Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Ānandakanda

Aitareya-Āraṇyaka
AĀ, 1, 3, 5, 3.0 nadaṃ va odatīnām itī3ṁ āpo vā odatyo yā divyās tā hīdaṃ sarvam undanty āpo vā odatyo yā mukhyās tā hīdaṃ sarvam annādyam undanti //
Aitareyabrāhmaṇa
AB, 8, 11, 9.0 etaddha sma vai tad vidvān āha janamejayaḥ pārikṣita evaṃvidaṃ hi vai mām evaṃvido yājayanti tasmād aham jayāmy abhītvarīṃ senāṃ jayāmy abhītvaryā senayā na mā divyā na mānuṣya iṣava ṛcchanty eṣyāmi sarvam āyuḥ sarvabhūmir bhaviṣyāmīti //
AB, 8, 11, 10.0 na ha vā enaṃ divyā na mānuṣya iṣava ṛcchanty eti sarvam āyuḥ sarvabhūmir bhavati yam evaṃvido yājayanti yājayanti //
Atharvaveda (Paippalāda)
AVP, 4, 2, 5.2 viśas tvā sarvā ā yantv āpo divyāḥ payasvatīḥ //
AVP, 4, 2, 6.1 yā āpo divyāḥ payasā madanti yā antarikṣa uta pārthivā yāḥ /
AVP, 4, 27, 4.3 viśas tvā sarvā ā yantv āpo divyāḥ payasvatīḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 8, 4.2 viśas tvā sarvā vāñchantv āpo divyāḥ payasvatīḥ //
AVŚ, 4, 8, 5.1 yā āpo divyāḥ payasā madanty antarikṣa uta vā pṛthivyām /
AVŚ, 4, 8, 6.1 abhi tvā varcasāsicann āpo divyāḥ payasvatīḥ /
AVŚ, 8, 2, 14.3 śivā abhi kṣarantu tvāpo divyāḥ payasvatīḥ //
AVŚ, 8, 7, 3.1 āpo agraṃ divyā oṣadhayaḥ /
AVŚ, 11, 2, 24.2 tava yakṣaṃ paśupate apsv antas tubhyaṃ kṣaranti divyā āpo vṛdhe //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 17, 1.1 yā divyā āpaḥ payasā saṃbabhūvur yā antarikṣa uta pārthivīr yāḥ /
Jaiminīyabrāhmaṇa
JB, 1, 45, 22.0 pañcamyāṃ visṛṣṭyāṃ divyā āpaḥ puruṣavāco vadanti yathā yathāmuṃ lokam apyeti //
Kāṭhakagṛhyasūtra
KāṭhGS, 44, 3.0 darbheṣv āsīnaṃ darbhān adhy adhikṛtya hiraṇyaṃ cābhiṣiñcaty agnikībhir vā rājasūyikībhir vā yā āpo divyā iti dvābhyām //
Taittirīyabrāhmaṇa
TB, 2, 1, 5, 1.9 divyā āpaḥ prokṣaṇayaḥ /
Taittirīyasaṃhitā
TS, 6, 1, 2, 20.0 yad etad yajur na brūyād divyā āpo 'śāntā imaṃ lokam āgaccheyuḥ //
Vaitānasūtra
VaitS, 5, 2, 12.1 havanaprāsanād āgnīdhro yā āpo divyā iti citiṃ pariṣiñcati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 15.1 prasṛṣṭā anumantrayeta yā divyā āpaḥ pṛthivī saṃbabhūvur yā antarikṣyā uta pārthivīr yāḥ /
Ṛgveda
ṚV, 7, 49, 2.1 yā āpo divyā uta vā sravanti khanitrimā uta vā yāḥ svayañjāḥ /
ṚV, 7, 103, 2.1 divyā āpo abhi yad enam āyan dṛtiṃ na śuṣkaṃ sarasī śayānam /
ṚV, 9, 86, 4.1 pra ta āśvinīḥ pavamāna dhījuvo divyā asṛgran payasā dharīmaṇi /
Carakasaṃhitā
Ca, Sū., 1, 38.2 nipetuḥ sajalāś caiva divyāḥ kusumavṛṣṭayaḥ //
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Mahābhārata
MBh, 1, 2, 233.35 yatra divyāḥ kathāḥ puṇyāḥ kīrtitāḥ pāpanāśanāḥ /
MBh, 1, 5, 2.1 purāṇe hi kathā divyā ādivaṃśāśca dhīmatām /
MBh, 2, 6, 18.2 krameṇa rājan divyāstāḥ śrūyantām iha naḥ sabhāḥ //
MBh, 3, 130, 5.2 yatrainām abhyavartanta divyāḥ puṇyāḥ samudragāḥ //
MBh, 4, 38, 17.2 viniśceruḥ prabhā divyā grahāṇām udayeṣviva //
MBh, 6, 7, 47.2 etā divyāḥ sapta gaṅgāstriṣu lokeṣu viśrutāḥ //
MBh, 6, BhaGī 10, 16.1 vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ /
MBh, 6, BhaGī 10, 19.2 hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ /
MBh, 8, 24, 81.2 divyā vācaś ca vidyāś ca paripārśvacarāḥ kṛtāḥ //
MBh, 12, 315, 46.1 yasmin pāriplave divyā vahantyāpo vihāyasā /
MBh, 13, 15, 19.2 divyā rājannamasyanti vidyāḥ sarvā diśastathā //
MBh, 13, 102, 6.2 pravṛttāstridive rājan divyāścaiva sanātanāḥ //
MBh, 13, 103, 2.3 sarvā evābhyavartanta yā divyā yāśca mānuṣāḥ //
MBh, 15, 36, 14.1 teṣāṃ tatra kathā divyā dharmiṣṭhāścābhavannṛpa /
MBh, 18, 3, 22.1 adya tvāṃ devagandharvā divyāścāpsaraso divi /
Rāmāyaṇa
Rām, Ay, 85, 77.2 tathaiva divyā vividhāḥ sraguttamāḥ pṛthakprakīrṇā manujaiḥ pramarditāḥ //
Rām, Su, 9, 19.1 divyāḥ prasannā vividhāḥ surāḥ kṛtasurā api /
Saundarānanda
SaundĀ, 10, 36.2 divyāśca nirdoṣaparigrahāśca tapaḥphalasyāśrayaṇaṃ surāṇām //
Agnipurāṇa
AgniPur, 3, 10.1 gāvaścāpsaraso divyā lakṣmīrdevī hariṃgatā /
Kūrmapurāṇa
KūPur, 1, 1, 25.2 vaṃśānucaritaṃ divyāḥ puṇyāḥ prāsaṅgikīḥ kathāḥ //
KūPur, 1, 25, 9.1 gandharvakanyakā divyāstadvadapsarasāṃ varāḥ /
KūPur, 2, 44, 30.1 anyāśca śaktayo divyāḥ santi tatra sahasraśaḥ /
Liṅgapurāṇa
LiPur, 1, 55, 42.2 kṛtasthalādyā raṃbhāntā divyāścāpsaraso ravim //
LiPur, 1, 82, 72.1 tathānyāḥ sarvalokeṣu divyāścāpsarasas tathā /
LiPur, 1, 103, 10.2 koṭirapsaraso divyāstāsāṃ ca paricārikāḥ //
Matsyapurāṇa
MPur, 47, 240.1 etās tisraḥ smṛtāstasya divyāḥ sambhūtayo dvijāḥ /
MPur, 114, 38.2 rāmapriyārthaṃ svargīyā vṛkṣā divyāstathauṣadhīḥ //
MPur, 169, 9.2 divyāstīrthaśatādhārāḥ suramyāḥ saritaḥ smṛtāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 24, 8.1 petuḥ sumanaso divyāḥ khecarair apavarjitāḥ /
Kathāsaritsāgara
KSS, 3, 3, 133.2 divyāḥ śāpacyutā nāryastiṣṭhanti gṛhiṇīpade //
Ānandakanda
ĀK, 1, 7, 83.2 divyā auṣadhayaḥ santu sarvasiddhipradāyikāḥ //
ĀK, 2, 9, 5.1 rasakarmakarā divyāḥ kulauṣadhyaḥ susiddhidāḥ /