Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 3, 30.1 aṇḍaṃ daśaguṇenaiva vāriṇā prāvṛtaṃ bahiḥ /
LiPur, 1, 8, 22.1 viṇmūtrotsargakāleṣu bahirbhūmau yathā matiḥ /
LiPur, 1, 26, 22.2 grāmādbahirgato bhūtvā brāhmaṇo brahmayajñavit //
LiPur, 1, 26, 34.1 bahireva gṛhātpādau hastau prakṣālya vāriṇā /
LiPur, 1, 31, 8.1 caturasraṃ bahiścāntaraṣṭāsraṃ piṇḍikāśraye /
LiPur, 1, 70, 142.2 bahirantaścāprakāśastabdho niḥsaṃjña eva ca //
LiPur, 1, 70, 148.1 te sukhaprītibahulā bahirantaś ca saṃvṛtāḥ /
LiPur, 1, 70, 148.2 prakāśā bahirantaś ca ūrdhvasrotobhavāḥ smṛtāḥ //
LiPur, 1, 70, 150.1 prakāśād bahirantaś ca ūrdhvasrotodbhavāḥ smṛtāḥ /
LiPur, 1, 70, 155.1 saṃvṛtā bahirantaś ca manuṣyāḥ sādhakāś ca te //
LiPur, 1, 71, 91.2 bahirgatā parityajya niyogādbrahmaṇaḥ prabhoḥ //
LiPur, 1, 75, 21.2 asau mūḍho bahiḥ sarvaṃ kalpayitvaiva nānyathā //
LiPur, 1, 85, 228.1 hṛdayāntarbahirvāpi bhaviṣyati na saṃśayaḥ /
LiPur, 1, 86, 97.1 nāntaḥprajño bahiḥprajño na cobhayagatas tathā /
LiPur, 1, 92, 12.1 praphullanānāvidhagulmaśobhitaṃ latāpratānādimanoharaṃ bahiḥ /
LiPur, 1, 94, 10.1 ānīya vasudhāṃ devīmaṅkasthāmakarodbahiḥ /
LiPur, 1, 104, 23.1 sthānapañcakasaṃsthāya pañcadhāṇḍabahiḥ kramāt /
LiPur, 2, 12, 30.1 antaḥsthaṃ ca bahiḥsthaṃ ca brahmāṇḍānāṃ sthitaṃ jalam /
LiPur, 2, 12, 33.1 antaḥsthaś ca bahiḥsthaś ca brahmāṇḍānāṃ vibhāvasuḥ /
LiPur, 2, 12, 37.2 antaḥstho jagadaṇḍānāṃ bahiḥsthaśca samīraṇaḥ //
LiPur, 2, 12, 39.2 antaḥsthaṃ jagadaṇḍānāṃ bahiḥsthaṃ ca viyadvibhoḥ //
LiPur, 2, 17, 18.2 bahiścāhaṃ tathā cāntaḥ purastādahamavyayaḥ //
LiPur, 2, 22, 62.1 saptasaptagaṇāṃścaiva bahirdevasya pūjayet /
LiPur, 2, 55, 12.2 bahirantarvibhāgasthasphuratsaṃharaṇātmakaḥ //