55, 32.1 śubhānanā śubhaśroṇir divyā vai puñjikasthalā /
LiPur, 1, 55, 42.2 kṛtasthalādyā raṃbhāntā divyāścāpsaraso ravim //
LiPur, 1, 55, 43.2 divyāḥ satyajidantāś ca grāmaṇyo rathakṛnmukhāḥ //
LiPur, 1, 55, 75.1 vimāne ca sthitā divye kāmage vātaraṃhasi /
LiPur, 1, 56, 2.2 daśabhistvakṛśair divyair asaṃgais tair manojavaiḥ //
LiPur, 1, 57, 33.2 grahāś ca candrasūryau ca yutau divyena tejasā //
LiPur, 1, 59, 6.1 divyasya bhautikasyāgner atho'gneḥ pārthivasya ca /
LiPur, 1, 59, 21.2 pārthivāgnivimiśro 'sau divyaḥ śuciriti smṛtaḥ //
LiPur, 1, 61, 3.1 divyānāṃ pārthivānāṃ ca naiśānāṃ caiva sarvaśaḥ /
LiPur, 1, 61, 6.1 sūryācandramasordivye maṇḍale bhāsvare khage /
LiPur, 1, 62, 20.1 brūhi mantramimaṃ divyaṃ praṇavena samanvitam /
LiPur, 1, 64, 87.2 evamuktvā gaṇair divyair bhagavānnīlalohitaḥ //
LiPur, 1, 65, 16.1 nirmame bhagavāṃstvaṣṭā pradhānaṃ divyamāyudham /
LiPur, 1, 66, 24.1 divyākṣahṛdayajño vai rājā nalasakho balī /
LiPur, 1, 66, 58.2 śrutāyuś ca śatāyuś ca divyāścaivorvaśīsutāḥ //
LiPur, 1, 66, 67.2 susaṃgaṃ kāñcanaṃ divyamakṣaye ca maheṣudhī //
LiPur, 1, 66, 77.2 yajñasyāvabhṛthe madhye yāto divyo rathaḥ śubhaḥ //
LiPur, 1, 67, 23.2 yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham //
LiPur, 1, 69, 1.3 bhajanaṃ bhrājamānaṃ ca divyaṃ devāvṛdhaṃ nṛpam //
LiPur, 1, 69, 74.2 divyaṃ pāśupataṃ yogaṃ labdhavāṃstasya cājñayā //
LiPur, 1, 70, 124.1 tato mahātmā bhagavān divyarūpam acintayat /
LiPur, 1, 70, 189.2 ityete brahmaṇaḥ putrā divyā ekādaśā smṛtāḥ //
LiPur, 1, 70, 191.2 teṣāṃ dvādaśa te vaṃśā divyā devaguṇānvitāḥ //
LiPur, 1, 70, 308.2 sahasraśatabāhūṃś ca divyān bhaumāntarikṣagān //
LiPur, 1, 71, 3.1 haimaṃ ca rājataṃ divyam ayasmayam anuttamam /
LiPur, 1, 71, 4.2 ekeneṣunipātena divyenāpi tadā katham //
LiPur, 1, 71, 27.1 prāsādairgopurairdivyaiḥ kailāsaśikharopamaiḥ /
LiPur, 1, 71, 28.1 divyastrībhiḥ susampūrṇaṃ gandharvaiḥ siddhacāraṇaiḥ /
LiPur, 1, 71, 134.2 viveśa divyaṃ bhavanaṃ bhavo'pi yathāmbudo 'nyāmbudam ambudābhaḥ //
LiPur, 1, 72, 1.3 sarvalokamayo divyo ratho yatnena sādaram //
LiPur, 1, 72, 26.1 evaṃ kṛtvā rathaṃ divyaṃ kārmukaṃ ca śaraṃ tathā /
LiPur, 1, 72, 27.1 āruroha rathaṃ divyaṃ raṇamaṇḍanadhṛg bhavaḥ /
LiPur, 1, 72, 38.2 yo vai pāśupataṃ divyaṃ cariṣyati sa mokṣyati //
LiPur, 1, 72, 41.2 tasmātparamidaṃ divyaṃ cariṣyatha surottamāḥ //
LiPur, 1, 72, 165.1 divyaḥ kva deveśa bhavatprabhāvo vayaṃ kva bhaktiḥ kva ca te stutiś ca /
LiPur, 1, 73, 21.2 pratijñā mama viṣṇoś ca divyaiṣā surasattamāḥ //
LiPur, 1, 73, 24.2 bhavanāni manojñāni divyamābharaṇaṃ striyaḥ //
LiPur, 1, 74, 30.1 sarveṣāmeva martyānāṃ vibhordivyaṃ vapuḥ śubham /
LiPur, 1, 76, 7.2 bhuktvā caiva bhuvarloke bhogān divyān suśobhanān //
LiPur, 1, 76, 18.2 gatvā śivapuraṃ divyaṃ tatraiva sa vimucyate //
LiPur, 1, 76, 21.2 gatvā śivapuraṃ divyaṃ gāṇapatyamavāpnuyāt //
LiPur, 1, 77, 4.2 prayānti divyaṃ hi vimānavaryaṃ surendrapadmodbhavavanditasya //
LiPur, 1, 77, 21.1 gatvā śivapuraṃ divyaṃ bhuktvā bhogānyathepsitān /
LiPur, 1, 79, 13.2 snāpayeddivyatoyaiś ca ghṛtena payasā tathā //
LiPur, 1, 79, 15.1 rocanādyaiś ca sampūjya divyapuṣpaiś ca pūjayet /
LiPur, 1, 80, 28.1 gaṇeśāyatanair divyaiḥ padmarāgamayais tathā /
LiPur, 1, 80, 30.2 śobhitābhiś ca vāpībhir divyāmṛtajalais tathā //
LiPur, 1, 80, 32.1 geyanādaratairdivyai rudrakanyāsahasrakaiḥ /
LiPur, 1, 81, 15.1 paścime sadyamantreṇa divyāṃ caiva manaḥśilām /
LiPur, 1, 81, 50.2 gatvā śivapuraṃ divyaṃ nehāyāti kadācana //
LiPur, 1, 82, 16.1 khaṭvāṅgadhāriṇī divyā karāgratarupallavā /
LiPur, 1, 82, 16.2 naigameyādibhir divyaiścaturbhiḥ putrakairvṛtā //
LiPur, 1, 82, 24.1 bhuktimuktipradā divyā bhaktānāmaprayatnataḥ /
LiPur, 1, 82, 31.2 airāvatādibhir divyairdiggajaiś ca supūjitaḥ //
LiPur, 1, 82, 34.1 brahmādyādhoraṇair divyair yogapāśasamanvitaiḥ /
LiPur, 1, 82, 72.1 tathānyāḥ sarvalokeṣu divyāścāpsarasas tathā /
LiPur, 1, 82, 112.1 vyapohanastavaṃ divyaṃ yaḥ paṭhecchṛṇuyādapi /
LiPur, 1, 84, 44.2 sāyanair vividhair divyair meruparvatasannibhaiḥ //
LiPur, 1, 85, 22.1 divyavarṣasahasraṃ tu vāyubhakṣāḥ samācaran /
LiPur, 1, 85, 30.1 nānāsiddhiyutaṃ divyaṃ lokacittānurañjakam /
LiPur, 1, 88, 36.2 dṛṣṭvā tu puruṣaṃ divyaṃ viśvākhyaṃ viśvatomukham //
LiPur, 1, 92, 21.2 ākīrṇapuṣpanikarapravibhaktahaṃsairvibhrājitaṃ tridaśadivyakulairanekaiḥ //
LiPur, 1, 92, 33.1 puṣpairvanyaiḥ śubhaśubhatamaiḥ kalpitairdivyabhūṣairdevīṃ divyāmupavanagatāṃ bhūṣayāmāsa śarvaḥ /
LiPur, 1, 92, 33.1 puṣpairvanyaiḥ śubhaśubhatamaiḥ kalpitairdivyabhūṣairdevīṃ divyāmupavanagatāṃ bhūṣayāmāsa śarvaḥ /
LiPur, 1, 92, 33.2 sā cāpyenaṃ tuhinagirisutā śaṅkaraṃ devadevaṃ puṣpairdivyaiḥ śubhataratamair bhūṣayāmāsa bhaktyā //
LiPur, 1, 92, 44.1 etanmama puraṃ divyaṃ guhyādguhyatamaṃ mahat /
LiPur, 1, 92, 62.1 anye'pi yogino divyāśchannarūpā mahātmanaḥ /
LiPur, 1, 92, 67.2 kailāsabhavanaṃ cātra paśya divyaṃ varānane //
LiPur, 1, 92, 118.1 sarvapāpaharaṃ divyaṃ purā caiva prakāśitam /
LiPur, 1, 92, 140.1 teneha labhate janturmṛto divyāmṛtaṃ padam /
LiPur, 1, 92, 148.1 kuṇḍīprabhaṃ ca paramaṃ divyaṃ vaiśravaṇeśvaram /
LiPur, 1, 92, 148.2 āśāliṅgaṃ ca deveśaṃ divyaṃ yacca bileśvaram //
LiPur, 1, 92, 153.2 ajena nirmitaṃ divyaṃ sākṣādajabilaṃ śubham //
LiPur, 1, 92, 154.1 tatraiva pāduke divye madīye ca bileśvare /
LiPur, 1, 98, 118.2 devāsureśvaro divyo devāsuramaheśvaraḥ //
LiPur, 1, 98, 164.2 jvālāmālāvṛtaṃ divyaṃ tīkṣṇadaṃṣṭraṃ bhayaṅkaram //
LiPur, 1, 98, 185.1 divyā haimavatī viṣṇo tadā tvamapi suvrata /
LiPur, 1, 98, 187.1 māṃ divyena ca bhāvena tadāprabhṛti śaṅkaram /
LiPur, 1, 98, 189.2 mayā proktaṃ stavaṃ divyaṃ padmayone suśobhanam //
LiPur, 1, 100, 25.1 viṣṇoryogabalāttasya divyadehāḥ sudāruṇāḥ //
LiPur, 1, 101, 12.2 divyaṃ varṣasahasraṃ tu divārātram aviśramam //
LiPur, 1, 102, 13.2 svayaṃvare mahādevī tava divyasuśobhane //
LiPur, 1, 102, 14.2 ityuktvā tāṃ samālokya devo divyena cakṣuṣā //
LiPur, 1, 102, 15.1 jagāmeṣṭaṃ tadā divyaṃ svapuraṃ prayayau ca sā /
LiPur, 1, 102, 26.2 cāmarāsaktahastābhir divyastrībhiś ca saṃvṛtā //
LiPur, 1, 102, 53.2 vapuścakāra deveśo divyaṃ paramamadbhutam //
LiPur, 1, 102, 61.1 pādayoḥ sthāpayāmāsa mālāṃ divyāṃ sugandhinīm /
LiPur, 1, 103, 3.2 brahmaṇā kalpitaṃ divyaṃ puraṃ ratnamayaṃ śubham //
LiPur, 1, 103, 10.2 koṭirapsaraso divyāstāsāṃ ca paricārikāḥ //
LiPur, 1, 103, 71.2 purīṃ vārāṇasīṃ divyāmājagāma mahādyutiḥ //
LiPur, 1, 106, 18.1 sārdhaṃ divyāṃbarā devyāḥ sarvābharaṇabhūṣitāḥ /
LiPur, 1, 108, 1.3 dhaumyāgrajastato labdhaṃ divyaṃ pāśupataṃ vratam //
LiPur, 1, 108, 8.1 divyaṃ pāśupataṃ jñānaṃ pradadau prītamānasaḥ /
LiPur, 1, 108, 10.2 divyāḥ pāśupatāḥ sarve tasthuḥ saṃvṛtya sarvadā //
LiPur, 1, 108, 15.2 yānti rudrapadaṃ divyaṃ nātra kāryā vicāraṇā //
LiPur, 2, 1, 4.1 nārāyaṇānāṃ divyānāṃ dharmāṇāṃ śreṣṭhamuttamam /
LiPur, 2, 1, 44.2 nārāyaṇasamair divyaiś caturbāhudharaiḥ śubhaiḥ //
LiPur, 2, 1, 46.2 bhūtairnānāvidhaiścaiva divyastrībhiḥ samantataḥ //
LiPur, 2, 1, 47.2 sahasrayojanāyāme divye maṇimaye śubhe //
LiPur, 2, 1, 54.1 divyarūpadharaḥ śrīmān śṛṇvangānamihādhipaḥ /
LiPur, 2, 1, 57.1 divyarūpadharaḥ śrīmān śṛṇvangānamihādhipaḥ /
LiPur, 2, 1, 74.2 nānāratnasamāyuktair divyair ābharaṇottamaiḥ //
LiPur, 2, 1, 75.1 divyamālyaistathā śubhraiḥ pūjito munisattamaḥ /
LiPur, 2, 1, 80.2 divyaṃ varṣasahasraṃ tu nirucchvāsasamanvitaḥ //
LiPur, 2, 3, 4.1 saṃtapyamāno bhagavān divyaṃvarṣasahasrakam /
LiPur, 2, 3, 6.1 vāṇīṃ divyāṃ mahāghoṣām adbhutām aśarīriṇīm /
LiPur, 2, 3, 20.1 divyavarṣasahasraṃ vai tato hyaśṛṇavaṃ punaḥ /
LiPur, 2, 3, 67.4 aśikṣayattathā gītaṃ divyaṃ varṣasahasrakam //
LiPur, 2, 3, 87.2 brahmaṇo gāyakau divyau nityau gandharvasattamau //
LiPur, 2, 5, 81.2 divyagandharasopetāṃ dhūpitāṃ divyadhūpakaiḥ //
LiPur, 2, 5, 81.2 divyagandharasopetāṃ dhūpitāṃ divyadhūpakaiḥ //
LiPur, 2, 5, 82.2 divyairgandhaistathā dhūpai ratnaiśca vividhaistathā //
LiPur, 2, 5, 83.2 parārdhyāstaraṇopetair divyair bhadrāsanair vṛtām //
LiPur, 2, 5, 85.2 strībhiḥ parivṛtāṃ divyāṃ śrīmatīṃ saṃśritāṃ tadā //
LiPur, 2, 5, 88.2 divyamāsanam ādāya pūjayāmāsa tāvubhau //
LiPur, 2, 5, 92.2 mālāṃ hiraṇmayīṃ divyāmādāya śubhalocanā //
LiPur, 2, 6, 73.2 śṛṅgairdivyauṣadhaiḥ kṣudraiḥ śepha ālipya gacchati //
LiPur, 2, 7, 31.1 sa yāti divyamatulaṃ viṣṇostatparamaṃ padam /
LiPur, 2, 7, 33.1 divyaṃ sthānaṃ mahātmānaḥ prāpnuvantīti suvratāḥ //
LiPur, 2, 8, 3.1 tathā śivatarāyeti divyaḥ pañcākṣaraḥ śubhaḥ /
LiPur, 2, 8, 30.1 vrataṃ kṛtvā ca vidhinā divyaṃ dvādaśamāsikam /
LiPur, 2, 9, 1.2 devaiḥ purā kṛtaṃ divyaṃ vrataṃ pāśupataṃ śubham /
LiPur, 2, 18, 8.1 etajjagaddhitaṃ divyamakṣaraṃ sūkṣmamavyayam //
LiPur, 2, 18, 53.1 etatpāśupataṃ divyaṃ vrataṃ pāśavimocanam /
LiPur, 2, 19, 12.2 sadyojātamukhaṃ divyaṃ bhāskarasya smarāriṇaḥ //
LiPur, 2, 19, 37.1 daṃṣṭrākarālaṃ tava divyavaktraṃ vidyutprabhaṃ daityabhayaṅkaraṃ ca /
LiPur, 2, 20, 16.1 guruprasādajaṃ divyamanāyāsena muktidam /
LiPur, 2, 23, 9.2 gokṣīradhavalaṃ divyaṃ paścimaṃ parameṣṭhinaḥ //
LiPur, 2, 25, 96.1 śivāgnau kalpayeddivyaṃ pūrvavatparamāsanam /
LiPur, 2, 26, 20.1 tantrīṃ ca ghaṇṭāṃ vipulaṃ ca śūlaṃ tathāpare ḍāmarukaṃ ca divyam /
LiPur, 2, 27, 5.2 divyaṃ darśanamīśānas tenāpaśyat tam avyayam //
LiPur, 2, 27, 43.2 tattadvai dviguṇaṃ divyaṃ śivakuṃbhe prakīrtitam //
LiPur, 2, 28, 1.3 divyena cakṣuṣā rudraṃ nīlalohitamīśvaram //
LiPur, 2, 28, 13.2 śrutvottamāṃ gatiṃ divyāmavasthāṃ prāptavānaham //
LiPur, 2, 28, 72.1 divyādhyayanasampannān kṛtvaivaṃ vidhivistaram /
LiPur, 2, 28, 84.1 yāgopakaraṇaṃ divyamācāryāya pradāpayet /
LiPur, 2, 32, 3.1 medinīṃ kārayeddivyāṃ sahasreṇāpi vā punaḥ /
LiPur, 2, 33, 2.2 divyairmārakataiścaiva cāṅkurāgraṃ pravinyaset //
LiPur, 2, 35, 4.1 gorūpaṃ sukhuraṃ divyaṃ sarvalakṣaṇasaṃyutam /
LiPur, 2, 35, 5.1 bhruvormadhye nyaseddivyaṃ mauktikaṃ munisattamāḥ /
LiPur, 2, 39, 3.1 pañcakalyāṇasampannaṃ divyākāraṃ tu kārayet /
LiPur, 2, 43, 1.2 lokapālāṣṭakaṃ divyaṃ sākṣātparamadurlabham /
LiPur, 2, 43, 2.1 svadeśarakṣaṇaṃ divyaṃ gajavājivivardhanam /
LiPur, 2, 43, 6.1 vastrair ābharaṇair divyair lokapālakamantrakaiḥ /
LiPur, 2, 48, 42.2 pratiṣṭhā kathitā divyā pāraṃparyakramāgatā //
LiPur, 2, 55, 7.1 jñānaṃ ca mokṣadaṃ divyaṃ mucyante yena jantavaḥ /
Matsyapurāṇa
MPur, 4, 3.2 divyeyamādisṛṣṭistu rajoguṇasamudbhavā /
MPur, 4, 4.1 divyatejomayī bhūpa divyajñānasamudbhavā /
MPur, 4, 4.1 divyatejomayī bhūpa divyajñānasamudbhavā /
MPur, 4, 5.2 vidanti mārgaṃ divyānāṃ divyā eva na mānavāḥ //
MPur, 4, 5.2 vidanti mārgaṃ divyānāṃ divyā eva na mānavāḥ //
MPur, 4, 37.1 divyamāpa tataḥ sthānamacalaṃ brahmaṇo varāt /
MPur, 10, 9.2 divyatejomayavapuḥ saratnakavacāṅgadaḥ //
MPur, 10, 26.1 auṣadhāni ca divyāni dogdhā merur mahācalaḥ /
MPur, 11, 41.3 pṛṣadhraścātha nābhāgaḥ sarve te divyamānuṣāḥ //
MPur, 11, 64.1 stambhasamāyuktaṃ divyamāyāvinirmitam /
MPur, 12, 19.1 jagāmelāvṛtaṃ bhoktuṃ varṣaṃ divyaphalāśanam /
MPur, 14, 3.2 acchodā tu tapaścakre divyaṃ varṣasahasrakam //
MPur, 14, 4.2 divyarūpadharāḥ sarve divyamālyānulepanāḥ //
MPur, 14, 4.2 divyarūpadharāḥ sarve divyamālyānulepanāḥ //
MPur, 14, 11.2 divi divyaśarīreṇa yat kiṃcit kriyate budhaiḥ //
MPur, 17, 17.1 gandhapuṣpair alaṃkṛtya yā divyetyarghyamutsṛjet /
MPur, 17, 24.2 yā divyeti piturnāma gotrairdarbhakaro nyaset //
MPur, 17, 26.1 yā divyetyarghyamutsṛjya dadyādgandhādikāṃstataḥ /
MPur, 19, 7.1 tasyānnamamṛtaṃ bhūtvā divyatve 'pyanugacchati /
MPur, 23, 12.2 tejovitānādabhavadbhuvi divyauṣadhīgaṇaḥ //
MPur, 24, 1.3 divyapītāmbaradharo divyābharaṇabhūṣitaḥ //
MPur, 24, 1.3 divyapītāmbaradharo divyābharaṇabhūṣitaḥ //
MPur, 24, 17.1 āsanatrayamānīya divyaṃ kanakabhūṣitam /
MPur, 24, 34.1 śucividyaḥ śatāyuśca sarve divyabalaujasaḥ /
MPur, 30, 6.1 pibantyo lalanāstāśca divyābharaṇabhūṣitāḥ /
MPur, 38, 16.1 tato divyamajaraṃ prāpya lokaṃ prajāpater lokapaterdurāpam /
MPur, 47, 2.2 caturbāhustadā jāto divyarūpo jvalañśriyā //
MPur, 47, 3.1 śrīvatsalakṣaṇaṃ devaṃ dṛṣṭvā divyaiśca lakṣaṇaiḥ /
MPur, 47, 34.2 tyaktvā divyāṃ tanuṃ viṣṇurmānuṣeṣviha jāyate /
MPur, 47, 126.2 harṣātprādurbabhau tasya divyastotraṃ maheśvare /
MPur, 47, 163.1 pṛthivyai cāntarikṣāya divyāya ca mahāya ca /
MPur, 47, 175.1 evamukto 'bravīdenāṃ dṛṣṭvā divyena cakṣuṣā /
MPur, 47, 240.1 etās tisraḥ smṛtāstasya divyāḥ sambhūtayo dvijāḥ /
MPur, 68, 11.2 upavāsairvratairdivyairvedasūktaiśca nārada /
MPur, 69, 9.2 divyānubhāvasaṃyuktāmadhivāsāya śārṅgiṇaḥ /
MPur, 70, 15.1 smarantyo vipulānbhogāndivyamālyānulepanān /
MPur, 70, 16.1 divyabhāvāṃ tāṃ ca purīṃ nānāratnagṛhāṇi ca /
MPur, 89, 1.3 tejo'mṛtamayaṃ divyaṃ mahāpātakanāśanam //
MPur, 92, 19.2 lakṣmīvad divyarūpeṇa nirjitāmarasundarī //
MPur, 101, 1.3 rudreṇābhihitāṃ divyāṃ mahāpātakanāśanam //
MPur, 102, 28.2 jagatsvāminnamaste'stu divyacandanabhūṣita //
MPur, 105, 5.2 sarvaratnamayairdivyair nānādhvajasamākulaiḥ /
MPur, 109, 5.1 gatiṃ ca paramāṃ divyāṃ bhogāṃścaiva yathepsitān /
MPur, 113, 39.1 merustu śuśubhe divyo rājavatsa tu veṣṭitaḥ /
MPur, 113, 41.2 sa parvato mahādivyo divyauṣadhisamanvitaḥ //
MPur, 113, 50.2 tatra divyo mahāvṛkṣaḥ panasaḥ pattrabhāsuraḥ //
MPur, 113, 70.1 tatra vṛkṣā madhuphalā divyāmṛtamayāpagāḥ /
MPur, 114, 38.2 rāmapriyārthaṃ svargīyā vṛkṣā divyāstathauṣadhīḥ //
MPur, 116, 1.2 sa dadarśa nadīṃ puṇyāṃ divyāṃ haimavatīṃ śubhām /
MPur, 117, 9.2 puṣpaiḥ saṃtānakādīnāṃ divyaistam upaśobhitam //
MPur, 118, 44.1 nāgalokodbhavaṃ divyaṃ naralokabhavaṃ ca yat /
MPur, 118, 62.2 payaḥ kṣaranti te divyam amṛtasvādukaṇṭakam //
MPur, 118, 64.2 sarāṃsi tatra divyāni nadyaśca vimalodakāḥ //
MPur, 119, 37.1 divyagandhānuliptāṅgaṃ divyadhūpena dhūpitam /
MPur, 121, 4.2 tasmāt pravahate divyā nadī mandākinī śubhā //
MPur, 121, 5.1 divyaṃ ca nandanaṃ tatra tasyāstīre mahadvanam /
MPur, 121, 5.2 prāguttareṇa kailāsāddivyaṃ saugandhikaṃ girim //
MPur, 121, 6.1 sarvadhātumayaṃ divyaṃ suvelaṃ parvataṃ prati /
MPur, 121, 7.1 tatsamīpe saro divyamacchodaṃ nāma viśrutam /
MPur, 121, 7.2 tasmātprabhavate divyā nadī hyacchodakā śubhā //
MPur, 121, 8.1 tasyāstīre vanaṃ divyaṃ mahaccaitrarathaṃ śubham /
MPur, 121, 11.1 manaḥśilāmayaṃ divyaṃ suvelaṃ parvataṃ prati /
MPur, 121, 12.1 tasya pāde mahaddivyaṃ lohitaṃ sumahat saraḥ /
MPur, 121, 13.1 divyāraṇyaṃ viśokaṃ ca tasya tīre mahadvanam /
MPur, 121, 16.2 tasya pāde mahaddivyaṃ mānasaṃ siddhasevitam //
MPur, 121, 17.2 yasyāstīre vanaṃ divyaṃ vaibhrājaṃ nāma viśrutam //
MPur, 121, 19.1 kailāsātpaścimāmāśāṃ divyaḥ sarvauṣadhigiriḥ /
MPur, 121, 20.2 śātakaumbhamayairdivyaiḥ śilājālaiḥ samācitaḥ //
MPur, 121, 21.2 śṛṅgavān sumahādivyo durgaḥ śailo mahācitaḥ //
MPur, 121, 25.2 tasya pāde mahaddivyaṃ saraḥ kāñcanavālukam //
MPur, 121, 29.2 divyaśchāyāpathas tatra nakṣatrāṇāṃ tu maṇḍalam //
MPur, 122, 7.2 śākadvīpe tu vakṣyāmi sapta divyānmahācalān //
MPur, 122, 58.2 divyapuṣpaphalopeto divyavirutsamanvitaḥ //
MPur, 122, 95.1 nāmnā sarvasukho nāma divyauṣadhisamanvitaḥ /
MPur, 122, 96.1 sumahān rohito nāma divyo girivaro hi saḥ /
MPur, 124, 12.1 divyasya saṃniveśo vai sāmprataireva kṛtsnaśaḥ /
MPur, 124, 112.2 etadviṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsvaram //
MPur, 125, 1.1 evaṃ śrutvā kathāṃ divyāmabruvaṃllaumaharṣaṇim /
MPur, 125, 21.1 divyāmṛtajalāṃ puṇyāṃ tripathāmiti viśrutām /
MPur, 125, 40.2 asaṅgaḥ kāñcano divyo yuktaḥ pavanagairhayaiḥ //
MPur, 126, 50.1 daśabhisturagairdivyair asaṅgais tanmanojavaiḥ /
MPur, 128, 35.1 divyānāṃ pārthivānāṃ ca vaṃśānāṃ caiva sarvaśaḥ /
MPur, 128, 38.1 sūryācandramasordivye maṇḍale bhāsvare khage /
MPur, 128, 52.1 śuklamagnisamaṃ divyaṃ sahasrāṃśorvivasvataḥ /
MPur, 128, 76.2 grahāśca candrasūryau ca divi divyena tejasā //
MPur, 129, 29.1 vatsyate tatpuraṃ divyaṃ matto nānyairna saṃśayaḥ /
MPur, 130, 1.2 iti cintāyuto daityo divyopāyaprabhāvajam /
MPur, 130, 26.1 divyabhogopabhogāni nānāratnayutāni ca /
MPur, 132, 24.2 nityaṃ nīlaśikhaṇḍāya śūline divyaśāyine //
MPur, 132, 27.2 namo'stu divyarūpāya prabhave divyaśambhave //
MPur, 132, 27.2 namo'stu divyarūpāya prabhave divyaśambhave //
MPur, 133, 43.1 kṛtvā devā rathaṃ cāpi divyaṃ divyaprabhāvataḥ /
MPur, 133, 43.1 kṛtvā devā rathaṃ cāpi divyaṃ divyaprabhāvataḥ /
MPur, 140, 4.2 babhūva tadbalaṃ divyaṃ vanaṃ pracalitaṃ yathā //
MPur, 141, 77.2 sanatkumāraḥ provāca paśyandivyena cakṣuṣā //
MPur, 142, 9.2 etaddivyamahorātramityeṣā vaidikī śrutiḥ //
MPur, 142, 10.1 divye rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ /
MPur, 142, 10.3 ete rātryahanī divye prasaṃkhyāte tayoḥ punaḥ //
MPur, 142, 11.1 triṃśadyāni tu varṣāṇi divyo māsastu sa smṛtaḥ /
MPur, 142, 11.2 mānuṣāṇāṃ śataṃ yacca divyā māsāstrayastu vai /
MPur, 142, 11.3 tathaiva saha saṃkhyāto divya eṣa vidhiḥ smṛtaḥ //
MPur, 142, 12.2 divyaḥ saṃvatsaro hyeṣa mānuṣeṇa prakīrtitaḥ //
MPur, 142, 15.3 divyaṃ varṣasahasraṃ tu prāhuḥ saṃkhyāvido janāḥ //
MPur, 142, 16.1 ityetadṛṣibhirgītaṃ divyayā saṃkhyayā dvijāḥ /
MPur, 142, 16.2 divyenaiva pramāṇena yugasaṃkhyā prakalpitā //
MPur, 142, 33.1 divyena ca pramāṇena pravakṣyāmyantaraṃ manoḥ /
MPur, 142, 49.1 anādinidhanā divyāḥ pūrvaṃ proktāḥ svayambhuvā /
MPur, 144, 41.2 divyavṛttāśca ye kecidvṛttyarthaṃ śrutiliṅginaḥ //
MPur, 144, 79.1 evaṃ varṣaśataṃ pūrṇaṃ divyaṃ teṣāṃ nyavartata /
MPur, 144, 85.1 evaṃ varṣaśataṃ divyaṃ saṃdhyāṃśastasya vartate /
MPur, 145, 16.2 ityeva hi parikrāntā bhāvā ye divyamānuṣāḥ //
MPur, 145, 23.1 divyānāṃ sādhanātsādhurbrahmacārī gurorhitaḥ /
MPur, 148, 61.1 sa gatvā tu sabhāṃ divyāṃ mahendrasya mahātmanaḥ /
MPur, 150, 70.2 nānācandanadigdhāṅgāṃ divyapuṣpavivāsitām //
MPur, 150, 94.2 vāhanāni ca divyāni vimānāni sahasraśaḥ //
MPur, 150, 96.1 dhyātvāstraṃ gāruḍaṃ divyaṃ bāṇaṃ saṃdhāya kārmuke /
MPur, 150, 155.1 śarau ca dvau mahābhāgo divyāvāśīviṣadyutī /
MPur, 150, 214.1 divyanānāstratīkṣṇārcir āruhyāgāt surānsvayam /
MPur, 151, 19.1 jagrāha mudgaraṃ ghoraṃ divyaratnapariṣkṛtam /
MPur, 151, 30.2 cakrurastrāṇi divyāni nānārūpāṇi saṃyuge //
MPur, 152, 20.2 vadanaṃ pūrayāmāsa divyairastrairmahābalaḥ //
MPur, 152, 21.2 pidhāya vadanaṃ divyairdivyāstraparimantritaiḥ //
MPur, 152, 21.2 pidhāya vadanaṃ divyairdivyāstraparimantritaiḥ //
MPur, 153, 13.1 tasmādvīryeṇa divyena jahi jambhaṃ jagadvaram /
MPur, 153, 91.2 tato yantramayān divyān āyudhānduṣpradharṣiṇaḥ //
MPur, 153, 144.2 yamo'pi nirṛtiścāpi divyāstrāṇi mahābalāḥ //
MPur, 153, 212.2 yakṣarākṣasagandharvā divyanānāstrapāṇayaḥ //
MPur, 154, 106.2 tasminmahotsave prāpte divyaprabhṛtapāṇayaḥ //
MPur, 154, 297.1 tato'ntarikṣe divyā vāgabhūdbhuvanabhūtale /
MPur, 154, 301.2 divyapuṣpalatākīrṇaṃ siddhagandharvasevitam //
MPur, 154, 302.2 divyaprasravaṇopetaṃ dīrghikābhiralaṃkṛtam //
MPur, 154, 307.2 saṃvītā valkalairdivyairdarbhanirmitamekhalā //
MPur, 154, 352.2 brahmā hiraṇmayāttvaṇḍāddivyasiddhivibhūtikam //
MPur, 154, 420.1 yastadvratāni divyāni nayiṣyati samāpanam /
MPur, 154, 425.2 tvaramāṇā yayau veśma piturdivyārthaśobhitam //
MPur, 154, 428.1 divyamaṇḍanamaṅgānāṃ mandire bahumaṅgale /
MPur, 154, 431.2 oṣadhyo mūrtimatyaśca divyauṣadhisamanvitāḥ //
MPur, 154, 489.1 dhanadaścāpi divyāni haimānyābharaṇāni ca /
MPur, 154, 534.1 bahupādā bahubhujā divyanānāstrapāṇayaḥ /
MPur, 154, 535.2 vicitravāhanārūḍhā divyarūpā viyaccarāḥ //
MPur, 154, 556.0 mūrdhnyupāghrāya saṃmārjya gātrāṇi bhūṣayāmāsa divyaiḥ svayaṃ bhūṣaṇaiḥ kiṅkiṇīmekhalānūpurair māṇikyakeyūrahārorumūlaguṇaiḥ //
MPur, 154, 557.0 komalaiḥ pallavaiścitritaiścārubhir divyamantrodbhavais tasya śubhaistato bhūribhiścākaronmiśrasiddhārthakair aṅgarakṣāvidhim //
MPur, 154, 575.0 so'pi tādṛkkṣaṇāvāptapuṇyodayo yo'pi janmāntarasyātmajatvaṃ gataḥ krīḍatastasya tṛptiḥ kathaṃ jāyate yo'pi bhāvijagadvedhasā tejasaḥ kalpitaḥ pratikṣaṇaṃ divyagītakṣaṇo nṛtyalolo gaṇeśaiḥ praṇataḥ //
MPur, 160, 19.2 jagrāha ca gadāṃ divyāṃ hemajālapariṣkṛtām //
MPur, 160, 33.2 tatparamaṃ divyaṃ sarvadā sarvakāmadam /
MPur, 161, 16.2 ete divyā varāstāta mayā dattāstavādbhutāḥ /
MPur, 161, 23.2 svāni sthānāni divyāni viprajagmurmudānvitāḥ //
MPur, 161, 38.1 tato'paśyata vistīrṇāṃ divyāṃ ramyāṃ manoramām /
MPur, 161, 41.2 divyaratnamayairvṛkṣaiḥ phalapuṣpapradairyutām //
MPur, 161, 43.2 raśmivatī bhāsvarā ca divyagandhamanoramā //
MPur, 161, 47.1 sarve ca kāmāḥ pracurā ye divyā ye ca mānuṣāḥ /
MPur, 161, 71.2 divākaranibhe divye divyāstaraṇasaṃstṛte //
MPur, 161, 71.2 divākaranibhe divye divyāstaraṇasaṃstṛte //
MPur, 161, 72.1 divyagandhavahastatra mārutaḥ susukho vavau /
MPur, 161, 73.2 divyatānena gītāni jagur gandharvasattamāḥ //
MPur, 161, 84.1 upāsanti mahātmānaṃ sarve divyaparicchadāḥ /
MPur, 161, 86.1 tasyāṃ sabhāyāṃ divyāyāmasurāḥ parvatopamāḥ /
MPur, 162, 2.2 divyena cakṣuṣā siṃhamapaśyaddevamāgatam //
MPur, 162, 5.1 avyaktaprabhavaṃ divyaṃ kimidaṃ rūpamāgatam /
MPur, 162, 17.2 babhañja tāṃ sabhāṃ divyāṃ vyāditāsya ivāntakaḥ //
MPur, 162, 28.1 etānyastrāṇi divyāni hiraṇyakaśipustadā /
MPur, 163, 8.1 tataścakrāṇi divyāni daityāḥ krodhasamanvitāḥ /
MPur, 163, 96.2 tuṣṭuvurnāmabhirdivyairādidevaṃ sanātanam //
MPur, 166, 13.1 vimānāni ca divyāni purāṇi vividhāni ca /
MPur, 166, 14.2 divyatoyena haviṣā tarpayāmāsa medinīm //
MPur, 167, 38.3 divyaṃ varṣasahasrākhyaṃ dharṣayanniva me vayaḥ //
MPur, 167, 55.1 ahaṃ caiva sariddivyā kṣīrodaśca mahārṇavaḥ /
MPur, 169, 4.2 ye padmasāraguravastāndivyān parvatānviduḥ //
MPur, 169, 9.1 ebhyo yatsravate toyaṃ divyāmṛtarasopamam /
MPur, 169, 9.2 divyāstīrthaśatādhārāḥ suramyāḥ saritaḥ smṛtāḥ //
MPur, 170, 3.1 divyaraktāmbaradharau śvetadīptogradaṃṣṭriṇau /
MPur, 172, 16.2 divyāni ca vimānāni prapatantyutpatanti ca //
MPur, 172, 20.2 vapuḥ saṃdarśayāmāsa divyaṃ kṛṣṇavapurhariḥ //
MPur, 172, 41.1 dadṛśuste sthitaṃ devaṃ divye lokamaye rathe /
MPur, 173, 4.2 divyāstratūṇīradharaṃ payodharavināditam //
MPur, 173, 8.1 dīptamākāśagaṃ divyaṃ rathaṃ pararathārujam /
MPur, 173, 10.1 kārṣṇāyasamayaṃ divyaṃ loheṣābaddhakūbaram /
MPur, 174, 32.1 maruto divyagandharvairvidyādharagaṇaiḥ saha /
Narasiṃhapurāṇa
NarasiṃPur, 1, 2.2 vajrādhikanakhasparśa divyasiṃha namo 'stu te //
Nāradasmṛti
NāSmṛ, 1, 2, 29.2 saṃbhave sākṣiṇāṃ caiva divyā na bhavati kriyā //
NāSmṛ, 1, 2, 30.2 nyāsasyāpahnave caiva divyā sambhavati kriyā //
NāSmṛ, 2, 20, 4.2 sāhaseṣv abhiśāpe ca vidhir divyaḥ prakīrtitaḥ //
NāSmṛ, 2, 20, 5.2 divyaḥ pañcavidho jñeya ity āha bhagavān manuḥ //
Nāṭyaśāstra
NāṭŚ, 1, 72.1 aho praharaṇaṃ divyamidamāsāditaṃ tvayā /
NāṭŚ, 2, 5.1 divyānāṃ mānasī sṛṣṭirgṛheṣūpavaneṣu ca /
NāṭŚ, 3, 72.2 divyāntarikṣabhaumāśca tebhyaścāyaṃ baliḥ kṛtaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 37.1 tathā kāmitvād indrakauśikādibhyaś cācāryo divyo niratiśayakrīḍaiśvaryasvābhāvyād ity arthaḥ //
PABh zu PāśupSūtra, 1, 13, 3.0 atra strī nāma seyaṃ lokaprasiddhā stanajaghanakeśavatī hāvabhāvavilāsayuktā puruṣabhāvasvabhāvikā divyā mānuṣā atiratirasā viṣayamūrtir iti kṛtvā pratiṣidhyate //
PABh zu PāśupSūtra, 2, 12, 15.0 atra harṣo nāma divyeṣu viṣayeṣu vidhānajadharmaprakāśiteṣu prītituṣṭipramodāḥ //
Suśrutasaṃhitā
Su, Sū., 5, 23.1 pāntu tvāṃ munayo brāhmyā divyā rājarṣayastathā /
Su, Sū., 28, 11.2 sagandhā divyagandhāś ca mumūrṣūṇāṃ vraṇāḥ smṛtāḥ //
Su, Sū., 30, 4.1 śṛṇoti vividhān śabdān yo divyānāmabhāvataḥ /
Su, Nid., 3, 26.2 saṃhantyāpo yathā divyā māruto 'gniśca vaidyutaḥ //
Su, Cik., 29, 30.2 kāśmīreṣu saro divyaṃ nāmnā kṣudrakamānasam //
Su, Cik., 30, 7.1 aṅgadī kuṇḍalī maulī divyasrakcandanāmbaraḥ /
Su, Cik., 30, 32.2 kāśmīreṣu saro divyaṃ nāmnā kṣudrakamānasam //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Utt., 28, 14.2 raktadivyavapurdevaḥ pātu tvāṃ krauñcasūdanaḥ //
Su, Utt., 37, 3.2 śrīmanto divyavapuṣo nārīpuruṣavigrahāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 4.5 divyān viditavantaḥ /
SKBh zu SāṃKār, 45.2, 4.0 yajāmi dakṣiṇāṃ dadāmi yenāmuṣmiṃlloke 'tra yad divyaṃ mānuṣaṃ sukham anubhavāmi //
Sūryasiddhānta
SūrSiddh, 1, 13.2 māsair dvādaśabhir varṣaṃ divyaṃ tad aha ucyate //
SūrSiddh, 1, 14.2 tatṣaṣṭiḥ ṣaḍguṇā divyaṃ varṣam āsuram eva ca //
SūrSiddh, 1, 24.2 kṛtādrivedā divyābdāḥ śataghnā vedhaso gatāḥ //
SūrSiddh, 1, 46.2 projjhya sṛṣṭes tataḥ kālaṃ pūrvoktaṃ divyasaṃkhyayā //
Tantrākhyāyikā
TAkhy, 2, 230.1 ardharātre ca kathaṃcit svapna iva paśyati sma dvau puruṣau mahāpramāṇau divyākṛtī krodhasaṃraktanayanau tasyābhyāśam āyātau //
TAkhy, 2, 262.1 evaṃ cintayan nirāhāras tatra eva tasthau yāvat katipayair evāhobhir divyākāraṃ puruṣaṃ dṛṣṭavān //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 7.1 svargopabhogabhāgīyāt karmaṇo manuṣyajātīyācaritāt kutaścin nimittāl labdhaparipākāt kvacid devanikāye jātamātrasyaiva divyadehāntaritā siddhiraṇimādyā bhavatīti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 9, 1.0 apāṃ saṅghātaḥ kāṭhinyaṃ divyena tejasā saṃyogāt divyabhaumābhyāṃ tu vilayanam //
VaiSūVṛ zu VaiśSū, 5, 2, 9, 1.0 apāṃ saṅghātaḥ kāṭhinyaṃ divyena tejasā saṃyogāt divyabhaumābhyāṃ tu vilayanam //
VaiSūVṛ zu VaiśSū, 5, 2, 10, 1.0 asti divyāsu apsu tejaḥ ityatra tejasaḥ avasphūrjathurabhrānniḥsaraṇaṃ liṅgamiti //
VaiSūVṛ zu VaiśSū, 5, 2, 11.1, 1.0 tā agniṃ garbhaṃ dadhire vabhūṣā iti ca vaidikaṃ vākyaṃ divyāsvapsu tejaso liṅgamiti //
VaiSūVṛ zu VaiśSū, 9, 28.1, 2.0 añjanarasāyanādi siddhānāṃ tu sūkṣmavyavahitaviprakṛṣṭārthaviṣayaṃ yadvā divyāntarikṣādinimittebhyaḥ prāṇināṃ dharmādharmavipākaparijñānaṃ tatsiddhadarśanam //
Viṣṇupurāṇa
ViPur, 1, 3, 11.1 divyair varṣasahasrais tu kṛtatretādisaṃjñitam /
ViPur, 1, 3, 12.2 divyābdānāṃ sahasrāṇi yugeṣv āhuḥ purāvidaḥ //
ViPur, 1, 3, 19.1 aṣṭau śatasahasrāṇi divyayā saṃkhyayā smṛtam /
ViPur, 1, 9, 2.2 sa dadarśa srajaṃ divyām ṛṣir vidyādharīkare //
ViPur, 1, 9, 103.1 divyamālyāmbaradharā snātā bhūṣaṇabhūṣitā /
ViPur, 1, 13, 40.2 śarāś ca divyā nabhasaḥ kavacaṃ ca papāta ha //
ViPur, 1, 13, 69.2 tato 'tha nṛpatir divyam ādāyājagavaṃ dhanuḥ /
ViPur, 1, 13, 69.3 śarāṃśca divyān kupitaḥ so 'nvadhāvad vasuṃdharām //
ViPur, 1, 15, 81.3 ṛṣayo 'tra na muhyanti ye cānye divyacakṣuṣaḥ //
ViPur, 2, 8, 98.2 etadviṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsvaram //
ViPur, 2, 9, 13.2 na yāti narakaṃ martyo divyaṃ snānaṃ hi tatsmṛtam //
ViPur, 2, 9, 17.2 ākāśagaṅgāsalilaṃ divyaṃ snānaṃ mahāmune //
ViPur, 2, 15, 8.1 divye varṣasahasre tu samatīte 'sya tatpuram /
ViPur, 3, 17, 9.1 devāsuramabhūdyuddhaṃ divyamabdaṃ purā dvija /
ViPur, 3, 18, 65.1 tataḥ sā divyayā dṛṣṭyā dṛṣṭvā śvānaṃ nijaṃ patim /
ViPur, 3, 18, 73.1 sāpi dvitīye samprāpte varṣe divyena cakṣuṣā /
ViPur, 4, 1, 46.1 tāvacca brahmaṇo 'ntike hāhāhūhūsaṃjñābhyāṃ gandharvābhyām atitānaṃ nāma divyaṃ gāndharvam agīyata //
ViPur, 4, 13, 27.1 acyuto 'pi tad divyaṃ ratnam ugrasenasya bhūpater yogyam etad iti lipsāṃ cakre //
ViPur, 4, 14, 28.1 vasudevasya jātamātrasyaiva tadgṛhe bhagavadaṃśāvatāram avyāhatadṛṣṭyā paśyadbhir devair divyānakadundubhayo vāditāḥ //
ViPur, 4, 14, 53.1 bhagavān yadi prasanno yathābhilaṣitaṃ dadāti tathā aprasanno 'pi nighnan divyam anupamaṃ sthānaṃ prayacchati //
ViPur, 4, 24, 114.1 śatāni tāni divyāni sapta pañca ca saṃkhyayā /
ViPur, 5, 1, 26.1 akṣauhiṇyo 'tra bahulā divyamūrtidharāḥ surāḥ /
ViPur, 5, 1, 54.2 tato brahmā harerdivyaṃ viśvarūpaṃ samīkṣya tat /
ViPur, 5, 3, 10.3 divyaṃ rūpamidaṃ deva prasādenopasaṃhara //
ViPur, 5, 3, 29.1 ityuktvā prayayau devī divyasraggandhabhūṣaṇā /
ViPur, 5, 7, 64.1 brahmādyairarcyate divyairyaśca puṣpānulepanaiḥ /
ViPur, 5, 9, 28.1 divyaṃ hi rūpaṃ tava vetti nānyo devairaśeṣairavatārarūpam /
ViPur, 5, 13, 3.2 divyaṃ ca karma bhavataḥ kimetattāta kathyatām //
ViPur, 5, 19, 26.2 mamānusmaraṇaṃ prāpya divyaṃ lokamavāpsyasi //
ViPur, 5, 21, 17.1 vāyunā cāhṛtāṃ divyāṃ sabhāṃ te yadupuṃgavāḥ /
ViPur, 5, 24, 2.1 yathābhivāñchitāndivyānlokāngaccha nareśvara /
ViPur, 5, 24, 3.1 bhuktvā divyānmahābhogānbhaviṣyasi mahākule /
ViPur, 5, 29, 11.1 amṛtasrāviṇī divye manmātuḥ kṛṣṇa kuṇḍale /
ViPur, 5, 34, 2.1 yaccānyadakarotkarma divyaceṣṭāvidhānakṛt /
ViPur, 5, 37, 9.2 divyajñānopapannāste vipralabdhāḥ kumārakaiḥ /
ViPur, 5, 37, 27.3 maitreya divyayā gatyā devarājāntikaṃ yayau //
ViPur, 5, 37, 28.1 bhagavānapyathotpātāndivyabhaumāntarikṣagān /
ViPur, 5, 37, 32.2 gaccha tvaṃ divyayā gatyā matprasādasamutthayā /
ViPur, 5, 38, 21.1 tato 'rjuno dhanurdivyaṃ gāṇḍīvamajaraṃ yudhi /
ViPur, 6, 1, 5.2 divyair varṣasahasrais tu tad dvādaśabhir ucyate //
ViPur, 6, 2, 33.1 mayaiṣa bhavatāṃ praśno jñāto divyena cakṣuṣā /
ViPur, 6, 4, 6.1 ātmamāyāmayīṃ divyāṃ yoganidrāṃ samāsthitaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 4.1 ahorātrekṣaṇo divyo vedāṅgaśrutibhūṣaṇaḥ /
ViSmṛ, 20, 6.1 dvādaśa varṣaśatāni divyāni kaliyugam //
ViSmṛ, 20, 10.1 dvādaśavarṣasahasrāṇi divyāni caturyugam //
ViSmṛ, 51, 77.1 phalamūlāśanair divyair munyannānāṃ ca bhojanaiḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 15.1, 1.1 striyo 'nnapānam aiśvaryam iti dṛṣṭaviṣaye vitṛṣṇasya svargavaidehyaprakṛtilayatvaprāptāv ānuśravikaviṣaye vitṛṣṇasya divyādivyaviṣayasaṃprayoge 'pi cittasya viṣayadoṣadarśinaḥ prasaṃkhyānabalād anābhogātmikā heyopādeyaśūnyā vaśīkārasaṃjñā vairāgyam //
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 2, 42.1, 1.2 yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham /
YSBhā zu YS, 3, 36.1, 2.1 śrāvaṇād divyaśabdaśravaṇam //
YSBhā zu YS, 3, 36.1, 3.1 vedanād divyasparśādhigamaḥ //
YSBhā zu YS, 3, 36.1, 4.1 ādarśād divyarūpasaṃvit //
YSBhā zu YS, 3, 36.1, 5.1 vārtāto divyagandhavijñānam iti //
YSBhā zu YS, 3, 41.1, 7.1 śrotrākāśayoḥ saṃbandhe kṛtasaṃyamasya yogino divyaṃ śrotraṃ pravartate //
Yājñavalkyasmṛti
YāSmṛ, 1, 231.1 yā divyā iti mantreṇa hasteṣv arghyaṃ vinikṣipet /
YāSmṛ, 2, 22.2 eṣām anyatamābhāve divyānyatamam ucyate //
YāSmṛ, 2, 95.1 tulāgnyāpo viṣaṃ kośo divyānīha viśuddhaye /
YāSmṛ, 2, 97.2 kārayet sarvadivyāni nṛpabrāhmaṇasaṃnidhau //
Śatakatraya
ŚTr, 1, 21.1 kṣāntiś cet kavacena kiṃ kim aribhiḥ krodho 'sti ced dehināṃ jñātiśced analena kiṃ yadi suhṛd divyauṣadhaṃ kimphalam /
ŚTr, 1, 82.2 kvacit kanthādhārī kvacid api ca divyāmbaradharo manasvī kāryārthī na gaṇayati duḥkhaṃ na ca sukham //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 4.2 ā saptāhād divyāntarikṣabhaumais tathotpātaiḥ //
Ṭikanikayātrā, 9, 25.2 divyāntarikṣakṣitijair vikārair nipīḍitaḥ sa daivahīnaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 74.2 manvantaraṃ tu divyānāṃ yugānāmekasaptatiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 18.1 durbhagāṃśca janān vīkṣya munirdivyena cakṣuṣā /
BhāgPur, 1, 14, 10.1 paśyotpātān naravyāghra divyān bhaumān sadaihikān /
BhāgPur, 2, 7, 8.2 tasmā adāddhruvagatiṃ gṛṇate prasanno divyāḥ stuvanti munayo yaduparyadhastāt //
BhāgPur, 2, 7, 29.1 tat karma divyam iva yan niśi niḥśayānaṃ dāvāgninā śucivane paridahyamāne /
BhāgPur, 2, 9, 8.1 divyaṃ sahasrābdam amoghadarśano jitānilātmā vijitobhayendriyaḥ /
BhāgPur, 3, 3, 10.2 ajīghanat svayaṃ divyaṃ svapuṃsāṃ teja ādiśat //
BhāgPur, 3, 10, 4.2 viriñco 'pi tathā cakre divyaṃ varṣaśataṃ tapaḥ /
BhāgPur, 3, 11, 19.3 divyair dvādaśabhir varṣaiḥ sāvadhānaṃ nirūpitam //
BhāgPur, 3, 13, 21.1 kim etat sūkaravyājaṃ sattvaṃ divyam avasthitam /
BhāgPur, 3, 15, 26.1 tad viśvagurvadhikṛtaṃ bhuvanaikavandyaṃ divyaṃ vicitravibudhāgryavimānaśociḥ /
BhāgPur, 3, 22, 37.1 śārīrā mānasā divyā vaiyāse ye ca mānuṣāḥ /
BhāgPur, 3, 23, 8.2 siddhāsi bhuṅkṣva vibhavān nijadharmadohān divyān narair duradhigān nṛpavikriyābhiḥ //
BhāgPur, 3, 23, 13.1 sarvakāmadughaṃ divyaṃ sarvaratnasamanvitam /
BhāgPur, 3, 23, 14.1 divyopakaraṇopetaṃ sarvakālasukhāvaham /
BhāgPur, 3, 24, 8.1 petuḥ sumanaso divyāḥ khecarair apavarjitāḥ /
BhāgPur, 3, 25, 36.2 rūpāṇi divyāni varapradāni sākaṃ vācaṃ spṛhaṇīyāṃ vadanti //
BhāgPur, 3, 29, 37.1 rūpabhedāspadaṃ divyaṃ kāla ity abhidhīyate /
BhāgPur, 4, 8, 21.2 iṣṭvābhipede duravāpam anyato bhaumaṃ sukhaṃ divyam athāpavargyam //
BhāgPur, 4, 10, 16.1 dhanurvisphūrjayandivyaṃ dviṣatāṃ khedamudvahan /
BhāgPur, 4, 24, 23.1 tatra gāndharvamākarṇya divyamārgamanoharam /
BhāgPur, 4, 25, 17.1 puryāstu bāhyopavane divyadrumalatākule /
BhāgPur, 10, 3, 36.2 divyavarṣasahasrāṇi dvādaśeyurmadātmanoḥ //
BhāgPur, 10, 4, 10.1 divyasragambarāleparatnābharaṇabhūṣitā /
BhāgPur, 10, 5, 17.2 vyacaraddivyavāsasrakkaṇṭhābharaṇabhūṣitā //
BhāgPur, 11, 10, 23.2 bhuñjīta devavat tatra bhogān divyān nijārjitān //
Bhāratamañjarī
BhāMañj, 1, 37.3 vatsa stutvāśvinau dvau tvaṃ divyaṃ cakṣuravāpnuhi //
BhāMañj, 1, 39.1 tato gurorvarātso 'bhūjjñānavāndivyalocanaḥ /
BhāMañj, 1, 53.2 te divyakuṇḍale tasmai prabhāmaṇḍalamaṇḍite //
BhāMañj, 1, 102.1 kālenātha bhaginyau te divyaṃ dadṛśaturhayam /
BhāMañj, 1, 130.1 divyavṛkṣavanaṃ gatvā so 'tha rohaṇapādapam /
BhāMañj, 1, 180.1 kāladaṣṭaṃ nṛpaṃ jñātvā yāte divyadṛśi dvije /
BhāMañj, 1, 258.1 divyacakṣurviditvā tāṃ muniryogyasamāgamāt /
BhāMañj, 1, 289.1 divyadṛṣṭistataḥ smṛtvā vidyāṃ saṃjīvanīṃ kṣaṇāt /
BhāMañj, 1, 364.2 bhuṅkte śubhaphalaṃ divyaṃ kalākelikalaḥ kṛtī //
BhāMañj, 1, 372.1 te divyadhiṣṇyairārūḍhāstridivaṃ pañca pārthivāḥ /
BhāMañj, 1, 406.2 gaṅgākūle purā putra divyā yoṣitsvayaṃ mayā //
BhāMañj, 1, 410.1 dadarśa kārtikīcandravadanāṃ divyayoṣitām /
BhāMañj, 1, 432.1 tatrotphullotpalāmodasodaraṃ divyasaurabham /
BhāMañj, 1, 503.2 putrārthaṃ tridaśāhvāne divyamantramavāpa sā //
BhāMañj, 1, 615.2 divyāśvasadṛśasthāmā so 'śvatthāmā tato 'bhavat //
BhāMañj, 1, 620.1 sa prāpya divyānyastrāṇi śiśumitraṃ mahīpatim /
BhāMañj, 1, 661.1 sa divyāstraprabhāvena sṛjanvahnijalānilān /
BhāMañj, 1, 662.1 divyaprabhāvamālokya tatrāścaryaṃ kirīṭinaḥ /
BhāMañj, 1, 667.2 cakārārjunadivyāstranirviśeṣamavajñayā //
BhāMañj, 1, 800.1 sa tayā saha ramyāsu divyakānanabhūmiṣu /
BhāMañj, 1, 923.2 divyakanyām asāmānyalāvaṇyāmṛtavāhinīm //
BhāMañj, 1, 945.2 uvāsa dvādaśa samā divyakānanabhūmiṣu //
BhāMañj, 1, 954.2 tatkāmadhenunirdiṣṭāndivyānbhogānavāptavān //
BhāMañj, 1, 969.1 dvijo 'pi divyadṛgjñātvā tadabhakṣyaṃ krudhānvitaḥ /
BhāMañj, 1, 1127.2 apaśyaddivyalalanāṃ viṣaṇṇavadanāmbujām //
BhāMañj, 1, 1144.1 etatsarvaṃ yathā vṛttaṃ paśya divyena cakṣuṣā /
BhāMañj, 1, 1263.2 divyābharaṇarociṣṇuprabhāpallavitākṛtiḥ //
BhāMañj, 1, 1339.2 pārtho 'bravīttaṃ bhagavandivyāstrāṇi hi santi me /
BhāMañj, 1, 1372.2 saha divyāstravarṣeṇa dhanaṃjayamapūrayat //
BhāMañj, 5, 377.3 svaprabhābhāsvarair divyairjanairyuktaṃ rasātalam //
BhāMañj, 5, 432.2 divyaṃ premṇā mudā yuktau rakṣataḥ pṛthusaṃcayau //
BhāMañj, 5, 624.1 tasmindivyarathārūḍhe dīptāstre bhāsuratviṣi /
BhāMañj, 6, 9.1 divyaṃ gṛhāṇa nayanaṃ svayaṃ yuddhaṃ vilokaya /
BhāMañj, 6, 11.2 vidhāya divyanayanaṃ punaḥ kṣitipamabhyadhāt //
BhāMañj, 6, 12.2 nāsya kiṃcidavijñātaṃ divyadṛṣṭerbhaviṣyati //
BhāMañj, 6, 100.2 ciraṃ bhuktvā sukhaṃ divyaṃ sa kalyāṇapuraḥsaraḥ //
BhāMañj, 6, 167.2 ahiṃsāyā guṇāścānye jāyante divyasaṃpadām //
BhāMañj, 6, 169.1 yukto 'pi satataṃ divyasaṃpadā mā śucaḥ sakhe /
BhāMañj, 6, 203.2 divyāsravarṣī sāvegaṃ saubhadraṃ samupādravat //
BhāMañj, 6, 362.2 śikhaṇḍinaṃ madrarājo divyairastrairavārayat //
BhāMañj, 6, 414.2 saṃsaktā gaganaṃ cakrurdivyāstradahanākulam //
BhāMañj, 6, 465.1 udīrya ghoraṃ divyāstramabhyadhāvaddhanaṃjayam /
BhāMañj, 6, 481.1 divyaṃ bheje nijaṃ bhāvamaluptātmā pitāmahaḥ /
BhāMañj, 7, 9.2 upasthitaiḥ kṛtyakāle divyāstrairiva sevitaḥ //
BhāMañj, 7, 72.2 divyayantreṇa vihitau babhaturdharmajanmanaḥ //
BhāMañj, 7, 103.2 gṛhītaṃ tanmayā divyaṃ jahyenamadhunā nṛpam //
BhāMañj, 7, 120.1 taṃ dahantamanīkāni divyāstrairvahnitejasam /
BhāMañj, 7, 259.2 divyaparvatamārūḍho devaṃ candrārdhaśekharam //
BhāMañj, 7, 312.2 divyaṃ mantramayaṃ varma durbhedyo yena so 'bhavat //
BhāMañj, 7, 315.1 āmuktadivyakavaco guruṇā kauraveśvaraḥ /
BhāMañj, 7, 318.2 divyāstravittamā vīrā jalasandhaṃ narādhipam //
BhāMañj, 7, 345.1 ityuktvāstraṃ mahaddivyaṃ kavacocchittaye vyadhāt /
BhāMañj, 7, 346.1 dviṣprayojyaṃ na divyāstramityuktvā pāṇḍunandanaḥ /
BhāMañj, 7, 539.2 chinddhi sindhupateḥ kṣipraṃ śiro divyena patriṇā //
BhāMañj, 7, 558.2 divyāstradagdhairmātaṅgairiva tridivagāmibhiḥ //
BhāMañj, 7, 576.1 śarāṇāṃ drauṇimuktānāṃ divyānāṃ samare rucaḥ /
BhāMañj, 7, 611.1 tato droṇārjunaraṇe divyāstragrāmaduḥsahe /
BhāMañj, 7, 651.1 tato vidhūya tāṃ māyāṃ karṇo divyāstratejasā /
BhāMañj, 7, 709.2 tato dadāha divyāstrairanastrajñānapi krudhā //
BhāMañj, 7, 719.2 divyāstraduḥsahaśikhaḥ soḍhuṃ naḥ kena pāryate //
BhāMañj, 7, 769.2 durbhedyaṃ kavacaṃ prādāddivyaṃ duryodhanāya yaḥ //
BhāMañj, 7, 783.1 dviṣprayojyaṃ na divyāstramityuktvā drauṇirākulaḥ /
BhāMañj, 7, 791.2 astrāṇi divyānyaphalāni kasmātpārthe sakṛṣṇe bhagavangatāni //
BhāMañj, 8, 52.2 divyāstreṣu dṛśaḥ śaṅke sāsūyaṃ kṣipati kṣaṇāt //
BhāMañj, 8, 121.1 divyāstravarṣiṇaṃ drauṇiṃ divyāstreṇaiva phalguṇaḥ /
BhāMañj, 8, 121.1 divyāstravarṣiṇaṃ drauṇiṃ divyāstreṇaiva phalguṇaḥ /
BhāMañj, 8, 187.2 gāḍhamākṛṣya gāṇḍīvaṃ divyāstrair dyām apūrayat //
BhāMañj, 8, 198.1 atha śakrasutaḥ kopāddivyaratnavirājitam /
BhāMañj, 11, 79.2 ayaṃ divyāstrasaṃmarde hatavīraṃ jagaddahet //
BhāMañj, 11, 80.1 pārtha saṃhara divyāstraṃ tvaṃ ca drauṇe girā mama /
BhāMañj, 12, 20.2 babhāṣe keśavaṃ sāsrā divyadṛṣṭiḥ pativratā //
BhāMañj, 12, 83.2 prasādāllomaśasyaitanmuneḥ paśyāmi divyadṛk //
BhāMañj, 13, 6.1 ityukte divyamuninā niḥśvasyovāca dharmajaḥ /
BhāMañj, 13, 37.1 hataḥ kṛṣṇadhiyā dhīro divyāstraiḥ śakrajanmanā /
BhāMañj, 13, 198.1 athābhiṣeko divyena vidhinā dharmajanmanaḥ /
BhāMañj, 13, 508.1 ityuktvā tanayaṃ rājñe sa munirdivyalocanaḥ /
BhāMañj, 13, 797.1 tasya varṣasahasrānte divyajñānasya jāpinaḥ /
BhāMañj, 13, 798.2 tyaktvā śarīramāgaccha divyaṃ divyavapuḥ padam //
BhāMañj, 13, 798.2 tyaktvā śarīramāgaccha divyaṃ divyavapuḥ padam //
BhāMañj, 13, 990.2 nabhaścaro divyadṛṣṭiḥ so 'bhavattapasā kṛtī //
BhāMañj, 13, 1026.2 tuṣṭāva śaṃkaraṃ dakṣo gūḍhārthairdivyanāmabhiḥ //
BhāMañj, 13, 1149.1 divyo vāyuḥ samānākhyastasyodānaḥ suto balī /
BhāMañj, 13, 1180.1 sa vrajanvipulāyāmaṃ dviśṛṅgaṃ divyabhūdharam /
BhāMañj, 13, 1199.2 divyairmantrapadairviṣṇuṃ tuṣṭāva racitāñjaliḥ //
BhāMañj, 13, 1200.2 ityādibhiḥ stutiśatairdivyairguhyaiśca nāmabhiḥ /
BhāMañj, 13, 1372.1 iti stutipadairdivyairvedaproktaiśca nāmabhiḥ /
BhāMañj, 13, 1386.1 hemapuṣkariṇīśīte sa tasmindivyakānane /
BhāMañj, 13, 1388.2 divyabhūṣaṇasampannāstasyātithyaṃ pracakrire //
BhāMañj, 13, 1544.2 bahudānārjitāṃllokāndivyānaśrauṣamātmanaḥ //
BhāMañj, 13, 1553.1 divyānbhogānmayā dṛṣṭvā pṛṣṭo vaivasvataḥ smayāt /
BhāMañj, 13, 1623.1 tato divyāstravikaṭaṃ khe prahartuṃ samudyatam /
BhāMañj, 13, 1653.1 ityuktvā kuñjaraṃ tasmai dattvā divyāṃ tathā gatim /
BhāMañj, 13, 1656.2 niyamā divyaphaladā jagādetyaṅgirāḥ purā //
BhāMañj, 13, 1704.1 tejaḥ paraṃ tapo nāma divyameva balaṃ tapaḥ /
BhāMañj, 13, 1711.2 bhāsi divyavimāne 'smin mūrtevāṃśumataḥ prabhā //
BhāMañj, 13, 1728.1 taddṛṣṭvā nāradamukhāddivyaṃ bubudhire param /
BhāMañj, 13, 1750.1 ityuktvā vaidikairdivyairgauṇamukhyaiśca nāmabhiḥ /
BhāMañj, 14, 104.1 jāne tvāṃ kiṃtu taddivyaṃ draṣṭumicchāmi te vapuḥ /
BhāMañj, 14, 179.1 niḥśeṣakalmaṣaploṣadivyadīkṣākṛtakṣaṇaḥ /
BhāMañj, 16, 53.1 te divyāstragaṇāḥ kvāpi jagmurutsṛjya taṃ mṛdhe /
BhāMañj, 18, 24.2 ehi paśya nijānbhrātṝndivyaṃ svapadamāśritān //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 5.1, 2.0 manthitāṃ divyajātāṃ ca tena gāndhārakarmaṇā //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 23.2 añjanādiprayuktaṃ ca divyadṛṣṭipradāyakam //
Garuḍapurāṇa
GarPur, 1, 13, 8.1 nairṛtyāṃ māṃ ca rakṣasva divyamūrte nṛkesarin /
GarPur, 1, 32, 2.3 maṅgalyaṃ maṅgalaṃ divyaṃ rahasyaṃ kāmadaṃ param //
GarPur, 1, 48, 97.1 pātraṃ vastrayugaṃ chatraṃ tathā divyāṅgulīyakam /
GarPur, 1, 50, 9.1 brāhmamāgneyamuddiṣṭaṃ vāyavyaṃ divyameva ca /
GarPur, 1, 50, 11.2 yattu sātapavarṣeṇa snānaṃ taddivyamucyate //
GarPur, 1, 60, 4.2 divyastrīdā budhadaśā rājyadā kośavṛddhidā //
GarPur, 1, 69, 10.1 te veṇavo divyajanopabhogye sthāne prarohanti na sārvajanye /
GarPur, 1, 84, 7.2 kāmānsa labhate divyānmokṣopāyaṃ ca sarvaśaḥ //
GarPur, 1, 89, 5.1 tato varṣaśataṃ divyaṃ tapastepe mahāmanāḥ /
GarPur, 1, 89, 15.2 śrāddheṣu divyaiḥ sakalairupahārairanuttamaiḥ //
GarPur, 1, 89, 33.1 ye khaḍgamāṃsena surairabhīṣṭaiḥ kṛṣṇaistilair divyamanoharaiśca /
GarPur, 1, 89, 51.3 namasyāmi sadā teṣāṃ dhyānināṃ divyacakṣuṣām //
GarPur, 1, 89, 65.3 so 'haṃ patnīmabhīpsāmi dhanyāṃ divyāṃ prajāvatīm //
GarPur, 1, 99, 12.2 yā divyā iti mantreṇa hasteṣveva viniṣkṣipet //
GarPur, 1, 131, 14.2 pītāmbaradharaṃ divyaṃ vanamālāvibhūṣitam //
GarPur, 1, 132, 13.1 divyastrīṇāṃ ca pūjādīndṛṣṭvā cāpyatha vismitaḥ /
GarPur, 1, 143, 34.2 tathetyuktvā tu hanumānvanaṃ divyaṃ babhañja ha //
GarPur, 1, 145, 16.1 nandighoṣaṃ rathaṃ divyam agner dhanur anuttamam /
GarPur, 1, 145, 16.2 gāṇḍīvaṃ nāma taddivyaṃ triṣu lokeṣu viśrutam /
GarPur, 1, 145, 23.2 akṣauhiṇībhirdivyābhiḥ saptabhiḥ parivāritāḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 9.1 sthānair divyair upacitaguṇāṃ candanāraṇyaramyāṃ muktāsūtiṃ malayamarutāṃ mātaraṃ dakṣiṇāśām /
Hitopadeśa
Hitop, 4, 141.1 ataḥ satyābhidhānadivyapuraḥsaram anayor bhūpālayoḥ kāñcanābhidhānaḥ sandhir vidhīyatām /
Kathāsaritsāgara
KSS, 1, 1, 45.2 kathāṃ kathayituṃ divyāṃ tataḥ kopaṃ mumoca sā //
KSS, 1, 1, 47.2 divyamānuṣaceṣṭā tu parabhāge na hāriṇī //
KSS, 1, 2, 78.2 varṣopādhyāya oṃkāramakaroddivyayā girā //
KSS, 1, 2, 81.1 dhvanim atha tamapūrvaṃ divyam ākarṇya sadyaḥ sapadi vilasadantarvismayo vipravargaḥ /
KSS, 1, 3, 78.1 tadidaṃ divyaṃ nagaraṃ māyāracitaṃ sapauramata eva /
KSS, 1, 4, 9.2 śuklāmbaradharāṃ divyāṃ striyaṃ sā māmabhāṣata //
KSS, 1, 4, 117.2 etadbuddhyā bhavedrājyaṃ sthiraṃ divyānubhāvayā //
KSS, 1, 5, 40.1 divyabuddhiprabhāvo 'sāvuddhartā ca mamāpadaḥ /
KSS, 1, 5, 128.1 prāptaṃ divyaṃ ca vijñānaṃ mayoktā te mahākathā /
KSS, 1, 5, 141.1 dagdhvā śarīramatha dhāraṇayā tayā taddivyāṃ gatiṃ vararuciḥ sa nijāṃ prapede /
KSS, 1, 6, 5.1 puṣpadantācchrutāṃ divyāṃ śīghraṃ kathaya me kathām /
KSS, 1, 6, 75.1 sa divyamidamudyānaṃ sadevabhavanaṃ vyadhāt /
KSS, 1, 6, 82.1 iti devīvaraṃ labdhvā samprāptā divyatā mayā /
KSS, 1, 6, 84.1 ityuktvā saiva me bījaṃ divyaṃ prādāttato mayā /
KSS, 1, 6, 138.2 tacca divyena kenāpi kumāreṇa vikāsitam //
KSS, 1, 6, 139.1 tataśca nirgatā tasmāddivyā strī dhavalāmbarā /
KSS, 1, 7, 31.1 rākṣaso bhūtivarmākhyo divyadṛṣṭiḥ sakhāsti me /
KSS, 1, 7, 95.2 sādhu sādhu śamaṃ tvetaddivyā vāgudabhūttataḥ //
KSS, 1, 8, 1.2 svabhāṣayā kathā divyā kathitā kāṇabhūtinā //
KSS, 1, 8, 6.2 te 'pi prāpurdivaṃ sarve divyāmākarṇya tāṃ kathām //
KSS, 1, 8, 21.1 tasmiṃśca tāṃ kathāṃ divyāṃ paṭhatyapi dahatyapi /
KSS, 1, 8, 31.2 yayāce tāṃ kathāṃ tasmāddivyāṃ haramukhodgatām //
KSS, 1, 8, 34.2 guṇāḍhyaḥ śāpanirmuktaḥ prāpa divyaṃ nijaṃ padam //
KSS, 2, 1, 58.2 divyena mocitā puṃsāṃ dṛṣṭanaṣṭena kenacit //
KSS, 2, 1, 65.2 rājñīṃ viyogaduḥkhārtāṃ divyadṛṣṭirabhāṣata //
KSS, 2, 1, 89.1 iti divyā tadā vāṇī nandayāmāsa taṃ nṛpam /
KSS, 2, 2, 30.2 śaivaṃ devakulaṃ divyaṃ na punarvāri na striyam //
KSS, 2, 2, 74.2 tatkṣaṇaṃ divyarūpatvaṃ samprāptā tamuvāca sā //
KSS, 2, 2, 214.2 iti vāgudabhūddivyā puṣpavṛṣṭyā samaṃ tadā //
KSS, 2, 4, 131.2 satyaṃ divyaprabhāvo 'yamiti mene vibhīṣaṇaḥ //
KSS, 3, 1, 27.2 prāpnuyādeva pūrvaṃ hi divyā vāgevamabravīt //
KSS, 3, 2, 70.2 amlānamālātilakau divyau bhūyaścakāra sā //
KSS, 3, 2, 78.1 tasyāśca mālātilakau divyāvālokya tau nijau /
KSS, 3, 2, 119.1 ityuktvā virate tasmindivyā vāgudabhūdiyam /
KSS, 3, 3, 21.1 jāne divyam idaṃ nṛttaṃ kiṃ tvaṃ jānāsi mānuṣa /
KSS, 3, 3, 30.2 divyān sa rājā bubhuje bhogān bhūtalavarty api //
KSS, 3, 3, 71.2 mānuṣeṇa śarīreṇa rūpakāntyā tu divyayā //
KSS, 3, 3, 93.2 bhuktavadbhyo dadau nityaṃ dakṣiṇāṃ divyarūpadhṛt //
KSS, 3, 3, 107.2 ullasadgītamadhuraṃ divyaṃ saṃgītakadhvanim //
KSS, 3, 3, 108.2 apaśyatkanyakāṃ divyāmupaviṣṭāṃ mahāsane //
KSS, 3, 3, 111.1 tatkālaṃ tulyakāntī te saṃgate divyakanyake /
KSS, 3, 3, 114.1 iti cintayati svairaṃ tasmiṃste divyakanyake /
KSS, 3, 3, 114.2 bhuktvā nijocitaṃ bhojyaṃ divyaṃ papaturāsavam //
KSS, 3, 3, 116.1 ityuktvā tāmathāmantrya dvitīyāṃ divyakanyakām /
KSS, 3, 3, 118.1 tataḥ sā divyakanyāpi guhacandrasya gehinī /
KSS, 3, 3, 119.2 dṛṣṭaṃ tvayā yadeṣā te bhāryā divyā na mānuṣī //
KSS, 3, 3, 120.2 divyā strī tu manuṣyeṇa kathamicchati saṃgamam //
KSS, 3, 3, 126.2 eṣā kāstīti papraccha sā serṣyā divyakanyakā //
KSS, 3, 3, 131.2 martyo 'pi divyasaṃbhogam asaṃspṛṣṭaṃ manorathaiḥ //
KSS, 3, 3, 132.2 tyaktadivyasthitiṃ tasthau guhacandro yathāsukham //
KSS, 3, 3, 133.2 divyāḥ śāpacyutā nāryastiṣṭhanti gṛhiṇīpade //
KSS, 3, 3, 135.1 duṣkṛtaṃ tvayi divyānāmatyuccapadajanmanām /
KSS, 3, 4, 207.2 māsānte tvamihāgaccherityuktaṃ divyayā girā //
KSS, 3, 4, 212.1 praviśya cāntare so 'tra divyamāvāsamaikṣata /
KSS, 3, 4, 212.2 tadantardivyarūpāṃ ca kanyāṃ divyaparicchadām //
KSS, 3, 4, 212.2 tadantardivyarūpāṃ ca kanyāṃ divyaparicchadām //
KSS, 3, 4, 221.1 atiṣṭhadatha tatraiva divyaṃ bhogamavāpya saḥ /
KSS, 3, 4, 229.2 yukto divyena bhogena tvāmupaiṣyati cācirāt //
KSS, 3, 4, 287.1 tato divyaprabhāvāya tasmai prītaḥ sa pārthivaḥ /
KSS, 3, 4, 346.2 labdhadivyarasāsvādaḥ ko hi rajyedrasāntare //
KSS, 3, 4, 376.2 muktvā divyamimaṃ bhogaṃ vastumujjayinīṃ priye //
KSS, 4, 2, 67.2 ityukto divyayā vācā prahṛṣṭaś ca jagāda saḥ //
KSS, 4, 2, 82.1 atha divyā kathaṃ dṛśyā mādṛśaistad iyaṃ dhruvam /
KSS, 4, 2, 135.2 sa divyavastrābharaṇo naman mām evam abravīt //
KSS, 4, 3, 74.1 anena bhavitavyaṃ ca divyaṃ kalpam atandriṇā /
KSS, 4, 3, 87.2 pitrā yathāvidhiniveditadivyavāṇīnirdiṣṭapūrvanaravāhanadattanāmnā //
KSS, 4, 3, 92.1 tasmin kṣaṇe ca nabhaso nipapāta divyā nāndīninādasubhagā surapuṣpavṛṣṭiḥ /
KSS, 5, 1, 9.2 kirīṭī kuṇḍalī divyaḥ khaḍgī cāvātarat pumān //
KSS, 5, 2, 154.1 naṣṭāṃ vicintayan paśyan haste divyaṃ ca nūpuram /
KSS, 5, 2, 160.1 sā tad buddhvā ca dṛṣṭvā ca taṃ divyaṃ maṇinūpuram /
KSS, 5, 2, 166.2 suptā jāne striyā svapne kayāpyuktāsmi divyayā //
KSS, 5, 2, 175.2 aparaḥ kartum etaddhi divyaṃ śilpaṃ na mānuṣam //
KSS, 5, 2, 185.2 ārāt tarutale divyarūpāṃ yoṣitam aikṣata //
KSS, 5, 2, 188.2 iti sāpi tadāha sma divyarūpā kilāṅganā //
KSS, 5, 2, 222.1 dadau rājñe sa saṃyuktaṃ tad divyaṃ nūpuradvayam /
KSS, 5, 2, 247.2 dūrāt sarovaraṃ divyaṃ tuṅgādrikaṭakāśritam //
KSS, 5, 2, 283.2 buddhvā tadbandhubhiḥ krodhācchaptau svo divyadṛṣṭibhiḥ //
KSS, 5, 2, 295.1 evaṃ divyāḥ kāraṇenāvatīrṇā jāyante 'smiñjantavo jīvaloke /
KSS, 5, 2, 297.1 sāpi tvadīpsitā nanu divyā rājātmajā kanakarekhā /
KSS, 5, 3, 60.1 jātismaratvaṃ divyena vijñānenopabṛṃhitam /
KSS, 5, 3, 149.1 sā divyākṛtirabhyetya sadayeva jagāda tam /
KSS, 5, 3, 151.2 na ca sā dhīvarī sā hi divyā strī śāpataścyutā //
KSS, 5, 3, 157.2 rūpāntaropāgatayā sa tayā saha divyayā //
KSS, 5, 3, 210.2 akasmāt paśyatastasya divyā nārī viniryayau //
KSS, 5, 3, 212.1 sa praviśya dadarśātra divyaṃ maṇimayaṃ gṛham /
KSS, 5, 3, 260.1 iti divyāṃ giraṃ śrutvā pāṭitodaram āśu saḥ /
KSS, 5, 3, 271.2 nirjīvitānyapaśyat pūrvaṃ triṣu maṇḍapeṣu divyāni //
KSS, 5, 3, 280.1 sa ca caraṇanatābhistābhirāveditārtho duhitṛbhirakhilābhir divyavākpreritaśca /
KSS, 6, 1, 3.1 ityādidivyacaritaṃ kṛtvātmānaṃ kilānyavat /
KSS, 6, 1, 71.2 divyaṃ kṛtvā ca kartavyam eṣyasi dyām imām iti //
KSS, 6, 1, 76.1 devi divyāḥ patantyeva śāpānmānuṣyayoniṣu /
KSS, 6, 2, 6.1 divyāṃ tām api saṃbhāvya sa putrecchuradūyata /
KSS, 6, 2, 11.2 samprāptadivyavijñāno buddho buddhatvam āgataḥ //
KSS, 6, 2, 52.1 sa cakre divyam ārāmaṃ mūle tasya mahāgireḥ /
KSS, 6, 2, 61.2 na cakṣuḥ sanimeṣaṃ vā tasmād divyaiva kāpyasau //
KSS, 6, 2, 62.2 ratibhedāsahāḥ prāyo divyāḥ kāraṇasaṃgatāḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 222.2 nirāmiṣaistathā divyaiḥ sahiṅgumarīcānvitaiḥ //
KṛṣiPar, 1, 226.1 karpūravāsitaṃ divyaṃ tāmbūlaṃ gandhapūritam /
Mukundamālā
MukMā, 1, 30.2 bhaktārtipraśamauṣadhaṃ bhavabhayapradhvaṃsi divyauṣadhaṃ śreyaḥprāptikarauṣadhaṃ piba manaḥ śrīkṛṣṇanāmauṣadham //
Mātṛkābhedatantra
MBhT, 10, 12.1 mahiṣādi pradātavyaṃ divyavīramate sthitaḥ /
MBhT, 11, 16.1 aṅgulyām aṅgurī deyā divyavastraṃ niyojayet /
MBhT, 14, 3.2 bhogas tu trividho devi divyavīrapaśukramāt /
MBhT, 14, 3.3 nirlipto divyabhāvasthaḥ kuṇḍalī bhujyate yadi //
MBhT, 14, 5.1 dvijāter divyabhāvaś ca sadā nirvāṇadāyakaḥ /
MBhT, 14, 8.1 divyavīramate dṛṣṭir jāyate nātra saṃśayaḥ /
MBhT, 14, 8.2 divyavīraprasādena nirvāṇī nātra saṃśayaḥ //
MBhT, 14, 11.2 vada me parameśāna divyavīrasya lakṣaṇam /
MBhT, 14, 11.3 yatkṛte divyavīrasya mahāmuktir bhaviṣyati //
MBhT, 14, 21.1 iti te kathitaṃ devi divyavīrasya lakṣaṇam /
MBhT, 14, 22.2 divyaśaktir vīraśaktir guruśaktis tathā parā //
MBhT, 14, 38.1 vīraṃ vā divyamūrtiṃ vā kadācin na hi pūjayet /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 12.2 indraṃ mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 6.3 divyāmbhaḥ salilaughe ca //
Narmamālā
KṣNarm, 2, 42.2 .... maṇikanakadharau divyagandhānuliptau saṅgrāmeṇa praviṣṭau palupa...nau labhyatāṃ rājyalakṣmīḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 5.1 divyaṃ varṣasahasraṃ tu durātmā kṛṣikārakaḥ /
Rasahṛdayatantra
RHT, 1, 32.1 brahmādayo yajante yasmin divyāṃ tanuṃ samāśritya /
RHT, 1, 33.2 divyā tanurvidheyā haragaurīsṛṣṭisaṃyogāt //
RHT, 16, 36.2 tāvadyāvatkanakaṃ divyaṃ pronmīlayetsakalam //
RHT, 18, 50.2 tāre triguṇaṃ vyūḍhaṃ hemākṛṣṭirbhaveddivyā //
RHT, 18, 67.1 bhavati hi kanakaṃ divyamakṣīṇaṃ devayogyaṃ ca /
RHT, 18, 73.2 śulbaṃ viddhamanena tu tārākṛṣṭirbhaveddivyā //
RHT, 19, 62.2 prāptasya divyabuddhiṃ divyāśca guṇāḥ pravardhante //
RHT, 19, 62.2 prāptasya divyabuddhiṃ divyāśca guṇāḥ pravardhante //
RHT, 19, 72.2 labhate divyaṃ sa vapurmṛtyujarāvarjitaḥ sudṛḍham //
Rasamañjarī
RMañj, 3, 94.1 tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /
Rasaratnasamuccaya
RRS, 1, 59.1 brahmādayo yatante tasmindivyāṃ tanuṃ samāśritya /
RRS, 1, 60.2 divyā tanurvidheyā haragaurīsṛṣṭisaṃyogāt //
RRS, 2, 51.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam /
RRS, 5, 7.1 etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /
RRS, 5, 138.1 etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /
RRS, 6, 13.2 samyagvātāyanopetā divyacitrair vicitritā //
RRS, 6, 29.1 sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam /
RRS, 7, 37.2 jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī //
RRS, 11, 85.1 yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ /
RRS, 11, 100.1 jalūkā jāyate divyā rāmājanamanoharā /
Rasaratnākara
RRĀ, Ras.kh., 2, 1.1 dharmajñaiḥ śivavatsalair nirjarair bhūpair mahāsādhakaiḥ samyagdivyarasāyanena satataṃ kalpāntasīmāvadhi /
RRĀ, Ras.kh., 2, 9.1 valīpalitanirmukto divyakāyo mahābalaḥ /
RRĀ, Ras.kh., 2, 48.2 divyakāyo naraḥ siddho bhaved viṣṇuparākramaḥ //
RRĀ, Ras.kh., 2, 126.2 divyatejā mahākāyo jīvedācandratārakam //
RRĀ, Ras.kh., 2, 140.1 evaṃ divyarasāyanaiḥ samucitaiḥ sārātisāraiḥ śubhaiḥ siddhaṃ dehamanekasādhanabalād yeṣāṃ tu dṛṣṭaṃ mayā /
RRĀ, Ras.kh., 3, 1.1 divyayogaguṭikārasāyanaṃ krāmaṇena rahitaṃ na sidhyati /
RRĀ, Ras.kh., 3, 7.1 jāyate guṭikā divyā mṛtasaṃjīvanī parā /
RRĀ, Ras.kh., 3, 18.1 jāyate guṭikā divyā nāmnā vajreśvarī parā /
RRĀ, Ras.kh., 3, 27.1 jāyate kanakaṃ divyaṃ satyaṃ śaṃkarabhāṣitam /
RRĀ, Ras.kh., 3, 110.1 valīpalitanirmukto divyakāyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 118.1 guṭikā jāyate divyā nāmnā ratneśvarī tathā /
RRĀ, Ras.kh., 3, 119.1 jīvedvarṣasahasrāṇi divyatejā mahābalaḥ /
RRĀ, Ras.kh., 3, 127.2 jāyate guṭikā divyā vikhyātā divyakhecarī //
RRĀ, Ras.kh., 3, 129.1 jāyate kanakaṃ divyaṃ samāvarte na saṃśayaḥ /
RRĀ, Ras.kh., 3, 151.1 divyatejā mahākāyaḥ khecaratvena gacchati /
RRĀ, Ras.kh., 3, 175.1 jāyate guṭikā divyā kālavidhvaṃsikā parā /
RRĀ, Ras.kh., 3, 184.2 kārayedguṭikāṃ divyāṃ badarāṇḍapramāṇakām //
RRĀ, Ras.kh., 3, 196.1 tato rasāyanaṃ divyaṃ sevayet siddhimāpnuyāt /
RRĀ, Ras.kh., 3, 212.1 jīvayuktaṃ rasaṃ divyaṃ tato huṃkāramuccaret /
RRĀ, Ras.kh., 3, 213.2 divyatejā mahākāyo mahābalaparākramaḥ //
RRĀ, Ras.kh., 3, 217.1 vīrāṇāṃ sādhakānāṃ ca divyasiddhiprado bhavet /
RRĀ, Ras.kh., 3, 218.1 vajrakāyo bhavetsiddho medhāvī divyarūpavān /
RRĀ, Ras.kh., 4, 7.1 mahārasāyanaṃ divyaṃ kāminīśatatoṣakam /
RRĀ, Ras.kh., 4, 34.2 varṣamātrān na saṃdeho divyatejā mahābalaḥ //
RRĀ, Ras.kh., 4, 45.1 jīvedvarṣasahasraikaṃ divyatejā mahābalaḥ /
RRĀ, Ras.kh., 4, 62.2 jīvedbrahmadinaṃ yāvaddivyakāyo bhavennaraḥ //
RRĀ, Ras.kh., 5, 5.1 vatsarāddivyadehaḥ syājjīvedvarṣasahasrakam /
RRĀ, Ras.kh., 5, 10.1 tatpalārdhaṃ sadā khādeddivyakāyakaraṃ nṛṇām /
RRĀ, Ras.kh., 5, 11.2 vatsarāddivyadehaḥ syādgandhena śatapuṣpavat //
RRĀ, Ras.kh., 6, 59.2 divyarūpā bhajedrāmāḥ kāmākulakalānvitāḥ //
RRĀ, Ras.kh., 8, 5.1 tadbhavetkanakaṃ divyaṃ jāmbūnadasamaprabham /
RRĀ, Ras.kh., 8, 27.2 ākaṇṭhāntaṃ pibettattu divyakāvyo bhavennaraḥ //
RRĀ, Ras.kh., 8, 37.2 ādāya tān dhamettīvraṃ divyaṃ bhavati kāñcanam //
RRĀ, Ras.kh., 8, 80.2 paśyeddivyavimānāni jāyate pratyayo mahān //
RRĀ, Ras.kh., 8, 94.1 tatrāsti puṣpasampūrṇaṃ divyākhyaṃ nandanaṃ vanam /
RRĀ, Ras.kh., 8, 103.1 gaccha tvaṃ paścimadvāre tatrāsti divyakanyakā /
RRĀ, Ras.kh., 8, 109.1 dṛśyate divyacāpaṃ tu tathā liṅgaṃ manoharam /
RRĀ, Ras.kh., 8, 115.1 divyaṃ kanyāpañcaśataṃ parivāreṇa svīkuru /
RRĀ, V.kh., 1, 8.2 raso rasāyanaṃ divyaṃ sūcanānnaiva budhyate //
RRĀ, V.kh., 1, 25.1 samyagvātāyanopetā divyacitrairvicitritā /
RRĀ, V.kh., 1, 41.1 sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam /
RRĀ, V.kh., 4, 11.2 tatkhoṭaṃ jāyate divyaṃ sindūrāruṇasaṃnibham //
RRĀ, V.kh., 4, 15.2 piṣṭikā jāyate divyā sarvakāmaphalapradā //
RRĀ, V.kh., 4, 22.1 jāyate piṣṭikā divyā sarvakāmaphalapradā /
RRĀ, V.kh., 4, 38.3 dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ //
RRĀ, V.kh., 4, 48.2 pūrvavatkramayogena divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 56.2 catuḥṣaṣṭitamāṃśena divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 74.1 ruddhvā gajapuṭe pacyād divyaṃ bhavati kāñcanam /
RRĀ, V.kh., 4, 77.1 tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham /
RRĀ, V.kh., 4, 80.2 evaṃ vāratrayaṃ kuryād divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 84.2 evaṃ puṭatrayaṃ deyaṃ divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 90.1 tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham /
RRĀ, V.kh., 4, 93.3 jāyate kanakaṃ divyaṃ devābharaṇamuttamam //
RRĀ, V.kh., 4, 97.2 saptāhaṃ dhārayettasmindivyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 104.2 dāpayetsaptavāraṃ tu divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 116.1 jāyate kanakaṃ divyaṃ siddho'yaṃ tārarañjakaḥ /
RRĀ, V.kh., 4, 142.1 ruddhvā gajapuṭe paktvā divyaṃ bhavati kāñcanam /
RRĀ, V.kh., 4, 145.2 evaṃ vāratrayaṃ kuryāddivyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 149.2 evaṃ puṭatraye datte divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 4, 158.2 jāyate kanakaṃ divyaṃ purā nāgārjunoditam //
RRĀ, V.kh., 5, 6.1 jāyate kanakaṃ divyaṃ secayellavaṇodakaiḥ /
RRĀ, V.kh., 5, 8.1 sahasrāṃśe site heme divyaṃ bhavati kāñcanam /
RRĀ, V.kh., 5, 10.1 evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam /
RRĀ, V.kh., 5, 13.2 jāyate kanakaṃ divyaṃ raktavargeṇa secayet //
RRĀ, V.kh., 5, 15.1 lepanātpuṭapākācca divyaṃ bhavati kāṃcanam /
RRĀ, V.kh., 5, 20.1 vedhayetpūrvavat siddhaṃ divyaṃ bhavati kāñcanam /
RRĀ, V.kh., 5, 22.2 trivāraṃ vāpayedevaṃ divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 5, 29.2 evaṃ vāratrayaṃ vedhyaṃ divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 5, 40.1 tatsarvaṃ jāyate divyaṃ padmarāgasamaprabham /
RRĀ, V.kh., 5, 41.1 tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ /
RRĀ, V.kh., 5, 43.2 tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ //
RRĀ, V.kh., 5, 52.1 jāyate kanakaṃ divyaṃ purā nāgārjunoditam /
RRĀ, V.kh., 6, 9.1 jāyate divyarūpāḍhyaṃ devābharaṇamuttamam /
RRĀ, V.kh., 6, 11.1 catvāriṃśatpuṭaiḥ siddhaṃ divyaṃ bhavati kāñcanam /
RRĀ, V.kh., 6, 17.1 tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham /
RRĀ, V.kh., 6, 25.1 tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham /
RRĀ, V.kh., 6, 28.1 jāyate kanakaṃ divyaṃ tannāgaṃ devabhūṣaṇam /
RRĀ, V.kh., 6, 45.2 sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 6, 48.2 ityevaṃ śatadhā kuryāddivyaṃ bhavati kāñcanam //
RRĀ, V.kh., 6, 62.1 jāyate kanakaṃ divyaṃ nātra kāryā vicāraṇā /
RRĀ, V.kh., 6, 65.2 evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam //
RRĀ, V.kh., 6, 72.1 jāyate kanakaṃ divyaṃ rasa eva na saṃśayaḥ /
RRĀ, V.kh., 6, 75.1 samāṃśaṃ cāndhitaṃ dhāmyaṃ divyaṃ bhavati kāñcanam /
RRĀ, V.kh., 6, 82.1 ityevaṃ tu tridhā kuryāddivyaṃ bhavati kāñcanam /
RRĀ, V.kh., 6, 83.1 jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham /
RRĀ, V.kh., 6, 103.2 drutaṃ śulbaṃ na saṃdeho divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 7, 32.2 jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham //
RRĀ, V.kh., 7, 64.1 jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam /
RRĀ, V.kh., 7, 71.0 sahasrāṃśena tatsiddhaṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 7, 78.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RRĀ, V.kh., 7, 101.2 candrārkaṃ tāpyaśulbaṃ tu divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 7, 109.2 deyo vedho bhavetsvarṇaṃ divyābharaṇamuttamam //
RRĀ, V.kh., 7, 116.2 tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham //
RRĀ, V.kh., 7, 123.2 sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 7, 126.2 jāyate kanakaṃ divyaṃ kaṅguṇītailasecanāt //
RRĀ, V.kh., 8, 8.2 tattāraṃ jāyate divyaṃ yāvaccandrārkatārakam //
RRĀ, V.kh., 8, 29.1 tattāraṃ jāyate divyaṃ dharmakāmaphalapradam /
RRĀ, V.kh., 8, 49.2 jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham //
RRĀ, V.kh., 8, 59.1 tatkhoṭaṃ jāyate divyaṃ rañjanaṃ tasya kathyate /
RRĀ, V.kh., 8, 71.0 tattāraṃ jāyate divyaṃ puṭe datte na hīyate //
RRĀ, V.kh., 8, 75.2 tattāraṃ jāyate divyaṃ ṣoḍaśāṃśe na saṃśayaḥ //
RRĀ, V.kh., 8, 112.2 tattāraṃ jāyate divyaṃ śaṃkhakuṃdendusannibham //
RRĀ, V.kh., 9, 25.3 jāyate divyarūpāḍhyaṃ jāṃbūnadasamaprabham //
RRĀ, V.kh., 9, 28.2 jāyate kanakaṃ divyaṃ devābharaṇamuttamam //
RRĀ, V.kh., 9, 41.0 jāyate kanakaṃ divyaṃ satyaṃ śaṃkarabhāṣitam //
RRĀ, V.kh., 9, 59.3 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RRĀ, V.kh., 9, 68.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RRĀ, V.kh., 9, 78.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RRĀ, V.kh., 9, 91.2 jāyate kanakaṃ divyaṃ puṭe datte na hīyate //
RRĀ, V.kh., 9, 92.2 catuḥṣaṣṭitamāṃśena divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 9, 97.0 liptvā ruddhvā dhamed gāḍhaṃ divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 9, 100.2 athavā patralepena divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 9, 104.2 tat khoṭaṃ jāyate divyaṃ rañjayettannigadyate //
RRĀ, V.kh., 9, 108.2 drutaśulbe pradātavyaṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 9, 113.2 jāyate kanakaṃ divyaṃ devābharaṇamuttamam //
RRĀ, V.kh., 9, 116.1 divyayogavaraiḥ khoṭaṃ pūrvaṃ nānāvidhaṃ tu yat /
RRĀ, V.kh., 9, 117.1 drutaṃ tu pāradaṃ divyaṃ mṛtyudāridryanāśanam /
RRĀ, V.kh., 9, 120.0 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RRĀ, V.kh., 9, 130.2 jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam //
RRĀ, V.kh., 12, 34.1 naivedyaṃ rañjanaṃ divyaṃ sāraṇā syādvisarjanam /
RRĀ, V.kh., 12, 68.1 tenaiva lakṣabhāgena divyaṃ bhavati kāṃcanam /
RRĀ, V.kh., 14, 63.0 uddhṛtyāvartayettāni divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 14, 69.2 krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 14, 105.3 jāyate rajataṃ divyaṃ śaṃkhakundendusannibham //
RRĀ, V.kh., 15, 35.2 sahasrāṃśena tenaiva divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 15, 37.3 caṃdrārke tu sahasrāṃśaṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 15, 71.3 drutaṃ tāmraṃ tu taddivyaṃ bhavetsvarṇaṃ na saṃśayaḥ //
RRĀ, V.kh., 15, 94.0 nāge vā koṭibhāgena divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 15, 107.0 daśāhaṃ pācitaṃ drāvyaṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 15, 122.2 karoti kanakaṃ divyaṃ devābharaṇamuttamam //
RRĀ, V.kh., 16, 89.2 jāyate kanakaṃ divyaṃ devābharaṇamuttamam //
RRĀ, V.kh., 16, 112.2 vedhayejjārayed divyaṃ kāṃcanaṃ siddhasaṃmatam //
RRĀ, V.kh., 16, 120.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RRĀ, V.kh., 18, 62.0 krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 18, 64.3 tārāraṃ tāmrasaṃyuktaṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 18, 72.3 daśalakṣāṃśayogena divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 18, 123.2 tatsarvaṃ kanakaṃ divyaṃ jāyate śaṃbhubhāṣitam //
RRĀ, V.kh., 18, 126.3 tad bhavetkāṃcanaṃ divyamasaṃkhyaṃ nātra saṃśayaḥ //
RRĀ, V.kh., 18, 130.3 sa bhavetkhecaro divyo mahākāyo mahābalaḥ //
RRĀ, V.kh., 18, 133.2 bhuñjāno divyabhogāṃśca krīḍate bhairavo yathā //
RRĀ, V.kh., 18, 182.2 jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham //
RRĀ, V.kh., 19, 6.3 jāyante padmarāgāṇi divyatejomayāni ca //
RRĀ, V.kh., 19, 49.2 sindūraṃ jāyate divyaṃ yatheṣṭaṃ nātra saṃśayaḥ //
RRĀ, V.kh., 19, 54.2 sindūraṃ jāyate divyaṃ siddhayoga udāhṛtaḥ //
RRĀ, V.kh., 19, 96.3 karpūraṃ jāyate divyaṃ yathā bījaṃ na saṃśayaḥ //
RRĀ, V.kh., 19, 123.2 devānāṃ divyadhūpo'yaṃ mantrāṇāṃ sādhane hitaḥ //
RRĀ, V.kh., 19, 127.1 yāmaikaṃ kuṭṭayetsiddho divyo dhūpaḥ śivoditaḥ /
RRĀ, V.kh., 20, 67.2 samāvartya tu tattāmraṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 69.2 sahasrāṃśena taddivyaṃ suvarṇaṃ jāyate dhruvam //
RRĀ, V.kh., 20, 75.2 tad bhavetkāṃcanaṃ divyaṃ siddhayoga udāhṛtaḥ //
RRĀ, V.kh., 20, 81.2 evaṃ trisaptadhā kuryād divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 20, 82.3 tadvatpacyātpuṭairevaṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 88.2 ityevaṃ saptadhā kuryāt divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 91.0 daśāṃśaṃ tadrasaṃ kṣiptvā divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 137.3 śastrāstrairna ca bhidyeta divyadehamavāpnuyāt //
RRĀ, V.kh., 20, 138.3 tāravedhaḥ pradātavyo divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 139.2 mārayetpuṭayogena divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 141.2 evaṃ trisaptadhā kuryād divyaṃ bhavati kāṃcanam //
Rasendracintāmaṇi
RCint, 7, 118.1 tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhasamudbhavam /
RCint, 8, 196.2 vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti //
RCint, 8, 276.2 śukle keśe kālimā divyadṛṣṭiḥ puṣṭivīryaṃ jāyate dīrghamāyuḥ //
Rasendracūḍāmaṇi
RCūM, 3, 35.3 jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī //
RCūM, 10, 53.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam /
RCūM, 14, 6.1 etat svarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /
RCūM, 14, 114.1 etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /
RCūM, 16, 45.2 taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam //
RCūM, 16, 58.2 vārayatyapi śastrāṇi divyānyapi sahasraśaḥ //
RCūM, 16, 64.2 śāpānugrahaṇe śaktaṃ divyastrīśatarañjanam /
Rasendrasārasaṃgraha
RSS, 1, 231.1 bimbyābhaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /
Rasārṇava
RArṇ, 2, 42.2 divyauṣadhigaṇopete sajale śyāmaśādvale //
RArṇ, 2, 89.2 divyauṣadhyaśca tasyaiva sidhyanti suravandite //
RArṇ, 7, 51.1 tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /
RArṇ, 7, 51.2 lohakuṣṭhaharaṃ divyabalamedhāgnidīpanam //
RArṇ, 11, 20.1 etaccābhiṣavād divyaṃ kārayitvā vicakṣaṇaḥ /
RArṇ, 11, 105.2 ātmānamutthitaṃ paśyet divyatejomahābalam //
RArṇ, 11, 143.2 divyatejā mahākāyo divyadṛṣṭir mahābalaḥ //
RArṇ, 11, 143.2 divyatejā mahākāyo divyadṛṣṭir mahābalaḥ //
RArṇ, 12, 29.2 śatāṃśenaiva vedhena kurute divyakāñcanam //
RArṇ, 12, 43.2 jāyate kāñcanaṃ divyaṃ niṣekād bhāskarapriye //
RArṇ, 12, 45.1 tatkṣaṇāt kāñcanaṃ divyaṃ saptavāraṃ niṣecitam /
RArṇ, 12, 96.0 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RArṇ, 12, 150.2 prarohati kṣaṇāddivyā dagdhā chinnā mahauṣadhī //
RArṇ, 12, 153.1 tasyāḥ kandarasaṃ divyaṃ kṛṣṇarājisamanvitam /
RArṇ, 12, 155.2 kurute kāñcanaṃ divyaṃ devābharaṇabhūṣaṇam //
RArṇ, 12, 176.2 taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam //
RArṇ, 12, 203.2 te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ //
RArṇ, 12, 250.1 athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet /
RArṇ, 12, 327.2 taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam //
RArṇ, 12, 337.2 vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ /
RArṇ, 12, 349.2 raṇe rājakule dyūte divye kāmye jayo bhavet /
RArṇ, 12, 361.2 bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ //
RArṇ, 12, 363.2 ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate //
RArṇ, 12, 365.1 girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ /
RArṇ, 12, 366.2 vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ //
RArṇ, 13, 6.0 grāsahīnastu yo baddho divyasiddhikaro bhavet //
RArṇ, 13, 10.2 divyābhiroṣadhībhiśca prāguktaṃ śuddhabandhanam //
RArṇ, 14, 19.2 kārayedguṭikāṃ divyāṃ badarāsthipramāṇataḥ //
RArṇ, 14, 24.2 tāṃ kṣiped vaktramadhye tu guṭikāṃ divyarūpiṇīm //
RArṇ, 14, 28.1 lakṣavedhena yā baddhā guṭikā divyarūpiṇī /
RArṇ, 14, 29.1 daśalakṣeṇa yā baddhā guṭikā divyarūpiṇī /
RArṇ, 14, 30.1 koṭivedhena yā baddhā guṭikā divyarūpiṇī /
RArṇ, 14, 31.1 śatakoṭiprabhedena guṭikā divyarūpiṇī /
RArṇ, 14, 45.2 kārayedguṭikāṃ divyāṃ vajrasiddhena kāñcane //
RArṇ, 14, 68.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RArṇ, 14, 75.2 śatāṃśe vedhayet śulvaṃ divyaṃ hema prajāyate //
RArṇ, 14, 80.2 tadbhasma jāyate divyaṃ sindūrāruṇasaṃnibham //
RArṇ, 14, 139.0 jāyate kanakaṃ divyaṃ devābharaṇamuttamam //
RArṇ, 15, 8.2 eṣa devi raso divyo dehadravyakaro bhavet //
RArṇ, 15, 79.2 kurute kāñcanaṃ divyamaṣṭau lohāni sundari //
RArṇ, 15, 96.2 tannāgaṃ jāyate divyaṃ sindūrāruṇasaṃnibham //
RArṇ, 15, 101.0 tannāgaṃ mriyate divyaṃ sindūrāruṇasaṃnibham //
RArṇ, 15, 103.2 jāyate kanakaṃ divyaṃ devābharaṇamuttamam //
RArṇ, 15, 104.3 kanakaṃ jāyate divyaṃ siddhayoga udāhṛtaḥ //
RArṇ, 15, 145.1 bhakṣaṇādeva sūtasya divyadeho bhavennaraḥ /
RArṇ, 15, 147.1 khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhayet /
RArṇ, 16, 14.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RArṇ, 17, 73.2 secayet kaṅguṇītailaṃ taddivyaṃ kanakaṃ bhavet //
RArṇ, 17, 78.3 tannāgaṃ jāyate divyaṃ devābharaṇabhūṣaṇam //
RArṇ, 17, 122.2 jāyate kanakaṃ divyaṃ dvivarṇotkarṣaṇaṃ bhavet //
RArṇ, 17, 150.2 jāyate kanakaṃ divyaṃ mātṛkāsamamuttamam //
RArṇ, 17, 161.2 tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham //
RArṇ, 18, 82.1 tadvṛddhyā jāyate siddho divyatejā bhavennaraḥ /
RArṇ, 18, 84.3 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RArṇ, 18, 132.2 divyatejaḥsamāyuktā kāmaśaktivivardhitā /
RArṇ, 18, 175.2 guṭikā jāyate divyā nāmnā vajrāṅgasundarī //
RArṇ, 18, 181.2 guṭikā jāyate divyā vaktrasthā sarvasiddhidā //
RArṇ, 18, 221.3 divyatejā mahākāyo divyadṛṣṭir mahābalaḥ //
RArṇ, 18, 221.3 divyatejā mahākāyo divyadṛṣṭir mahābalaḥ //
RArṇ, 18, 222.2 dīptahemamayaṃ divyaṃ ratnamāṇikyaśobhitam //
RArṇ, 18, 224.2 divyābharaṇasampūrṇā divyamālyopaśobhitā //
RArṇ, 18, 224.2 divyābharaṇasampūrṇā divyamālyopaśobhitā //
RArṇ, 18, 227.1 divyāni snānapānāni divyānyābharaṇāni saḥ /
RArṇ, 18, 227.1 divyāni snānapānāni divyānyābharaṇāni saḥ /
Rājamārtaṇḍa
RājMār zu YS, 3, 41.1, 4.0 tasmin kṛtasaṃyamasya yoginaḥ divyaṃ śrotraṃ pravartate yugapat sūkṣmavyavahitaviprakṛṣṭaśabdagrahaṇasamarthaṃ bhavatītyarthaḥ //
RājMār zu YS, 3, 51.1, 6.0 tatra caturthasya samādheḥ prāptasaptavidhaprāntabhūmiprajñasya antyāṃ madhumatīsaṃjñāṃ bhūmiṃ sākṣātkurvataḥ sthānino devā upanimantrayitāro bhavanti divyastrīrasāyanādikam upaḍhaukayanti //
Rājanighaṇṭu
RājNigh, Guḍ, 47.2 sarvasiddhikarī divyā vaśyā rasaniyāminī //
RājNigh, Guḍ, 55.2 vṛṣyā rasāyanī balyā divyauṣadhiparā smṛtā //
RājNigh, Guḍ, 111.1 kākādanī kaṭūṣṇā ca tiktā divyarasāyanī /
RājNigh, Pipp., 262.1 yaḥ saumyena sadāśayena kalayan divyāgamānāṃ janair durgrāhaṃ mahimānam āśu nudate svaṃ jagmuṣāṃ durgatīḥ /
RājNigh, 12, 26.1 haricandanaṃ tu divyaṃ tiktahimaṃ tad iha durlabhaṃ manujaiḥ /
RājNigh, Rogādivarga, 38.1 raso dṛṣadi saṃbhinno divyadravyasamanvitaḥ /
RājNigh, Miśrakādivarga, 31.2 ekatra militaṃ jñeyaṃ divyaṃ pañcāmṛtaṃ param //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 22.3 vyādhighāto lavaṃgaṃ ca śrīgandhe divyacandane //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 9.0 tasmājjīvanmuktiṃ samīhamānena yoginā prathamaṃ divyatanurvidheyā haragaurīsṛṣṭisaṃyogajanitatvaṃ ca rasasya harajatvenābhrakasya gaurīsambhavatvena tattadātmakatvamuktam //
SDS, Rāseśvaradarśana, 11.0 atyalpam idam ucyate devadaityamunimānavādiṣu bahavo rasasāmarthyād divyaṃ dehamāśritya jīvanmuktimāśritāḥ śrūyante raseśvarasiddhānte //
SDS, Rāseśvaradarśana, 26.0 nanu saccidānandātmakaparatattvasphuraṇādeva muktisiddhau kim anena divyadehasampādanaprayāseneti cet tad etad avārttaṃ vārttaśarīrālābhe tadvārttāyā ayogāt //
SDS, Rāseśvaradarśana, 45.0 tasmādasmaduktayā rītyā divyaṃ dehaṃ sampādya yogābhyāsavaśāt paratattve dṛṣṭe puruṣārthaprāptirbhavati //
Skandapurāṇa
SkPur, 3, 1.2 śṛṇuṣvemāṃ kathāṃ divyāṃ sarvapāpapraṇāśanīm /
SkPur, 3, 25.1 tābhiḥ svaṃ svaṃ samādāya bhāvaṃ divyamatarkitam /
SkPur, 3, 26.1 tatraivaṃ yoginaḥ sūkṣmaṃ dṛṣṭvā divyena cakṣuṣā /
SkPur, 4, 40.1 tatpūjitaṃ devamanuṣyasiddhai rakṣobhirugrairuragaiśca divyaiḥ /
SkPur, 5, 1.3 divyaṃ sattraṃ samāsanta mahadvarṣasahasrikam //
SkPur, 5, 9.2 divyaṃ varṣasahasraṃ ca teṣāṃ tad abhiyāt tathā //
SkPur, 5, 10.1 atha divyena rūpeṇa sāmavāgdiṅnirīkṣaṇā /
SkPur, 5, 12.2 kalpasādhāraṇā divyā śikṣāvidyonnatastanī //
SkPur, 5, 54.2 sa tasmai devadeveśo divyaṃ cakṣuradāttadā //
SkPur, 5, 69.1 idaṃ mahad divyam adharmaśāsanaṃ paṭhetsadā brāhmaṇavaidyasaṃsadi /
SkPur, 7, 6.1 śambhorvyāhāramātreṇa vāgiyaṃ divyarūpiṇī /
SkPur, 7, 14.1 tatra tacca mahaddivyaṃ kapālaṃ devatādhipaḥ /
SkPur, 7, 36.1 tadadyāpi mahaddivyaṃ sarastatra pradṛśyate /
SkPur, 7, 37.1 idaṃ śubhaṃ divyamadharmanāśanaṃ mahāphalaṃ sendrasurāsurārcitam /
SkPur, 8, 20.2 sā tathoktā viniścitya dṛṣṭvā divyena cakṣuṣā /
SkPur, 8, 29.2 divyaṃ cakṣuḥ prayacchāmi paśyadhvaṃ māṃ yathepsitam //
SkPur, 8, 35.1 tamapaśyanta te sarve devā divyena cakṣuṣā /
SkPur, 9, 17.3 svakaṃ tejo mahaddivyaṃ vyasṛjatsarvayogavit //
SkPur, 11, 5.2 vimānaṃ svanavaddivyamanaupamyamaninditam //
SkPur, 13, 7.2 devādayaḥ sarvajagannivāsāḥ samāyayurdivyagṛhītaveṣāḥ //
SkPur, 13, 9.1 akṣṇāṃ sahasraṃ surarāṭ sa bibhraddivyāṅgahārasragudāttarūpaḥ /
SkPur, 13, 10.1 tejaḥpratāpādhikadivyarūpaḥ prodbhāsayan sarvadiśo vivasvān /
SkPur, 13, 15.1 nānāmaṇiprajvalitāṅgayaṣṭir jagaccaran divyavimānam agryam /
SkPur, 13, 21.1 gandharvarājaḥ sa ca cārurūpī divyaṅgamo divyavimānacārī /
SkPur, 15, 17.3 dadāmi divyaṃ cakṣuste paśya māṃ sagaṇaṃ dvija //
SkPur, 15, 32.1 pautraṃ ca tvatsamaṃ divyaṃ tapoyogabalānvitam /
SkPur, 19, 10.2 pitṛkanyāṃ tataḥ kālīmapaśyaddivyarūpiṇīm //
SkPur, 20, 39.1 tasyātha saptame varṣe ṛṣī divyau tapodhanau /
SkPur, 20, 65.1 avatīrya jalaṃ divyaṃ bhāvaṃ śuddhaṃ samāsthitaḥ /
SkPur, 21, 29.2 devādhipataye caiva divyasaṃhananāya ca //
SkPur, 22, 8.2 ābabandha mahātejā nandine divyarūpiṇīm //
SkPur, 22, 12.1 samantādyojanaṃ kṣetraṃ divyaṃ devagaṇairvṛtam /
SkPur, 22, 16.1 sā tato divyatoyā ca puṇyā maṇijalā śubhā /
SkPur, 22, 30.1 tacca pañcanadaṃ divyaṃ devaṃ japyeśvaraṃ ca tam /
SkPur, 23, 12.1 tasya rūpāśrayaṃ divyaṃ jāmbūnadamayaṃ śubham /
SkPur, 23, 21.2 dhvajaṃ ca pūjitaṃ divyaṃ śaṅkhaṃ caivenduvarcasam //
SkPur, 23, 23.1 tāmrāṇāmatha divyānāṃ sahasramanalatviṣām /
SkPur, 23, 24.2 kuṇḍale cāmale divye vajraṃ caiva varāyudham //
SkPur, 23, 25.1 paṭṭisaṃ ca mahaddivyaṃ śūlaṃ cāśanimeva ca /
SkPur, 23, 27.1 darbhāṃśca divyāṃ samidhamājyaṃ dhūpamathāpi ca /
SkPur, 23, 47.1 vāsoyugaṃ ca taddivyaṃ gandhāndivyāṃstathaiva ca /
SkPur, 23, 47.1 vāsoyugaṃ ca taddivyaṃ gandhāndivyāṃstathaiva ca /
SkPur, 25, 3.1 yuṣmākaṃ suyaśā kanyā subhagā divyarūpiṇī /
SkPur, 25, 21.2 upetaṃ bhavanairdivyaiḥ prayacchāmi janāvṛtam /
SkPur, 25, 36.2 ūcustaṃ divyabhāvajñā devadevasya saṃnidhau //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 1.0 sarvadā jāgarāsvapnasuṣuptasaṃvidādimadhyāntapadeṣu prabuddhas tiṣṭhet unmīlitaspandatattvāvaṣṭambhadivyadṛṣṭiḥ suprabuddhatām eva bhajeta //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 7.0 vistaraḥ yadi prāptaviṣayaṃ cakṣuḥśrotraṃ kalpyeta divyaṃ cakṣuḥśrotramiha manuṣyeṣu dhyāyināṃ nopajāyeta //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 8.0 yadi hi cakṣuḥśrotram ativiprakṛṣṭadeśasthaṃ vyavahitaṃ ca kuḍyādibhiryathāyogaṃ rūpaṃ śabdaṃ gṛhṇīyād evamasya divyatvaṃ sambhavet tacca prāptaviṣayatve na syāt //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 10.0 yathā ghrāṇajihvākāyāḥ prāptaviṣayatvād divyā dhyāyināṃ nopajāyeran tadvat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 12.0 sambhavaddivyatve hi cakṣuḥśrotre dharmī //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 13.0 asaṃbhavaddivyatvabhāvo viśeṣaviparyayaḥ //
Tantrasāra
TantraS, 6, 28.0 tatra mānuṣaṃ varṣaṃ devānāṃ tithiḥ anena krameṇa divyāni dvādaśavarṣasahasrāṇi caturyugam //
Tantrāloka
TĀ, 1, 274.2 mahānavāntaro divyo miśro 'nyonyastu pañcamaḥ //
TĀ, 5, 66.1 tadevamamṛtaṃ divyaṃ saṃviddevīṣu tarpakam /
TĀ, 5, 83.1 divyo yaścākṣasaṃgho 'yaṃ bodhasvātantryasaṃjñakaḥ /
TĀ, 6, 131.2 pitṝṇāṃ yatsvamānena varṣaṃ taddivyamucyate //
TĀ, 6, 138.1 pitryaṃ varṣaṃ divyadinamūcurbhrāntā hi te mudhā /
TĀ, 6, 138.2 divyārkābdasahasrāṇi yugeṣu caturāditaḥ //
TĀ, 8, 224.2 manodevastato divyaḥ somo vibhurudīritaḥ //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 22.2 divyavīramate devi rātrau lakṣaṃ japet sudhīḥ //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 23.2 divyavīramatenaiva viṃśatyekena pārvati //
Ānandakanda
ĀK, 1, 1, 3.2 divyāgamarahasyāni kulakaulādikāni ca //
ĀK, 1, 1, 4.2 śrotumicchāmi sarveśa tava divyarasāyanam //
ĀK, 1, 1, 8.2 surendrair munibhir divyaiḥ gandharvoragakiṃnaraiḥ //
ĀK, 1, 1, 15.2 tanmalā dhātavo jātā maṇayo divyavastu ca //
ĀK, 1, 2, 35.1 bherīkāhalaghaṇṭādidivyavādyavināditām /
ĀK, 1, 2, 49.1 ārogyaṃ divyamālāṃ ca hyabhayaṃ dvinavaiḥ karaiḥ /
ĀK, 1, 2, 132.1 madhye tu divyaśaktīnāṃ pūjayedrasabhairavam /
ĀK, 1, 2, 164.2 divyauṣadhyaḥ sudhā hālā viṣaṃ carmādidhātavaḥ //
ĀK, 1, 2, 178.1 madhuparkaṃ divyagandhamakṣatān kusumāni ca /
ĀK, 1, 2, 178.2 sadā kaitakavarjyāni divyāni vidalāni ca //
ĀK, 1, 2, 205.2 setukedāraparyantadivyaliṅgaughadarśane //
ĀK, 1, 2, 211.2 svāyaṃbhuveṣu liṅgeṣu divyeṣu kṛtapūjayā //
ĀK, 1, 2, 229.1 divyauṣadhāni sarvāṇi sarvasiddhikarāṇyapi /
ĀK, 1, 3, 84.2 rūpyagandhādilohāśādivyauṣadhagaṇānvitam //
ĀK, 1, 3, 96.1 rasāgamānāṃ divyānāṃ vyākhyātā bhava tattvavit /
ĀK, 1, 4, 134.2 divyābhiṣekayogoktaṃ śatadhā ḍhālayedahim //
ĀK, 1, 4, 154.2 athābhracāraṇe śreṣṭhā divyamūlīrvadāmi te //
ĀK, 1, 4, 156.2 ṣaṇḍajārī ca karkoṭī vikhyātā divyamūlikā //
ĀK, 1, 4, 163.2 bhāgaikamabhiṣiktābhraṃ mardyaṃ divyauṣadhairdinam //
ĀK, 1, 4, 266.2 tadeva jāyate divyaṃ sarvasiddhipradāyakam //
ĀK, 1, 4, 273.1 mardyaṃ divyauṣadhirasaiḥ saṃpuṭe rodhayeddṛḍham /
ĀK, 1, 4, 470.2 sāraṇā yogyabījāni divyāni ca surārcite //
ĀK, 1, 5, 14.2 ātmānamutthitaṃ paśyed divyadeho mahābalaḥ //
ĀK, 1, 5, 51.2 divyatejā mahākāyo divyadṛṣṭir mahābalaḥ //
ĀK, 1, 5, 51.2 divyatejā mahākāyo divyadṛṣṭir mahābalaḥ //
ĀK, 1, 6, 59.2 tatsarvaṃ kanakaṃ divyaṃ bhakṣite dvādaśe pale //
ĀK, 1, 6, 90.1 divyāmbarāṇi śuddhāni chāyā cālpaviparyaṭam /
ĀK, 1, 7, 3.2 gandhakādyāśca pāṣāṇā divyā oṣadhayo latāḥ //
ĀK, 1, 7, 25.1 śṛṇu rudrāṇi vakṣyāmi divyaṃ vajrarasāyanam /
ĀK, 1, 7, 52.2 divyam evaṃvidhaṃ svarṇaṃ paṭṭakaṃ kaṇaśaḥ kṛtam //
ĀK, 1, 7, 61.2 śuddhaṃ tajjāyate divyaṃ jarāmaraṇarogahṛt //
ĀK, 1, 7, 66.2 seveta śuddhahṛdayo divyaṃ hemarasāyanam //
ĀK, 1, 7, 70.2 vāksiddhirdivyadṛṣṭiśca tripalena bhavetpriye //
ĀK, 1, 7, 71.2 tathā pañcapalenaiva divyātmajñānitā bhavet //
ĀK, 1, 7, 83.2 divyā auṣadhayaḥ santu sarvasiddhipradāyikāḥ //
ĀK, 1, 7, 128.1 seveta siddhidaṃ divyaṃ kāntabhasma rasāyanam /
ĀK, 1, 7, 142.1 tridoṣaśamanaṃ divyaṃ sarvarogāpahārakam /
ĀK, 1, 7, 145.1 arundhatīmukhair divyamunidāraiśca saṃyutā /
ĀK, 1, 7, 180.2 saptame divyadṛṣṭiḥ syādaṣṭame viṣanāśanam //
ĀK, 1, 9, 59.1 māsaṣoḍaśayogena divyatejā mahābalaḥ /
ĀK, 1, 9, 67.2 māsaṣoḍaśayoge divyakāyo bhavennaraḥ //
ĀK, 1, 9, 70.2 cirajīvī vajrakāyo divyadṛṣṭir mahābalaḥ //
ĀK, 1, 9, 74.1 vāksiddhir divyadṛṣṭiḥ syāddevatāsadṛśaprabhaḥ /
ĀK, 1, 9, 93.2 valīpalitanirmukto divyatejā mahābalaḥ //
ĀK, 1, 9, 121.2 divyadṛṣṭiṃ khecaratvaṃ prāpnuyād aindrakaṃ padam //
ĀK, 1, 9, 125.1 taṃ rasaṃ pūrvavad divyair auṣadhair māritaṃ rasam /
ĀK, 1, 9, 192.2 ya imaṃ pāradaṃ divyaṃ sevate pathyabhuksadā //
ĀK, 1, 10, 29.1 puṭe tau jārayed divyanāmnātha parameśvari /
ĀK, 1, 10, 44.1 iyaṃ tu ghuṭikā divyā vikhyātā hemasundarī /
ĀK, 1, 10, 75.1 ghuṭikā jāyate divyā nāmneyaṃ vajrakhecarī /
ĀK, 1, 10, 80.1 mukhasthā siddhidā divyā pūrvavat krāmaṇaṃ pibet /
ĀK, 1, 10, 88.2 mukhasthā siddhidā divyā pūrvoktaṃ krāmaṇaṃ pibet //
ĀK, 1, 10, 92.2 ghuṭikā jāyate divyā nāmneyaṃ vajrabhairavī //
ĀK, 1, 10, 97.1 ghuṭikā jāyate divyā nāmnā tripurabhairavī /
ĀK, 1, 10, 112.2 ayutāyuṣyadā divyā mahābalavivardhinī //
ĀK, 1, 10, 115.2 divyabuddhiprajananī divyasatvapradāyinī //
ĀK, 1, 10, 115.2 divyabuddhiprajananī divyasatvapradāyinī //
ĀK, 1, 10, 129.1 sevyate pramathaśreṣṭhair divyaśaktyā samanvitaḥ /
ĀK, 1, 11, 1.3 rasāyanāni divyāni siddhidāni maheśvara //
ĀK, 1, 11, 19.1 tattatpriyakarair divyairbaliṃ dikṣu vinikṣipet /
ĀK, 1, 11, 29.1 divyadṛṣṭir vajradehaḥ sa sākṣādbhairavastvayam /
ĀK, 1, 11, 31.1 divyadīptamahānādiśaṅkhakāhalasaṃkulam /
ĀK, 1, 11, 32.1 tālairbahuvidhaiścānyairdivyaghoṣaiḥ samākulam /
ĀK, 1, 11, 33.2 kācanūpurasaṃyuktā divyābharaṇabhūṣitāḥ //
ĀK, 1, 11, 34.1 divyamālāpariṣkārā divyagandhānulepanāḥ /
ĀK, 1, 11, 34.1 divyamālāpariṣkārā divyagandhānulepanāḥ /
ĀK, 1, 11, 34.2 divyāmbarāścārurūpā mattamanmathavihvalāḥ //
ĀK, 1, 11, 37.1 divyālayāṃśca vividhānhemamāṇikyamaṇḍitān /
ĀK, 1, 11, 37.2 divyāni snānapānāni svīkurvāṇo muhurmuhuḥ //
ĀK, 1, 12, 3.2 śreṣṭhaḥ śrīparvato divyaḥ siddhiyogīndrasevitaḥ //
ĀK, 1, 12, 7.2 divyaliṅgasparśanīyaṃ jyotirliṅgamanāmayam //
ĀK, 1, 12, 14.2 sravatyeva divārātraṃ divyagandhaṃ suguggulum //
ĀK, 1, 12, 17.2 koṭimaṃśaṃ tatastāmraṃ divyaṃ bhavati kāñcanam //
ĀK, 1, 12, 24.2 taptakuṇḍaṃ nīlajalaṃ divyasiddhipradāyakam //
ĀK, 1, 12, 28.1 vasudhāyāṃ bilaṃ paśyejjīveddivyāyutābdakam /
ĀK, 1, 12, 37.2 tatkṣīraṃ māsamātraṃ ca pibeddivyatanurbhavet //
ĀK, 1, 12, 41.2 asti divyabiladvāraṃ tatra cāpatrayāntaram //
ĀK, 1, 12, 74.2 divyo bhavati siddho'yaṃ bilaṃ paśyati bhūtale //
ĀK, 1, 12, 79.2 divyo bhavati siddho'yaṃ valīpalitamṛtyujit //
ĀK, 1, 12, 94.1 divyaṃ hyanekaruciraṃ sadyaḥ pratyayakārakam /
ĀK, 1, 12, 97.1 tatpīṭhaṃ tu mahaddivyaṃ paśyetsphaṭikasannibham /
ĀK, 1, 12, 108.2 tatrāste candanaṃ divyaṃ puṣpapūrṇaṃ maheśvari //
ĀK, 1, 12, 118.1 yāhi svaṃ paścimadvāraṃ divyā kanyāsti tatra vai /
ĀK, 1, 12, 124.2 dṛśyate divyaliṅgaṃ ca cāpastatra manoharaḥ //
ĀK, 1, 12, 131.1 samāgacchālaye divye kanyāpañcaśatākule /
ĀK, 1, 12, 151.2 caityātpūrve śilā divyā mudgābhā sparśasaṃjñakā //
ĀK, 1, 13, 1.3 śrutaṃ tava prasādena divyaṃ sarvarasāyanam //
ĀK, 1, 13, 12.1 caturvidhaṃ śoṇitaṃ te divyaṃ balakaraṃ param /
ĀK, 1, 14, 1.2 śrutaṃ sarvaṃ mayā deva divyaṃ sarvarasāyanam /
ĀK, 1, 14, 5.2 amṛtaṃ ca latā divyā divyasiddhipradāyakāḥ //
ĀK, 1, 14, 5.2 amṛtaṃ ca latā divyā divyasiddhipradāyakāḥ //
ĀK, 1, 15, 2.2 sukhopāyopayogyaṃ ca divyauṣadhirasāyanam //
ĀK, 1, 15, 3.1 brūhi me tadvidhaṃ divyaṃ sarvasiddhipradāyakam /
ĀK, 1, 15, 3.3 vakṣyāmi brahmavṛkṣādi divyauṣadhirasāyanam //
ĀK, 1, 15, 14.2 vajradeho divyadṛṣṭiḥ pañcame khecaro bhavet //
ĀK, 1, 15, 22.2 dūraśrāvī divyadṛṣṭir jīvedbrahmadinaṃ sudhīḥ //
ĀK, 1, 15, 68.2 palitādivinirmukto divyadṛṣṭirdṛḍhaṃ vapuḥ //
ĀK, 1, 15, 76.2 tasya divyā bhavetprajñā rogahṛnmāsasevayā //
ĀK, 1, 15, 102.7 atha vakṣyāmyahaṃ divyaṃ rudantīkalpamuttamam /
ĀK, 1, 15, 111.2 atha vacmi śubhaṃ divyaṃ nirguṇḍīkalpamuttamam //
ĀK, 1, 15, 113.2 ṣaṇmāsād divyadehaḥ syānmattanāgabalānvitaḥ //
ĀK, 1, 15, 135.2 māsena divyadehaḥ syājjīved brahmadinatrayam //
ĀK, 1, 15, 137.1 māsaṣaṭkaprayogeṇa divyadeho bhavennaraḥ /
ĀK, 1, 15, 177.2 atha vakṣyāmi girije divyaṃ śuṇṭhīrasāyanam //
ĀK, 1, 15, 205.1 sarve rogā vinaśyanti ṣaṇmāsāddivyavigrahaḥ /
ĀK, 1, 15, 209.2 divyaṃ punarnavākalpaṃ vakṣyāmi śṛṇu pārvati //
ĀK, 1, 15, 243.1 divyadṛṣṭiśca tejasvī dvimāsād dviṣahṛdbhavet /
ĀK, 1, 15, 267.1 divyā jyotiṣmatī vallī taptakāñcanasannibhā /
ĀK, 1, 15, 287.2 devāśca divyā ṛṣayo vasavo'ṣṭau mahoragāḥ //
ĀK, 1, 15, 296.2 matpriyo divyakarmā ca sarvajño muktimāpnuyāt //
ĀK, 1, 15, 299.1 etadrasāyanaṃ divyaṃ sukaraṃ mokṣasādhanam /
ĀK, 1, 15, 301.1 rasāyanam idaṃ divyaṃ na kurvanti ca mānavāḥ /
ĀK, 1, 15, 304.2 jyotiṣmatīphalabhavaṃ sevyaṃ divyarasāyanam //
ĀK, 1, 15, 323.1 tad udbhūtaṃ paraṃ divyaṃ jarāmaraṇakṛntanam /
ĀK, 1, 15, 327.1 tāmālokya śubhāṃ divyāṃ muditāḥ paryapālayan /
ĀK, 1, 15, 330.2 ninyuśca bhūtalaṃ divyāmauṣadhiṃ sarvasiddhidām //
ĀK, 1, 15, 341.2 krīḍāmodadyutimadakāntidatvācca divyakā //
ĀK, 1, 15, 357.2 oṃ glauṃ sauṃ hrīṃ khecarabhūcaradivyayogini imāṃ rakṣa rakṣa sarvaśatrupramathini svāhā /
ĀK, 1, 15, 522.2 atha somalatākalpaṃ divyaṃ vakṣyāmi śaṅkari //
ĀK, 1, 15, 530.2 divyaṃ saro'sti kāśmīre khyātaṃ kṣudrakamānasam //
ĀK, 1, 15, 573.1 varṣāyutaṃ navaṃ divyaṃ vapurdhatte sukāntimat /
ĀK, 1, 15, 587.2 divyadṛṣṭiḥ śataṃ jīvenmedhābalamahādyutiḥ //
ĀK, 1, 16, 55.1 jīveddivyavapur bhūtvā sādhako nātra saṃśayaḥ /
ĀK, 1, 16, 56.2 vatsarājjāyate siddhiḥ pūrvavad divyavigrahaḥ //
ĀK, 1, 16, 58.1 vatsarājjāyate siddhiḥ pūrvavaddivyavigrahaḥ /
ĀK, 1, 16, 114.2 kathyante manavo divyāḥ sarvasādhāraṇāḥ smṛtāḥ //
ĀK, 1, 17, 2.2 rasāyanāni divyāni śrutāni vividhāni ca //
ĀK, 1, 17, 3.1 susādhyaṃ sulabhaṃ divyaṃ sadyaḥ pratyayakāraṇam /
ĀK, 1, 17, 12.1 tadghaṭaṃ sthāpayenmañce divyabhāskararaśmibhiḥ /
ĀK, 1, 19, 157.1 divyaṃ vā kaupamudakaṃ śṛtaṃ peyaṃ sukhāvaham /
ĀK, 1, 20, 5.2 sarvadivyāyudhopeta varavyāghrājināṃbara //
ĀK, 1, 20, 100.2 aikyaṃ tadbindunā yāti tadā divyaṃ vapurbhavet //
ĀK, 1, 20, 190.1 mayoditamidaṃ sarvaṃ divyavāyurasāyanam /
ĀK, 1, 21, 69.2 gajāntaṃ śrīpadaṃ divyamāyuṣyārogyavardhanam //
ĀK, 1, 21, 78.2 yasmindeśe kuṭī divyā kalpitā yogisattamaiḥ //
ĀK, 1, 21, 86.1 devi citraṃ pravakṣyāmi divyaṃ guhyatamaṃ śivam /
ĀK, 1, 21, 110.1 sarvalohaṃ ca kanakaṃ divyaṃ manujadurlabham /
ĀK, 1, 23, 1.2 śrutaṃ sarvaṃ mayā deva divyaṃ sarvarasāyanam /
ĀK, 1, 23, 85.1 tadbhasma divyaṃ yuñjīta sadā roge rasāyane /
ĀK, 1, 23, 98.2 rasabhasma bhaveddivyaṃ rugjarāmaraṇāpaham //
ĀK, 1, 23, 101.2 rasabhasma bhaveddivyaṃ sindūrāruṇasannibham //
ĀK, 1, 23, 136.2 svarṇapiṣṭirbhaveddivyā sarvavāñchitadāyinī //
ĀK, 1, 23, 139.2 divyā sā sarvakarmārhā devānāmapi durlabhā //
ĀK, 1, 23, 145.2 jālikāyantramadhye ca divyaṃ paścāttamuddharet //
ĀK, 1, 23, 149.1 gandhapiṣṭirbhaveddivyā sarvakarmakarī śubhā /
ĀK, 1, 23, 190.2 udayādityasaṅkāśaṃ khoṭaṃ divyarasāyanam //
ĀK, 1, 23, 263.1 śatāṃśenaiva vedhena kurute divyakāñcanam /
ĀK, 1, 23, 277.1 jāyate kāñcanaṃ divyaṃ niṣekādbhāskaraḥ priye /
ĀK, 1, 23, 278.2 tatkṣaṇātkāñcanaṃ divyaṃ saptavārā niṣecitam //
ĀK, 1, 23, 316.1 taṃ sūtaṃ mārayedbhadre jāgarir divya oṣadhiḥ /
ĀK, 1, 23, 325.2 jāyate kanakaṃ divyaṃ devābharabhūṣaṇam //
ĀK, 1, 23, 363.1 candrārkapatraṃ deveśi jāyate divyakāñcanam /
ĀK, 1, 23, 371.2 prarohati kṣaṇāddivyā dagdhā sā tu mahauṣadhī //
ĀK, 1, 23, 374.1 tasyāḥ kandarasaṃ divye kṛṣṇarājīsamanvitam /
ĀK, 1, 23, 395.2 taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam //
ĀK, 1, 23, 410.1 te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ /
ĀK, 1, 23, 461.1 athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet /
ĀK, 1, 23, 526.1 taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam /
ĀK, 1, 23, 536.2 vajradehaḥ sa siddhaḥ syād divyastrījanavallabhaḥ //
ĀK, 1, 23, 561.1 bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ /
ĀK, 1, 23, 563.1 ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate /
ĀK, 1, 23, 566.2 vigatasakaladoṣaḥ sarvadṛk divyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ //
ĀK, 1, 23, 587.2 grāsahīnastu yo baddho divyasiddhikaro bhavet //
ĀK, 1, 23, 592.1 divyābhirauṣadhībhiḥ prāguktaṃ saṃkocabandhanam /
ĀK, 1, 23, 616.1 kārayedghuṭikāṃ divyāṃ badarāsthipramāṇataḥ /
ĀK, 1, 23, 618.2 tāṃ kṣipeccakramadhye tu ghuṭikāṃ divyarūpiṇīm //
ĀK, 1, 23, 622.1 lakṣavedhena yā baddhā ghuṭikā divyarūpiṇī /
ĀK, 1, 23, 623.1 daśalakṣeṇa yā baddhā ghuṭikā divyarūpiṇī /
ĀK, 1, 23, 624.1 koṭivedhena yā baddhā ghuṭikā divyarūpiṇī /
ĀK, 1, 23, 625.1 daśakoṭiprabhedena ghuṭikā divyarūpiṇī /
ĀK, 1, 23, 636.1 kārayedghuṭikāṃ divyāṃ vajrasiddhena kāñcane /
ĀK, 1, 23, 656.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
ĀK, 1, 23, 663.1 tadbhasma jāyate divyaṃ sindūrāruṇasannibham /
ĀK, 1, 23, 718.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
ĀK, 1, 24, 8.1 eṣa devi raso divyo dehadravyakaro bhavet /
ĀK, 1, 24, 69.1 kurute kāñcanaṃ divyamaṣṭalohāni pārvati /
ĀK, 1, 24, 89.1 tannāgaṃ mriyate divyaṃ sindūrāruṇasaprabham /
ĀK, 1, 24, 91.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
ĀK, 1, 24, 93.1 kanakaṃ jāyate divyaṃ siddhayoga udāhṛtaḥ /
ĀK, 1, 24, 136.1 tatkṣaṇādeva sūtasya divyadeho bhavennaraḥ /
ĀK, 1, 24, 138.1 khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhakaḥ /
ĀK, 1, 24, 194.2 jalūkā jāyate divyā mardanākhyā surārcite //
ĀK, 1, 26, 91.2 susaṃdhisaṃdhitaṃ kṛtvā divyabhāṇḍe tu sammukham //
ĀK, 2, 2, 8.1 etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /
ĀK, 2, 9, 5.1 rasakarmakarā divyāḥ kulauṣadhyaḥ susiddhidāḥ /
ĀK, 2, 9, 49.2 raktavallītyasau divyā nirdiṣṭā rasabandhinī //
ĀK, 2, 9, 58.2 devadālītyasau divyā rasaṃ badhnāti sā kṣaṇāt //
ĀK, 2, 10, 10.2 sarvasiddhikarī divyā rasarājaniyāmikā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 23.2, 11.0 atra cendreṇa divyadṛśā bharadvājābhiprāyam agrata eva buddhvāyurveda upadiṣṭaḥ tena bharadvājasyendrapṛcchādīha na darśitaṃ kiṃvā bhūtam apīndrapṛcchādi granthavistarabhayād iha na likhitam //
ĀVDīp zu Ca, Cik., 1, 4, 7, 1.0 brahmasuvarcalāprabhṛtayo yathoktalakṣaṇā divyauṣadhayo nātiprasiddhāḥ //
ĀVDīp zu Ca, Cik., 1, 4, 10.2, 1.0 etaddivyaṃ rasāyanamṛṣibhistadvidhair vā sevyam iti darśayann āha divyānām ityādi //
ĀVDīp zu Ca, Cik., 1, 4, 10.2, 1.0 etaddivyaṃ rasāyanamṛṣibhistadvidhair vā sevyam iti darśayann āha divyānām ityādi //
ĀVDīp zu Ca, Cik., 1, 4, 10.2, 2.0 viṣayābhijā iti svocitapuṇyadeśe jātā ityarthaḥ apuṇye tu deśe divyauṣadhijanmaiva na bhavati bhavantyo 'pi nirvāryā bhavantīti bhāvaḥ //
Śukasaptati
Śusa, 1, 1.1 praṇamya śāradāṃ devīṃ divyavijñānaśālinīm /
Śusa, 5, 19.9 yataḥ itaro 'pi na sāmānyo nṛpatirdivyarūpabhṛt /
Śāktavijñāna
ŚāktaVij, 1, 24.2 granthisphoṭaḥ sparśadivyapraharṣo binduspandā nābhikandāt sphuranti //
ŚāktaVij, 1, 29.2 sadā sa varṣate divyam amṛtaṃ jantujīvanam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 53.1 māṣamātraṃ rasaṃ divyaṃ pañcāśanmaricairyutam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 14.0 divyamiti śreṣṭham ṛṣipraṇītatvāt //
Bhāvaprakāśa
BhPr, 6, 2, 5.2 tato divyātsamutpannā saptajātirharītakī //
Dhanurveda
DhanV, 1, 31.2 tad vijñeyaṃ dhanur divyaṃ śaṅkareṇa dhṛtaṃ purā //
DhanV, 1, 43.1 śārṅgaṃ tu vai dhanurdivyaṃ tadviṣṇoḥ paramāyudham /
Gheraṇḍasaṃhitā
GherS, 1, 36.1 nāḍī nirmalatāṃ yāti divyadṛṣṭiḥ prajāyate /
GherS, 1, 52.2 kaphadoṣā vinaśyanti divyadṛṣṭiḥ prajāyate //
GherS, 1, 55.2 na jāyate netrarogaḥ divyadṛṣṭipradāyakam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 87.1 śaśaṃsuśca stavair divyaiḥ śivaṃ viṣṇuṃ gajānanam /
GokPurS, 2, 38.1 dṛṣṭvā vā divyaliṅgaṃ ca śrutvā vā sāgaradhvanim /
GokPurS, 4, 25.1 ekena divyarūpeṇa tāmragaurīti saṃstutā /
GokPurS, 4, 26.1 divyarūpadharāṃ devīṃ ye 'rcayantīha bhaktitaḥ /
GokPurS, 4, 52.1 sadyaḥ sa rājaputro'bhūd divyamānavadehavān /
GokPurS, 4, 55.2 tāvat te svarmahīyante divyabhogopabhoginaḥ //
GokPurS, 4, 66.2 tāvat svarge mahīyante divyabhogaiḥ samanvitāḥ //
GokPurS, 5, 3.2 divyaṃ liṅgaṃ tato jātaṃ tad agṛhṇan divaukasaḥ //
GokPurS, 6, 70.2 divyastrīrūpiṇī bhūtvā bhaja māmeva bhāmini //
GokPurS, 7, 24.1 bhūmiś ca kāśyapī cakre divyavarṣasahasrakam /
GokPurS, 9, 47.2 divyavarṣasahasraṃ tu liṅgaṃ saṃsthāpya śāṅkaram //
GokPurS, 10, 20.2 ghaṇṭākarṇena sahito divyavarṣasahasrakam //
GokPurS, 12, 55.2 divyaṃ vimānam āruhya divyastrīgaṇasevitaḥ //
GokPurS, 12, 55.2 divyaṃ vimānam āruhya divyastrīgaṇasevitaḥ //
GokPurS, 12, 81.2 divyaṃ vimānam ādāya tayor nikaṭam āyayuḥ //
GokPurS, 12, 82.1 tābhyāṃ datvā kuruśreṣṭha divyaṃ dehaṃ vibhāsvaram /
Gorakṣaśataka
GorŚ, 1, 74.2 bindunaiti sahaikatvaṃ bhaved divyaṃ vapus tadā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 11.1 etatsvarṇatrayaṃ divyaṃ varṇair yaccāśubhiryutam /
Haribhaktivilāsa
HBhVil, 1, 16.2 avagaṇḍūṣādyāsyavāso divyagandhādikaṃ punaḥ //
HBhVil, 2, 9.1 divyaṃ jñānaṃ yato dadyāt kuryāt pāpasya saṅkṣayam /
HBhVil, 2, 189.2 dīkṣāyā likhyate divyo vidhiḥ paurāṇiko 'dhunā //
HBhVil, 3, 42.2 māntraṃ pārthivam āgneyaṃ vāyavyaṃ divyam eva ca /
HBhVil, 3, 44.1 ātape sati yā vṛṣṭir divyaṃ snānaṃ tad ucyate /
HBhVil, 3, 113.2 gopīnāṃ nayanotpalārcitatanuṃ gogopasaṅghāvṛtaṃ govindaṃ kalaveṇuvādanaparaṃ divyāṅgabhūṣaṃ bhaje //
HBhVil, 3, 123.2 dhyāyanti puruṣaṃ divyam acyutaṃ ye smaranti ca /
HBhVil, 4, 110.1 divyacandanaliptāṅgaṃ cārahāsamukhāmbujam /
HBhVil, 4, 226.2 yat tu divyaṃ harikṣetre tasyaiva mṛdam āharet //
HBhVil, 5, 39.2 phalādisahitaṃ divyaṃ nyased bhagavato 'grataḥ //
HBhVil, 5, 40.2 kumbhaṃ sakarakaṃ divyaṃ phalakarpūrasaṃyutam /
HBhVil, 5, 58.2 nirasyotsārayed divyān māntriko divyadṛṣṭitaḥ //
HBhVil, 5, 58.2 nirasyotsārayed divyān māntriko divyadṛṣṭitaḥ //
HBhVil, 5, 181.2 divyāṅgarāgaparipiñjaritāṅgayaṣṭim āpītavastraparivītanitambabimbam //
HBhVil, 5, 184.1 āsyāravindaparipūritaveṇurandhralolatkarāṅgulisamīritadivyarāgaiḥ /
HBhVil, 5, 207.2 nānāratnaprabhodbhāsimukuṭaṃ divyatejasam //
HBhVil, 5, 211.2 gāyantaṃ divyagānaiś ca goṣṭhamadhyagataṃ harim //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 67.2 śuṇṭhīpaṭolakaphalādikapañcaśākaṃ mudgādi divyam udakaṃ ca yamīndrapathyam //
HYP, Prathama upadeśaḥ, 72.1 pīṭhāni kumbhakāś citrā divyāni karaṇāni ca /
HYP, Dvitīya upadeśaḥ, 30.2 kapālaśodhinī caiva divyadṛṣṭipradāyinī //
HYP, Tṛtīya upadeshaḥ, 8.1 ādināthoditaṃ divyam aṣṭaiśvaryapradāyakam /
HYP, Tṛtīya upadeshaḥ, 77.1 yat kiṃcit sravate candrād amṛtaṃ divyarūpiṇaḥ /
HYP, Tṛtīya upadeshaḥ, 78.1 tatrāsti karaṇaṃ divyaṃ sūryasya mukhavañcanam /
HYP, Tṛtīya upadeshaḥ, 98.2 dhārayed uttamāṅgeṣu divyadṛṣṭiḥ prajāyate //
HYP, Caturthopadeśaḥ, 46.2 pūrayed atulāṃ divyāṃ suṣumṇāṃ paścime mukhe //
HYP, Caturthopadeśaḥ, 71.1 divyadehaś ca tejasvī divyagandhas tvarogavān /
HYP, Caturthopadeśaḥ, 71.1 divyadehaś ca tejasvī divyagandhas tvarogavān /
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 38.0 [... au3 letterausjhjh] prajvalite rukmam apadatte [... au3 letterausjhjh] divyo gandharvo bhuvanasya yas patiḥ [... au3 letterausjhjh] ime vai lokā bhuvanaṃ //
KaṭhĀ, 2, 5-7, 3.0 ahaṃ rudro 'ham indro 'ham ādityo 'haṃ sarvasyāvayā haraso divyasyeti //
Kokilasaṃdeśa
KokSam, 1, 54.1 divyaiśvaryaṃ diśasi bhajatāṃ vartase bhikṣamāṇo gaurīmaṅke vahasi bhasitaṃ pañcabāṇaṃ cakartha /
Mugdhāvabodhinī
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ yā hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //
MuA zu RHT, 1, 32.2, 3.0 kiṃ kṛtvā prāpnuvanti divyāṃ tanuṃ paramāṃ samāśritya samprāpya tebhyo brahmādibhyo 'pyanye apare munayo nāradādayo jīvanmuktā yajante saṃgatiṃ kurvanti //
MuA zu RHT, 1, 33.2, 2.0 yato brahmādayo jīvanmuktāś cānye divyāṃ tanuṃ vidhāya muktiṃ prāptās tasmāddhetor yoginā yogayuktena prathamaṃ divyā tanur vidheyā dṛḍhaśarīraṃ kāryam ityarthaḥ //
MuA zu RHT, 1, 33.2, 2.0 yato brahmādayo jīvanmuktāś cānye divyāṃ tanuṃ vidhāya muktiṃ prāptās tasmāddhetor yoginā yogayuktena prathamaṃ divyā tanur vidheyā dṛḍhaśarīraṃ kāryam ityarthaḥ //
MuA zu RHT, 1, 33.2, 3.1 kiṃviśiṣṭena yoginā jīvanmuktiṃ samīhamānena yoginā divyā tanur vidheyā //
MuA zu RHT, 1, 34.2, 1.0 divyatanorhetutvād rasendrasya sādhanavidhau sādhanopadeśe sudhiyā pūjyamatinā puṃsā prathamam aṣṭādaśasaṃskārāḥ prayatnena jñātavyāḥ //
MuA zu RHT, 8, 2.2, 9.0 tathā śvetena śvetai rāgair yujyate raktena raktaiḥ pītena pītaiḥ kapilāgnerdivyasyāpi sarvasyādarśanarūpaṃ kṣayakarasya balairdravyāṇāṃ tādṛśo varṇo rasavarṇato varṇakovidairjñeyaḥ //
MuA zu RHT, 16, 37.1, 2.0 kanakaṃ hema dattvā śanakair nīcais tāvadanuvāhayet yāvaddivyaṃ pravaraṃ kanakaṃ bhavediti śeṣaḥ //
MuA zu RHT, 18, 67.2, 10.0 evaṃ kṛte sati akṣīṇaṃ akṣayaṃ divyaṃ pravaraṃ devayogyaṃ devā indrādayastadyogyaṃ kanakaṃ bhavati //
MuA zu RHT, 18, 73.2, 2.0 kāñcī svarṇamākṣikaṃ brāhmī somāhvā kuṭilaṃ sīsaṃ tālakaṃ pratītaṃ etatsamayojitaṃ samāṃśamelitaṃ sat dhmātaṃ kuryāt punaranena kāñcyādigaṇena viddhaṃ śulbaṃ divyā manoramā tārākṛṣṭirbhavet //
MuA zu RHT, 19, 33.2, 8.3 divyāmbarāyai ca digambarāya namaḥ śivāyai ca namaḥ śivāya /
MuA zu RHT, 19, 64.2, 4.0 rasāyaninaḥ rasāyanaṃ prāptasya hi puṃsaḥ buddhirvardhate balaṃ ca vardhate kena saha āyuṣā jīvitakālena saha punar divyabuddhiṃ prāptasya rasāyaninaḥ divyāḥ prakaraṇādguṇā medhādayaḥ pravardhante prakāśanta ityarthaḥ //
MuA zu RHT, 19, 64.2, 4.0 rasāyaninaḥ rasāyanaṃ prāptasya hi puṃsaḥ buddhirvardhate balaṃ ca vardhate kena saha āyuṣā jīvitakālena saha punar divyabuddhiṃ prāptasya rasāyaninaḥ divyāḥ prakaraṇādguṇā medhādayaḥ pravardhante prakāśanta ityarthaḥ //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 9.2 āgneyaṃ vāruṇaṃ brāhmaṃ vāyavyaṃ divyam eva ca //
ParDhSmṛti, 12, 11.1 yat tu sātapavarṣeṇa tat snānaṃ divyam ucyate /
Rasakāmadhenu
RKDh, 1, 1, 213.0 lepitaṃ puṭitaṃ tābhirdivyaṃ bhavati kāñcanam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 52.2, 12.2 suvarṇaṃ divyatejaḥ syāt kuṅkumād atiricyate //
RRSṬīkā zu RRS, 11, 86.2, 2.0 divyamūlikāścatuḥṣaṣṭimūlikāḥ prāguktāstābhistadrasena mardanasvedanādinā pakṣacchedāt //
Rasasaṃketakalikā
RSK, 2, 57.2 pakvo gajapuṭo divyaṃ sarvo yāti nirutthatām //
RSK, 4, 118.2 sūkṣmacūrṇīkṛtaṃ netrasyāñjanād divyadṛṣṭikṛt //
RSK, 5, 39.2 vartiṃ nirvāpayet dīptāṃ divyaṃ dhūmaṃ vimuñcati //
Rasārṇavakalpa
RAK, 1, 54.2 divyāyāś cauṣadheryoge tatpuṭaṃ ca sukhapradam //
RAK, 1, 110.1 jāyate kāñcanaṃ divyaṃ niṣekādbhāskarasya ca /
RAK, 1, 111.2 saptavārena taddivyaṃ kāñcanaṃ kāruniścitam //
RAK, 1, 151.1 jāyate kanakaṃ divyam andhamūṣāpuṭe kṛte /
RAK, 1, 178.2 prarohati kṣaṇāddivyā dagdhā chinnā mahauṣadhī //
RAK, 1, 181.1 tasyāḥ kandarasaṃ divyaṃ kṛṣṇanālasamanvitam /
RAK, 1, 200.2 uddhṛtya kāñcanaṃ divyaṃ sarvalakṣaṇasaṃyutam //
RAK, 1, 326.2 utpanno gandhakastatra divyarūpasamanvitaḥ //
RAK, 1, 346.2 divyadṛṣṭir mahātejo dvitīya iva śaṅkaraḥ //
RAK, 1, 349.0 māsatrayaprayogena divyadeho'bhijāyate //
RAK, 1, 359.2 taddevi triphalāyuktaṃ divyadṛṣṭikaraṃ param //
RAK, 1, 406.3 kāñcanaṃ kurute divyaṃ puṭena tu na saṃśayaḥ //
RAK, 1, 407.2 dṛṣṭvā caivaṃ taruṃ divyaṃ vajrīrūpeṇa saṃsthitam /
RAK, 1, 418.2 divyarūpāṇi paśyecca dṛṣṭvā lakṣaṇamīdṛśam //
RAK, 1, 420.1 kāñcanaṃ kurute divyaṃ kṣipraṃ caiva tu vahninā /
RAK, 1, 426.2 kāñcanaṃ jāyate divyaṃ tribhir doṣair vivarjitam //
RAK, 1, 442.1 jāyate kāñcanaṃ divyaṃ divyābharaṇabhūṣitam /
RAK, 1, 442.1 jāyate kāñcanaṃ divyaṃ divyābharaṇabhūṣitam /
RAK, 1, 445.1 anena kurute divyaṃ rūpametanna saṃśayaḥ /
RAK, 1, 473.2 jāyate ca hemaṃ divyaṃ taruṇādityavarcasam //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 11.1 samanantarasamāpannasya khalu punarbhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat bhagavantaṃ tāśca catasraḥ parṣado 'bhyavākiran //
SDhPS, 1, 35.2 mañjūṣakāṃścandanacūrṇamiśrān divyān sugandhāṃśca manoramāṃśca //
SDhPS, 1, 117.1 samanantarasamāpannasya khalu punastasya bhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ ca divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat //
SDhPS, 3, 77.1 śakraśca devānāmindro brahmā ca sahāṃpatiranyāśca devaputraśatasahasrakoṭyo bhagavantaṃ divyairvastrair abhicchādayāmāsuḥ //
SDhPS, 3, 78.1 divyaiśca māndāravairmahāmāndaravaiśca puṣpairabhyavakiranti sma //
SDhPS, 3, 79.1 divyāni ca vastrāṇyuparyantarīkṣe bhrāmayanti sma //
SDhPS, 3, 80.1 divyāni ca tūryaśatasahasrāṇi dundubhayaścoparyantarīkṣe parāhananti sma //
SDhPS, 5, 123.1 tena ca samayena pañcābhijñā ṛṣayo bhaveyur divyacakṣurdivyaśrotraparacittajñānapūrvanivāsānusmṛtijñānarddhivimokṣakriyākuśalāḥ /
SDhPS, 5, 123.1 tena ca samayena pañcābhijñā ṛṣayo bhaveyur divyacakṣurdivyaśrotraparacittajñānapūrvanivāsānusmṛtijñānarddhivimokṣakriyākuśalāḥ /
SDhPS, 7, 33.1 samanantaraniṣaṇṇasya ca khalu punastasya bhagavato bodhimaṇḍe 'tha brahmakāyikā devaputrā divyaṃ puṣpavarṣamabhipravarṣayāmāsuḥ //
SDhPS, 7, 38.1 cāturmahārājakāyikāśca devaputrā divyāṃ devadundubhimabhipravādayāmāsuḥ //
SDhPS, 7, 40.1 tata uttari tāni divyāṇi tūryāṇi satatasamitaṃ pravādayāmāsuryāvattasya bhagavato mahāparinirvāṇakālasamayāt //
SDhPS, 7, 72.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicarantaḥ paścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 72.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicarantaḥ paścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 101.1 atha khalu bhikṣavastānyapi pañcāśad brahmakoṭīnayutaśatasahasrāṇi tāni svāni svāni divyāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttarapaścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 101.1 atha khalu bhikṣavastānyapi pañcāśad brahmakoṭīnayutaśatasahasrāṇi tāni svāni svāni divyāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttarapaścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 129.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttaraṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 129.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttaraṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 133.1 abhyavakīrya tāni brāhmāṇi divyāni vimānāni tasya bhagavato niryātayāmāsuḥ /
SDhPS, 7, 158.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranto yena adhodigbhāgastenopasaṃkrāntāḥ //
SDhPS, 7, 158.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranto yena adhodigbhāgastenopasaṃkrāntāḥ //
SDhPS, 7, 162.1 abhyavakīrya tāni divyāni svāni svāni brāhmāṇi vimānāni tasya bhagavato niryātayāmāsuḥ /
SDhPS, 10, 26.1 sa yena yenaiva prakrāmet tena tenaiva sattvair añjalīkaraṇīyaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyo 'rcayitavyo 'pacāyitavyo divyamānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyakhādyabhojyānnapānayānair agraprāptaiśca divyai ratnarāśibhiḥ //
SDhPS, 10, 26.1 sa yena yenaiva prakrāmet tena tenaiva sattvair añjalīkaraṇīyaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyo 'rcayitavyo 'pacāyitavyo divyamānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyakhādyabhojyānnapānayānair agraprāptaiśca divyai ratnarāśibhiḥ //
SDhPS, 10, 27.1 sa dharmabhāṇakaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyo divyāśca ratnarāśayastasya dharmabhāṇakasyopanāmayitavyāḥ //
SDhPS, 11, 5.1 tasmiṃśca stūpe trāyastriṃśatkāyikā devaputrā divyair māndāravamahāmāndāravaiḥ puṣpaistaṃ ratnastūpamavakiranti adhyavakiranti abhiprakiranti //
SDhPS, 11, 58.1 samantādaṣṭabhyo digbhyo viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇi sarvāṇi vaiḍūryamayāni saptaratnahemajālasaṃchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni //
SDhPS, 11, 58.1 samantādaṣṭabhyo digbhyo viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇi sarvāṇi vaiḍūryamayāni saptaratnahemajālasaṃchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni //
SDhPS, 11, 62.1 sarvasmiṃśca ratnavṛkṣamūle pañcayojanaśatānyārohapariṇāhaṃ divyaratnamayaṃ vicitraṃ darśanīyaṃ siṃhāsanaṃ prajñaptamabhūt //
SDhPS, 11, 67.1 tānyapi buddhakṣetrāṇi vaiḍūryamayāni saptaratnahemajālapraticchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni ratnavṛkṣopaśobhitāni //
SDhPS, 11, 67.1 tānyapi buddhakṣetrāṇi vaiḍūryamayāni saptaratnahemajālapraticchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni ratnavṛkṣopaśobhitāni //
SDhPS, 11, 90.1 tasyāṃ velāyāṃ taṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ taṃ ca bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ divyamānuṣyakai ratnarāśibhirabhyavakiranti sma //
SDhPS, 16, 18.1 divyāni ca candanāgarucūrṇānyantarīkṣāt pravarṣanti sma //
SDhPS, 16, 20.1 divyāni ca dūṣyayugmaśatasahasrāṇy upariṣṭād antarīkṣāt prapatanti sma //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 17, 35.1 sa sattvastanmātreṇa puṇyābhisaṃskāreṇa kṛtenopacitena jātivinivṛtto dvitīye samucchraye dvitīye ātmabhāvapratilambhe gorathānāṃ lābhī bhaviṣyaty aśvarathānāṃ hastirathānāṃ śibikānāṃ goyānānām ṛṣabhayānānāṃ divyānāṃ ca vimānānāṃ lābhī bhaviṣyati //
SDhPS, 18, 13.1 na ca tāvaddivyaṃ śrotramabhinirharati //
SDhPS, 18, 16.1 evaṃrūpaḥ satatasamitābhiyukta tasya bodhisattvasya mahāsattvasya śrotrendriyapratilambho bhavati na ca tāvaddivyaṃ śrotramabhinirharati //
SDhPS, 18, 45.0 sa ihasthita eva devānāmapi gandhān ghrāyati tadyathā pārijātakasya kovidārasya māndāravamahāmāndāravamañjūṣakamahāmañjūṣakānāṃ divyānāṃ puṣpāṇāṃ gandhān ghrāyati //
SDhPS, 18, 46.1 divyānām agarucūrṇacandanacūrṇānāṃ gandhān ghrāyati //
SDhPS, 18, 47.1 divyānāṃ ca nānāvidhānāṃ puṣpavikṛtiśatasahasrāṇāṃ gandhān ghrāyati nāmāni caiṣāṃ saṃjānīte //
SDhPS, 18, 96.1 sa tathārūpeṇa jihvendriyeṇa yān yān rasānāsvādayati yān yān rasān jihvendriye upanikṣepsyati sarve te divyaṃ mahārasaṃ mokṣyante //
SDhPS, 18, 98.1 ye 'pi amanaāpā rasāste 'pi tasya jihvendriye samupanikṣiptāḥ divyaṃ rasaṃ mokṣyante //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 10.1 śrutā divyanadī brāhmī tathā viṣṇunadī mayā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 8.2 ṛṣayaśca mahātmāno divyatejaḥsamanvitāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 29.2 divyahāṭakacitrāṅgī kanakojjvalaśobhitā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 30.2 tāṃ manuḥ pratyuvācedaṃ kā tvaṃ divyavarāṅgane //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 33.1 etāṃścānyānvarāndivyānprārthito nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 49.2 ityetairnāmabhirdivyaiḥ stūyate vedapāragaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 26.2 taccāṇḍam abhavad divyaṃ dvādaśādityasannibham //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 34.2 bhramate divyarūpā sā vidyutsaudāminī yathā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 43.2 divyavarṣasahasraṃ tu bhrāmitāste tayā purā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 5.2 divyaṃ varṣasahasraṃ tu vāyubhūte maheśvare //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 33.2 purā kṛtayuge puṇye divyamandārabhūṣitā //
SkPur (Rkh), Revākhaṇḍa, 7, 2.2 divyavarṣasahasraṃ tu khadyota iva rūpavān //
SkPur (Rkh), Revākhaṇḍa, 7, 18.1 divyamāyāmayīṃ devīm utkṛṣṭāmbudasannibhām /
SkPur (Rkh), Revākhaṇḍa, 7, 19.2 vastrairanupamairdivyairnānābharaṇabhūṣitām //
SkPur (Rkh), Revākhaṇḍa, 8, 2.1 divye varṣaśate pūrṇe śrānto 'haṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 8, 6.1 bhramase divyayogātmanmohayanniva māṃ prabho /
SkPur (Rkh), Revākhaṇḍa, 8, 19.1 tato bhūmaṇḍalaṃ divyaṃ pañcaratnasamākulam /
SkPur (Rkh), Revākhaṇḍa, 8, 19.2 divyasphaṭikasopānaṃ rukmastaṃbhamanoramam //
SkPur (Rkh), Revākhaṇḍa, 8, 28.2 nimīlitākṣānpaśyāmi divyābharaṇabhūṣitān //
SkPur (Rkh), Revākhaṇḍa, 8, 29.2 nadyāstasyā jale snātvā divyapuṣpairmanoramaiḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 33.2 tataḥ kanyāḥ samuttīrya divyāṃbaravibhūṣaṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 34.2 padmairhiraṇmayairdivyairarcayitvā śubhānanāḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 15.2 vedairvyāptaṃ jagatsarvaṃ divyādivyaṃ carācaram //
SkPur (Rkh), Revākhaṇḍa, 9, 46.2 divyā kāmagamā devī vāgvibhūtyai tu saṃsthitā //
SkPur (Rkh), Revākhaṇḍa, 9, 47.2 divyā kāmagamā devī sarvatra surapūjitā //
SkPur (Rkh), Revākhaṇḍa, 10, 32.1 āśrame hyāśramāndivyānkārayāmo jitavratāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 34.2 tato varṣaśataṃ pūrṇaṃ divyaṃ revātaṭe 'vasan //
SkPur (Rkh), Revākhaṇḍa, 10, 62.2 te divyarūpāstu kulaprasūtāḥ śataṃ samā dharmaparā bhavanti //
SkPur (Rkh), Revākhaṇḍa, 11, 77.1 tacca varṣaśataṃ divyaṃ kālasaṃkhyānumānataḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 16.2 te yānti rudraṃ vṛṣasaṃyutena yānena divyāmbarabhūṣitāśca //
SkPur (Rkh), Revākhaṇḍa, 13, 3.2 vimalāmbarasaṃvītā divyamālāvibhūṣitā //
SkPur (Rkh), Revākhaṇḍa, 14, 9.1 śaivaṃ padam ajaṃ divyam āviśat saha tairvibhuḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 10.2 payo 'mṛtāśrayaṃ divyaṃ tatpītvā nirvṛto bhava //
SkPur (Rkh), Revākhaṇḍa, 19, 12.1 divyaṃ prāṇabalaṃ jajñe samudraplavanakṣamam /
SkPur (Rkh), Revākhaṇḍa, 19, 25.1 jāmbūnadamayair divyair bhūṣaṇair upaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 20, 18.2 śayyopari śayānaṃ tu puruṣaṃ divyamūrdhajam //
SkPur (Rkh), Revākhaṇḍa, 20, 25.2 jayeśa jaya vāgīśa jaya divyāṅgabhūṣaṇa //
SkPur (Rkh), Revākhaṇḍa, 21, 40.1 apsarogaṇasaṃkīrṇe divyaśabdānunādite /
SkPur (Rkh), Revākhaṇḍa, 21, 40.2 divyagandhānuliptāṅgo divyālaṅkārabhūṣitaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 40.2 divyagandhānuliptāṅgo divyālaṅkārabhūṣitaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 51.2 divyabhogaiḥ susampannaḥ krīḍate kālam īpsatam //
SkPur (Rkh), Revākhaṇḍa, 22, 26.2 divyairagnyarkasaṅkāśaiḥ śataśo 'tha sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 33.1 yasminpatati taddivyaṃ dṛptasya tripuraṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 26, 62.2 bāṇasya bhavanaṃ divyaṃ sarvaṃ kāñcanabhūṣitam //
SkPur (Rkh), Revākhaṇḍa, 28, 20.1 sajjaṃ kṛtvā dhanurdivyaṃ yojayitvā rathottamam /
SkPur (Rkh), Revākhaṇḍa, 33, 6.2 divyopabhogasampannaṃ prārthayāmāsa narmadā //
SkPur (Rkh), Revākhaṇḍa, 34, 22.1 apsarogaṇasaṃkīrṇe divyaśabdānunādite /
SkPur (Rkh), Revākhaṇḍa, 38, 7.2 bahupakṣiyutaṃ divyaṃ yathā caitrarathaṃ vanam //
SkPur (Rkh), Revākhaṇḍa, 40, 11.2 divyaṃ varṣasahasraṃ ca kṛcchracāndrāyaṇaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 44, 7.2 bhuktimuktipradaṃ divyaṃ prāṇināṃ pāpakarmiṇām //
SkPur (Rkh), Revākhaṇḍa, 45, 8.1 prārthayāmi varaṃ divyaṃ yo me manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 45, 10.1 divyaṃ varṣasahasraṃ sa nirāhāro 'bhavat tataḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 4.1 devatāyatanair divyair dhvajamālāsuśobhitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 5.1 prāviśadbhavane divye kāñcane rukmamālini /
SkPur (Rkh), Revākhaṇḍa, 48, 43.2 riporbhayaṃkaraṃ divyaṃ dhvajamālādiśobhitam //
SkPur (Rkh), Revākhaṇḍa, 51, 17.3 divyaṃ varṣasahasraṃ sa tapastepe sudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 52, 7.2 devatāyatanair divyair āśramair gahanair yutā //
SkPur (Rkh), Revākhaṇḍa, 53, 2.2 śṛṇuṣvaikamanā bhūtvā kathāṃ divyāṃ mahīpate /
SkPur (Rkh), Revākhaṇḍa, 53, 18.2 tato 'paśyatsaro divyaṃ padminīkhaṇḍamaṇḍitam //
SkPur (Rkh), Revākhaṇḍa, 54, 62.2 vimānasthaṃ dadarśāsau pumāṃsaṃ divyarūpiṇam //
SkPur (Rkh), Revākhaṇḍa, 54, 67.2 tān dadarśa punaḥ sarvān divyarūpadharāñchubhān //
SkPur (Rkh), Revākhaṇḍa, 54, 68.1 divyavastraiśca saṃvītān divyābharaṇabhūṣitān /
SkPur (Rkh), Revākhaṇḍa, 54, 68.1 divyavastraiśca saṃvītān divyābharaṇabhūṣitān /
SkPur (Rkh), Revākhaṇḍa, 54, 68.2 vimānair vividhair divyair apsarogaṇasevitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 71.1 tvatprasādānnṛpaśreṣṭha gatirdivyā mamedṛṣī /
SkPur (Rkh), Revākhaṇḍa, 56, 61.2 kumudāni gṛhāṇa tvaṃ divyānyāhārasiddhaye //
SkPur (Rkh), Revākhaṇḍa, 56, 66.2 vastraiḥ saṃveṣṭitaṃ divyaṃ sraṅmālyairupaśobhitam //
SkPur (Rkh), Revākhaṇḍa, 57, 31.1 divyaṃ vimānamārūḍho gataścānuttamāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 58, 12.2 divyaṃ vimānamāruhya kailāsaṃ prati gamyatām //
SkPur (Rkh), Revākhaṇḍa, 60, 38.3 te yānti rudraṃ vṛṣasaṃyutena yānena divyāmbarabhūṣitāṅgāḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 76.2 divyarūpadharāḥ sarvā divyābharaṇabhūṣitāḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 76.2 divyarūpadharāḥ sarvā divyābharaṇabhūṣitāḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 94.3 asmatkuleṣu yaddivyaṃ tatkuruṣva yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 67, 95.1 na taddivyaṃ kule 'smākaṃ viṣaṃ kośaṃ na tattulā /
SkPur (Rkh), Revākhaṇḍa, 78, 13.1 mama priyaṃkaraṃ divyaṃ nṛtyagītaṃ bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 83, 78.3 vimānaṃ ca tato divyam āgataṃ barhiṇas tadā //
SkPur (Rkh), Revākhaṇḍa, 83, 79.1 divyarūpadharo bhūtvā gato nāke kalāpavān /
SkPur (Rkh), Revākhaṇḍa, 86, 11.1 tadaiva roganirmukto 'bhavaddivyasvarūpavān /
SkPur (Rkh), Revākhaṇḍa, 97, 49.2 tatastena tu sā bālā divyagandhādhivāsitā //
SkPur (Rkh), Revākhaṇḍa, 103, 91.2 tasya madhye tu deveśi puruṣo divyarūpadhṛk //
SkPur (Rkh), Revākhaṇḍa, 106, 1.3 saubhāgyakaraṇaṃ divyaṃ naranārīmanoramam //
SkPur (Rkh), Revākhaṇḍa, 111, 8.2 kāmayāmāsa rudrāṇīṃ divyaṃ varṣaśataṃ kila //
SkPur (Rkh), Revākhaṇḍa, 111, 34.1 śikhī ca te vāhanaṃ divyarūpo datto mayā śaktidharasya saṃkhye /
SkPur (Rkh), Revākhaṇḍa, 119, 3.2 śrutvā cākhyānakaṃ divyaṃ brāhmaṇāñchṛṇu yatphalam //
SkPur (Rkh), Revākhaṇḍa, 125, 7.1 tatas tejaśca divyaṃ ca taptapiṇḍamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 141, 3.2 divyaṃ varṣasahasraṃ tu vyādhenācaritaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 47.3 divyaṃ cakṣus tadā devo dadau rukmasya bhārata //
SkPur (Rkh), Revākhaṇḍa, 146, 63.2 asmāhake śilā divyā tiṣṭhate gajasannibhā //
SkPur (Rkh), Revākhaṇḍa, 148, 25.1 upabhujya yathānyāyaṃ divyānbhogānanuttamān /
SkPur (Rkh), Revākhaṇḍa, 150, 34.1 tapojapakṛśībhūto divyaṃ varṣaśataṃ kila /
SkPur (Rkh), Revākhaṇḍa, 150, 48.1 tatra divyāpsarobhiśca devagandharvagāyanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 12.2 taddivyaṃ rūpamāsthāya kramitvā medinīṃ kramaiḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 43.2 sarvapāpaharaṃ divyaṃ sarvarogavināśanam //
SkPur (Rkh), Revākhaṇḍa, 155, 53.1 tatpuraṃ kāmagaṃ divyaṃ svarṇaprākāratoraṇam /
SkPur (Rkh), Revākhaṇḍa, 158, 6.2 haṃsayuktavimānastho divyastrīśatasaṃvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 87.2 sarvānkāmānavāpnoti ye divyā ye ca mānuṣāḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 102.1 tatra bhuktvā mahābhogāndivyaiśvaryasamanvitān /
SkPur (Rkh), Revākhaṇḍa, 168, 21.1 tapaścacāra sumahaddivyaṃ varṣaśataṃ kila /
SkPur (Rkh), Revākhaṇḍa, 169, 20.1 divyena cakṣuṣā dṛṣṭaṃ trailokyaṃ sacarācaram /
SkPur (Rkh), Revākhaṇḍa, 169, 22.1 mayā dṛṣṭaṃ mahīpāla trailokyaṃ divyacakṣuṣā /
SkPur (Rkh), Revākhaṇḍa, 169, 26.2 divyānulepanavatī sakhībhiḥ sā surakṣitā //
SkPur (Rkh), Revākhaṇḍa, 172, 8.1 tasminsamāgame divye brahmaviṣṇvīśamabruvan /
SkPur (Rkh), Revākhaṇḍa, 172, 35.1 divyaṃ varṣasahasraṃ tu pūjayāmāsa bhārata /
SkPur (Rkh), Revākhaṇḍa, 172, 40.1 divyanetradharo bhūtvā trailokye sacarācare /
SkPur (Rkh), Revākhaṇḍa, 172, 42.1 te 'pi divyavimānena krīḍante kalpasaṃkhyayā /
SkPur (Rkh), Revākhaṇḍa, 172, 54.2 svargaṃ prayānti te sarve divyarūpadharā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 176, 20.2 sarvapāpaharaṃ divyaṃ sarvairapi surādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 177, 8.1 divyasnānādvaraṃ snānaṃ vāyavyaṃ bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 177, 10.2 āgneyaṃ vāruṇaṃ brāhmyaṃ vāyavyaṃ divyameva ca /
SkPur (Rkh), Revākhaṇḍa, 177, 12.2 tatsnānaṃ pañcamaṃ proktaṃ divyaṃ pāṇḍavasattama //
SkPur (Rkh), Revākhaṇḍa, 179, 2.2 divyaṃ varṣasahasraṃ tu tatastuṣṭo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 68.1 tatra divyāpsarobhistu vījyamāno 'tha cāmaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 7.1 divyaṃ varṣasahasraṃ tu saṃśuṣko munisattamaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 10.3 divyaṃ varṣasahasraṃ tu mama dhyānaparāyaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 14.1 divyaṃ varṣasahasraṃ tu dhyāyamānasya śaṅkaram /
SkPur (Rkh), Revākhaṇḍa, 181, 55.1 karuṇābhyudayaṃ nāma stotram idaṃ sarvasiddhidaṃ divyam /
SkPur (Rkh), Revākhaṇḍa, 186, 2.1 divyaṃ varṣaśataṃ yāvajjātamātreṇa bhārata /
SkPur (Rkh), Revākhaṇḍa, 193, 48.3 divyajñānopapannānāṃ tāsāṃ pratyakṣamīśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 10.1 sthāṇuvatsaṃsthitā sābhūddivyaṃ varṣasahasrakam /
SkPur (Rkh), Revākhaṇḍa, 194, 37.1 te divyajñānasampannā divyadehaviceṣṭitāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 37.1 te divyajñānasampannā divyadehaviceṣṭitāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 37.2 divyaṃ lokamavāpsyanti divyabhogasamanvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 37.2 divyaṃ lokamavāpsyanti divyabhogasamanvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 58.1 sarvāścaryamayaṃ divyaṃ divyasiddhisamanvitam /
SkPur (Rkh), Revākhaṇḍa, 194, 58.1 sarvāścaryamayaṃ divyaṃ divyasiddhisamanvitam /
SkPur (Rkh), Revākhaṇḍa, 209, 57.2 sarvapāpaharaṃ divyamekāgrastvaṃ śṛṇuṣva tat //
SkPur (Rkh), Revākhaṇḍa, 209, 159.2 ākāśe so 'ti śuśrāva divyavāṇīsamīritam //
SkPur (Rkh), Revākhaṇḍa, 225, 17.2 vimānavaramārūḍhā divyamālānvitā nṛpa //
Sātvatatantra
SātT, 2, 6.1 tasmād adhaḥ kamaṭha āsa viśālarūpī brahmāṇḍabhāṇḍaparivistṛtādivyakāyaḥ /
SātT, 2, 8.1 ālokya kardamatapo bhagavān vibhūtyai saṃśuddhadivyavapuṣāvirabhūt saśuklaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 78.2 divyāmbaro divyadhanur diṣṭadivyāstrapāragaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 78.2 divyāmbaro divyadhanur diṣṭadivyāstrapāragaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 78.2 divyāmbaro divyadhanur diṣṭadivyāstrapāragaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 150.1 abhedyadivyakavacaḥ śrīmaddārukasārathiḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 160.2 narakāhṛtadivyastrīratnavāhādināyakaḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 12.9 bhaumadivyaudaryākarajabhedāt /
Tarkasaṃgraha, 1, 12.11 abindhanaṃ divyaṃ vidyudādi /
Uḍḍāmareśvaratantra
UḍḍT, 1, 68.1 uoṃ namo bhagavate rudrāya śāntāya divyayogāya divyarūpāya jaṭilabrahmacāriṇe agadokṣitridaśaiva mahābalaśataṃ manohaṃ ṭhaḥ ṭhaḥ svāhā /
UḍḍT, 1, 68.1 uoṃ namo bhagavate rudrāya śāntāya divyayogāya divyarūpāya jaṭilabrahmacāriṇe agadokṣitridaśaiva mahābalaśataṃ manohaṃ ṭhaḥ ṭhaḥ svāhā /
UḍḍT, 9, 37.3 dhūpadīpau prajvālanīyau tato 'rdharātrasamaye 'vaśyam āgacchati āgatā sā strībhāvena kāmayitavyā bhāryā bhavati sādhakasya parivāraṃ pālayati divyaṃ kāmikaṃ bhojanaṃ ca dadāti //
UḍḍT, 9, 39.3 yadi mātā bhavati tadā divyaṃ kāmikaṃ bhojanaṃ dadāti vastrasugandhisuvarṇaśataṃ dadāti ca /
UḍḍT, 9, 39.5 yadi bhāryā bhavati tadā divyaṃ vastraṃ rasāyanam aṣṭadināntareṇa dadāti //
UḍḍT, 9, 40.4 tataḥ prabhātasamaye niyatam āgacchati āgatā sā sarvakāmapradā bhavati divyarasāyanāni dadāti pratyahaṃ ca dīnārāṇāṃ sahasraṃ dadāti /
UḍḍT, 9, 56.2 rasaṃ rasāyanaṃ divyaṃ nidhānaṃ ca prayacchati //
UḍḍT, 9, 57.3 mālinī jāyate siddhā divyaṃ khaḍgaṃ prayacchati //
UḍḍT, 9, 67.2 dadāti mantriṇe mantraṃ divyayogaṃ ca siddhidam //
UḍḍT, 9, 70.2 rasaṃ rasāyanaṃ divyaṃ vastrālaṃkaraṇāni ca //
UḍḍT, 9, 86.1 sarvālaṃkāriṇīṃ divyāṃ samālikhyārcayen naraḥ /
Yogaratnākara
YRā, Dh., 139.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakoṣṭhāmayān /
YRā, Dh., 155.2 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍusaṃgrahaṇikāśūlaṃ ca kuṣṭhāmayam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 14, 17.0 asāv asāv iti nāmanī yajamānasya abhivyāhṛtya uttarāṃ devayajyām āśāste bhūyo haviṣkaraṇam āśāsta āyur āśāste suprajāstvam āśāste divyaṃ dhāma āśāste //