Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 4, 2.1 naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayed bahiḥ /
RRĀ, R.kh., 4, 18.1 citrakaiḥ sahadevyā ca gandhakair lepayed bahiḥ /
RRĀ, R.kh., 4, 36.1 krameṇa cālayedūrdhvaṃ bahiryugmopalaiḥ pacet /
RRĀ, R.kh., 4, 40.1 tribhāgaṃ vālukā lagnā pādāṃśena bahiḥ sthitāḥ /
RRĀ, R.kh., 5, 44.1 kṛṣṇakarkaṭamāṃsena piṣṭitaṃ veṣṭayed bahiḥ /
RRĀ, R.kh., 7, 28.1 bhaṅge suvarṇasaṃkāśo 'ntaḥ kṛṣṇo bahiśchaviḥ /
RRĀ, Ras.kh., 2, 30.1 veṣṭayed vastrakhaṇḍena vajramṛttikayā bahiḥ /
RRĀ, V.kh., 1, 53.2 vedikāyāṃ likhetsamyak tadbahiścāṣṭapattrakam //
RRĀ, V.kh., 3, 54.2 tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ //
RRĀ, V.kh., 4, 4.2 gandhapiṣṭiṃ hemapiṣṭyā samayā veṣṭayedbahiḥ //
RRĀ, V.kh., 4, 10.1 tadbahiṣṭaṅkaṇenaiva loṇamṛttikayā tataḥ /
RRĀ, V.kh., 6, 122.2 dinaṃ nirguṇḍijairdrāvaistadgolaṃ lepayedbahiḥ //
RRĀ, V.kh., 8, 34.2 anena veṣṭayed golaṃ tadbahirnigaḍena ca //
RRĀ, V.kh., 9, 21.2 anena vedhayed golaṃ tadbahirnigalena ca //
RRĀ, V.kh., 15, 42.1 anena kārayedvartiṃ bahiḥ sūtreṇa veṣṭayet /
RRĀ, V.kh., 20, 84.2 bahistuṣapuṭe pacyāttridinaṃ taddivaniśam //