Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 2, 58.1 vārivahnyanilākāśais tato bhūtādinā bahiḥ /
ViPur, 1, 5, 6.2 bahir antaś cāprakāśaḥ saṃvṛtātmā nagātmakaḥ //
ViPur, 1, 5, 13.1 te sukhaprītibahulā bahir antaś ca nāvṛtāḥ /
ViPur, 1, 5, 13.2 prakāśā bahir antaś ca ūrdhvasrotodbhavāḥ smṛtāḥ //
ViPur, 1, 5, 18.2 prakāśā bahir antaś ca manuṣyāḥ sādhakās tu te //
ViPur, 2, 3, 28.2 maitreya valayākāraḥ sthitaḥ kṣārodadhirbahiḥ //
ViPur, 2, 4, 80.1 mahāvīraṃ bahirvarṣaṃ dhātakīkhaṇḍam antataḥ /
ViPur, 2, 7, 23.2 sarvo 'mbuparidhāno 'sau vahninā veṣṭito bahiḥ //
ViPur, 2, 8, 85.2 pitṛyānaḥ sa vai panthā vaiśvānarapathādbahiḥ //
ViPur, 2, 16, 2.1 nagarasya bahiḥ so 'tha nidāghaṃ dadṛśe muniḥ /
ViPur, 3, 13, 8.2 dagdhvā grāmādbahiḥ snātvā sacailāḥ salilāśaye //
ViPur, 3, 13, 13.2 vastratyāgaṃ bahiḥsnānaṃ kṛtvā dadyāttilodakam //
ViPur, 3, 18, 72.1 nirviṇṇacittaḥ sa tato nirgamya nagarādbahiḥ /
ViPur, 5, 3, 15.3 vasudevo 'pi taṃ rātrāvādāya prayayau bahiḥ //
ViPur, 5, 9, 35.2 tena cāsya prahāreṇa bahiryāte vilocane //
ViPur, 5, 13, 20.1 kācidāvasathasyāntaḥ sthitvā dṛṣṭvā bahirgurum /
ViPur, 5, 23, 16.1 bahir āvasite sainye mathurāyā nirāyudhaḥ /