Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 1, 13.2 tena gaṅgāpi saṃtaptā tadbahir visasarja ca //
ĀK, 1, 1, 14.1 tat dvidhābhūdbahiḥ prāpya caikaṃ skandaprasūtaye /
ĀK, 1, 2, 38.2 ṣaṭkoṇaṃ vasupatraṃ ca tadbahiścāṣṭapatrakam //
ĀK, 1, 2, 98.1 kaṭyādi hṛdayāntaṃ ca bahirdhyeyastrikoṇagaḥ /
ĀK, 1, 2, 112.1 antaryajanamevaṃ syād bahiryajanam ācaret /
ĀK, 1, 4, 8.1 tadbahiścāṣṭapatraṃ ca kamalaṃ caturaśrakam /
ĀK, 1, 15, 471.2 bahirgomayamṛlliptaṃ śoṣayenmṛduvahninā //
ĀK, 1, 15, 571.2 bahirnirgatya ca tadā pūjayedbhairavaṃ purā //
ĀK, 1, 17, 5.3 pāvanaṃ sulabhaṃ cāntarbahiraṃhovināśanam //
ĀK, 1, 19, 185.2 samānavāyunoddīpto jāṭharastu yathā bahiḥ //
ĀK, 1, 20, 42.2 antarbahiḥ sthitaṃ vyāptaṃ nirādhāraṃ nirāśrayam //
ĀK, 1, 20, 69.2 bahirgacchaddhakāreṇa sakāreṇāntarāviśet //
ĀK, 1, 20, 162.1 pratyaṅmanā bahirdṛṣṭir ṛjuḥ padmāsanasthitaḥ /
ĀK, 1, 21, 24.1 bahiḥ ṣoḍaśapatreṣu vilikhetṣoḍaśa svarān /
ĀK, 1, 21, 25.1 anye dale halakṣāṃśca vilikhedbhūpuraṃ bahiḥ /
ĀK, 1, 21, 52.2 tadbahiḥkesareṣvevaṃ vilikhedaṣṭavargakam //
ĀK, 1, 21, 54.1 tadbahirbhūpuraṃ lekhyam enadāghorayantrakam /
ĀK, 1, 21, 66.2 dikṣu śrīśaktimadanabhūbījāni bahirlikhet //
ĀK, 1, 23, 168.1 tatkandamajjayā vaktraṃ nirudhya ca mṛdā bahiḥ /
ĀK, 1, 23, 176.1 tribhāgamagnāṃ kurvīta bahiḥ pādāṃśasaṃsthitām /
ĀK, 1, 23, 213.1 dinaṃ piṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayedbahiḥ /
ĀK, 1, 23, 228.2 citrakaiḥ sahadevyā ca gandhakaṃ lepayedbahiḥ //
ĀK, 1, 23, 435.1 gṛhītvā pūrvavatpatraiḥ pālāśairveṣṭayedbahiḥ /
ĀK, 1, 23, 482.1 bahirantaśca deveśi vedhakaṃ tatprakīrtitam /
ĀK, 1, 24, 180.2 ślakṣṇaṃ taṃ golakaṃ kṛtvā hiṃgunā veṣṭayedbahiḥ //
ĀK, 1, 25, 83.1 peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam /
ĀK, 1, 25, 98.2 bahireva drutīkṛtya ghanasatvādikaṃ khalu //
ĀK, 1, 26, 68.2 na nyūnaṃ nādhikaṃ koṣṭhe kaṇṭhato masṛṇā bahiḥ //
ĀK, 1, 26, 119.2 vālukāṃ tadbahiśchāṇavahniṃ koṣṭhyāṃ rasaṃ priye //
ĀK, 1, 26, 221.2 yathāśmani viśedvahnirbahiḥsthaḥ puṭayogataḥ //
ĀK, 2, 1, 233.1 sāmudrasyāgninakrasya jarāyurbahirujjhitaḥ /
ĀK, 2, 6, 20.2 pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā //
ĀK, 2, 8, 115.1 mātuluṅgagataṃ vajraṃ ruddhvā limpenmṛdā bahiḥ /
ĀK, 2, 8, 122.2 tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ //