Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mukundamālā
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrāloka
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 10, 1.0 vidarbhagauḍapañcāleṣu deśeṣu tatratyaiḥ kavibhirbahudhā svarūpamupalabdhatvāddeśasamākhyā //
Aitareyabrāhmaṇa
AB, 1, 28, 35.0 sahasrambharaḥ śucijihvo agnir ity eṣā ha vā asya sahasrambharatā yad enam ekaṃ santam bahudhā viharanti //
AB, 3, 4, 9.0 atha yad enam ekaṃ santaṃ bahudhā viharanti tad asya vaiśvadevaṃ rūpaṃ tad asya tenānuśaṃsati //
Atharvaveda (Paippalāda)
AVP, 1, 25, 3.1 yāsāṃ devā divi kṛṇvanti bhakṣaṃ yā antarikṣe bahudhā bhavanti /
AVP, 1, 91, 4.1 yāni payāṃsi divy ārpitāni yāny antarikṣe bahudhā bahūni /
AVP, 4, 14, 4.1 pra cyavasvāto abhy ehy arvāṅ arthāṃs te vidma bahudhā bahir ye /
AVP, 4, 33, 1.1 agner manve prathamasya pracetasaḥ pāñcajanyasya bahudhā yam indhate /
AVP, 5, 4, 2.2 apāñco yantu prabudhā durasyavo 'maiṣāṃ cittaṃ bahudhā vi naśyatu //
AVP, 5, 10, 9.2 chinnahastaś carati grāme antar vairahatyāni bahudhā paṇāyan //
AVP, 10, 6, 1.1 bhagasya rājñaḥ sumatiṃ gamema yaṃ havante bahudhā mānuṣāsaḥ /
AVP, 10, 6, 10.2 prayacchann eti bahudhā vasūni sa no dadhātu yatamad vasiṣṭham //
Atharvaveda (Śaunaka)
AVŚ, 1, 33, 3.1 yāsāṃ devā divi kṛṇvanti bhakṣaṃ yā antarikṣe bahudhā bhavanti /
AVŚ, 2, 34, 4.1 ye grāmyāḥ paśavo viśvarūpā virūpāḥ santo bahudhaikarūpāḥ /
AVŚ, 3, 4, 7.1 pathyā revatīr bahudhā virūpāḥ sarvāḥ saṃgatya varīyas te akran /
AVŚ, 4, 15, 16.2 tanvatāṃ yajñaṃ bahudhā visṛṣṭā ānandinīr oṣadhayo bhavantu //
AVŚ, 4, 23, 1.1 agner manve prathamasya pracetasaḥ pāñcajanyasya bahudhā yam indhate /
AVŚ, 5, 20, 4.1 saṃjayan pṛtanā ūrdhvamāyur gṛhyā gṛhṇāno bahudhā vi cakṣva /
AVŚ, 5, 20, 9.1 saṃkrandanaḥ pravado dhṛṣṇuṣeṇaḥ pravedakṛd bahudhā grāmaghoṣī /
AVŚ, 5, 26, 7.1 viṣṇur yunaktu bahudhā tapāṃsy asmin yajñe suyujaḥ svāhā //
AVŚ, 5, 26, 8.1 tvaṣṭā yunaktu bahudhā nu rūpā asmin yajñe yunaktu suyujaḥ svāhā //
AVŚ, 5, 26, 10.1 somo yunaktu bahudhā payāṃsy asmin yajñe suyujaḥ svāhā //
AVŚ, 5, 26, 11.1 indro yunaktu bahudhā vīryāṇy asmin yajñe suyujaḥ svāhā //
AVŚ, 6, 71, 1.1 yad annam admi bahudhā virūpaṃ hiraṇyam aśvam uta gām ajām avim /
AVŚ, 9, 1, 3.1 paśyanty asyāś caritaṃ pṛthivyāṃ pṛthaṅ naro bahudhā mīmāṃsamānāḥ /
AVŚ, 9, 5, 1.2 tīrtvā tamāṃsi bahudhā mahānty ajo nākam ā kramatāṃ tṛtīyam //
AVŚ, 9, 5, 3.2 tīrtvā tamāṃsi bahudhā vipaśyann ajo nākam ā kramatāṃ tṛtīyam //
AVŚ, 9, 10, 28.2 ekaṃ sad viprā bahudhā vadanty agniṃ yamaṃ mātariśvānam āhuḥ //
AVŚ, 10, 4, 23.2 yeṣāṃ jātāni bahudhā mahānti tebhyaḥ sarpebhyo namasā vidhema //
AVŚ, 10, 8, 13.1 prajāpatiś carati garbhe antar adṛśyamāno bahudhā vi jāyate /
AVŚ, 11, 2, 17.1 sahasrākṣam atipaśyaṃ purastād rudram asyantaṃ bahudhā vipaścitam /
AVŚ, 12, 1, 4.2 yā bibharti bahudhā prāṇad ejat sā no bhūmir goṣv apy anne dadhātu //
AVŚ, 12, 1, 44.1 nidhiṃ bibhratī bahudhā guhā vasu maṇiṃ hiraṇyaṃ pṛthivī dadātu me /
AVŚ, 12, 1, 45.1 janaṃ bibhratī bahudhā vivācasaṃ nānādharmāṇaṃ pṛthivī yathaukasam /
AVŚ, 12, 3, 21.1 pṛthag rūpāṇi bahudhā paśūnām ekarūpo bhavasi saṃ samṛddhyā /
AVŚ, 12, 3, 54.1 tanvaṃ svargo bahudhā vicakre yathā vida ātmann anyavarṇām /
AVŚ, 12, 4, 29.1 vaśā carantī bahudhā devānāṃ nihito nidhiḥ /
AVŚ, 13, 3, 17.2 yad ekaṃ jyotir bahudhā vibhāti /
AVŚ, 17, 1, 6.2 dviṣaṃś ca mahyaṃ radhyatu mā cāhaṃ dviṣate radhaṃ taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 7.2 yāṃś ca paśyāmi yāṃś ca na teṣu mā sumatiṃ kṛdhi taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 8.2 hitvāśastiṃ divam ārukṣa etāṃ sa no mṛḍa sumatau te syāma taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 9.1 tvaṃ na indra mahate saubhagāyādabdhebhiḥ paripāhy aktubhis taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 10.2 ārohaṃs tridivaṃ divo gṛṇānaḥ somapītaye priyadhāmā svastaye taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 11.2 tvam indremaṃ suhavaṃ stomam erayasva sa no mṛḍa sumatau te syāma taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 12.2 adabdhena brahmaṇā vāvṛdhānaḥ sa tvaṃ na indra divi saṃ śarma yaccha taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 13.2 yayendra tanvāntarikṣaṃ vyāpitha tayā na indra tanvā śarma yaccha taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 14.1 tvām indra brahmaṇā vardhayantaḥ sattraṃ niṣedur ṛṣayo nādhamānās taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 15.1 tvaṃ tṛtaṃ tvaṃ paryeṣy utsaṃ sahasradhāraṃ vidathaṃ svarvidaṃ taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 16.2 tvam imā viśvā bhuvanānutiṣṭhasa ṛtasya panthām anveṣi vidvāṃs taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 17.1 pañcabhiḥ parāṅ tapasy ekayārvāṅ aśastim eṣi sudine bādhamānas taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 18.2 tubhyaṃ yajño vitāyate tubhyaṃ juhvati juhvatas taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 19.2 bhūtam ha bhavya āhitaṃ bhavyaṃ bhūte pratiṣṭhitaṃ taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 24.2 sapatnān mahyaṃ randhayan mā cāhaṃ dviṣate radhaṃ taved viṣṇo bahudhā vīryāṇi /
AVŚ, 18, 2, 57.2 iṣṭāpūrtam anusaṃkrāma vidvān yatra te dattaṃ bahudhā vibandhuṣu //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 4, 15.2 tebhyo nidhānaṃ bahudhā vyaicchan /
BaudhGS, 3, 7, 19.2 tebhyo juhomi bahudhā ghṛtena mā naḥ prajāṃ ririṣo mota vīrān svāhā //
Bhāradvājaśrautasūtra
BhārŚS, 7, 3, 12.2 vātajūto yo abhirakṣatu tmanā prajāḥ piparti bahudhā virājatīti //
Chāndogyopaniṣad
ChU, 4, 3, 6.3 taṃ kāpeya nābhipaśyanti martyā abhipratārin bahudhā vasantam /
Gopathabrāhmaṇa
GB, 1, 5, 23, 12.2 saubheṣajaṃ chanda īpsan yad agnau catuḥśataṃ bahudhā hūyate yat //
GB, 1, 5, 25, 14.1 yāṃś ca grāme yāṃś cāraṇye japanti mantrān nānārthān bahudhā janāsaḥ /
GB, 2, 2, 5, 13.1 chinnabhinno 'padhvasto viśruto bahudhā makhaḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 6, 13.3 tebhyo nidhānaṃ bahudhā vyaicchannantarā dyāvāpṛthavī apaḥ suvaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 45, 1.2 mano vā cakṣur apānam āhuḥ śrotraṃ śrotriyā bahudhā vadantīti //
JUB, 1, 45, 2.1 te pratyūcur ṛṣaya ete mantrakṛtaḥ purājāḥ punar ājāyante vedānāṃ guptyai kam te vai vidvāṃso vainya tad vadanti samānam puruṣam bahudhā niviṣṭam iti //
JUB, 3, 2, 2.2 taṃ kāpeya na vijānanty eke 'bhipratārin bahudhā niviṣṭam iti //
JUB, 3, 2, 13.1 abhipratārin bahudhā niviṣṭam iti /
JUB, 3, 2, 13.2 bahudhā hy evaiṣa niviṣṭo yat prāṇaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 181, 14.0 yo vā ekam agniṃ santaṃ bahudhā vihared bahava eva syuḥ //
Kauśikasūtra
KauśS, 13, 9, 2.2 ṛtūn bibhratī bahudhā virūpān mahyaṃ bhavyaṃ viduṣī kalpayāti /
KauśS, 13, 23, 5.1 yāni payāṃsi divy ārpitāni yāny antarikṣe bahudhā bahūni /
KauśS, 13, 32, 2.1 tvaṣṭā rūpāṇi bahudhā vikurvañ janayan prajā bahudhā viśvarūpāḥ /
KauśS, 13, 32, 2.1 tvaṣṭā rūpāṇi bahudhā vikurvañ janayan prajā bahudhā viśvarūpāḥ /
KauśS, 13, 32, 3.1 antar garbheṣu bahudhā saṃtanoti janayan prajā bahudhā viśvarūpāḥ /
KauśS, 13, 32, 3.1 antar garbheṣu bahudhā saṃtanoti janayan prajā bahudhā viśvarūpāḥ /
KauśS, 13, 32, 5.2 tāny asya deva bahudhā bahūni syonāni śagmāni śivāni santu /
Kaṭhopaniṣad
KaṭhUp, 2, 8.1 na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ /
KaṭhUp, 5, 12.1 eko vaśī sarvabhūtāntarātmā ekaṃ rūpaṃ bahudhā yaḥ karoti /
Khādiragṛhyasūtra
KhādGS, 1, 5, 37.0 bahudhā cedyadgṛhapateḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 15.2 tebhyo nidhānaṃ bahudhānvavindann antarā dyāvāpṛthivī avasyur iti prāgudīcīṃ hriyamāṇān anumantrayate //
Kāṭhakasaṃhitā
KS, 9, 1, 25.0 yad vā idam agniṃ bahudhā viharanti yad imān poṣān pupoṣa //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 2.2 vātajūto yo abhirakṣati tmanā prajāḥ piparti bahudhā virājati //
MS, 1, 7, 3, 20.0 atha yad agnir bahudhā vihriyata imān poṣān pupoṣa //
MS, 2, 13, 1, 5.1 yāsāṃ devā divi kṛṇvanti bhakṣaṃ yā antarikṣe bahudhā bhavanti /
MS, 2, 13, 10, 1.2 ekā satī bahudhoṣo vyucchājīrṇā tvaṃ jaraya sarvam anyat //
MS, 2, 13, 22, 5.2 bahvīḥ sākaṃ bahudhā viśvarūpā ekavratā mām abhisaṃviśantu //
MS, 3, 11, 9, 2.2 lomāni śaṣpair bahudhā na tokmabhis tvag asya māṃsam abhavan na lājāḥ //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 1.2 mantreṣu karmāṇi kavayo yānyapaśyaṃstāni tretāyāṃ bahudhā saṃtatāni /
MuṇḍU, 1, 2, 9.1 avidyāyāṃ bahudhā vartamānā vayaṃ kṛtārthā ityabhimanyanti bālāḥ /
MuṇḍU, 2, 1, 7.1 tasmācca devā bahudhā samprasūtāḥ sādhyā manuṣyāḥ paśavo vayāṃsi /
MuṇḍU, 2, 2, 6.1 arā iva rathanābhau saṃhatā yatra nāḍyaḥ sa eṣo 'ntaścarate bahudhā jāyamānaḥ /
Pañcaviṃśabrāhmaṇa
PB, 10, 12, 10.0 yad idaṃ bahudhāgnir vihriyate tad asāv ādityaḥ sarvāḥ prajāḥ pratyaṅ tasmād ete devate vibhaktim ānaśāte nāto 'nyā kācana //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.21 ekā satī bahudhoṣo vyaucchat sājīrṇā tvaṃ jarayasi sarvamanyatsvāheti //
Taittirīyasaṃhitā
TS, 3, 1, 4, 7.1 ya āraṇyāḥ paśavo viśvarūpā virūpāḥ santo bahudhaikarūpāḥ /
Āpastambaśrautasūtra
ĀpŚS, 7, 4, 5.2 vātajūto yo abhirakṣati tmanā prajāḥ piparti bahudhā virājatīty uttaravedyā antān kalpayati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 23, 6.1 tad uktam ṛgbhyāṃ yam ṛtvijo bahudhā kalpayanta iti //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 4, 4.2 vidmā te dhāma vibhṛtā purutreti yad idam bahudhā vihriyate /
ŚBM, 10, 5, 2, 15.3 sa eṣa ekaḥ san prajāsu bahudhā vyāviṣṭaḥ /
ŚBM, 10, 5, 2, 16.4 atha yad iha prajāsu bahudhā vyāviṣṭas teno bahavaḥ //
Ṛgveda
ṚV, 1, 164, 46.2 ekaṃ sad viprā bahudhā vadanty agniṃ yamam mātariśvānam āhuḥ //
ṚV, 8, 58, 1.1 yam ṛtvijo bahudhā kalpayantaḥ sacetaso yajñam imaṃ vahanti /
ṚV, 8, 58, 2.1 eka evāgnir bahudhā samiddha ekaḥ sūryo viśvam anu prabhūtaḥ /
ṚV, 10, 51, 1.2 viśvā apaśyad bahudhā te agne jātavedas tanvo deva ekaḥ //
ṚV, 10, 51, 2.1 ko mā dadarśa katamaḥ sa devo yo me tanvo bahudhā paryapaśyat /
ṚV, 10, 51, 3.1 aicchāma tvā bahudhā jātavedaḥ praviṣṭam agne apsv oṣadhīṣu /
ṚV, 10, 51, 4.2 tasya me tanvo bahudhā niviṣṭā etam arthaṃ na ciketāham agniḥ //
ṚV, 10, 114, 5.1 suparṇaṃ viprāḥ kavayo vacobhir ekaṃ santam bahudhā kalpayanti /
ṚV, 10, 164, 1.2 paro nirṛtyā ā cakṣva bahudhā jīvato manaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 15, 18.2 yat te mano vareṇyaṃ lokeṣu bahudhā kṛtam //
ṚVKh, 3, 15, 31.1 yat te mano vareṇyaṃ lokeṣu bahudhā kṛtam /
ṚVKh, 3, 18, 1.1 eka evāgnir bahudhā samiddha ekaḥ sūryo viśvam anu prabhūtam /
ṚVKh, 3, 18, 2.1 yam ṛtvijo bahudhā kalpayantaḥ sacetaso yajñam imaṃ vahanti /
ṚVKh, 4, 11, 11.1 ye mano hṛdayaṃ ye ca devā ye antarikṣe bahudhā caranti /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 12.2 ekadhā bahudhā caiva dṛśyate jalacandravat //
Buddhacarita
BCar, 1, 42.2 vyāsastathainaṃ bahudhā cakāra na yaṃ vasiṣṭhaḥ kṛtavānaśaktiḥ //
Carakasaṃhitā
Ca, Sū., 30, 12.1 tatphalā bahudhā vā tāḥ phalantīva mahāphalāḥ /
Ca, Śār., 2, 14.1 bhinatti yāvadbahudhā prapannaḥ śukrārtavaṃ vāyuratipravṛddhaḥ /
Mahābhārata
MBh, 1, 1, 120.2 taṃ cātmānaṃ bahudhā darśayānaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 7, 6.1 yogena bahudhātmānaṃ kṛtvā tiṣṭhāmi mūrtiṣu /
MBh, 1, 28, 21.1 mahāvīryā mahotsāhāstena te bahudhā kṣatāḥ /
MBh, 1, 57, 24.3 nirītikāni sasyāni bhavanti bahudhā nṛpa /
MBh, 1, 85, 4.3 te kaṅkagomāyubalāśanārthaṃ kṣīṇā vivṛddhiṃ bahudhā vrajanti //
MBh, 1, 113, 40.49 pūrvajanmānusāreṇa bahudheyaṃ sarasvatī /
MBh, 1, 123, 73.1 sa pārthabāṇair bahudhā khaṇḍaśaḥ parikalpitaḥ /
MBh, 1, 137, 16.39 etacca cintayānasya bahudhā vyathitaṃ manaḥ /
MBh, 1, 152, 6.3 kurvantaṃ bahudhā ceṣṭāṃ sa narādam akarṣata /
MBh, 1, 197, 3.1 tathā droṇena bahudhā bhāṣitaṃ hitam uttamam /
MBh, 1, 214, 17.23 pītāmbaradharo devastad vanaṃ bahudhā caran /
MBh, 1, 223, 13.2 manīṣiṇastvāṃ yajante bahudhā caikadhaiva ca //
MBh, 3, 54, 15.1 sā viniścitya bahudhā vicārya ca punaḥ punaḥ /
MBh, 3, 59, 13.1 sa viniścitya bahudhā vicārya ca punaḥ punaḥ /
MBh, 3, 134, 7.2 eka evāgnir bahudhā samidhyate ekaḥ sūryaḥ sarvam idaṃ prabhāsate /
MBh, 3, 148, 28.1 evaṃ śāstreṣu bhinneṣu bahudhā nīyate kriyā /
MBh, 3, 155, 85.2 śrūyate bahudhā bhīma sarvabhūtamanoharaḥ //
MBh, 3, 157, 46.1 bhīmabāhubalotsṛṣṭair bahudhā yakṣarakṣasām /
MBh, 3, 160, 27.1 sa māsaṃ vibhajan kālaṃ bahudhā parvasaṃdhiṣu /
MBh, 3, 166, 16.1 tato vicārya bahudhā rathamārgeṣu tān hayān /
MBh, 3, 173, 3.2 cacāra dhanvī bahudhā narendraḥ so 'streṣu yattaḥ satataṃ kirīṭī //
MBh, 3, 174, 6.1 te durgavāsaṃ bahudhā niruṣya vyatītya kailāsam acintyarūpam /
MBh, 3, 187, 48.3 prajāścemāḥ prapaśyāmi vicitrā bahudhākṛtāḥ //
MBh, 3, 197, 40.1 bahudhā dṛśyate dharmaḥ sūkṣma eva dvijottama /
MBh, 3, 199, 16.2 dhātrā vidhir ayaṃ dṛṣṭo bahudhā karmanirṇaye //
MBh, 3, 199, 17.3 karmaṇas tasya ghorasya bahudhā nirṇayo bhavet //
MBh, 3, 199, 24.1 sattvaiḥ sattvāni jīvanti bahudhā dvijasattama /
MBh, 3, 212, 29.2 bahudhā niḥsṛtaḥ kāyājjyotiṣṭomaḥ kratur yathā //
MBh, 3, 214, 28.1 tasya taṃ ninadaṃ śrutvā nyapatan bahudhā janāḥ /
MBh, 3, 234, 22.1 sa gadāṃ bahudhā dṛṣṭvā kṛttāṃ bāṇais tarasvinā /
MBh, 3, 271, 3.1 bahudhā yudhyamānās te yuddhamārgaiḥ plavaṃgamāḥ /
MBh, 3, 297, 7.2 bhavediti mahābāhur bahudhā samacintayat //
MBh, 4, 4, 41.2 mantraṃ na bahudhā kuryād evaṃ rājñaḥ priyo bhavet //
MBh, 4, 50, 2.1 bahudhā tasya sainyasya vyūḍhasyāpatataḥ śaraiḥ /
MBh, 5, 9, 9.1 iti saṃcintya bahudhā buddhimān bharatarṣabha /
MBh, 5, 85, 5.1 ārjavaṃ pratipadyasva mā bālyād bahudhā naśīḥ /
MBh, 5, 114, 1.2 haryaśvastvabravīd rājā vicintya bahudhā tataḥ /
MBh, 5, 121, 22.2 samīkṣya loke bahudhā pradhāvitā trivargadṛṣṭiḥ pṛthivīm upāśnute //
MBh, 5, 180, 33.1 te samāsādya māṃ raudrā bahudhā marmabhedinaḥ /
MBh, 5, 182, 4.1 astrair astreṣu bahudhā hateṣvatha ca bhārgavaḥ /
MBh, 6, 12, 29.2 nadyaḥ puṇyajalāstatra gaṅgā ca bahudhāgatiḥ //
MBh, 6, BhaGī 9, 15.2 ekatvena pṛthaktvena bahudhā viśvatomukham //
MBh, 6, BhaGī 13, 4.1 ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak /
MBh, 6, 43, 41.2 bahudhā vārayāmāsa śaraiḥ saṃnataparvabhiḥ //
MBh, 6, 44, 7.1 bahudhādārayan kruddhā viṣāṇair itaretaram /
MBh, 6, 45, 4.2 bhīṣmasya bahudhā tālaścaran ketur adṛśyata //
MBh, 6, 48, 53.2 adarśayetāṃ bahudhā sūtasāmarthyalāghavāt //
MBh, 6, 50, 88.1 nanarda bahudhā rājan hṛṣṭaścāsīt paraṃtapaḥ /
MBh, 6, 66, 18.2 bahudhā samasajjanta āyasaiḥ parighair iva //
MBh, 6, 86, 43.1 vṛṣakastu mahārāja bahudhā parivikṣataḥ /
MBh, 6, 87, 26.2 sabhām ānīya durbuddhe bahudhā kleśitā tvayā //
MBh, 6, 92, 21.1 sa chādyamāno bahudhā putraistava viśāṃ pate /
MBh, 6, 92, 52.2 kuthāśca bahudhākārāścāmaravyajanāni ca //
MBh, 6, 92, 69.2 yantraiśca bahudhā chinnaistomaraiśca sakampanaiḥ //
MBh, 6, 98, 34.1 bahudhā dāritaścaiva viṣāṇaistatra dantibhiḥ /
MBh, 6, 99, 32.2 evaṃ te bahudhā rājan pramṛdnantaḥ parasparam //
MBh, 6, 102, 22.3 cāpaiśca bahudhā chinnaiḥ samāstīryata medinī //
MBh, 6, 110, 6.2 vivyadhāte mahābāhuṃ bahudhā marmabhedibhiḥ //
MBh, 6, 110, 12.1 chittvā dhanūṃṣi vīrāṇāṃ śarāṃśca bahudhā raṇe /
MBh, 6, 110, 14.2 dṛśyante bahudhā rājan veṣṭamānāḥ samantataḥ //
MBh, 6, 110, 15.2 rathaiśca bahudhā bhagnaiḥ samāstīryata medinī //
MBh, 6, 110, 16.1 chatraiśca bahudhā chinnair dhvajaiśca vinipātitaiḥ /
MBh, 6, 112, 13.2 bahudhā dārayāṃcakre maheṣvāsaṃ mahāratham //
MBh, 6, 112, 49.1 sā chinnā bahudhā rājan droṇacāpacyutaiḥ śaraiḥ /
MBh, 6, 112, 116.2 vidravadbhiśca bahudhā balai rājñāṃ samantataḥ //
MBh, 6, 112, 125.1 gajāśca rathasaṃghāśca bahudhā rathibhir hatāḥ /
MBh, 6, 113, 8.2 nagameghapratīkāśāḥ pātitā bahudhā gajāḥ //
MBh, 6, 113, 35.2 śaravrātaiḥ śaravrātān bahudhā vidudhāva tān //
MBh, 6, 113, 44.2 bahudhā bhīṣmam ānarchanmārgaṇaiḥ kṛtamārgaṇāḥ //
MBh, 7, 16, 46.3 premṇā dṛṣṭaśca bahudhā āśiṣā ca prayojitaḥ //
MBh, 7, 19, 31.2 droṇo yaudhiṣṭhiraṃ sainyaṃ bahudhā vyadhamaccharaiḥ //
MBh, 7, 19, 60.2 saṃvṛttāḥ punar āvṛttā bahudhā rathanemibhiḥ //
MBh, 7, 34, 11.2 bahudhā cintayāmāsa droṇasya prativāraṇam //
MBh, 7, 40, 18.2 akṣair vimathitaiścakrair bhagnaiśca bahudhā rathaiḥ /
MBh, 7, 43, 16.2 akṣair vimathitaiścakrair bhagnaiśca bahudhā yugaiḥ //
MBh, 7, 50, 44.1 evaṃ vilapya bahudhā bhinnapoto vaṇig yathā /
MBh, 7, 62, 17.2 bahudhā vyāharan doṣānna tad adyopapadyate //
MBh, 7, 65, 28.2 cakrair vimathitair akṣair bhagnaiśca bahudhā yugaiḥ //
MBh, 7, 68, 40.2 bhṛśaṃ trastāśca bahudhā svānena mamṛdur gajāḥ /
MBh, 7, 72, 14.2 vilumpantaḥ sma keśāṃśca majjāśca bahudhā nṛpa //
MBh, 7, 80, 32.1 tavāparādhāddhi narā nihatā bahudhā yudhi /
MBh, 7, 83, 30.2 vahantīṃ bahudhā rājaṃścedipāñcālasṛñjayān //
MBh, 7, 83, 37.1 sa vadhyamāno bahudhā bhīmasenena rākṣasaḥ /
MBh, 7, 87, 3.1 niścitya bahudhaivaṃ sa sātyakir yuddhadurmadaḥ /
MBh, 7, 88, 13.1 gajaiśca bahudhā chinnaiḥ śayānaiḥ parvatopamaiḥ /
MBh, 7, 95, 22.2 śrutvā virāvaṃ bahudhā saṃtapsyati suyodhanaḥ //
MBh, 7, 97, 21.2 akṣaiśca bahudhā bhagnair īṣādaṇḍakabandhuraiḥ //
MBh, 7, 97, 46.1 dārayan bahudhā sainyaṃ raṇe carati kālavat /
MBh, 7, 98, 39.1 sa vadhyamāno bahudhā rājaputrair mahārathaiḥ /
MBh, 7, 98, 45.1 saṃchādyamāno bahudhā pārṣatena mahātmanā /
MBh, 7, 99, 9.1 rathaiśca bahudhā chinnair dhvajaiścaiva viśāṃ pate /
MBh, 7, 101, 19.1 droṇastu bahudhā viddho bṛhatkṣatreṇa māriṣa /
MBh, 7, 102, 18.1 prāptakālaṃ subalavanniścitya bahudhā hi me /
MBh, 7, 103, 20.2 pramathya bahudhā rājan bhīmasenaḥ samabhyayāt //
MBh, 7, 104, 18.3 cicheda bahudhā rājan darśayan pāṇilāghavam //
MBh, 7, 104, 19.2 saṃchādyamānaḥ karṇena bahudhā pāṇḍunandanaḥ //
MBh, 7, 114, 25.2 dhanuścyutānāṃ viyati dadṛśe bahudhā vrajaḥ //
MBh, 7, 137, 21.2 ācinod bahudhā rājan bhagnadaṃṣṭram iva dvipam //
MBh, 7, 145, 14.1 sa chinno bahudhā rājan sūtaputreṇa māriṣa /
MBh, 7, 145, 48.1 eṣā vidīryate rājan bahudhā bhāratī camūḥ /
MBh, 7, 150, 99.2 cakāra bahudhātmānaṃ bhīṣayāṇo narādhipān //
MBh, 8, 14, 38.1 śarīrair bahudhā bhinnaiḥ śoṇitaughapariplutaiḥ /
MBh, 8, 14, 43.2 aśvāṃś ca bahudhā paśya śoṇitena pariplutān //
MBh, 8, 14, 46.2 bhinnāś ca bahudhā ghaṇṭāḥ patadbhiś cūrṇitā gajaiḥ //
MBh, 8, 21, 28.1 tāṃ śastravṛṣṭiṃ bahudhā chittvā karṇaḥ śitaiḥ śaraiḥ /
MBh, 8, 22, 26.1 ukto 'si bahudhā rājan mā yudhyasveti pāṇḍavaiḥ /
MBh, 8, 29, 24.2 upasargād bahudhā sūdateś ca prāyeṇa sarvaṃ tvayi tac ca mahyam //
MBh, 8, 42, 37.2 śaraiś ca bahudhā viddham astraiś ca śakalīkṛtam /
MBh, 8, 55, 6.2 kṣurārdhacandrair niśitaiś ca bāṇaiḥ śirāṃsi teṣāṃ bahudhā ca bāhūn //
MBh, 8, 55, 7.2 te petur urvyāṃ bahudhā virūpā vātaprabhagnāni yathā vanāni //
MBh, 8, 55, 63.3 śaraiś ca bahudhā rājan bhīmam ārchat samantataḥ //
MBh, 8, 58, 12.1 hatair gajamanuṣyāśvair bhagnaiś ca bahudhā rathaiḥ /
MBh, 8, 66, 33.2 sudīrghakālena tad asya pāṇḍavaḥ kṣaṇena bāṇair bahudhā vyaśātayat //
MBh, 8, 66, 39.1 śaraiḥ śarīre bahudhā samarpitair vibhāti karṇaḥ samare viśāṃ pate /
MBh, 8, 68, 25.2 manuṣyamātaṅgarathāśvarāśibhir drutaṃ vrajanto bahudhā vicūrṇitāḥ //
MBh, 8, 69, 18.2 taṃ paśya puruṣavyāghra vibhinnaṃ bahudhā śaraiḥ //
MBh, 9, 8, 42.2 śaraiḥ praṇunnaṃ bahudhā pāṇḍavair jitakāśibhiḥ //
MBh, 9, 10, 2.2 vidruteṣu mahārāja hayeṣu bahudhā tadā //
MBh, 9, 14, 37.1 śarāndhakāraṃ bahudhā kṛtaṃ tatra samantataḥ /
MBh, 9, 32, 46.2 kiṃ katthitena bahudhā yudhyasvādya mayā saha /
MBh, 9, 38, 24.2 dehanyāse kṛtamanā vicintya bahudhā bahu //
MBh, 9, 55, 36.1 kiṃ katthitena bahudhā yudhyasva tvaṃ vṛkodara /
MBh, 9, 62, 14.1 evaṃ vicintya bahudhā bhayaśokasamanvitaḥ /
MBh, 11, 5, 17.1 teṣāṃ madhūnāṃ bahudhā dhārā prasravate sadā /
MBh, 11, 13, 18.1 śikṣayābhyadhikaṃ jñātvā carantaṃ bahudhā raṇe /
MBh, 11, 15, 11.2 apaśyad etāñ śastraughair bahudhā parivikṣatān //
MBh, 11, 20, 13.1 vyāyamya bahudhā nūnaṃ sukhasuptaḥ śramād iva /
MBh, 11, 25, 23.2 droṇena samare paśya nikṛttaṃ bahudhā śaraiḥ //
MBh, 12, 68, 18.1 pated bahuvidhaṃ śastraṃ bahudhā dharmacāriṣu /
MBh, 12, 140, 36.2 kruddhair hi vipraiḥ karmāṇi kṛtāni bahudhā nṛpa //
MBh, 12, 144, 9.1 evaṃ vilapya bahudhā karuṇaṃ sā suduḥkhitā /
MBh, 12, 154, 2.1 bahudhādarśane loke śreyo yad iha manyase /
MBh, 12, 160, 46.3 vikurvan bahudhā varṇānnīlapāṇḍuralohitān //
MBh, 12, 177, 31.2 jyotiḥ paśyati rūpāṇi rūpaṃ ca bahudhā smṛtam //
MBh, 12, 177, 33.2 vāyavyastu guṇaḥ sparśaḥ sparśaśca bahudhā smṛtaḥ //
MBh, 12, 181, 18.1 piśācā rākṣasāḥ pretā bahudhā mlecchajātayaḥ /
MBh, 12, 187, 36.1 dūragaṃ bahudhāgāmi prārthanāsaṃśayātmakam /
MBh, 12, 200, 5.2 puruṣaḥ sarvam ityeva śrūyate bahudhā vibhuḥ //
MBh, 12, 217, 24.1 icchann ahaṃ vikuryāṃ hi rūpāṇi bahudhātmanaḥ /
MBh, 12, 224, 34.2 dūragaṃ bahudhāgāmi prārthanāsaṃśayātmakam //
MBh, 12, 251, 15.2 bahudhācaritaṃ pāpam anyatraivānupaśyati //
MBh, 12, 254, 42.2 tāṃśca mātuḥ priyāñ jānann ākramya bahudhā narāḥ /
MBh, 12, 273, 29.2 bahudhā vibhajiṣyāmi brahmahatyām imām aham /
MBh, 12, 274, 46.2 samarthā sakalā pṛthvī bahudhā sṛjyatām ayam //
MBh, 12, 274, 49.1 jvaraṃ ca sarvadharmajño bahudhā vyasṛjat tadā /
MBh, 12, 279, 9.2 daśārdhapravibhaktānāṃ bhūtānāṃ bahudhā gatiḥ //
MBh, 12, 291, 18.1 sāṃkhye ca paṭhyate śāstre nāmabhir bahudhātmakaḥ /
MBh, 12, 294, 35.1 bahudhātmā prakurvīta prakṛtiṃ prasavātmikām /
MBh, 12, 295, 36.2 ātmānaṃ bahudhā kṛtvā yeyaṃ bhūyo yunakti mām /
MBh, 12, 296, 2.2 ātmānaṃ bahudhā kṛtvā tānyeva ca vicakṣate //
MBh, 12, 315, 41.1 samuhyamānā bahudhā yena nīlāḥ pṛthag ghanāḥ /
MBh, 12, 339, 10.1 eko hutāśo bahudhā samidhyate ekaḥ sūryastapasāṃ yonir ekā /
MBh, 12, 339, 10.2 eko vāyur bahudhā vāti loke mahodadhiścāmbhasāṃ yonir ekaḥ /
MBh, 13, 101, 16.1 somasyātmā ca bahudhā sambhūtaḥ pṛthivītale /
MBh, 13, 128, 10.3 sā sṛṣṭā bahudhā jātā kṣaramāṇā payo 'mṛtam //
MBh, 13, 145, 40.1 ekadhā ca dvidhā caiva bahudhā ca sa eva ca /
MBh, 13, 146, 3.2 ghorām anyāṃ śivām anyāṃ te tanū bahudhā punaḥ //
MBh, 13, 146, 11.1 yad asya bahudhā rūpaṃ bhūtaṃ bhavyaṃ bhavat tathā /
MBh, 14, 23, 23.2 eka eva mamaivātmā bahudhāpyupacīyate //
MBh, 14, 36, 36.1 tamoguṇā vo bahudhā prakīrtitā yathāvad uktaṃ ca tamaḥ parāvaram /
MBh, 14, 37, 17.1 rajoguṇā vo bahudhānukīrtitā yathāvad uktaṃ guṇavṛttam eva ca /
MBh, 14, 42, 59.2 ekadhā bahudhā caiva vikurvāṇastatastataḥ //
MBh, 14, 48, 25.1 evaṃ vyutthāpite dharme bahudhā vipradhāvati /
MBh, 14, 49, 41.1 pārthivaśca sadā gandho gandhaśca bahudhā smṛtaḥ /
MBh, 14, 49, 43.2 rasajñānaṃ tu vakṣyāmi rasastu bahudhā smṛtaḥ //
MBh, 14, 49, 45.2 jyotiṣaśca guṇo rūpaṃ rūpaṃ ca bahudhā smṛtam //
MBh, 14, 49, 48.2 vāyoścāpi guṇaḥ sparśaḥ sparśaśca bahudhā smṛtaḥ //
MBh, 14, 83, 20.2 śaraiścakarta bahudhā bahubhir gṛdhravājitaiḥ //
MBh, 14, 93, 38.3 parīkṣitaśca bahudhā saktūn ādadmi te tataḥ //
Rāmāyaṇa
Rām, Bā, 17, 35.2 brahmarṣitvam anuprāptaḥ pūjyo 'si bahudhā mayā //
Rām, Ay, 26, 10.1 vanavāse hi jānāmi duḥkhāni bahudhā kila /
Rām, Ār, 5, 15.2 hatānāṃ rākṣasair ghorair bahūnāṃ bahudhā vane //
Rām, Ār, 17, 24.1 sā vikṣarantī rudhiraṃ bahudhā ghoradarśanā /
Rām, Ār, 27, 21.1 sa darśanīyo bahudhā vicchinnaḥ kāñcano dhvajaḥ /
Rām, Ār, 28, 27.2 antarikṣagatāṃ rāmaś cicheda bahudhā śaraiḥ //
Rām, Ār, 49, 7.2 cakāra bahudhā gātre vraṇān patagasattamaḥ //
Rām, Ār, 60, 50.2 bahudhā nipatiṣyanti bāṇaughaiḥ śakulīkṛtāḥ /
Rām, Ki, 11, 15.2 cikṣepa bahudhā bhūmau dundubhir vinanāda ca //
Rām, Su, 9, 26.1 śayanānyatra nārīṇāṃ śūnyāni bahudhā punaḥ /
Rām, Su, 9, 30.1 bahudhā mārutastatra gandhaṃ vividham udvahan /
Rām, Su, 26, 17.1 śokābhitaptā bahudhā vicintya sītātha veṇyudgrathanaṃ gṛhītvā /
Rām, Su, 26, 18.1 itīva sītā bahudhā vilapya sarvātmanā rāmam anusmarantī /
Rām, Su, 32, 24.1 ityevaṃ bahudhā sītā sampradhārya balābalam /
Rām, Su, 39, 6.2 yo hyarthaṃ bahudhā veda sa samartho 'rthasādhane //
Rām, Su, 40, 14.2 asmābhir bahudhā pṛṣṭā nivedayitum icchati //
Rām, Su, 46, 20.2 diśaśca sarvāḥ kaluṣā babhūvur mṛgāśca raudrā bahudhā vineduḥ //
Rām, Yu, 2, 21.2 kim uktvā bahudhā cāpi sarvathā vijayī bhavān //
Rām, Yu, 21, 7.2 balād gṛhīto bahubhir bahudhāsmi vidāritaḥ //
Rām, Yu, 33, 15.2 dvandvaṃ samīyur bahudhā yuddhāya bahubhiḥ saha //
Rām, Yu, 40, 10.1 śīghram etān suvitrastān bahudhā vipradhāvitān /
Rām, Yu, 46, 45.2 bibheda bahudhā ghorā prahastasya śirastadā //
Rām, Yu, 78, 40.1 dudruvur bahudhā bhītā rākṣasāḥ śataśo diśaḥ /
Rām, Yu, 98, 11.2 cukruśur bahudhā śokād bhūyastāḥ paryadevayan //
Rām, Yu, 98, 17.1 evaṃ vadantyo bahudhā rurudustasya tāḥ striyaḥ /
Rām, Utt, 7, 47.2 asiprahārair bahudhā vibhaktāḥ patanti śailā iva rākṣasendrāḥ //
Rām, Utt, 11, 31.2 mayā nirbhartsitaścāsīd bahudhoktaḥ sudurmatiḥ //
Rām, Utt, 79, 24.2 upāsāṃcakrire śailaṃ bahvyastā bahudhā tadā //
Saundarānanda
SaundĀ, 3, 22.2 niścalamatiraśayiṣṭa punarbahudhābhavat punarabhūttathaikadhā //
Śvetāśvataropaniṣad
ŚvetU, 4, 1.1 ya eko 'varṇo bahudhā śaktiyogād varṇān anekān nihitārtho dadhāti /
ŚvetU, 5, 3.1 ekaikaṃ jālaṃ bahudhā vikurvann asmin kṣetre saṃharaty eṣa devaḥ /
ŚvetU, 6, 12.1 eko vaśī niṣkriyāṇāṃ bahūṇām ekaṃ bījaṃ bahudhā yaḥ karoti /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 13, 56.2 kaphena ruddhaḥ pavano bhittvā taṃ bahudhā kapham //
AHS, Cikitsitasthāna, 7, 61.2 yāṃ śīlayitvāpi ciraṃ bahudhā bahuvigrahām //
AHS, Utt., 12, 4.1 dvidhaikaṃ dṛṣṭimadhyasthe bahudhā bahudhāsthite /
AHS, Utt., 12, 4.1 dvidhaikaṃ dṛṣṭimadhyasthe bahudhā bahudhāsthite /
AHS, Utt., 16, 66.1 dve pādamadhye pṛthusaṃniveśe sire gate te bahudhā ca netre /
AHS, Utt., 27, 3.1 samāsād iti bhaṅgasya lakṣaṇaṃ bahudhā tu tat /
Bhallaṭaśataka
BhallŚ, 1, 73.1 budhyāmahe na bahudhāpi vikalpayantaḥ kair nāmabhir vyapadiśema mahāmatīṃstān /
Daśakumāracarita
DKCar, 1, 1, 27.1 tairbahudhā vijñāpito 'pyakharveṇa garveṇa virājamāno rājā tad vākyam akṛtyam ity anādṛtya pratiyoddhumanā babhūva //
DKCar, 1, 2, 7.1 te roṣāruṇanayanā māṃ bahudhā nirabhartsayan /
Harivaṃśa
HV, 21, 28.2 samākrāmanta bahudhā svargalokaṃ triviṣṭapam //
HV, 29, 32.1 anāvṛṣṭyā tadā rāṣṭram abhavad bahudhā kṛśam /
Kirātārjunīya
Kir, 6, 42.1 bahudhā gatāṃ jagati bhūtasṛjā kamanīyatāṃ samabhihṛtya purā /
Kir, 15, 51.1 rujan pareṣūn bahudhāśupātino muhuḥ śaraughair apavārayan diśaḥ /
Kāvyālaṃkāra
KāvyAl, 1, 13.1 rūpakādiralaṃkāras tasyānyair bahudhoditaḥ /
KāvyAl, 5, 29.2 tāsāṃ prapañco bahudhā bhūyastvādiha noditaḥ //
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 1, 4, 53.3 ekadhā sa dvidhā caiva tridhā ca bahudhā punaḥ //
KūPur, 1, 11, 6.2 bibheda bahudhā devaḥ svarūpairasitaiḥ sitaiḥ //
KūPur, 1, 15, 152.2 vibhajya saṃsthito devaḥ svātmānaṃ bahudheśvaraḥ //
KūPur, 1, 15, 190.2 tvamagnireko bahudhābhipūjyase vāyvādibhedairakhilātmarūpa //
KūPur, 1, 15, 192.1 eko 'ntarātmā bahudhā niviṣṭo deheṣu dehādiviśeṣahīnaḥ /
KūPur, 1, 50, 2.1 bibheda bahudhā vedaṃ niyogād brahmaṇaḥ prabhoḥ /
KūPur, 2, 5, 28.2 sarvātmānaṃ bahudhā saṃniviṣṭaṃ brahmānandam anubhūyānubhūya //
KūPur, 2, 18, 37.1 tvameva viśvaṃ bahudhā sadasat sūyate ca yat /
KūPur, 2, 44, 5.1 praviśya maṇḍalaṃ sauraṃ kṛtvāsau bahudhā punaḥ /
Liṅgapurāṇa
LiPur, 1, 1, 19.2 varṇāvayavam avyaktalakṣaṇaṃ bahudhā sthitam //
LiPur, 1, 70, 93.1 ekadhā sa dvidhā caiva tridhā ca bahudhā punaḥ /
LiPur, 1, 74, 19.1 bahudhā liṅgabhedāś ca nava caiva samāsataḥ /
LiPur, 1, 75, 25.2 eko'pi bahudhā dṛṣṭo jalādhāreṣu suvratāḥ //
LiPur, 1, 86, 65.1 prāṇādyaiścaiva saṃyuktaḥ paśyate bahudhā kramāt /
LiPur, 1, 87, 23.1 viśvaṃ bhūtaṃ tathā jātaṃ bahudhā rudra eva saḥ /
LiPur, 1, 95, 28.2 māyayā bahudhā saṃsthamadvitīyamayaṃ prabho //
LiPur, 1, 95, 40.1 jātāya bahudhā loke prabhūtāya namonamaḥ /
LiPur, 1, 106, 6.2 brahmā prāpya ca deveśaṃ praṇamya bahudhā nataḥ //
LiPur, 2, 11, 23.1 visphuliṅgā yathā tāvadagnau ca bahudhā smṛtāḥ /
LiPur, 2, 15, 2.3 bahubhirbahudhā śabdaiḥ kīrtitaṃ munisattamaiḥ //
LiPur, 2, 16, 1.3 bahubhirbahudhā śabdaiḥ śabditāni munīśvaraiḥ //
LiPur, 2, 16, 2.3 bahubhirbahudhā śabdaiḥ śabditāni munīśvaraiḥ //
LiPur, 2, 18, 30.2 bhuvanaṃ bahudhā jātaṃ jāyamānamitastataḥ //
LiPur, 2, 54, 12.1 kathitaṃ bahudhā tasmai kṛṣṇadvaipāyanāya vai /
Matsyapurāṇa
MPur, 14, 16.2 sa vedamekaṃ bahudhā vibhajiṣyati te sutaḥ //
MPur, 30, 16.3 bahudhāpyanuyukto 'smi tvam anujñātumarhasi //
MPur, 39, 4.3 te kaṅkagomāyupalāśanārthaṃ kṣitau vivṛddhiṃ bahudhā prayānti //
MPur, 114, 4.1 buddhyā vicārya bahudhā vimṛśya ca punaḥ punaḥ /
MPur, 128, 27.1 bhidyate ṛtumāsādya sahasraṃ bahudhā punaḥ /
MPur, 138, 33.1 vraṇairajasraṃ kṣatajaṃ vamantaḥ kopoparaktā bahudhā nadantaḥ /
MPur, 144, 16.1 ādhvaryavaṃ ca prasthānairbahudhā vyākulīkṛtam /
MPur, 155, 19.1 kāṭhinyāṅkastvamasmabhyaṃ vanebhyo bahudhā gatā /
MPur, 172, 8.2 tebhyo'bhavanmahātmabhyo bahudhā brahma śāśvatam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 5.1, 3.0 bhūya iti bahudhā //
Suśrutasaṃhitā
Su, Sū., 28, 6.1 nakṣatrapīḍā bahudhā yathākālaṃ vipacyate /
Su, Nid., 16, 28.1 dālyante bahudhā dantā yasmiṃstīvraruganvitāḥ /
Su, Cik., 1, 48.1 taistair nimittair bahudhā śoṇite prasrute bhṛśam /
Su, Cik., 2, 96.2 kecit saṃyojya bhāṣante bahudhā mānagarvitāḥ //
Su, Ka., 8, 127.2 bahudhā ca viśīryeta dāhamūrcchājvarānvitaḥ //
Su, Utt., 1, 3.2 vakṣyāmi bahudhā samyaguttare 'rthānimāniti //
Su, Utt., 7, 15.1 dvidhāsthite tridhā paśyedbahudhā cānavasthite /
Su, Utt., 7, 24.1 bahudhā vā dvidhā vāpi sarvāṇyeva samantataḥ /
Su, Utt., 19, 3.1 abhyāhate tu nayane bahudhā narāṇāṃ saṃrambharāgatumulāsu rujāsu dhīmān /
Su, Utt., 19, 19.2 kuśalenābhipannaṃ tadbahudhābhiprarohati //
Su, Utt., 39, 23.1 tair vegavadbhir bahudhā samudbhrāntair vimārgagaiḥ /
Su, Utt., 39, 63.1 prasahya viṣamo 'bhyeti mānavaṃ bahudhā jvaraḥ /
Sāṃkhyakārikā
SāṃKār, 1, 70.2 āsurir api pañcaśikhāya tena bahudhākṛtaṃ tantram //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 22.2, 1.1 prakṛtiḥ pradhānaṃ brahmāvyaktaṃ bahudhātmakaṃ māyeti paryāyāḥ /
Viṣṇupurāṇa
ViPur, 1, 7, 13.2 bibheda bahudhā devaḥ svarūpair asitaiḥ sitaiḥ //
ViPur, 2, 12, 43.2 vijñānamekaṃ nijakarmabhedavibhinnacittairbahudhābhyupetam //
ViPur, 3, 3, 5.2 vedamekaṃ sa bahudhā kurute jagato hitaḥ //
ViPur, 3, 3, 27.2 avibhāgaṃ tathā śukramakṣaraṃ bahudhātmakam //
ViPur, 5, 1, 45.1 yathāgnireko bahudhā samidhyate vikārabhedairavikārarūpaḥ /
ViPur, 6, 8, 60.1 tasyaiva yo 'nuguṇabhug bahudhaika eva śuddho 'py aśuddha iva mūrtivibhāgabhedaiḥ /
Śatakatraya
ŚTr, 3, 63.1 pareṣāṃ cetāṃsi pratidivasam ārādhya bahudhā prasādaṃ kiṃ netuṃ viśasi hṛdaya kleśakalitam /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 12.2 madhyeṣu nimno jaghaneṣu pīnaḥ strīṇāmanaṅgo bahudhā sthito'dya //
Bhāgavatapurāṇa
BhāgPur, 2, 9, 13.1 śrīryatra rūpiṇyurugāyapādayoḥ karoti mānaṃ bahudhā vibhūtibhiḥ /
BhāgPur, 3, 5, 6.2 yogeśvarādhīśvara eka etad anupraviṣṭo bahudhā yathāsīt //
BhāgPur, 3, 20, 33.1 vitarkayanto bahudhā tāṃ saṃdhyāṃ pramadākṛtim /
BhāgPur, 3, 26, 53.2 tam āviśya mahādevo bahudhā nirbibheda kham //
BhāgPur, 11, 9, 31.2 brahmaitad advitīyaṃ vai gīyate bahudharṣibhiḥ //
BhāgPur, 11, 10, 34.2 iti māṃ bahudhā prāhur guṇavyatikare sati //
BhāgPur, 11, 12, 20.2 viśliṣṭaśaktir bahudheva bhāti bījāni yoniṃ pratipadya yadvat //
Bhāratamañjarī
BhāMañj, 1, 367.1 ṣaṣṭiṃ varṣasahasrāṇi tairbhuktvā bahudheritaḥ /
BhāMañj, 1, 521.2 bahudhā tāḍayāmāsa muṣṭibhyāmudaraṃ nijam //
BhāMañj, 13, 1022.2 bahudhāvasthitaṃ ghoraṃ satataṃ ca pracakṣate //
Garuḍapurāṇa
GarPur, 1, 163, 14.1 kaphena ruddhaḥ pavano bhittvā taṃ bahudhā kapham /
Mukundamālā
MukMā, 1, 9.1 mā bhairmandamano vicintya bahudhā yāmīściraṃ yātanā nāmī naḥ prabhavanti pāparipavaḥ svāmī nanu śrīdharaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 12.3 ekaṃ sadviprā bahudhā vadanty agniṃ yamaṃ mātariśvānam āhuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 5.0 tena bhuktimuktī parāparavibhāgena bahudhā bhidyete //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 2.0 tathaiko vaśī sarvabhūtāntarātmā ekaṃ viśvaṃ bahudhā yaḥ karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 10.2 yathā hy ayaṃ jyotirātmā vivasvān apo bhinnā bahudhaiko 'nugacchan /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 11.0 vikārajātamityādi ityasyāgre parityajya yataḥ antaṃ ityādi vayaḥpariṇāmānnarīṇām bahudhā śyāvaṃ vikārajātamiti ityupasargāḥ garbhāśayaṃ iti //
Rasahṛdayatantra
RHT, 9, 2.1 tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca /
Rasamañjarī
RMañj, 6, 244.2 gharṣayed bahudhā tattu yāvatkajjalikā bhavet //
Rasaprakāśasudhākara
RPSudh, 1, 157.2 śāstramārgeṇa bahudhā raṃjanaṃ hi nidarśitam //
RPSudh, 2, 35.2 rasaśāstrāṇi bahudhā nirīkṣya pravadāmyaham //
RPSudh, 4, 101.2 nāgasya māraṇaṃ proktaṃ bahudhā bahubhirbudhaiḥ //
Rasaratnasamuccaya
RRS, 10, 13.1 krauñcikā yantramātraṃ hi bahudhā parikīrtitā /
RRS, 10, 20.1 krauñcikā yantramātre hi bahudhā parikīrtitā /
Rasaratnākara
RRĀ, V.kh., 1, 10.1 mayāpi tanmukhātprāptaṃ sādhitaṃ bahudhā tataḥ /
Rasendracintāmaṇi
RCint, 4, 2.2 sādhanānāmasya bahubhirbahudhopavarṇitānāṃ rasamaṅgalīyamanyatamaṃ vilikhāmaḥ //
RCint, 4, 7.1 piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau /
RCint, 7, 59.3 taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //
Rasendracūḍāmaṇi
RCūM, 5, 107.1 kothitā pakṣamātraṃ hi bahudhā parivartitā /
RCūM, 5, 115.1 kothitā pakṣamātraṃ hi bahudhā parikīrtitā /
Rasendrasārasaṃgraha
RSS, 1, 51.2 bhāvyaṃ jambīrarasaiścāṅgeryā vā rasairbahudhā //
Rasārṇava
RArṇ, 8, 43.1 āraktavallīgomūtraiḥ bahudhā paribhāvitaiḥ /
RArṇ, 17, 66.2 āvartitāni bahudhā kuryāt kuṇḍavarāṭakaiḥ //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 37.2 sāmrāṇaśephakamukhā api deśataḥ syur varṇena te 'pi ca punarbahudhā bhavanti //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 7.2 mameti kiṃcin na mameti kiṃcit bhautaṃ saṃghaṃ bahudhā mā lapethāḥ //
Tantrāloka
TĀ, 1, 93.2 āvṛtānāvṛto bhāti bahudhā bhedasaṃgamāt //
TĀ, 1, 137.2 anāvaraṇabhāgāṃśe vaicitryaṃ bahudhā sthitam //
TĀ, 1, 319.2 liṅgasvarūpaṃ bahudhā cākṣasūtranirūpaṇam //
TĀ, 3, 255.2 tāsāṃ ca kṛtyabhedena nāmāni bahudhāgame //
TĀ, 3, 259.1 tāsāmeva sthitaṃ rūpaṃ bahudhā pravibhajyate /
TĀ, 3, 287.1 jagatsarvaṃ mattaḥ prabhavati vibhedena bahudhā tathāpyetadrūḍhaṃ mayi vigalite tvatra na paraḥ /
TĀ, 4, 171.1 pramātṛvargo mānaughaḥ pramāśca bahudhā sthitāḥ /
TĀ, 5, 6.1 niścayo bahudhā caiṣa tatropāyāśca bhedinaḥ /
TĀ, 6, 4.1 ityekādaśadhā bāhyaṃ punastadbahudhā bhavet /
TĀ, 8, 204.1 pureṣu bahudhā gaṅgā devādau śrīḥ sarasvatī /
TĀ, 9, 2.2 tatsvātantryarasātpunaḥ śivapadādbhede vibhāte paraṃ yadrūpaṃ bahudhānugāmi tadidaṃ tattvaṃ vibhoḥ śāsane //
TĀ, 11, 85.2 śodhanaṃ bahudhā tattadbhogaprāptyekatānatā //
TĀ, 16, 190.2 dīkṣā bahudhā bhinnā śodhyavihīnā tu saptatidhā //
TĀ, 16, 192.2 bhedāḥ saṃkīrṇāḥ punaranye bhūyastvakāriṇo bahudhā //
TĀ, 26, 62.2 stotreṣu bahudhā caitanmayā proktaṃ nijāhnike //
Vetālapañcaviṃśatikā
VetPV, Intro, 55.2 dṛśyante bahudhā tatra bhūtavetālarākṣasāḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 6.0 ākāśatattvasya śabdaprādhānyāt vākchrotrabhedena dviprakāratayaiva bahudhātvam //
VNSūtraV zu VNSūtra, 4.1, 9.0 ākāśaṃ caitad yugmāntarasthaṃ sat suṣiratayā sarvapranāḍikāntaroditaṃ ca bahudhā vibhaktam //
Ānandakanda
ĀK, 1, 3, 4.1 guruṃ praṇamya cāṣṭāṅgaṃ stutvā ca bahudhā tataḥ /
ĀK, 1, 3, 81.2 iti vijñāpayecchiṣyaḥ stutvā ca bahudhā gurum //
ĀK, 1, 4, 425.2 ṭaṅkaṇaṃ jālinīnīrair bhāvayed bahudhā priye //
ĀK, 1, 7, 79.1 ṭaṅkaṇaṃ jālinīnīrair bhāvayedbahudhā priye /
ĀK, 1, 14, 9.2 ityādi bahudhā stotraṃ kurvāṇāste surāsurāḥ //
ĀK, 1, 14, 10.2 tatra tatrāvaśiṣṭaṃ tadbahudhā samabhūdbhuvi //
ĀK, 1, 20, 166.2 prāṇāyāmena bahudhā sādhite parameśvari //
ĀK, 1, 26, 160.1 krauñcikā vakṣyamāṇā hi bahudhā parikīrtitā /
ĀK, 2, 8, 205.2 tadā nirgatya taccañcor bahudhā sasyako'bhavat //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 56.1, 6.0 vikīryetyatra bhakṣayanti iti śeṣaḥ evaṃ pratudyetyatrāpi pratudyeti bahudhābhihatya //
ĀVDīp zu Ca, Sū., 30, 12.1, 15.0 dvitīyāṃ niruktimāha bahudhā vā tāḥ phalantīti tā hṛdayāśritā daśadhamanyo bahudhā anekaprakāraṃ phalantīti niṣpadyante etena mūle hṛdaye daśarūpāḥ satyo mahāsaṃkhyāḥ śarīre pratānabhedādbhavantītyuktam //
ĀVDīp zu Ca, Sū., 30, 12.1, 15.0 dvitīyāṃ niruktimāha bahudhā vā tāḥ phalantīti tā hṛdayāśritā daśadhamanyo bahudhā anekaprakāraṃ phalantīti niṣpadyante etena mūle hṛdaye daśarūpāḥ satyo mahāsaṃkhyāḥ śarīre pratānabhedādbhavantītyuktam //
Śyainikaśāstra
Śyainikaśāstra, 3, 1.2 ekāpi cāṣṭadhā saiṣā bahudhātra nirūpyate //
Śyainikaśāstra, 6, 7.1 bahudhā śikṣayet prājñaḥ pāṭavakramavardhanaiḥ /
Śyainikaśāstra, 6, 9.2 suveśāścāruvasanāḥ śikṣitā bahudhānvaham //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 85.2 taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 85.2, 5.0 taptaṃ ca bahudhā iti ko'rthaḥ saptavāraṃ yāvatkuryādityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 6.0 te'pi bahudhā bhavanti //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 52.5 bahudhā kṣuttṛṣāviṣṭo nyagrodhatalam āśritaḥ //
GokPurS, 6, 53.2 saṃcintayan sa bahudhā tasmin kāle samāhitaḥ //
Haribhaktivilāsa
HBhVil, 1, 162.5 kṛṣṇaṃ taṃ viprā bahudhā yajanti govindaṃ santaṃ bahudhārādhayanti /
HBhVil, 1, 162.5 kṛṣṇaṃ taṃ viprā bahudhā yajanti govindaṃ santaṃ bahudhārādhayanti /
HBhVil, 1, 164.2 eko vaśī sarvagaḥ kṛṣṇa īḍya eko 'pi san bahudhā yo vibhāti /
HBhVil, 5, 200.3 śrīlocanayor itas tato bahudhā nipatanena sarvato darśanān mālety uktam /
Mugdhāvabodhinī
MuA zu RHT, 1, 33.2, 1.0 iti bahudhā vicāryeṣṭavastustutim āha tasmād ityādi //
MuA zu RHT, 9, 2.2, 2.0 tasya bījasya viśuddhiḥ śodhanaṃ bahudhā bahuprakāraiḥ kṛtvā rasoparasadhātūnāṃ bahuvidhatvāt //
Rasakāmadhenu
RKDh, 1, 1, 16.2 kharparaṃ bahudhā sthālīlohodumbaramṛnmayam //
RKDh, 1, 2, 71.2 kharparā bahudhā sthālī lohodumbaramṛnmayī //
RKDh, 1, 5, 35.1 āraktavallibhirmūtrairbahudhā paribhāvitaiḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 13.2, 7.0 yantramātre hi krauñcikā saṃjñā vartate sā hi bahudhā vividhaprakārā ityanvayaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 43.1 tāṃ paśyanti varārohām ekadhā bahudhā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 56.3 abhedyaṃ bahudhopāyairyattu devaiḥ savāsavaiḥ //
Sātvatatantra
SātT, 1, 1.2 ya eko bahudhā kṛṣṇaḥ sṛṣṭyādau bahudheyate /
SātT, 1, 1.2 ya eko bahudhā kṛṣṇaḥ sṛṣṭyādau bahudheyate /
SātT, 3, 50.1 yathārtho bahudhā bhāti nānākaraṇavṛttibhiḥ /
SātT, 4, 42.2 sakāmaḥ saguṇo vipra bahudhokto maharṣibhiḥ //
Yogaratnākara
YRā, Dh., 309.3 taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //