Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 1, 19.2 varṇāvayavam avyaktalakṣaṇaṃ bahudhā sthitam //
LiPur, 1, 70, 93.1 ekadhā sa dvidhā caiva tridhā ca bahudhā punaḥ /
LiPur, 1, 74, 19.1 bahudhā liṅgabhedāś ca nava caiva samāsataḥ /
LiPur, 1, 75, 25.2 eko'pi bahudhā dṛṣṭo jalādhāreṣu suvratāḥ //
LiPur, 1, 86, 65.1 prāṇādyaiścaiva saṃyuktaḥ paśyate bahudhā kramāt /
LiPur, 1, 87, 23.1 viśvaṃ bhūtaṃ tathā jātaṃ bahudhā rudra eva saḥ /
LiPur, 1, 95, 28.2 māyayā bahudhā saṃsthamadvitīyamayaṃ prabho //
LiPur, 1, 95, 40.1 jātāya bahudhā loke prabhūtāya namonamaḥ /
LiPur, 1, 106, 6.2 brahmā prāpya ca deveśaṃ praṇamya bahudhā nataḥ //
LiPur, 2, 11, 23.1 visphuliṅgā yathā tāvadagnau ca bahudhā smṛtāḥ /
LiPur, 2, 15, 2.3 bahubhirbahudhā śabdaiḥ kīrtitaṃ munisattamaiḥ //
LiPur, 2, 16, 1.3 bahubhirbahudhā śabdaiḥ śabditāni munīśvaraiḥ //
LiPur, 2, 16, 2.3 bahubhirbahudhā śabdaiḥ śabditāni munīśvaraiḥ //
LiPur, 2, 18, 30.2 bhuvanaṃ bahudhā jātaṃ jāyamānamitastataḥ //
LiPur, 2, 54, 12.1 kathitaṃ bahudhā tasmai kṛṣṇadvaipāyanāya vai /