Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Āpastambadharmasūtra
Avadānaśataka
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 9.1 taddha pṛthur vainyo divyān vrātyān papraccha sthūṇāṃ divastambhanīṃ sūryam āhur antarikṣe sūryaḥ pṛthivīpratiṣṭhaḥ /
JUB, 1, 34, 6.1 taddha pṛthur vainyo divyān vrātyān papraccha yebhir vāta iṣitaḥ pravāti ye dadante pañca diśaḥ samīcīḥ /
JUB, 1, 45, 1.1 taddha pṛthur vainyo divyān vrātyān papracchendram uktham ṛcam udgītham āhur brahma sāma prāṇaṃ vyānam /
JUB, 3, 25, 1.2 divyān gandharvān iti /
JUB, 3, 25, 1.3 taṃ divyān gandharvān abhipravahati //
Jaiminīyabrāhmaṇa
JB, 1, 277, 1.0 pṛthur ha vainyo divyān vrātyān papraccha //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 15, 5.1 divi divyān dṛṃhāntarikṣe antarikṣyān pṛthivyāṃ pārthivān //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 8.0 atha nivītī bhaumāṃstarpayāmi bhaumadivyāṃstarpayāmi nāgāṃstarpayāmi nāgadivyāṃstarpayāmi yāvanto jalārthinastāvantaḥ pratigṛhṇantvity apo visṛjyācamya brahmayajñaṃ karoti //
VaikhGS, 1, 4, 8.0 atha nivītī bhaumāṃstarpayāmi bhaumadivyāṃstarpayāmi nāgāṃstarpayāmi nāgadivyāṃstarpayāmi yāvanto jalārthinastāvantaḥ pratigṛhṇantvity apo visṛjyācamya brahmayajñaṃ karoti //
Āpastambadharmasūtra
ĀpDhS, 2, 7, 16.0 ekarātraṃ ced atithīn vāsayet pārthivāṃllokān abhijayati dvitīyayāntarikṣyāṃs tṛtīyayā divyāṃś caturthyā parāvato lokān aparimitābhir aparimitāṃl lokān abhijayatīti vijñāyate //
Avadānaśataka
AvŚat, 16, 3.8 rājagṛhanivāsinaś ca paurā dharmavegaprāptā rājānam upasaṃkramyaivam ūcuḥ muṣyante deva mahārāja rājagṛhanivāsinaḥ paurāḥ yatra nāma devāḥ pramattāḥ santaḥ pramādavihāriṇo divyān viṣayān apahāya bhagavantaṃ pūjayanti /
Mahābhārata
MBh, 1, 69, 43.16 divyān bhogān anuprāptā bhava tvaṃ varavarṇini /
MBh, 1, 189, 37.1 tato divyān hemakirīṭamālinaḥ śakraprakhyān pāvakādityavarṇān /
MBh, 1, 189, 38.2 sākṣāt tryakṣān vasavo vātha divyān ādityān vā sarvaguṇopapannān /
MBh, 1, 215, 16.1 aśvāṃśca divyān iccheyaṃ pāṇḍurān vātaraṃhasaḥ /
MBh, 2, 1, 12.1 yatra divyān abhiprāyān paśyema vihitāṃstvayā /
MBh, 2, 43, 2.1 tasyāṃ divyān abhiprāyān dadarśa kurunandanaḥ /
MBh, 4, 51, 16.2 divyān gandhān upādāya vāyur yodhān asevata //
MBh, 5, 182, 11.2 bāṇair divyair jāmadagnyasya saṃkhye divyāṃścāśvān abhyavarṣaṃ sasūtān //
MBh, 6, BhaGī 9, 20.2 te puṇyamāsādya surendralokamaśnanti divyāndivi devabhogān //
MBh, 6, BhaGī 11, 15.3 brahmāṇamīśaṃ kamalāsanasthamṛṣīṃśca sarvānuragāṃśca divyān //
MBh, 7, 52, 29.2 bhujavīryārjitāṃl lokān divyān prāpsyasyanuttamān //
MBh, 12, 47, 58.1 tena paśyāmi te divyān bhāvān hi triṣu vartmasu /
MBh, 12, 51, 5.2 tena paśyāmi te divyān bhāvān hi triṣu vartmasu //
MBh, 12, 78, 25.1 dānena divyān abhivāñchāmi lokān satyenātho brāhmaṇānāṃ ca guptyā /
MBh, 13, 54, 2.3 tatra divyān abhiprāyān dadarśa kuśikastadā //
MBh, 13, 72, 45.2 lokān bahuvidhān divyān yad vāsya hṛdi vartate //
MBh, 13, 86, 24.2 varuṇo vāruṇān divyān bhujaṃgān pradadau śubhān /
MBh, 13, 110, 85.2 sa lokān vipulān divyān ādityānām upāśnute //
Rāmāyaṇa
Rām, Ay, 85, 58.2 divyān udvīkṣya bhakṣyāṃs tān abhavad bhakṣaṇe matiḥ //
Rām, Ay, 86, 30.1 tato vājirathān yuktvā divyān hemapariṣkṛtān /
Rām, Ār, 46, 14.1 bhuñjānā mānuṣān bhogān divyāṃś ca varavarṇini /
Rām, Ār, 49, 13.1 kāñcanoraśchadān divyān piśācavadanān kharān /
Rām, Yu, 95, 14.2 rāmasya turagān divyāñ śarair vivyādha rāvaṇaḥ //
Divyāvadāna
Divyāv, 14, 29.3 prahāya mānuṣān kāyān divyān kāyānupāsate //
Divyāv, 14, 30.2 prahāya mānuṣān kāyān divyān kāyānupāsate //
Divyāv, 14, 31.2 prahāya mānuṣān kāyān divyān kāyānupāsate //
Divyāv, 14, 33.2 prahāya mānuṣān kāyān divyān kāyānupāsate //
Divyāv, 14, 34.2 prahāya mānuṣān kāyān divyān kāyānupāsate //
Divyāv, 14, 35.2 prahāya mānuṣān kāyān divyān kāyānupāsate //
Harivaṃśa
HV, 5, 22.2 śarāṃś ca divyān rakṣārthaṃ kavacaṃ ca mahāprabham //
Kūrmapurāṇa
KūPur, 1, 15, 19.3 dṛṣṭvā lebhe varān divyān stutvāsau vividhaiḥ stavaiḥ //
KūPur, 2, 36, 42.2 kāmān sa labhate divyān mokṣopāyaṃ ca vindati //
KūPur, 2, 44, 125.2 bhuktvā ca vipulānsvarge bhogāndivyānsuśobhanān //
Liṅgapurāṇa
LiPur, 1, 36, 57.1 ātmanaḥ sadṛśān divyāṃllakṣalakṣāyutān gaṇān /
LiPur, 1, 43, 53.2 sasmāra gaṇapān divyāndevadevo vṛṣadhvajaḥ //
LiPur, 1, 53, 2.1 plakṣadvīpe tu vakṣyāmi sapta divyān mahācalān /
LiPur, 1, 70, 308.2 sahasraśatabāhūṃś ca divyān bhaumāntarikṣagān //
LiPur, 1, 76, 7.2 bhuktvā caiva bhuvarloke bhogān divyān suśobhanān //
Matsyapurāṇa
MPur, 122, 7.2 śākadvīpe tu vakṣyāmi sapta divyānmahācalān //
MPur, 153, 91.2 tato yantramayān divyān āyudhānduṣpradharṣiṇaḥ //
MPur, 169, 4.2 ye padmasāraguravastāndivyān parvatānviduḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 4.5 divyān viditavantaḥ /
Viṣṇupurāṇa
ViPur, 1, 13, 69.3 śarāṃśca divyān kupitaḥ so 'nvadhāvad vasuṃdharām //
ViPur, 5, 24, 2.1 yathābhivāñchitāndivyānlokāngaccha nareśvara /
ViPur, 5, 24, 3.1 bhuktvā divyānmahābhogānbhaviṣyasi mahākule /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 10.1 paśyotpātān naravyāghra divyān bhaumān sadaihikān /
BhāgPur, 3, 23, 8.2 siddhāsi bhuṅkṣva vibhavān nijadharmadohān divyān narair duradhigān nṛpavikriyābhiḥ //
BhāgPur, 11, 10, 23.2 bhuñjīta devavat tatra bhogān divyān nijārjitān //
Bhāratamañjarī
BhāMañj, 1, 954.2 tatkāmadhenunirdiṣṭāndivyānbhogānavāptavān //
BhāMañj, 13, 1544.2 bahudānārjitāṃllokāndivyānaśrauṣamātmanaḥ //
BhāMañj, 13, 1553.1 divyānbhogānmayā dṛṣṭvā pṛṣṭo vaivasvataḥ smayāt /
Garuḍapurāṇa
GarPur, 1, 84, 7.2 kāmānsa labhate divyānmokṣopāyaṃ ca sarvaśaḥ //
Kathāsaritsāgara
KSS, 3, 3, 30.2 divyān sa rājā bubhuje bhogān bhūtalavarty api //
Skandapurāṇa
SkPur, 23, 47.1 vāsoyugaṃ ca taddivyaṃ gandhāndivyāṃstathaiva ca /
Haribhaktivilāsa
HBhVil, 5, 58.2 nirasyotsārayed divyān māntriko divyadṛṣṭitaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 35.2 mañjūṣakāṃścandanacūrṇamiśrān divyān sugandhāṃśca manoramāṃśca //
SDhPS, 7, 72.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicarantaḥ paścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 101.1 atha khalu bhikṣavastānyapi pañcāśad brahmakoṭīnayutaśatasahasrāṇi tāni svāni svāni divyāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttarapaścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 129.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttaraṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 158.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranto yena adhodigbhāgastenopasaṃkrāntāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 33.1 etāṃścānyānvarāndivyānprārthito nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 10, 32.1 āśrame hyāśramāndivyānkārayāmo jitavratāḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 25.1 upabhujya yathānyāyaṃ divyānbhogānanuttamān /