Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Taittirīyasaṃhitā
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāśikāvṛtti
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 28, 5.1 tad u hovāca śāṭyāyanir bahuvyādhito vā ayam bahuśo lokaḥ /
Kauśikasūtra
KauśS, 9, 6, 3.1 niṣkramya bahiḥ prācīnaṃ brahmaṇe vaiśravaṇāya viśvebhyo devebhyaḥ sarvebhyo devebhyo viśvebhyo bhūtebhyaḥ sarvebhyo bhūtebhya iti bahuśo baliṃ haret //
Taittirīyasaṃhitā
TS, 1, 5, 9, 14.1 retasa eva siktasya bahuśo rūpāṇi vikaroti //
Arthaśāstra
ArthaŚ, 2, 14, 51.1 virūpāṇāṃ vā tāpanam udakapeṣaṇaṃ ca bahuśaḥ kuryāt //
ArthaŚ, 2, 18, 2.1 sthānaparivartanam ātapapravātapradānaṃ ca bahuśaḥ kuryāt //
Buddhacarita
BCar, 5, 75.1 bahuśaḥ kila śatravo nirastāḥ samare tvāmadhiruhya pārthivena /
BCar, 6, 14.1 anena maṇinā chanda praṇamya bahuśo nṛpaḥ /
Carakasaṃhitā
Ca, Sū., 9, 6.1 śrute paryavadātatvaṃ bahuśo dṛṣṭakarmatā /
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Indr., 4, 26.2 paśyanti ye 'sad bahuśas teṣāṃ maraṇamādiśet //
Ca, Indr., 12, 7.1 vijñātaṃ bahuśaḥ siddhaṃ vidhivaccāvacāritam /
Ca, Cik., 5, 84.2 bahuśo guṭikāḥ kāryāḥ kārmukāḥ syustato 'dhikam //
Ca, Cik., 2, 1, 14.2 gatvā gatvāpi bahuśo yāṃ tṛptiṃ naiva gacchati //
Ca, Cik., 2, 4, 6.1 narāścaṭakavat kecid vrajanti bahuśaḥ striyam /
Mahābhārata
MBh, 1, 3, 98.2 vatsottaṅka bahuśo māṃ codayasi gurvartham upahareyam iti /
MBh, 1, 56, 20.2 mahiṣīyuvarājābhyāṃ śrotavyaṃ bahuśastathā /
MBh, 1, 58, 26.1 ādityair hi tadā daityā bahuśo nirjitā yudhi /
MBh, 1, 68, 1.12 ṛṣipatnyaḥ subahuśo hetumad vākyam abruvan /
MBh, 1, 94, 72.1 tena me bahuśastāta pitā te parikīrtitaḥ /
MBh, 1, 116, 30.46 mūrdhnyupāghrāya bahuśaḥ pārthān ātmasutau tathā /
MBh, 1, 122, 31.12 iti saṃcintya manasā taṃ deśaṃ bahuśo bhraman /
MBh, 1, 152, 13.1 evaṃ pṛṣṭastu bahuśo rakṣamāṇaśca pāṇḍavān /
MBh, 1, 166, 3.3 tasmin vane mahāghore khaḍgāṃśca bahuśo 'hanat /
MBh, 1, 181, 20.18 sa chinnadhanvā bahuśaśchinneṣudhiniṣaṅgavān /
MBh, 1, 200, 9.51 abhedataśca bahuśo bahuśaścāpi bhedataḥ /
MBh, 1, 200, 9.51 abhedataśca bahuśo bahuśaścāpi bhedataḥ /
MBh, 1, 218, 41.1 asakṛd bhagnasaṃkalpāḥ surāśca bahuśaḥ kṛtāḥ /
MBh, 2, 10, 19.1 ahaṃ ca bahuśastasyāṃ bhavantyanye ca madvidhāḥ /
MBh, 2, 10, 22.4 prahṛṣṭāḥ śataśaścānye bahuśaḥ saparicchadāḥ /
MBh, 2, 16, 11.3 yathā copekṣito 'smābhir bahuśaḥ kṛtavipriyaḥ //
MBh, 2, 35, 13.2 bahuśaḥ kathyamānāni narair bhūyaḥ śrutāni me //
MBh, 2, 47, 27.1 koṭiśaścaiva bahuśaḥ suvarṇaṃ padmasaṃmitam /
MBh, 2, 61, 17.1 evaṃ sa bahuśaḥ sarvān uktavāṃstān sabhāsadaḥ /
MBh, 3, 68, 7.1 sa viniḥśvasya bahuśo ruditvā ca muhur muhuḥ /
MBh, 3, 69, 11.1 sa tvaryamāṇo bahuśa ṛtuparṇena bāhukaḥ /
MBh, 3, 69, 32.1 evaṃ vicārya bahuśo vārṣṇeyaḥ paryacintayat /
MBh, 3, 73, 22.1 socitā nalasiddhasya māṃsasya bahuśaḥ purā /
MBh, 3, 73, 28.1 bahuśaḥ saṃpatantīṃ tvāṃ janaḥ śaṅketa doṣataḥ /
MBh, 3, 74, 3.1 parīkṣito me bahuśo bāhuko nalaśaṅkayā /
MBh, 3, 88, 12.1 sametya bahuśo devāḥ sendrāḥ savaruṇāḥ purā /
MBh, 3, 156, 29.2 prekṣante sarvabhūtāni bahuśaḥ parvasaṃdhiṣu //
MBh, 3, 176, 4.2 samāgatāśca bahuśo nihatāśca mayā mṛdhe //
MBh, 3, 186, 12.1 anubhūtaṃ hi bahuśas tvayaikena dvijottama /
MBh, 3, 189, 15.1 evaṃ saṃsāramārgā me bahuśaś cirajīvinā /
MBh, 3, 194, 17.2 vitrāsyamāno bahuśo brahmā tābhyāṃ mahāyaśāḥ /
MBh, 3, 197, 6.2 ityuktvā bahuśo vidvān grāmaṃ bhaikṣāya saṃśritaḥ //
MBh, 3, 199, 19.3 jīvān anyāṃś ca bahuśas tatra kiṃ pratibhāti te //
MBh, 3, 213, 4.1 vadhyamānaṃ balaṃ dṛṣṭvā bahuśas taiḥ puraṃdaraḥ /
MBh, 3, 214, 26.1 dvābhyāṃ bhujābhyām ākāśaṃ bahuśo nijaghāna saḥ /
MBh, 3, 263, 4.2 pakṣatuṇḍaprahāraiśca bahuśo jarjarīkṛtaḥ /
MBh, 3, 281, 83.2 upālabdhaḥ subahuśaś cireṇāgacchasīti ha //
MBh, 3, 281, 85.2 bhṛśaṃ suduḥkhitau vṛddhau bahuśaḥ prītisaṃyutau //
MBh, 3, 289, 6.1 vyaste kāle punaścaiti na caiti bahuśo dvijaḥ /
MBh, 3, 299, 3.2 chadmanā hṛtarājyāśca niḥsvāśca bahuśaḥ kṛtāḥ //
MBh, 3, 299, 10.1 devair apyāpadaḥ prāptāśchannaiś ca bahuśas tathā /
MBh, 4, 1, 2.16 chadmanā hṛtarājyāśca niḥsvāśca bahuśaḥ kṛtāḥ /
MBh, 4, 1, 6.2 chadmanā hṛtarājyāśca niḥsvāśca bahuśaḥ kṛtāḥ /
MBh, 4, 2, 5.3 kṛtapratāpā bahuśo rājñaḥ prātyayikā bale /
MBh, 4, 14, 3.1 tasya tāṃ bahuśaḥ śrutvā vācaṃ vilapatastadā /
MBh, 4, 24, 13.1 narendra bahuśo 'nviṣṭā naiva vidmaśca pāṇḍavān /
MBh, 4, 42, 24.2 stanayitnośca nirghoṣaḥ śrūyate bahuśastathā //
MBh, 4, 53, 36.2 viyaccarāṇāṃ viyati dṛśyante bahuśaḥ prajāḥ //
MBh, 4, 63, 43.2 bahuśaḥ pratiṣiddho 'si na ca vācaṃ niyacchasi /
MBh, 5, 98, 8.1 bahuśo mātale tvaṃ ca tava putraśca gomukhaḥ /
MBh, 5, 104, 24.2 kiṃ dadānīti bahuśo gālavaḥ pratyabhāṣata //
MBh, 5, 104, 25.1 nirbandhatastu bahuśo gālavasya tapasvinaḥ /
MBh, 5, 126, 12.2 karṇaduḥśāsanābhyāṃ ca tvayā ca bahuśaḥ kṛtam //
MBh, 5, 133, 13.2 nikṛteneha bahuśaḥ śatrūn pratijigīṣayā //
MBh, 5, 138, 26.1 stuvantu tvādya bahuśaḥ stutibhiḥ sūtamāgadhāḥ /
MBh, 5, 145, 22.2 jitvā pārthivasaṃghātam api te bahuśaḥ śrutam //
MBh, 5, 178, 36.1 yaccāpi katthase rāma bahuśaḥ pariṣatsu vai /
MBh, 5, 179, 12.1 yuktaṃ sūtena śiṣṭena bahuśo dṛṣṭakarmaṇā /
MBh, 6, 53, 3.2 babhañjur bahuśo rājaṃste cābhajyanta saṃyuge //
MBh, 6, 54, 40.1 bahuśo hi mayā rājaṃstathyam uktaṃ hitaṃ vacaḥ /
MBh, 6, 61, 30.3 bahuśaśca mamokto 'si na ca me tattvayā kṛtam //
MBh, 6, 72, 9.1 nāgāśvarathayāneṣu bahuśaḥ suparīkṣitam /
MBh, 6, 72, 12.1 sajayaiśca narair mukhyair bahuśo mukhyakarmabhiḥ /
MBh, 6, 78, 32.3 śitaiḥ subahuśo rājaṃstaṃ ca vivyādha patribhiḥ //
MBh, 6, 86, 67.1 sa nāgair bahuśo rājan sarvataḥ saṃvṛto raṇe /
MBh, 6, 100, 8.1 vāryamāṇāḥ sma bahuśastraigartena suśarmaṇā /
MBh, 6, 104, 44.1 divyaśca te prabhāvo 'yaṃ sa mayā bahuśaḥ śrutaḥ /
MBh, 6, 107, 53.1 arjuno vāryamāṇastu bahuśastanayena te /
MBh, 6, 117, 11.2 yenāsi bahuśo rūkṣaṃ coditaḥ sūryanandana //
MBh, 7, 6, 26.2 akārṣur apasavyaṃ ca bahuśaḥ pṛtanāṃ tava /
MBh, 7, 7, 19.1 athāsya bahuśo bāṇā niścarantaḥ sahasraśaḥ /
MBh, 7, 37, 9.1 śalyabhrātaryathārugṇe bahuśastasya sainikāḥ /
MBh, 7, 50, 22.1 bhittvānīkaṃ maheṣvāsaḥ pareṣāṃ bahuśo yudhi /
MBh, 7, 54, 15.1 jitvā subahuśaḥ śatrūn preṣayitvā ca mṛtyave /
MBh, 7, 61, 37.1 ityahaṃ vilapan sūta bahuśaḥ putram uktavān /
MBh, 7, 86, 38.1 etad vicārya bahuśo buddhyā buddhimatāṃ vara /
MBh, 7, 89, 6.1 nāgeṣvaśveṣu bahuśo ratheṣu ca parīkṣitam /
MBh, 7, 118, 39.2 pakṣavādāṃśca bahuśaḥ prāvadaṃstasya sainikāḥ //
MBh, 7, 123, 12.2 viratho bhīmasenena kṛto 'si bahuśo raṇe /
MBh, 7, 133, 14.1 bahuśaḥ katthase karṇa kauravyasya samīpataḥ /
MBh, 7, 133, 15.1 samāgamaḥ pāṇḍusutair dṛṣṭaste bahuśo yudhi /
MBh, 8, 3, 5.2 muhyamānāḥ subahuśo muñcantyo vāri netrajam //
MBh, 8, 4, 22.1 bahuśo yodhayitvā ca bhīmasenaṃ mahārathaḥ /
MBh, 8, 17, 89.2 ārdayad bahuśaḥ karṇo na cainaṃ samapīḍayat //
MBh, 8, 24, 140.1 abravīt tasya bahuśo guṇān devyāḥ samīpataḥ /
MBh, 8, 24, 141.1 evaṃ tasya guṇān prīto bahuśo 'kathayat prabhuḥ /
MBh, 8, 26, 35.1 mṛgapakṣigaṇāś caiva bahuśaḥ pṛtanāṃ tava /
MBh, 8, 27, 13.1 etā vācaḥ subahuśaḥ karṇa uccārayan yudhi /
MBh, 8, 40, 117.2 aśrauṣaṃ bahuśo rājan siṃhasya nadato yathā //
MBh, 8, 69, 34.1 evaṃ sa bahuśo hṛṣṭaḥ praśaśaṃsa janārdanam /
MBh, 9, 2, 28.1 tasyāhaṃ vadataḥ sūta bahuśo mama saṃnidhau /
MBh, 9, 10, 16.2 apasavyaṃ tadā cakruḥ senāṃ te bahuśo nṛpa //
MBh, 9, 18, 34.1 siṃhanādāṃśca bahuśaḥ śṛṇu ghorān bhayānakān /
MBh, 9, 23, 37.1 ukto 'haṃ bahuśastāta vidureṇa mahātmanā /
MBh, 9, 36, 33.1 āplutya bahuśo hṛṣṭasteṣu tīrtheṣu lāṅgalī /
MBh, 9, 58, 14.2 nṛtyamānaṃ ca bahuśo dharmarājo 'bravīd idam //
MBh, 9, 60, 20.1 bahuśo viduradroṇakṛpagāṅgeyasṛñjayaiḥ /
MBh, 9, 64, 6.1 vivartamānaṃ bahuśo rudhiraughapariplutam /
MBh, 10, 7, 62.2 pāñcālāḥ sahasā guptā māyāśca bahuśaḥ kṛtāḥ //
MBh, 11, 6, 11.1 yāstu tā bahuśo dhārāḥ sravanti madhunisravam /
MBh, 12, 35, 23.2 bahuśaḥ kāmakāreṇa na ced yaḥ sampravartate //
MBh, 12, 83, 9.1 iti rāṣṭre paripatan bahuśaḥ puruṣaiḥ saha /
MBh, 12, 91, 24.2 tena devāsurā rājannītāḥ subahuśo vaśam //
MBh, 12, 124, 32.1 pṛṣṭaśca tena bahuśaḥ prāptaṃ katham ariṃdama /
MBh, 12, 150, 26.1 sa mayā bahuśo bhagnaḥ prabhañjan vai prabhañjanaḥ /
MBh, 12, 263, 27.2 tatastad eva bahuśaḥ kuṇḍadhāro mahāyaśāḥ /
MBh, 12, 271, 11.2 bahuśo 'tiprayatnena mahatātmakṛtena ha //
MBh, 12, 334, 16.1 taṃ lokasākṣiṇam ajaṃ puruṣaṃ ravivarṇam īśvaragatiṃ bahuśaḥ /
MBh, 13, 10, 23.1 evaṃ sa bahuśastasya śūdrasya bharatarṣabha /
MBh, 13, 10, 37.3 evaṃ sa bahuśo rājan purodhasam upāhasat //
MBh, 13, 10, 38.1 lakṣayitvā purodhāstu bahuśastaṃ narādhipam /
MBh, 13, 26, 41.1 kalaśyāṃ vāpyupaspṛśya vedyāṃ ca bahuśojalām /
MBh, 13, 29, 7.2 śūdrayonāvapi tato bahuśaḥ parivartate //
MBh, 13, 49, 2.1 vipravādāḥ subahuśaḥ śrūyante putrakāritāḥ /
MBh, 13, 53, 43.1 bahuśo bhṛśaviddhau tau kṣaramāṇau kṣatodbhavam /
MBh, 13, 67, 32.2 bahuśaḥ puruṣavyāghra vedaprāmāṇyadarśanāt //
MBh, 13, 116, 1.2 ahiṃsā paramo dharma ityuktaṃ bahuśastvayā /
MBh, 13, 116, 9.1 ṛṣīṇām atra saṃvādo bahuśaḥ kurupuṃgava /
MBh, 14, 16, 19.1 gatāgate subahuśo jñānavijñānapāragam /
MBh, 14, 16, 33.1 priyair vivāso bahuśaḥ saṃvāsaścāpriyaiḥ saha /
MBh, 15, 26, 9.1 dṛṣṭapūrvaḥ sa bahuśo rājan saṃpatatā mayā /
MBh, 15, 44, 22.1 rājanītiḥ subahuśaḥ śrutā te bharatarṣabha /
MBh, 17, 2, 26.3 śvā tveko 'nuyayau yaste bahuśaḥ kīrtito mayā //
Rāmāyaṇa
Rām, Bā, 1, 40.1 vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ /
Rām, Bā, 18, 5.1 vrate me bahuśaś cīrṇe samāptyāṃ rākṣasāv imau /
Rām, Ay, 49, 6.1 sa panthāś citrakūṭasya gataḥ subahuśo mayā /
Rām, Ār, 22, 29.1 etac cānyac ca bahuśo bruvāṇāḥ paramarṣayaḥ /
Rām, Ār, 27, 5.1 jyāṃ vidhunvan subahuśaḥ śikṣayāstrāṇi darśayan /
Rām, Ār, 43, 37.2 avekṣamāṇo bahuśaś ca maithilīṃ jagāma rāmasya samīpam ātmavān //
Rām, Ār, 50, 7.2 muñca muñceti bahuśaḥ pravadan rākṣasādhipaḥ //
Rām, Ār, 50, 41.1 avekṣamāṇāṃ bahuśo vaidehīṃ dharaṇītalam /
Rām, Ār, 52, 27.1 yuṣmākaṃ hi balajño 'haṃ bahuśo raṇamūrdhani /
Rām, Ār, 57, 9.1 pracodyamānena mayā gaccheti bahuśas tayā /
Rām, Ār, 59, 27.1 bahuśaḥ sa tu niḥśvasya rāmo rājīvalocanaḥ /
Rām, Ār, 59, 27.2 hā priyeti vicukrośa bahuśo bāṣpagadgadaḥ //
Rām, Ār, 62, 17.1 mām eva hi purā vīra tvam eva bahuśo 'nvaśāḥ /
Rām, Ār, 63, 25.1 ity evam uktvā bahuśo rāghavaḥ sahalakṣmaṇaḥ /
Rām, Ki, 6, 16.1 hṛdi kṛtvā sa bahuśas tam alaṃkāram uttamam /
Rām, Ki, 8, 33.2 bahuśas tat prayuktāś ca vānarā nihatā mayā //
Rām, Ki, 10, 19.1 pādaprahārais tu mayā bahuśas tad vidāritam /
Rām, Ki, 40, 46.2 kṛtāparādho bahuśo mama bandhur bhaviṣyati //
Rām, Ki, 59, 11.2 jaṭāyuṣā mayā caiva bahuśo 'bhigato hi saḥ //
Rām, Ki, 65, 5.1 bahuśo hi mayā dṛṣṭaḥ sāgare sa mahābalaḥ /
Rām, Su, 1, 164.1 bahuśaḥ sevite vīrair vidyādharagaṇair varaiḥ /
Rām, Su, 34, 43.2 bahuśo hā priyetyevaṃ śvasaṃstvām abhibhāṣate //
Rām, Yu, 18, 29.2 vivartamānaṃ bahuśo yatraitad bahulaṃ rajaḥ //
Rām, Yu, 45, 37.1 sārather bahuśaścāsya saṃgrāmam avagāhataḥ /
Rām, Yu, 50, 18.1 devāsuravimardeṣu bahuśo rākṣasarṣabha /
Rām, Yu, 71, 11.1 yācyamānaḥ subahuśo mayā hitacikīrṣuṇā /
Rām, Yu, 80, 40.2 nivāryamāṇaṃ bahuśaḥ suhṛdbhir anivartinam //
Rām, Yu, 80, 42.1 bahuśaścodayāmāsa bhartāraṃ mām anuvratām /
Rām, Yu, 98, 2.1 vāryamāṇāḥ subahuśo veṣṭantyaḥ kṣitipāṃsuṣu /
Rām, Utt, 8, 20.2 bahuśaḥ saṃyuge bhagnā hatapravaranāyakāḥ //
Rām, Utt, 13, 20.1 nirākṛtaśca bahuśastvayāhaṃ rākṣasādhipa /
Rām, Utt, 84, 15.1 iti saṃdiśya bahuśo muniḥ prācetasastadā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 16.2 kṛtvāgnivarṇān bahuśaḥ kṣārotthe kuḍavonmite //
AHS, Śār., 1, 6.1 vāyunā bahuśo bhinne yathāsvaṃ bahvapatyatā /
AHS, Śār., 5, 124.2 vijñātaṃ bahuśaḥ siddhaṃ vidhivaccāvacāritam //
AHS, Nidānasthāna, 10, 12.2 śītamehī subahuśo madhuraṃ bhṛśaśītalam //
AHS, Cikitsitasthāna, 6, 19.1 manthān yavair vā bahuśaśchardighnauṣadhabhāvitaiḥ /
AHS, Cikitsitasthāna, 7, 63.2 smṛtvā smṛtvā ca bahuśo viyuktaḥ śocate yayā //
AHS, Cikitsitasthāna, 8, 93.1 utthānaṃ bahuśo yacca jayet taccānuvāsanāt /
AHS, Cikitsitasthāna, 9, 95.1 alpālpaṃ bahuśo raktaṃ saśūlam upaveśyate /
AHS, Cikitsitasthāna, 9, 120.1 bahuśaḥ kaphavātārte koṣṇenānvāsanaṃ hitam /
AHS, Cikitsitasthāna, 11, 45.1 niścitasyāpi vaidyasya bahuśaḥ siddhakarmaṇaḥ /
AHS, Cikitsitasthāna, 12, 31.2 khadirāṅgārataptāni bahuśo 'tra nimajjayet //
AHS, Cikitsitasthāna, 14, 71.1 bahuśo 'pahared raktaṃ pittagulme viśeṣataḥ /
AHS, Cikitsitasthāna, 15, 54.2 bahuśas tailvakenainaṃ sarpiṣā miśrakeṇa vā //
AHS, Cikitsitasthāna, 16, 5.2 payasā mūtrayuktena bahuśaḥ kevalena vā //
AHS, Cikitsitasthāna, 18, 34.1 mokṣayed bahuśaścāsya raktam utkleśam āgatam /
AHS, Cikitsitasthāna, 18, 37.2 raktam evāśrayaścāsya bahuśo 'sraṃ hared ataḥ //
AHS, Cikitsitasthāna, 19, 95.1 bahudoṣaḥ saṃśodhyaḥ kuṣṭhī bahuśo 'nurakṣatā prāṇān /
AHS, Cikitsitasthāna, 20, 15.1 śvitraṃ jayeccikkaṇatāṃ gatena tena pralimpan bahuśaḥ praghṛṣṭaṃ /
AHS, Cikitsitasthāna, 22, 1.3 vātaśoṇitino raktaṃ snigdhasya bahuśo haret /
AHS, Cikitsitasthāna, 22, 53.2 vāyau pittāvṛte śītām uṣṇāṃ ca bahuśaḥ kriyām //
AHS, Kalpasiddhisthāna, 5, 25.1 bahuśaścātivegena mohaṃ gacchati so 'sakṛt /
AHS, Utt., 11, 40.2 yavājyāmalakīpattrair bahuśo dhūpayet tataḥ //
AHS, Utt., 11, 42.1 sthire śukre ghane cāsya bahuśo 'pahared asṛk /
AHS, Utt., 16, 58.1 vartmāvalekhaṃ bahuśastadvacchoṇitamokṣaṇam //
AHS, Utt., 18, 48.2 svinnāṃ gomayajaiḥ piṇḍair bahuśaḥ parilehikām //
AHS, Utt., 19, 11.1 kupyatyakasmād bahuśo mukhadaurgandhyaśophakṛt /
AHS, Utt., 22, 29.2 maṇḍalāgreṇa śākādipattrair vā bahuśo likhet //
AHS, Utt., 30, 2.2 saṃsvedya bahuśo granthiṃ vimṛdnīyāt punaḥ punaḥ //
AHS, Utt., 30, 36.1 kṣārapītena sūtreṇa bahuśo dārayed gatim /
AHS, Utt., 36, 51.2 lepasekaiḥ subahuśaḥ stambhayed bhṛśaśītalaiḥ //
AHS, Utt., 40, 26.1 cūrṇaṃ vidāryā bahuśaḥ svarasenaiva bhāvitam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 5.4 subahuśo 'pi ca bhidyamānā vyādhayo nijāgantutāṃ na vyabhicaranti /
Bhallaṭaśataka
BhallŚ, 1, 67.1 hemakāra sudhiye namo 'stu te dustareṣu bahuśaḥ parīkṣitum /
Bodhicaryāvatāra
BoCA, 7, 45.2 jvaladasiśaktighātaśataśātitamāṃsadalaḥ patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 62.1 prakāśān aprakāśāṃś ca pradeśān bahuśo bahūn /
BKŚS, 17, 159.2 parīkṣya bahuśo rājñā sacivo guṇavān iva //
BKŚS, 18, 380.1 krayavikrayakāmābhyām āvābhyāṃ bahuśaḥ purī /
BKŚS, 20, 114.1 sakhībhir anuyuktāsau bahuśaḥ kleśakāraṇam /
Divyāvadāna
Divyāv, 7, 119.0 athāyuṣmānānando bhagavantamidamavocat bahuśo bahuśo bhadanta bhagavatā rājñaḥ prasenajitaḥ kauśalasya niveśane bhuktvā nāmnā dakṣiṇāmādiṣṭā //
Divyāv, 7, 119.0 athāyuṣmānānando bhagavantamidamavocat bahuśo bahuśo bhadanta bhagavatā rājñaḥ prasenajitaḥ kauśalasya niveśane bhuktvā nāmnā dakṣiṇāmādiṣṭā //
Divyāv, 19, 458.1 sa saṃlakṣayate bahuśo mayā vipaśyī samyaksambuddho 'ntargṛhe upanimantrya bhojitaḥ //
Divyāv, 19, 469.1 śrutvā ca punarasyaitadabhavad bahuśo mayā bhagavānantargṛhe upanimantrya bhojitaḥ //
Harivaṃśa
HV, 9, 91.2 apadhvaṃseti bahuśo vadan krodhasamanvitaḥ //
Harṣacarita
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Kirātārjunīya
Kir, 13, 10.1 bahuśaḥ kṛtasatkṛter vidhātuṃ priyam icchann athavā suyodhanasya /
Kumārasaṃbhava
KumSaṃ, 4, 35.1 kusumāstaraṇe sahāyatāṃ bahuśaḥ saumya gatas tvam āvayoḥ /
Kāmasūtra
KāSū, 1, 5, 6.1 anyato 'pi bahuśo vyavasitacāritrā tasyāṃ veśyāyām iva gamanam uttamavarṇinyām api na dharmapīḍāṃ kariṣyati /
KāSū, 3, 2, 12.4 tatra niṣpratipattim anudvejayan sāntvanāyuktaṃ bahuśa eva pṛcchet /
KāSū, 5, 6, 8.1 sāpasāraṃ tu pramadavanāvagāḍhaṃ vibhaktadīrghakakṣyam alpapramattarakṣakaṃ proṣitārājakaṃ kāraṇāni samīkṣya bahuśa āhūyamāno 'rthabuddhyā kakṣyāpraveśaṃ ca dṛṣṭvā tābhir eva vihitopāyaḥ praviśet /
Kāśikāvṛtti
Liṅgapurāṇa
LiPur, 1, 39, 47.2 hastodbhavā hyapaścaiva bhavanti bahuśastadā //
LiPur, 1, 93, 18.1 sa yāti śivasāyujyaṃ kiṃ punarbahuśaḥ smaran /
LiPur, 2, 3, 92.1 śikṣayāmāsa bahuśastatra tatra mahāmatiḥ /
Matsyapurāṇa
MPur, 21, 32.2 evaṃ vilapya bahuśastrayaste yogapāragāḥ //
MPur, 45, 5.1 hṛdi kṛtvā tu bahuśo maṇiṃ tamabhiyācitaḥ /
MPur, 46, 6.2 bahuśo dharmacārī sa saṃbabhūvārimardanaḥ //
MPur, 70, 14.2 lālapyamānā bahuśo bāṣpaparyākulekṣaṇāḥ //
MPur, 103, 4.1 asmānsaṃtāpya bahuśaḥ sarve te nidhanaṃ gatāḥ /
MPur, 150, 35.1 apare bahuśastasya lalamburbāhumaṇḍale /
MPur, 150, 48.1 niṣpipeṣa mahīpṛṣṭhe bahuśaḥ pārṣṇipāṇibhiḥ /
MPur, 154, 255.2 tato vilapya bahuśo madhunā parisāntvitā //
MPur, 154, 273.1 ruroda cāpi bahuśo dīnā ramye sthale tu sā /
MPur, 154, 519.1 anāvilamasaṃbhrāntyā bahuśaḥ kiṃnarākulam /
MPur, 157, 10.3 sa māṃ śyāmalavarṇeti bahuśaḥ proktavānbhavaḥ //
MPur, 174, 42.1 devāsuravimardeṣu bahuśo dṛṣṭavikramam /
Meghadūta
Megh, Uttarameghaḥ, 47.2 paśyantīnāṃ na khalu bahuśo na sthalīdevatānāṃ muktāsthūlās tarukisalayeṣv aśruleśāḥ patanti //
Nāṭyaśāstra
NāṭŚ, 4, 94.1 bahuśaḥ kuṭṭitaḥ pādo jñeyaṃ tallalitaṃ budhaiḥ /
Suśrutasaṃhitā
Su, Sū., 8, 5.1 teṣāmatha yathāyogaṃ grahaṇasamāsopāyaḥ karmasu vakṣyate tatra vṛddhipattraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipattraṃ maṇḍalāgraṃ ca kiṃciduttānena pāṇinā lekhane bahuśo 'vacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntam aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastām itarahastamadhyamāṅgulyāṅguṣṭhaviṣṭabdhayābhihanyāt ārākarapattraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ gṛhṇīyāt //
Su, Sū., 19, 8.2 āśvāsayanto bahuśastvanukūlāḥ priyaṃvadāḥ //
Su, Sū., 26, 14.3 ghaṭṭate bahuśo yatra śūyate tudyate 'pi ca //
Su, Sū., 26, 15.2 saṃvāhyamāno bahuśastatra śalyaṃ vinirdiśet //
Su, Sū., 31, 12.2 utthāpyamāno bahuśastaṃ pakvaṃ bhiṣagādiśet //
Su, Sū., 33, 24.1 lohitaṃ chardayedyastu bahuśo lohitekṣaṇaḥ /
Su, Sū., 33, 26.1 bahuśo 'pasmarantaṃ tu prakṣīṇaṃ calitabhruvam /
Su, Sū., 41, 10.2 dviśo vā bahuśo vāpi jñātvā doṣeṣu cācaret //
Su, Sū., 43, 9.1 kṛtavedhanaphalapippalīnāṃ vamanadravyakaṣāyaparipītānāṃ bahuśaścūrṇamutpalādiṣu dattamāghrātaṃ vāmayati tattvanavabaddhadoṣeṣu yavāgūm ā kaṇṭhāt pītavatsu ca vidadhyāt /
Su, Sū., 44, 37.2 kṣuṇṇāṃstasmiṃstu niḥkvāthe bhāvayedbahuśo yavān //
Su, Nid., 1, 22.1 bahuśaḥ kupito vāyurvikārān kurute hi yān /
Su, Nid., 12, 11.1 tatra vātajaṃ kharaṃ kṛṣṇaṃ paruṣamanimittānilarujaṃ parisphuṭati ca bahuśaḥ pittajaṃ tu pītāvabhāsamīṣanmṛdu jvaradāhaprāyaṃ ca śleṣmajaṃ tu śvetaṃ snigdhāvabhāsaṃ mandavedanaṃ bhārikaṃ mahāgranthikaṃ kaṇṭakair upacitaṃ ca //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Cik., 4, 12.2 suptivāte tvasṛṅmokṣaṃ kuryāttu bahuśo bhiṣak //
Su, Cik., 5, 9.1 raktaprabale 'pyevaṃ bahuśaś ca śoṇitamavasecayet śītatamāśca pradehāḥ kāryā iti //
Su, Cik., 5, 28.1 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti //
Su, Cik., 9, 24.2 saṃpracchitaṃ tadbahuśaḥ kilāsaṃ tailena siktaṃ kaṭunā prayāti //
Su, Cik., 12, 15.2 khadirāṅgārataptāni bahuśaḥ saṃnipātayet //
Su, Cik., 14, 9.3 sarvodareṣu śaṃsanti bahuśastvanulomanam //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 17, 45.2 rogaṃ stanotthitamavekṣya bhiṣagvidadhyādyadvidradhāvabhihitaṃ bahuśo vidhānam //
Su, Cik., 18, 31.1 svedaṃ vidadhyāt kuśalastu nāḍyā śṛṅgeṇa raktaṃ bahuśo harecca /
Su, Cik., 32, 4.1 tatra tāpasvedaḥ pāṇikāṃsyakandukakapālavālukāvastraiḥ prayujyate śayānasya cāṅgatāpo bahuśaḥ khādirāṅgārair iti //
Su, Ka., 1, 57.1 pralepo bahuśastatra bhāvitāḥ kṛṣṇamṛttikāḥ /
Su, Ka., 7, 47.1 bahuśaḥ pratikurvāṇaḥ kriyāhīno vinaśyati /
Su, Ka., 7, 64.2 bahuśaḥ pratikurvāṇo na cirānmriyate ca saḥ //
Su, Ka., 8, 44.1 viṣaghnaṃ ca vidhiṃ sarvaṃ bahuśaḥ śodhanāni ca /
Su, Utt., 12, 36.1 bahuśo 'ñjanametatsyācchukravaivarṇyanāśanam /
Su, Utt., 12, 37.2 bahuśo 'valikheccāpi vartmāsyopagataṃ yadi //
Su, Utt., 17, 44.2 yadañjanaṃ vā bahuśo niṣecitaṃ samūtravarge triphalodake śṛte //
Su, Utt., 22, 12.1 kaphānuyāto bahuśaḥ saśabdastaṃ rogamāhuḥ kṣavathuṃ vidhijñāḥ /
Su, Utt., 38, 16.2 bahuśaścāticaraṇādanyā bījaṃ na vindati //
Su, Utt., 40, 31.1 saśūlaṃ bahuśaḥ kṛcchrādvibaddhaṃ yo 'tisāryate /
Su, Utt., 40, 111.1 alpālpaṃ bahuśo raktaṃ sarugya upaveśyate /
Su, Utt., 40, 171.2 sā duṣṭā bahuśo bhuktamāmam eva vimuñcati //
Su, Utt., 44, 18.1 harecca doṣān bahuśo 'lpamātrān śvayeddhi doṣeṣvatinirhṛteṣu /
Su, Utt., 44, 34.1 lauhaṃ ca kiṭṭaṃ bahuśaśca taptvā nirvāpya mūtre bahuśastathaiva /
Su, Utt., 44, 34.1 lauhaṃ ca kiṭṭaṃ bahuśaśca taptvā nirvāpya mūtre bahuśastathaiva /
Su, Utt., 49, 9.2 śrāntaḥ saghoṣaṃ bahuśaḥ kaṣāyaṃ jīrṇe 'dhikaṃ sānilajā vamistu //
Su, Utt., 55, 43.1 athainaṃ bahuśaḥ svinnaṃ yuñjyāt snehavirecanaiḥ /
Tantrākhyāyikā
TAkhy, 1, 96.1 pṛcchyamānaś cādhikṛtaiḥ kim idaṃ mahad viśasanaṃ svadāreṣu tvayā kṛtam iti yadā bahuśa ucyamāno nottaraṃ prayacchati tadā dharmādhikṛtāḥ śūle 'vataṃsyatām ity ājñāpitavantaḥ //
TAkhy, 2, 233.1 bahuśas tvaṃ mayā nivāritapūrvaḥ yathāsya somilakasya pānabhojanād ṛte 'paraṃ na kiṃcid dātavyam //
Viṣṇupurāṇa
ViPur, 1, 15, 87.2 tataḥ saṃcintya bahuśaḥ sṛṣṭihetoḥ prajāpatiḥ //
ViPur, 1, 19, 54.1 bahuśo vārito 'smābhir ayaṃ pāpas tathāpyareḥ /
ViPur, 2, 13, 40.1 ukto 'pi bahuśaḥ kiṃcijjaḍavākyamabhāṣata /
ViPur, 2, 13, 56.1 bhūpatervadatastasya śrutvetthaṃ bahuśo vacaḥ /
ViPur, 4, 4, 61.1 tataḥ sā brāhmaṇī bahuśas tam abhiyācitavatī //
ViPur, 4, 6, 11.1 bahuśaś ca bṛhaspaticoditena bhagavatā brahmaṇā codyamānaḥ sakalaiś ca devarṣibhir yācamāno 'pi na mumoca //
ViPur, 4, 6, 27.1 bahuśo 'pyabhihitā yadāsau devebhyo nācacakṣe tataḥ sa kumāras tāṃ śaptum udyataḥ prāha //
ViPur, 5, 37, 59.3 pradakṣiṇaṃ ca bahuśaḥ kṛtvā prāyādyathoditam //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 6.1 kṛtāparādhānbahuśo 'bhitarjitān savepathūn sādhvasaluptacetasaḥ /
Bhāratamañjarī
BhāMañj, 1, 510.2 ityarthitā sā bahuśo raviṇā saṃgamaṃ yayau //
BhāMañj, 5, 414.1 pratyākhyāto 'pi bahuśastadeva sa yadāvadat /
BhāMañj, 5, 499.1 anunīto 'pi bahuśo mumūrṣurdhṛtarāṣṭrajaḥ /
BhāMañj, 6, 200.2 vidāriteṣu bahuśaḥ samuttasthau mahāravaḥ //
BhāMañj, 6, 254.1 pārthasātyakisaubhadraiḥ sa dṛṣṭvā bahuśaścamūm /
BhāMañj, 6, 258.1 ukto 'si bahuśo rājannajeyāḥ pāṇḍavā iti /
BhāMañj, 8, 71.2 uvāca mūḍha bahuśo hitamuktaṃ na budhyase //
BhāMañj, 13, 663.1 katthanenetyabhihite bahuśastena śākhinā /
BhāMañj, 13, 773.1 asmiñśarīre bahuśo nirviṇṇo 'pi bhayādaham /
BhāMañj, 13, 1235.1 iti bruvāṇe bahuśaḥ kopādvyādhe bhujaṅgamam /
BhāMañj, 13, 1359.1 ityukto bahuśaḥ śakro mayā bhargānurāgiṇā /
BhāMañj, 13, 1542.1 tadvṛttāntamahaṃ śrutvā prārthanā bahuśastayoḥ /
BhāMañj, 13, 1561.1 nivāsārthaṃ purā gāvaḥ prārthitā bahuśaḥ śriyā /
BhāMañj, 14, 96.1 hitamukto 'pi bahuśaḥ kauravo vidurādibhiḥ /
BhāMañj, 19, 11.1 anunīto 'pi bahuśaḥ sa yadā nābhavadvaśī /
Garuḍapurāṇa
GarPur, 1, 159, 24.2 śītamehī subahuśo madhuraṃ bhṛśaśītalam //
Gītagovinda
GītGov, 6, 19.1 aṅgeṣu ābharaṇam karoti bahuśaḥ patre api saṃcāriṇi prāptam tvām pariśaṅkate vitanute śayyām ciram dhyāyati /
Hitopadeśa
Hitop, 3, 148.4 atha kukkuṭanakhaprahārajarjarīkṛtenāpi sārasena kukkuṭasenā bahuśo hatā /
Hitop, 4, 110.9 sarasi bahuśas tārāchāyekṣaṇāt parivañcitaḥ kumudaviṭapānveṣī haṃso niśāsvavicakṣaṇaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 96.1 gaṅgāprayāgagayapuṣkaranaimiṣāni saṃsevitāni bahuśaḥ kurujāṅgalāni /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
Narmamālā
KṣNarm, 1, 76.2 samutthāya saśūtkāraṃ kaṣantī bahuśaḥ sphijau //
KṣNarm, 3, 77.2 kapāleṣu taducchiṣṭaṃ vamitvā bahuśaḥ papuḥ //
Rasahṛdayatantra
RHT, 4, 20.1 taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ /
RHT, 9, 9.1 āsāmekarasena tu lavaṇakṣārāmlabhāvitā bahuśaḥ /
RHT, 9, 13.2 dhmātaṃ nirguṇḍīrasasaṃsiktaṃ bahuśo bhaveddhi raktaṃ ca //
RHT, 10, 16.2 godhūmabaddhapiṇḍī gopañcakabhāvitā bahuśaḥ //
RHT, 18, 12.1 bhūpativartakacūrṇaṃ śirīṣapuṣparasabhāvitaṃ bahuśaḥ /
RHT, 18, 18.1 sa cāyamativilīnaḥ kaṃguṇītailasecito bahuśaḥ /
RHT, 19, 21.1 atha kṛṣṇaṃ vā pītaṃ vā saṃyojyaṃ ghanaṃ śikhiprabhaṃ bahuśaḥ /
RHT, 19, 24.1 ityevamādayo'nye kāñjikayuktāśca kīrtitā bahuśaḥ /
RHT, 19, 29.2 lohaghanaṃ ca tadevaṃ bhṛṅgeṇa ca sādhayed bahuśaḥ //
Rasaprakāśasudhākara
RPSudh, 2, 87.2 uṣṇakāṃjikayogena kṣālayed bahuśo bhiṣak //
RPSudh, 2, 105.2 etāsāṃ svarasenaiva svedayedbahuśo bhiṣak //
Rasaratnasamuccaya
RRS, 3, 110.2 bhāvitaṃ bahuśastacca śīghraṃ badhnāti sūtakam //
RRS, 3, 120.1 āsāmekarasena tu lavaṇakṣārāmlabhāvitaṃ bahuśaḥ /
RRS, 3, 153.1 kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /
RRS, 8, 10.2 samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ //
RRS, 8, 41.1 tīkṣṇanīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham /
Rasendracintāmaṇi
RCint, 8, 132.2 dattvā bahuśaḥ salilaṃ prakṣālyāṅgāram uddhṛtya //
Rasendracūḍāmaṇi
RCūM, 4, 11.2 samutthitaṃ hi bahuśaḥ sā kṛṣṭī hematārayoḥ //
RCūM, 4, 52.2 tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham //
RCūM, 15, 13.3 tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate //
Rasendrasārasaṃgraha
RSS, 1, 301.1 kṣālayedbahuśaḥ paścātkṛtvā dravyāntaraṃ pṛthak /
RSS, 1, 313.1 yathā yathā pradīyante puṭāḥ subahuśo yadi /
Rasārṇava
RArṇ, 7, 52.1 kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /
RArṇ, 7, 54.2 bhāvitaṃ bahuśastacca kṣipraṃ badhnāti sūtakam //
RArṇ, 9, 3.2 puṭitaṃ bahuśo devi praśasto jāraṇāviḍaḥ //
RArṇ, 11, 42.1 muṇḍīniryāsake nāgaṃ bahuśastu niṣecayet /
RArṇ, 17, 126.2 bhāvitaṃ bahuśaḥ kṣiptamaśītyaṃśena varṇadaḥ //
Rājanighaṇṭu
RājNigh, 13, 156.2 chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam //
Tantrāloka
TĀ, 1, 15.1 ityahaṃ bahuśaḥ sadbhiḥ śiṣyasabrahmacāribhiḥ /
TĀ, 11, 68.2 anayā tu vinā sarve saṃketā bahuśaḥ kṛtāḥ //
Ānandakanda
ĀK, 1, 3, 78.1 utthāya ca guruṃ natvā bahuśaḥ stotramuccaret /
ĀK, 1, 4, 354.2 puṭitaṃ bahuśo devi praśasto jāraṇe biḍaḥ //
ĀK, 1, 25, 9.1 samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ /
ĀK, 1, 25, 50.2 tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham //
ĀK, 2, 8, 17.2 chāyāḥ pāṭalanīlapītadhavalāstatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam //
Āryāsaptaśatī
Āsapt, 2, 439.1 mahati snehe nihitaḥ kusumaṃ bahu dattam arcito bahuśaḥ /
Śyainikaśāstra
Śyainikaśāstra, 6, 48.1 evaṃ lakṣyānusaraṇāt bahuśaḥ paridhāvanāt /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 290.0 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhirmale māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimalaṃ khalve savāso'rditam liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 9.0 na tu samamatra sāmyaṃ yataḥ sampradāyeṣvapi jvālāmukhyā rasaiḥ kṛtvā mṛgaśṛṅgaṃ bahuśo bhāvayitvā jārayedityabhiprāyaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 120.1 golakān bahuśaḥ kṛtvā sa syānmṛtyupradāyakaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 67.2 kṛtvā dānāni bahuśaḥ kiṃcit kālaṃ nṛpottama //
Haribhaktivilāsa
HBhVil, 2, 145.2 prabhāte ca pravāse ca svamantraṃ bahuśaḥ smaret //
Mugdhāvabodhinī
MuA zu RHT, 3, 6.2, 16.2 muṇḍīniryāsake nāgaṃ bahuśastu niṣecayet /
MuA zu RHT, 4, 20.2, 9.0 tatastadabhrasatvapātanavidheranantaraṃ tadevābhrasatvaṃ cūrṇīkṛtya kalkaṃ vidhāya kṣārāmlairbhāvitaṃ kuryāt kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuśo bahuvāraṃ gharmapuṭitaṃ kuryādityarthaḥ //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 13.2, 3.0 lavaṇāni sauvarcalādīni kṣārāḥ svarjikādayaḥ amlāḥ jambīrādayaḥ ravirarkaḥ snuhī sudhā tayoḥ kṣīrāṇi etaiḥ tanurapi sūkṣmamapi patraṃ dalaṃ sāralohākhyayoḥ iti śeṣaḥ liptaṃ dhmātaṃ sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃ kuryāt //
MuA zu RHT, 10, 17.2, 5.0 tilacūrṇakakiṭṭapalaiḥ tilaṃ pratītaṃ teṣāṃ cūrṇakaṃ kiṭṭaṃ muṇḍādīnāṃ malaṃ tayoḥ palaiḥ palamānairgodhūmabaddhapiṇḍī bahuśo bahuvāraṃ gopañcakabhāvitaṃ gavāṃ kṣīrājyadadhimūtraviṭkena bhāvitā kiṃ kṛtvā matsyair āloḍya matsyaiḥ kṣudrajalacarair āloḍya saṃmiśryetyarthaḥ //
MuA zu RHT, 18, 12.2, 2.0 bhūpativartakacūrṇaṃ rājāvartarajaḥ bahuśo bahuvāraṃ śirīṣapuṣparasabhāvitaṃ kuryāt ityadhyāhāryam //
MuA zu RHT, 18, 18.2, 2.0 saḥ karañjatailapluto yogo bahuśo vāraṃvāraṃ kaṅguṇītailena secito yathā syāttathāyaṃ ati vilīnaḥ san mākṣikaravinivāpāṃ punaḥ kārya evaṃvidhaṃ ca kanakaṃ śatāṃśena śatavibhāgena vidhyati sitakanakam iti //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
MuA zu RHT, 19, 24.2, 2.0 ityevamādayaḥ iti pūrvoktā yogā ādayo yeṣāṃ te anye kāñjikayuktāśca kāñjikenāranālena yuktāḥ yogīkṛtāḥ granthāntare rasāvatārādau bahuśaḥ kīrtitāḥ kathitāḥ te patrābhrakayogāḥ niryuktikāḥ niryukte bhavā ikpratyayāntās te varjyāḥ sevane'yogyā ityarthaḥ //
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
MuA zu RHT, 19, 33.2, 6.0 tadbhṛṅgarājena bahuśo bhāvitaṃ ghanasatvakāntaṃ idam amṛtaṃ sudhāsamaṃ na mṛtamamṛtaṃ tat triphalāmadhughṛtamiśritaṃ harītakīvibhītakāmalakaghṛtakṣaudramilitaṃ dhānye kasyacidannasyāntaḥ māsasthitaṃ kuryāt māsaikaparimāṇaṃ tatra vidhātavyamiti vyaktiḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 10.2, 6.0 rasādibhiḥ saha svarṇaṃ vā raupyaṃ vā kenacinmārakadravyeṇa saṃmardya bahuśaḥ ātape śoṣayed athavā rasagandhādibhirmāritaṃ svarṇaṃ raupyaṃ vā bahuvāram ūrdhvapātanayantreṇa samutthāpayet sā kriyā kṛṣṭī bodhyā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 51.2, 5.2 samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ //
Rasasaṃketakalikā
RSK, 5, 33.2 tailena pravilepitaṃ ca bahuśo vahniṃ tato dīpayet tasmādyadgalitaṃ tu tailamasitaṃ tenāṅgalepaḥ kṛtaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 9.2 bahūni santi tīrthāni bahuśo me śrutāni ca //
SkPur (Rkh), Revākhaṇḍa, 56, 127.1 anekāni ca pāpāni kṛtāni bahuśo mayā /
SkPur (Rkh), Revākhaṇḍa, 153, 19.1 itthaṃ vā bahuśastena chanditā ca punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 16.1 vimṛśya devo bahuśaḥ sthitaḥ svayaṃ vidhautapāpaḥ prathitaḥ pṛthivyām /
SkPur (Rkh), Revākhaṇḍa, 209, 74.2 tair dahyamānā bahuśo vilapanti muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 111.2 na gṛhe kārttikīṃ kuryād etan me bahuśaḥ śrutam //
SkPur (Rkh), Revākhaṇḍa, 226, 17.1 evamanye 'pi bahuśo devarṣinṛpasattamāḥ /
Yogaratnākara
YRā, Dh., 384.2 liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //