Occurrences

Drāhyāyaṇaśrautasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Kāśikāvṛtti
Pañcārthabhāṣya
Ratnaṭīkā
Vaiśeṣikasūtravṛtti
Ayurvedarasāyana
Nibandhasaṃgraha
Rasendracintāmaṇi
Sarvāṅgasundarā
Spandakārikānirṇaya
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā

Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 3, 6.0 bahuvacanāt sarve 'pi karmānvitāḥ kuryuḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 58.0 jātyākhyāyām ekasmin bahuvacanam anyatarasyām //
Aṣṭādhyāyī, 1, 2, 63.0 tiṣyapunarvasvor nakṣatradvandve bahuvacanasya dvivacanaṃ nityam //
Aṣṭādhyāyī, 1, 4, 21.0 bahuṣu bahuvacanam //
Aṣṭādhyāyī, 1, 4, 102.0 tāny ekavacanadvivacanabahuvacanāny ekaśaḥ //
Aṣṭādhyāyī, 4, 2, 125.0 avṛddhād api bahuvacanaviṣayāt //
Aṣṭādhyāyī, 4, 3, 100.0 janapadināṃ janapadavat sarvaṃ janapadena samānaśabdānāṃ bahuvacane //
Aṣṭādhyāyī, 6, 2, 34.0 rājanyabahuvacanadvandve 'ndhakavṛṣṇiṣu //
Aṣṭādhyāyī, 7, 3, 103.0 bahuvacane jhalyet //
Aṣṭādhyāyī, 8, 1, 21.0 bahuvacanasya vasnasau //
Aṣṭādhyāyī, 8, 1, 74.0 vibhāṣitaṃ viśeṣavacane bahuvacanam //
Aṣṭādhyāyī, 8, 2, 81.0 eta īd bahuvacane //
Kāśikāvṛtti
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 13, 2.0 āha anirdeśādiha vīpsā ekavacanadvivacanabahuvacaneṣu bhavati //
PABh zu PāśupSūtra, 2, 13, 7.0 tathā bahuvacane'pi bhavati //
PABh zu PāśupSūtra, 2, 13, 14.0 tasmāt sakṛduccāritā vīpsā bahuvacane'pi bhavati //
PABh zu PāśupSūtra, 3, 7, 2.0 pareṣām iti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 4, 4, 6.0 dvārāṇīti bahuvacanaṃ vijñānayantrendriyavat //
PABh zu PāśupSūtra, 4, 9, 17.0 yantrāṇām iti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 4, 9, 18.0 āha bahuvacanaprayogāt saṃdehaḥ atha kiyatāṃ yantrāṇām //
PABh zu PāśupSūtra, 4, 9, 21.0 sarveṣāmiti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 7, 26.0 indriyāṇām iti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 34, 114.0 doṣāṇām iti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 41, 6.0 vidyānāṃ dharmārthakāmakaivalyatatsādhanaparāṇām īśānaḥ vidyānāmiti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 42, 6.0 bhāvanatvād bhūtānītyuktam bhūtānāmiti ṣaṣṭhībahuvacanam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 18.0 navagaṇānām iti bahuvacane prāpte chandobhaṅgaparihārārthaṃ tatparijñānasya bhinnaphalatvajñāpanārthaṃ vā navagaṇasya ity uktam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 18.1, 4.0 asmadviśiṣṭānām iti pūjāyāṃ bahuvacanam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 25.0 bahuvacanaṃ guṇabahutvārtham //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 6.0 saviṃśatyekādaśaśatānāṃ visraṃsayati āvasthikakāladoṣaḥ iti ca mātuḥ kṣayeṇa nimipraṇītāḥ yatra etena atiśayenāsthūlāvayavaḥ malasthūlāṇubhāgaviśeṣeṇa raktam āgneyam sakalam bahuvacanamādyarthe ūrdhvaṃ bhāvānāmabhivyaktiriti parīkṣite vyādhīnāṃ daivaśaktijātā doṣadūṣitarasajātāḥ //
Rasendracintāmaṇi
RCint, 3, 178.1 karṣā iti bahuvacanāttrayaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 15.1, 15.0 bastibhiriti bahuvacananirdeśo bastitrayagrahaṇārthaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 2.0 bahuvacanam anugrahadṛṣṭikaṭākṣitāśeṣānugrāhyābhedaprathanāya //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 24.0 agniveśasya vyākhyāsyāma iti bahuvacanam ekasminn apy asmadaḥ prayogādbahuvacanaprayogasya sādhutvāt sādhu hi vadanti vaktāro vayaṃ kariṣyāmaḥ iti //
ĀVDīp zu Ca, Sū., 1, 2, 24.0 agniveśasya vyākhyāsyāma iti bahuvacanam ekasminn apy asmadaḥ prayogādbahuvacanaprayogasya sādhutvāt sādhu hi vadanti vaktāro vayaṃ kariṣyāmaḥ iti //
ĀVDīp zu Ca, Sū., 20, 3, 1.8 kecit punaḥ eṣāṃ vikārāḥ iti paṭhanti sa tu pāṭho nānumatastāvat yadi ca syāttadā dehamanaḥpratyavamarśakam eṣām iti padaṃ bahuvacanaṃ tu manaḥśarīrayorbahutvavivakṣayā //
ĀVDīp zu Ca, Sū., 26, 21.1, 2.0 svādulavaṇau sahitau ādisthitau kaṭvādibhiriti kaṭutiktābhyāṃ pṛthagyuktau śeṣair iti tiktakaṣāyābhyāṃ teneha bahuvacanaṃ jātau boddhavyam evaṃ trīṇi //
ĀVDīp zu Ca, Sū., 26, 21.1, 4.0 kaṭvādyair ityādāv api bahuvacanaṃ jātau //
ĀVDīp zu Ca, Sū., 28, 32.2, 3.0 drutatvānmārutasyeti calatvād vāyor vāyunā kṣipto yātītyarthaḥ vāyvantareṇa ca vāyor ākṣepaṇamupapannam eveti anyathā malā iti bahuvacanam asādhu //
ĀVDīp zu Ca, Cik., 1, 24.2, 13.0 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 24.2, 13.0 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati //
ĀVDīp zu Ca, Cik., 22, 7.2, 5.0 klomna iti dvitīyābahuvacanāntam //
ĀVDīp zu Ca, Cik., 1, 3, 67, 1.0 śilājatuprayogeṣviti bahuvacanamāloḍanādibhedena prayogabhedaṃ buddhisthīkṛtya jñeyam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 10.0 mauktikānīti bahuvacanatvenāṣṭaprakārāṇi teṣāmucyante //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 14.0 pravālānīti bahuvacanenātrāpi jātiguṇadoṣādikaṃ sūcayati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 20.0 godugdhair ityādibahuvacanāntaiḥ kṛtvā bahuvāraṃ bhāvayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 2.0 akṣāṅgārair iti bahuvacanatvenānyakāṣṭhodbhavair api dhamediti na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 5.0 kāṣṭhānīti bahuvacanenātra kṣīravṛkṣasya kāṣṭhānāṃ bahūn khaṇḍān kṛtvā pāṭya dahedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 28.0 kāñjikairiti bahuvacanatvena jalena takreṇa vā kṣālanīyam //
Rasakāmadhenu
RKDh, 1, 2, 23.3 bahuvacanamādyarthe tena āmalakīprabhṛtijāśca jñeyāḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 22.2, 5.0 teṣām avāntarabhedena śāstre 'nupayogān nāmato 'nādṛtena bahuvacanam //
RRSṬīkā zu RRS, 11, 77.2, 4.0 gandhair iti bahuvacanam atantram //