Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Yogasūtra
Śvetāśvataropaniṣad
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śivasūtra
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Rājamārtaṇḍa
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhramarāṣṭaka
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
Atharvaprāyaścittāni
AVPr, 2, 9, 39.0 bahir vā evaṃ bhavanti te no vaite //
Atharvaveda (Paippalāda)
AVP, 1, 4, 1.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVP, 1, 4, 4.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVP, 1, 4, 5.2 evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam //
AVP, 1, 46, 2.2 māsyā susron nāśayā vyadhmano viṣaṃ bahiḥ śalyaś caratu rogo asmāt //
AVP, 1, 46, 4.2 bahir viṣaṃ tanvo astv asya sraṃsatāṃ śalyo adhy āre asmāt //
AVP, 4, 14, 4.1 pra cyavasvāto abhy ehy arvāṅ arthāṃs te vidma bahudhā bahir ye /
AVP, 4, 14, 7.1 hastād dhastaṃ sam ayo bhriyamāṇo bahiṣ ṭvā paśyān vīrudhāṃ balena /
Atharvaveda (Śaunaka)
AVŚ, 1, 3, 1.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 2.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 3.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 4.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 5.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 6.2 evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam //
AVŚ, 1, 3, 7.2 evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam //
AVŚ, 1, 3, 8.2 evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam //
AVŚ, 1, 3, 9.2 evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam //
AVŚ, 9, 8, 1.2 sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe //
AVŚ, 9, 8, 2.2 sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe //
AVŚ, 9, 8, 3.2 sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe //
AVŚ, 9, 8, 4.2 sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe //
AVŚ, 9, 8, 5.2 sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe //
AVŚ, 9, 8, 6.2 takmānaṃ viśvaśāradaṃ bahir nir mantrayāmahe //
AVŚ, 9, 8, 7.2 yakṣmaṃ te antar aṅgebhyo bahir nir mantrayāmahe //
AVŚ, 9, 8, 8.2 hṛdo balāsam aṅgebhyo bahir nir mantrayāmahe //
AVŚ, 9, 8, 9.2 yakṣmodhām antar ātmano bahir nir mantrayāmahe //
AVŚ, 9, 8, 11.1 bahir bilaṃ nir dravatu kāhābāhaṃ tavodarāt /
AVŚ, 9, 8, 13.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 14.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 15.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 16.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 17.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 18.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 4.1 bahiḥśaucaṃ vyākhyāsyāmaḥ //
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
BaudhDhS, 2, 6, 9.1 na bahirmālāṃ dhārayet //
BaudhDhS, 2, 6, 40.2 bahirjānu na kāryāṇi tadvad ācamanaṃ smṛtam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 21, 1.1 sāvitreṇa kṛṣṇājinam ādāyotkare trir avadhūnoty ūrdhvagrīvaṃ bahirviśasanam avadhūtaṃ rakṣo 'vadhūtā arātaya iti //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 28.3 tasya lomāni parṇāni tvag asyotpāṭikā bahiḥ //
BĀU, 4, 3, 12.1 prāṇena rakṣann avaraṃ kulāyaṃ bahiṣkulāyād amṛtaś caritvā /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 2, 28.0 bahirasyaike bahiṣpavamānena stuvate //
DrāhŚS, 11, 2, 4.0 mahāvīṇāpiśīlavīṇe cāparasyāmantariti gautamaśāṇḍilyau bahiriti dhānaṃjayyaḥ //
DrāhŚS, 14, 3, 2.0 dakṣiṇāgnim uttareṇa bahiścet //
Gopathabrāhmaṇa
GB, 1, 3, 3, 2.0 tasmād brahmā stute bahiḥpavamāne vācoyamyam upāṃśv antaryāmābhyām //
Jaiminīyabrāhmaṇa
JB, 1, 298, 2.0 te samānanidhane asṛjyetām antarnidhane vā bahirnidhane vā //
JB, 1, 298, 19.0 tad āhur antarnidhane3 bṛhadrathantare bahirnidhane3 iti //
JB, 1, 298, 20.0 ubhayam iti brūyād antarnidhane ca bahirnidhane ceti //
JB, 1, 298, 25.0 atha yat pareṇa divam antarikṣaṃ manyanta evaṃ pareṇa pṛthivīm āpas teno bahirnidhane iti //
JB, 1, 299, 14.0 ubhe vai te antarnidhane vā bahirnidhane vā //
JB, 1, 308, 4.0 atha yat purastātstobhaṃ bahirnidhanaṃ tad bārhatam //
JB, 1, 308, 5.0 atha yad ṛcāprastāvaṃ bahirnidhanaṃ tad rāthantarabārhatam //
JB, 1, 309, 27.0 antarnidhanena rathantarasāmnārbhavasya gāyatrīm ārabheta bahirnidhanena bṛhatsāmnā //
Kauśikasūtra
KauśS, 4, 2, 41.0 udagātām ityāplāvayati bahiḥ //
KauśS, 9, 6, 3.1 niṣkramya bahiḥ prācīnaṃ brahmaṇe vaiśravaṇāya viśvebhyo devebhyaḥ sarvebhyo devebhyo viśvebhyo bhūtebhyaḥ sarvebhyo bhūtebhya iti bahuśo baliṃ haret //
KauśS, 11, 1, 26.0 darśapūrṇamāsayoḥ kṛṣṇakataṇḍulānāṃ tasyā ājyena nāntaṃ na bahiḥ //
Kaṭhopaniṣad
KaṭhUp, 5, 9.2 ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca //
KaṭhUp, 5, 10.2 ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca //
Khādiragṛhyasūtra
KhādGS, 1, 5, 23.0 bahirantarvā caturnidhāya //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 8.1 tūṣṇīṃ nirmanthyaṃ bhrāṣṭrāt sāṃtapanaṃ yatradīpyamānaṃ vā bahir agnim upasamādhāya parisamūhya paryukṣya paristīryājyaṃ vilīnotpūtaṃ kṛtvāghārād ājyabhāgāntaṃ hutvāpareṇāgnim ano rathaṃ vāvasthāpya yoge yoga iti yunakti dakṣiṇam itaram uttarām itarām //
Mānavagṛhyasūtra
MānGS, 2, 12, 10.0 bahir vaiśravaṇāyeti bahiḥ prācīm //
MānGS, 2, 12, 10.0 bahir vaiśravaṇāyeti bahiḥ prācīm //
Pañcaviṃśabrāhmaṇa
PB, 6, 8, 11.0 bahiḥ stuvanty antar anuśaṃsanti tasmād grāmam āhṛtair bhuñjate //
PB, 7, 6, 14.0 prāṇo bṛhat tasmād bahirṇidhanāni bhajate bahir hi prāṇo 'pāno rathantaraṃ tasmād antarṇidhanāni bhajate 'ntar hy apānaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 2.1 pañcasu bahiḥ śālāyāṃ vivāhe cūḍākaraṇa upanayane keśānte sīmantonnayana iti //
PārGS, 2, 14, 11.0 prāśanānte saktūnāmekadeśaṃ śūrpe nyupyopaniṣkramya bahiḥ śālāyāḥ sthaṇḍilam upalipyolkāyāṃ dhriyamāṇāyāṃ māntarā gamatety uktvā vāgyataḥ sarpān avanejayati //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 6, 1.0 brāhmaṇasvaṃ hṛtvā māsam udake vāsaś caturthe kāle bhojanaṃ divā bahir ā syād vratānte śukraṃ te anyad yajataṃ te anyad ity etad gāyet //
Taittirīyasaṃhitā
TS, 6, 1, 1, 36.0 bahiḥprāṇo vai manuṣyaḥ //
TS, 6, 1, 2, 3.0 bahiḥ pavayitvāntaḥ prapādayati //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 4.0 prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyānekāvasrāvam avicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭi //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
Vaitānasūtra
VaitS, 3, 11, 15.1 viharaṇe dhiṣṇyavān bahiś ced dhiṣṇyam abhyetya pari tvāgna iti japati //
Vasiṣṭhadharmasūtra
VasDhS, 12, 39.1 na bahir mālāṃ dhārayed anyatra rukmamayyā //
Vārāhagṛhyasūtra
VārGS, 5, 4.0 abhyantaraṃ jaṭākaraṇaṃ bahir upanayanam //
Āpastambadharmasūtra
ĀpDhS, 1, 13, 12.0 na bahirvede gatir vidyate //
ĀpDhS, 1, 28, 19.1 dāravyatikramī kharājinaṃ bahirloma paridhāya dāravyatikramiṇe bhikṣām iti saptāgārāṇi caret /
ĀpDhS, 1, 28, 21.0 atha bhrūṇahā śvājinaṃ kharājinaṃ vā bahirloma paridhāya puruṣaśiraḥ pratīpānārtham ādāya //
ĀpDhS, 1, 30, 8.0 saṃdhyoś ca bahirgrāmād āsanaṃ vāgyataś ca //
ĀpDhS, 1, 31, 3.1 astamite ca bahir grāmād ārād āvasathād vā mūtrapurīṣayoḥ karma varjayet //
ĀpDhS, 2, 18, 6.0 bahir grāmācchucayaḥ śucau deśe saṃskurvanti //
ĀpDhS, 2, 22, 8.0 gṛhān kṛtvā sadāraḥ saprajaḥ sahāgnibhir bahir grāmād vaset //
ĀpDhS, 2, 25, 5.0 dakṣiṇena puraṃ sabhā dakṣiṇodagdvārā yathobhayaṃ saṃdṛśyeta bahir antaraṃ ceti //
Āpastambaśrautasūtra
ĀpŚS, 16, 10, 9.1 ekaviṃśatinirbādho yo rukmaḥ sūtroto dṛśāno rukma iti tam āsīno yajamāno 'ntarnirbādhaṃ pratimucya bahirnirbādhān kurute //
ĀpŚS, 16, 20, 5.1 mā no hiṃsīj janitā yaḥ pṛthivyā iti catasṛbhir digbhyo loṣṭān samasyati ye 'ntarvidhād bahirvidham āpannā bhavanti //
ĀpŚS, 18, 14, 10.1 apa upasparśayitvāvinno agnir ity āvido yajamānaṃ vācayan bahir udānīyaiṣa vo bharatā rājety uktvendrasya vajro 'sīti dhanur yajamānāya prayacchati //
ĀpŚS, 18, 20, 10.2 bahir gārhapatyaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 5, 2.1 pañcasu bahiḥśālāyāṃ vivāhe cūḍākaraṇa upanayane keśānte sīmantonnayana iti //
ŚāṅkhGS, 6, 2, 9.0 bahirmaṇḍalasthābhir ācamya //
Arthaśāstra
ArthaŚ, 1, 20, 11.1 bahiḥ kanyākumārapuram //
ArthaŚ, 2, 3, 15.1 bahirjānubhañjanīśūlaprakarakūpakūṭāvapātakaṇṭakapratisarāhipṛṣṭhatālapattraśṛṅgāṭakaśvadaṃṣṭrārgalopaskandanapādukāmbarīṣodapānakaiḥ praticchannaṃ channapathaṃ kārayet //
ArthaŚ, 2, 4, 20.1 bahiḥ parikhāyā dhanuḥśatāpakṛṣṭāś caityapuṇyasthānavanasetubandhāḥ kāryāḥ yathādiśaṃ ca digdevatāḥ //
ArthaŚ, 2, 13, 26.1 tāpo bahirantaśca samaḥ kiñjalkavarṇaḥ kuraṇḍakapuṣpavarṇo vā śreṣṭhaḥ //
ArthaŚ, 2, 17, 17.1 bahir antaśca karmāntā vibhaktāḥ sārvabhāṇḍikāḥ /
ArthaŚ, 4, 3, 3.1 grīṣme bahiradhiśrayaṇaṃ grāmāḥ kuryuḥ daśamūlīsaṃgraheṇādhiṣṭhitā vā //
ArthaŚ, 4, 12, 23.1 bahirgrāmasya prakṛtāyāṃ mithyābhiśaṃsane ca dviguṇo daṇḍaḥ //
Avadānaśataka
AvŚat, 21, 3.4 tataś candanaḥ sarvālaṃkāravibhūṣito 'mātyaputraparivṛto vividhair vādyair vādyamānai rājakulād bahir upayāti nagaraparva pratyanubhavitum /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 36.1 antaraṃ bahiryogopasaṃvyānayoḥ //
Aṣṭādhyāyī, 2, 1, 12.0 apaparibahir añcavaḥ pañcamyā //
Buddhacarita
BCar, 3, 2.2 bahiḥprayāṇāya cakāra buddhimantargṛhe nāga ivāvaruddhaḥ //
BCar, 3, 39.2 tato narendrānumataḥ sa bhūyaḥ krameṇa tenaiva bahirjagāma //
BCar, 3, 47.1 nivartyatāṃ sūta bahiḥprayāṇānnarendrasadmaiva rathaḥ prayātu /
BCar, 3, 51.2 tato bahirvyādiśati sma yātrāṃ rasāntaraṃ syāditi manyamānaḥ //
BCar, 3, 53.2 vyatyasya sūtaṃ ca rathaṃ ca rājā prasthāpayāmāsa bahiḥ kumāram //
BCar, 5, 2.2 vanabhūmididṛkṣayā śamepsurnaradevānumato bahiḥ pratasthe //
BCar, 7, 4.1 viprāśca gatvā bahiridhmahetoḥ prāptāḥ samitpuṣpapavitrahastāḥ /
BCar, 8, 46.1 yato bahirgacchati pārthivātmaje tadābhavaddvāramapāvṛtaṃ svayam /
Carakasaṃhitā
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 11, 55.1 śarīradoṣaprakope khalu śarīramevāśritya prāyaśastrividham auṣadhamicchanti antaḥparimārjanaṃ bahiḥparimārjanaṃ śastrapraṇidhānaṃ ceti /
Ca, Sū., 11, 55.2 tatrāntaḥparimārjanaṃ yadantaḥśarīramanupraviśyauṣadham āhārajātavyādhīn pramārṣṭi yatpunar bahiḥsparśam āśrityābhyaṅgasvedapradehapariṣekonmardanādyair āmayān pramārṣṭi tadbahiḥparimārjanaṃ śastrapraṇidhānaṃ punaś chedanabhedanavyadhanadāraṇalekhanotpāṭanapracchanasīvanaiṣaṇakṣārajalaukasaś ceti //
Ca, Sū., 11, 55.2 tatrāntaḥparimārjanaṃ yadantaḥśarīramanupraviśyauṣadham āhārajātavyādhīn pramārṣṭi yatpunar bahiḥsparśam āśrityābhyaṅgasvedapradehapariṣekonmardanādyair āmayān pramārṣṭi tadbahiḥparimārjanaṃ śastrapraṇidhānaṃ punaś chedanabhedanavyadhanadāraṇalekhanotpāṭanapracchanasīvanaiṣaṇakṣārajalaukasaś ceti //
Ca, Sū., 12, 3.0 vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya prakopaṇam upaśamanāni vāsya kāni kathaṃ cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti //
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Nid., 1, 20.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyād yam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Nid., 1, 23.0 tadyadā prakupitam āmāśayād ūṣmāṇam upasṛjyādyamāhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāya dravatvād agnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayat kevalaṃ śarīram anuprapadyate tadā jvaram abhinirvartayati //
Ca, Nid., 1, 26.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyādyam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnimupahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayan kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Vim., 2, 12.1 alasakam upadekṣyāmaḥ durbalasyālpāgner bahuśleṣmaṇo vātamūtrapurīṣavegavidhāriṇaḥ sthiragurubahurūkṣaśītaśuṣkānnasevinas tad annapānam anilaprapīḍitaṃ śleṣmaṇā ca vibaddhamārgam atimātrapralīnam alasatvānna bahirmukhībhavati tataśchardyatīsāravarjyāny āmapradoṣaliṅgāny abhidarśayaty atimātrāṇi /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Śār., 8, 41.13 aparāṃ hi vātamūtrapurīṣāṇyanyāni cāntarbahirmārgāṇi sajanti //
Ca, Indr., 1, 10.0 tatra prakṛtivarṇamardhaśarīre vikṛtivarṇamardhaśarīre dvāvapi varṇau maryādāvibhaktau dṛṣṭvā yadyevaṃ savyadakṣiṇavibhāgena yadyevaṃ pūrvapaścimavibhāgena yadyuttarādharavibhāgena yadyantarbahirvibhāgena āturasyāriṣṭam iti vidyāt evameva varṇabhedo mukhe'pyanyatra vartamāno maraṇāya bhavati //
Ca, Cik., 3, 33.1 antarvego bahirvego dvividhaḥ punarucyate /
Ca, Cik., 3, 41.2 bahirvegasya liṅgāni sukhasādhyatvameva ca //
Ca, Cik., 3, 76.2 rasasthite bahistāpaḥ sāṅgamardo vijṛmbhaṇam //
Ca, Cik., 3, 81.2 marmacchedo bahiḥ śaityaṃ dāho 'ntaścaiva majjage //
Ca, Cik., 3, 175.2 tairāśu praśamaṃ yāti bahirmārgagato jvaraḥ //
Ca, Cik., 3, 274.2 na pacatyodanaṃ samyaganilaprerito bahiḥ //
Ca, Cik., 3, 275.1 paktisthānāttathā doṣairūṣmā kṣipto bahirnṛṇām /
Ca, Cik., 5, 42.1 vidāhalakṣaṇe gulme bahistuṅge samunnate /
Lalitavistara
LalVis, 6, 52.4 sacetkūṭāgāraparibhoga evaṃ suparibhoga evaṃ supariniṣpannaḥ sāntarabahirevaṃ supariniṣṭhita evaṃ mṛdukaśca /
LalVis, 12, 45.1 tataḥ kumāro rathasya evaikaṃ pādaṃ bhūmau prasārya pādāṅguṣṭhena taṃ hastināgaṃ lāṅgūle gṛhītvā sapta prākārān sapta ca parikhānatikramya bahirnagarasya krośamātre prakṣipati sma /
Mahābhārata
MBh, 1, 8, 22.2 ruruduḥ kṛpayāviṣṭā rurustvārto bahir yayau /
MBh, 1, 73, 11.5 ākṛṣya mama dāsībhiḥ prasthāsyāmi bahir bahiḥ //
MBh, 1, 73, 11.5 ākṛṣya mama dāsībhiḥ prasthāsyāmi bahir bahiḥ //
MBh, 1, 124, 8.1 tato rājānam āmantrya vidurānugato bahiḥ /
MBh, 1, 124, 12.5 kurūn anyāṃśca sacivān ādāya nagarād bahiḥ /
MBh, 1, 128, 4.21 ardhakrośe tu nagarād atiṣṭhad bahir eva saḥ /
MBh, 1, 137, 10.3 antarhṛṣṭamanāścāsau bahirduḥkhasamākulaḥ /
MBh, 1, 137, 10.4 antaḥ śīto bahiścoṣṇo grīṣme 'gādhahrado yathā //
MBh, 1, 181, 20.13 jñātvā sarvāñ śarān ghorān karṇo 'thāyād drutaṃ bahiḥ /
MBh, 2, 19, 38.1 na snātakavratā viprā bahirmālyānulepanāḥ /
MBh, 2, 19, 40.1 evaṃ virāgavasanā bahirmālyānulepanāḥ /
MBh, 2, 22, 28.2 girivrajād bahistasthau same deśe mahāyaśāḥ //
MBh, 3, 11, 39.3 kirmīravadhasaṃvigno bahir duryodhano 'gamat //
MBh, 3, 16, 14.2 bahir vivāsitāḥ sarve rakṣadbhir vittasaṃcayān //
MBh, 3, 170, 55.2 vinadantyaḥ striyaḥ sarvā niṣpetur nagarād bahiḥ //
MBh, 4, 6, 15.2 paśyestvam antaśca bahiśca sarvadā kṛtaṃ ca te dvāram apāvṛtaṃ mayā //
MBh, 4, 22, 3.2 saṃskārayitum icchanto bahir netuṃ pracakramuḥ //
MBh, 4, 22, 17.4 advāreṇābhyavaskandya nirjagāma bahistadā //
MBh, 4, 36, 34.2 uttaraḥ sārathiṃ kṛtvā niryāto nagarād bahiḥ //
MBh, 5, 150, 16.1 samāśca teṣāṃ panthānaḥ kriyantāṃ nagarād bahiḥ /
MBh, 5, 173, 9.1 evaṃ sā pariniścitya jagāma nagarād bahiḥ /
MBh, 6, BhaGī 5, 27.1 sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ /
MBh, 6, BhaGī 13, 15.1 bahirantaśca bhūtānāmacaraṃ carameva ca /
MBh, 7, 16, 15.2 vayam enaṃ haniṣyāmo nikṛṣyāyodhanād bahiḥ //
MBh, 7, 121, 24.2 samantapañcakād asmād bahir vānaraketana //
MBh, 8, 30, 16.2 nagarāgāravapreṣu bahir mālyānulepanāḥ //
MBh, 8, 30, 35.3 candrabhāgā vitastā ca sindhuṣaṣṭhā bahir gatāḥ //
MBh, 8, 30, 44.1 bahiś ca nāma hlīkaś ca vipāśāyāṃ piśācakau /
MBh, 9, 61, 34.2 asmābhir maṅgalārthāya vastavyaṃ śibirād bahiḥ //
MBh, 9, 61, 35.2 vāsudevena sahitā maṅgalārthaṃ yayur bahiḥ //
MBh, 10, 8, 102.1 nāmucyata tayoḥ kaścinniṣkrāntaḥ śibirād bahiḥ /
MBh, 11, 9, 18.2 te pārthivaṃ puraskṛtya niryayur nagarād bahiḥ //
MBh, 12, 1, 2.2 śaucaṃ nivartayiṣyanto māsam ekaṃ bahiḥ purāt //
MBh, 12, 12, 33.1 antar bahiśca yat kiṃcinmanovyāsaṅgakārakam /
MBh, 12, 123, 21.2 dharmānvitān sampraviśed bahiḥ kṛtvaiva duṣkṛtīn //
MBh, 12, 159, 3.2 anyebhyo hi bahirvedyāṃ nākṛtānnaṃ vidhīyate //
MBh, 12, 198, 12.1 guṇahīno hi taṃ mārgaṃ bahiḥ samanuvartate /
MBh, 12, 257, 5.2 kāmarāgād vihiṃsanti bahir vedyāṃ paśūnnarāḥ //
MBh, 12, 260, 36.2 yasminn etāni sarvāṇi bahir eva sa vai dvijaḥ //
MBh, 12, 261, 9.1 yāstāḥ syur bahir oṣadhyo bahvaraṇyāstathā dvija /
MBh, 12, 261, 9.2 oṣadhibhyo bahir yasmāt prāṇī kaścinna vidyate /
MBh, 13, 48, 25.2 kṣudro vaidehakād andhro bahir grāmapratiśrayaḥ //
MBh, 13, 55, 3.2 akiṃcid uktvā gamanaṃ bahiśca munipuṃgava //
MBh, 13, 58, 1.2 yānīmāni bahir vedyāṃ dānāni paricakṣate /
MBh, 13, 96, 30.2 gūḍho 'jñānī bahiḥ śāstraṃ paṭhatāṃ visvaraṃ padam /
MBh, 13, 107, 75.3 srajaśca nāvakarṣeta na bahir dhārayeta ca //
MBh, 13, 144, 26.2 tataḥ sa rājamārgeṇa mahatā niryayau bahiḥ //
MBh, 14, 42, 8.1 bahir ātmāna ityete dīnāḥ kṛpaṇavṛttayaḥ /
MBh, 14, 78, 3.2 prakriyeyaṃ na te yuktā bahistvaṃ kṣatradharmataḥ //
MBh, 15, 29, 26.1 sa bahir divasān evaṃ janaughaṃ paripālayan /
MBh, 15, 47, 13.2 śaucaṃ nivartayantaste tatroṣur nagarād bahiḥ //
MBh, 16, 4, 8.1 tataḥ sīdhuṣu saktāśca niryayur nagarād bahiḥ /
MBh, 16, 8, 12.2 bahir vatsyāmahe sarve sajjībhavata māciram //
MBh, 16, 8, 19.2 yānena mahatā pārtho bahir niṣkrāmayat tadā //
Manusmṛti
ManuS, 2, 79.1 sahasrakṛtvas tv abhyasya bahir etat trikaṃ dvijaḥ /
ManuS, 4, 72.1 na vigarhya kathāṃ kuryād bahir mālyaṃ na dhārayet /
ManuS, 4, 96.1 puṣye tu chandasāṃ kuryād bahir utsarjanaṃ dvijaḥ /
ManuS, 4, 97.1 yathāśāstraṃ tu kṛtvaivam utsargaṃ chandasāṃ bahiḥ /
ManuS, 5, 68.1 ūnadvivārṣikaṃ pretaṃ nidadhyur bāndhavā bahiḥ /
ManuS, 8, 164.2 bahiś ced bhāṣyate dharmān niyatād vyavahārikāt //
ManuS, 8, 380.2 rāṣṭrād enaṃ bahiḥ kuryāt samagradhanam akṣatam //
ManuS, 10, 36.2 vaidehikād andhramedau bahirgrāmapratiśrayau //
ManuS, 10, 45.1 mukhabāhūrupajjānāṃ yā loke jātayo bahiḥ /
ManuS, 10, 51.1 caṇḍālaśvapacānāṃ tu bahir grāmāt pratiśrayaḥ /
ManuS, 11, 183.1 patitasyodakaṃ kāryaṃ sapiṇḍair bāndhavair bahiḥ /
ManuS, 11, 203.2 sacailo bahir āplutya gām ālabhya viśudhyati //
Nyāyasūtra
NyāSū, 4, 2, 20.0 antarbahiśca kāryadravyasya kāraṇāntaravacanād akārye tadabhāvaḥ //
Rāmāyaṇa
Rām, Bā, 17, 17.1 lakṣmaṇo lakṣmisampanno bahiḥprāṇa ivāparaḥ /
Rām, Bā, 59, 30.2 gagane tāny anekāni vaiśvānarapathād bahiḥ //
Rām, Ay, 47, 2.1 adyeyaṃ prathamā rātrir yātā janapadād bahiḥ /
Rām, Yu, 20, 24.1 tato daśagrīvam upasthitāste cārā bahirnityacarā niśācarāḥ /
Rām, Yu, 62, 24.1 pradagdhakāyān aparān rākṣasānnirgatān bahiḥ /
Rām, Utt, 43, 12.2 eteṣu jīvitaṃ mahyam ete prāṇā bahiścarāḥ //
Saundarānanda
SaundĀ, 18, 14.2 yasmādatasteṣu na me 'sti saktirbahiśca kāyena samā matirme //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 16.1 savyahastaṃ bahir jānau apaśyaiva tad antarā /
Yogasūtra
YS, 3, 43.1 bahirakalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ //
Śvetāśvataropaniṣad
ŚvetU, 3, 18.1 navadvāre pure dehī haṃso lelāyate bahiḥ /
Amarakośa
AKośa, 2, 33.1 praghāṇapraghaṇālindā bahirdvāraprakoṣṭhake /
AKośa, 2, 47.2 dantakāstu bahis tiryak pradeśānnirgatā gireḥ //
AKośa, 2, 346.1 maṇibandhād ākaniṣṭhaṃ karasya karabho bahiḥ /
Amaruśataka
AmaruŚ, 1, 6.1 likhannāste bhūmiṃ bahiravanataḥ prāṇadayito nirāhārāḥ sakhyaḥ satataruditocchūnanayanāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 14, 5.1 yad īrayed bahir doṣān pañcadhā śodhanaṃ ca tat /
AHS, Sū., 15, 46.2 pāne nasye 'nvāsane 'ntar bahir vā lepābhyaṅgair ghnanti rogān sukṛcchrān //
AHS, Sū., 17, 12.1 nivāte 'ntarbahiḥsnigdho jīrṇānnaḥ svedam ācaret /
AHS, Sū., 24, 4.2 yavamāṣamayīṃ pālīṃ netrakośād bahiḥ samām //
AHS, Śār., 2, 34.1 vidārya koṣṭham antrāṇi bahir vā saṃnirasya ca /
AHS, Śār., 4, 19.2 jaghanasya bahirbhāge marmaṇī tau kukundarau //
AHS, Śār., 5, 78.2 tṛṣṇānyarogakṣapitaṃ bahirjihvaṃ vicetanam //
AHS, Nidānasthāna, 2, 4.2 srotāṃsi paktisthānācca nirasya jvalanaṃ bahiḥ //
AHS, Nidānasthāna, 2, 46.2 śārīro mānasaḥ saumyas tīkṣṇo 'ntarbahirāśrayaḥ //
AHS, Nidānasthāna, 2, 49.2 bahireva bahirvege tāpo 'pi ca susādhyatā //
AHS, Nidānasthāna, 2, 49.2 bahireva bahirvege tāpo 'pi ca susādhyatā //
AHS, Nidānasthāna, 7, 5.1 bāhyā saṃvaraṇī tasyā gudauṣṭho bahiraṅgule /
AHS, Nidānasthāna, 7, 57.1 vyāno gṛhītvā śleṣmāṇaṃ karotyarśas tvaco bahiḥ /
AHS, Nidānasthāna, 11, 2.2 yaḥ śopho bahirantar vā mahāmūlo mahārujaḥ //
AHS, Nidānasthāna, 11, 18.2 pakvo hṛnnābhivastistho bhinno 'ntar bahireva vā //
AHS, Nidānasthāna, 11, 59.2 vaivarṇyam avakāśasya bahirunnatatādhikam //
AHS, Nidānasthāna, 12, 33.1 bhidyate pacyate vāntraṃ tacchidraiśca sravan bahiḥ /
AHS, Nidānasthāna, 13, 21.1 pittaraktakaphān vāyur duṣṭo duṣṭān bahiḥsirāḥ /
AHS, Nidānasthāna, 13, 45.1 dehe śīghraṃ visarpanti te 'ntarantaḥsthitā bahiḥ /
AHS, Nidānasthāna, 13, 45.2 bahiḥsthā dvitaye dvisthā vidyāt tatrāntarāśrayam //
AHS, Nidānasthāna, 14, 3.1 dūṣayanti ślathīkṛtya niścarantas tato bahiḥ /
AHS, Nidānasthāna, 14, 21.2 sidhmaṃ rūkṣaṃ bahiḥ snigdham antar ghṛṣṭaṃ rajaḥ kiret //
AHS, Nidānasthāna, 14, 43.1 bahirmalakaphāsṛgviḍjanmabhedāccaturvidhāḥ /
AHS, Nidānasthāna, 15, 25.1 dehasya bahirāyāmāt pṛṣṭhato nīyate śiraḥ /
AHS, Cikitsitasthāna, 2, 50.1 yacca pittajvare proktaṃ bahirantaśca bheṣajam /
AHS, Cikitsitasthāna, 5, 47.2 bahirantarmṛjā cittanirvāṇaṃ hṛdyam auṣadham //
AHS, Cikitsitasthāna, 9, 47.2 ko niṣṭanan prāṇiti koṣṭhaśūlī nāntarbahistailaparo yadi syāt //
AHS, Cikitsitasthāna, 12, 33.2 yaccānyacchleṣmamedoghnaṃ bahirantaśca taddhitam //
AHS, Cikitsitasthāna, 13, 18.2 vidradhiṃ pacyamānaṃ ca koṣṭhasthaṃ bahirunnatam //
AHS, Cikitsitasthāna, 15, 48.2 sāśvakarṇaiḥ sagomūtraiḥ pradihyād udaraṃ bahiḥ //
AHS, Cikitsitasthāna, 15, 80.2 bahiḥ pravartate bhinno viṣeṇāśu pramāthinā //
AHS, Cikitsitasthāna, 15, 111.2 aktāni madhusarpirbhyām atha sīvyed bahir vraṇam //
AHS, Cikitsitasthāna, 16, 46.2 kaphasaṃmūrchito vāyur yadā pittaṃ bahiḥ kṣipet //
AHS, Cikitsitasthāna, 18, 10.2 bahiḥkriyāḥ pradehādyāḥ sadyo visarpaśāntaye //
AHS, Cikitsitasthāna, 18, 27.1 bahirmārgāśritaṃ granthiṃ kiṃ punaḥ kaphasaṃbhavam /
AHS, Cikitsitasthāna, 19, 54.1 iti doṣe vijite 'ntastvaksthe śamanaṃ bahiḥ pralepādi hitam /
AHS, Cikitsitasthāna, 19, 91.2 antar bahiḥ prayuktāḥ kṛmikuṣṭhanudaḥ sagomūtrāḥ //
AHS, Utt., 3, 15.2 bahirāyāmanaṃ jihvādaṃśo 'ntaḥkaṇṭhakūjanam //
AHS, Utt., 6, 51.1 athavā rājapuruṣā bahir nītvā susaṃyatam /
AHS, Utt., 8, 15.1 doṣair vartma bahiḥ śūnaṃ yad antaḥ sūkṣmakhācitam /
AHS, Utt., 8, 23.1 kanīnake bahirvartma kaṭhino granthirunnataḥ /
AHS, Utt., 9, 3.2 bahiḥ koṣṇāmbutaptena sveditaṃ vartma vāsasā //
AHS, Utt., 15, 8.1 dāho dhūmāyanaṃ śophaḥ śyāvatā vartmano bahiḥ /
AHS, Utt., 21, 53.2 pavanaśleṣmamedobhir galagaṇḍo bhaved bahiḥ /
AHS, Utt., 33, 10.1 antar bahir vā meḍhrasya kaṇḍūlā māṃsakīlakāḥ /
AHS, Utt., 33, 11.2 guhyasya bahirantar vā piṭikāḥ kapharaktajāḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.4 tathā chardyāṃ chardanam atīsāre'nulomanaṃ madātyaye madyapānaṃ tucchadagdhe'gnipratapanaṃ pitte'ntargūḍhe vimārgage vā svedaḥ kaṭvamlalavaṇatīkṣṇoṣṇābhyavahāraśca bahiḥpravartanāya svamārgāpādanāya ca /
ASaṃ, 1, 12, 7.5 śleṣmaṇi cāntarnigūḍhe stabdhe bahiḥ śītopacārastatpīḍitasyoṣmaṇo 'ntaḥpraveśena kaphavilayanāyeti /
ASaṃ, 1, 22, 11.3 tadāśrayā gaṇḍapiṭikālajyapacīcarmakīlārbudādhimāṃsamaṣavyaṅgādayo bahirbhāgāśca śothārśogulmavisarpavidradhyādayaḥ /
Bhallaṭaśataka
BhallŚ, 1, 24.1 antaśchidrāṇi bhūyāṃsi kaṇṭakā bahavo bahiḥ /
Bodhicaryāvatāra
BoCA, 5, 85.2 bhuñjīta madhyamāṃ mātrāṃ tricīvarabahistyajet //
BoCA, 9, 83.1 naivāntarna bahiḥ kāyaḥ kathaṃ kāyaḥ karādiṣu /
BoCA, 9, 103.2 nāpyantarna bahiścittamanyatrāpi na labhyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 11.2 adhiṣṭhāya jagatsāraṃ nirjagāma bahiḥ puraḥ //
BKŚS, 3, 41.1 pariṇīya tu mātaṅgīm antar antaḥpurād bahiḥ /
BKŚS, 17, 38.1 athāśṛṇavam ālāpān svasmād vāsagṛhād bahiḥ /
BKŚS, 18, 130.2 sicyase gomayāmbhobhir iti nirdhārito bahiḥ //
BKŚS, 18, 488.2 yathā tāsām asṛkklinnaṃ yad antas tad bahir bhavet //
BKŚS, 20, 257.1 athavā niṣpravīṇeṣu bahirvṛttikuṭumbiṣu /
BKŚS, 22, 155.2 api nāmaiṣa niryāyād bahir vāsagṛhād iti //
BKŚS, 27, 15.1 niścityetyādi nirgatya gṛhāt pravahaṇaṃ bahiḥ /
Daśakumāracarita
DKCar, 1, 4, 26.2 bandhupālaśakunanirdiṣṭe divase 'sminnirgatya purādbahirvartamāno netrotsavakāri bhavadavalokanasukhamanubhavāmi iti //
DKCar, 1, 5, 21.1 iti paṭhitvā sādaramabhāṣata sakhi chāyāvanmāmanuvartamānasya puṣpodbhavasya vallabhā tvameva tasyā mṛgīdṛśo bahiścarāḥ prāṇā iva vartase /
DKCar, 2, 1, 75.1 devo 'pi yathā te rocate iti tamābhāṣya gatvā ca tannirdiṣṭena mārgeṇa nagarād bahir atimahato rohiṇadrumasya kasyacitkṣaumāvadātasaikate gaṅgātaraṅgapavanapātaśītale tale dviradādavatatara //
DKCar, 2, 2, 1.1 deva tvayi tadāvatīrṇe dvijopakārāyāsuravivaraṃ tvadanveṣaṇaprasṛte ca mitragaṇe 'hamapi mahīmaṭannaṅgeṣu gaṅgātaṭe bahiścampāyāḥ kaścidasti tapaḥprabhāvotpannadivyacakṣurmarīcirnāma maharṣiḥ iti //
DKCar, 2, 2, 70.1 adarśaṃ ca mārgābhyāśavartinaḥ kasyāpi kṣapaṇakavihārasya bahirvivikte raktāśokaṣaṇḍe niṣaṇṇam aspṛṣṭasamādhim ādhikṣīṇam agragaṇyam anabhirūpāṇāṃ kṛpaṇavarṇaṃ kamapi kṣapaṇakam //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 3, 2.1 mithilām apraviśyaiva bahiḥ kvacinmaṭhikāyāṃ viśramitum etya kayāpi vṛddhatāpasyā dattapādyaḥ kṣaṇamalindabhūmāv avāsthiṣi //
DKCar, 2, 8, 187.0 sa durmatirantaḥprīto bahirduḥkhaṃ darśayandevīmanuneṣyati //
DKCar, 2, 8, 197.0 tāvadāvāṃ kāpālikaveṣacchannau devyaiva dīyamānabhikṣau puro bahir upaśmaśānaṃ vatsyāvaḥ //
Divyāvadāna
Divyāv, 1, 459.0 athāyuṣmānapi śroṇaḥ koṭikarṇo bahirvihārasya pādau prakṣālya vihāraṃ praviśya niṣaṇṇaḥ paryaṅkamābhujya yāvat pratimukhaṃ smṛtimupasthāpya //
Divyāv, 2, 233.0 tena khalu samayena pūrṇo bahirnirgataḥ //
Divyāv, 2, 524.0 tato bhagavān bahirvihārasya pādau prakṣālya vihāraṃ praviśya ṛjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 12, 140.1 saptame divase yuṣmābhirbahiḥ śrāvastyā nirgantavyam //
Divyāv, 12, 217.1 śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṃ pratiśrāmya bahirvihārasya pādau prakṣālya vihāraṃ praviṣṭaḥ pratisaṃlayanāya //
Divyāv, 13, 146.1 bahiḥ śrāvastyāmudapānopakaṇṭhake viśrāntaḥ //
Divyāv, 15, 14.0 āyuṣmānupālī buddhaṃ bhagavantaṃ papraccha yaduktaṃ bhagavatā asya bhikṣoriyatpuṇyaskandha iti kutra bhadanteyatpuṇyaskandhastanutvaṃ parikṣayaṃ paryādānaṃ gamiṣyati nāhamupālinn ito bahiḥ samanupaśyāmyeva kṣatiṃ copahatiṃ ca yathā sabrahmacārī sabrahmacāriṇo 'ntike //
Divyāv, 17, 239.1 aho bata me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ patet ekakārṣāpaṇo 'pi bahir na nipatet //
Divyāv, 17, 241.1 ekakārṣāpaṇo 'pi bahir na nipatito yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtapuṇyasya kṛtakuśalasya svakaṃ puṇyaphalaṃ pratyanubhavataḥ //
Divyāv, 17, 424.1 tatra ye puṇyamaheśākhyāḥ sattvā anupūrveṇa praviṣṭā avaśiṣṭā bahiḥ sthitāḥ //
Divyāv, 19, 91.1 rājagṛhāt dvau bāladārakau brāhmaṇadārakaḥ kṣatriyadārakaśca bahir nirgatya krīḍataḥ //
Harṣacarita
Harṣacarita, 1, 123.1 śrūyatām ayaṃ khalu bhūṣaṇaṃ bhārgavavaṃśasya bhagavato bhūrbhuvaḥsvastritayatilakasya adabhraprabhāvastambhitajambhāribhujastambhasya surāsuramukuṭamaṇiśilāśayanadurlalitapādapaṅkeruhasya nijatejaḥprasarapluṣṭapulomnaś cyavanasya bahirvṛttijīvitaṃ dadhīco nāma tanayaḥ //
Kirātārjunīya
Kir, 2, 53.1 laghuvṛttitayā bhidāṃ gataṃ bahir antaś ca nṛpasya maṇḍalam /
Kāmasūtra
KāSū, 1, 4, 4.13 tasya bahiḥ krīḍāśakunipañjarāṇi /
KāSū, 2, 1, 35.1 śabdādibhyo bahirbhūtā yā karmābhyāsalakṣaṇā /
KāSū, 3, 4, 46.2 bāhye satyupabhoge api nirvisrambhā bahiḥsukhāḥ //
KāSū, 4, 1, 11.1 svaraṃ bahir upaśrutya bhavanam āgacchataḥ kiṃ kṛtyam iti bruvatī sajjā bhavanamadhye tiṣṭhet //
KāSū, 4, 2, 26.1 tat tu ślāghayā rāgeṇa vā bahir nācakṣīta //
KāSū, 4, 2, 63.1 antaḥpuracāriṇīnāṃ bahir aniṣkramo bāhyānāṃ cāpraveśaḥ /
KāSū, 5, 5, 13.5 bahiḥ pravālakuṭṭimaṃ te darśayiṣyāmi /
KāSū, 5, 6, 9.1 bahiśca rakṣibhir anyad eva kāraṇam apadiśya saṃsṛjyeta /
Kātyāyanasmṛti
KātySmṛ, 1, 367.1 antarveśmani rātrau ca bahirgrāmāc ca yad bhavet /
KātySmṛ, 1, 437.1 adeśakāladattāni bahirvāsakṛtāni ca /
KātySmṛ, 1, 483.2 rāṣṭrāc cainaṃ bahiḥ kuryāt samagradhanam akṣatam //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.46 antaraṃ bahiryogopasaṃvyānayoḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.2 antaram ity etacchabdarūpaṃ vibhāṣā jasi sarvanāmasañjñaṃ bhavati bahiryoge upasaṃvyāne ca gamyamāne /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.7 bahiryogopasaṃvyānayoḥ iti kim anayoḥ grāmayor antare tāpasaḥ prativasati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.5 hyas śvas divā rātrau sāyam ciram manāk īṣat joṣam tūṣṇīm bahis āvis avas adhas samayā nikaṣā svayam mṛṣā naktam nañ hetau addhā iddhā sāmi ete 'pi hyasprabhṛtayo 'ntodāttāḥ paṭhyante /
Kūrmapurāṇa
KūPur, 1, 7, 4.1 bahirantaścāprakāśaḥ stabdho niḥsaṃjña eva ca /
KūPur, 1, 7, 8.1 te sukhaprītibahulā bahirantaśca nāvṛtāḥ /
KūPur, 1, 7, 8.2 prakāśā bahirantaśca svabhāvād devasaṃjñitāḥ //
KūPur, 2, 6, 19.1 yo 'ntastiṣṭhati bhūtānāṃ bahirdevaḥ prabhañjanaḥ /
KūPur, 2, 13, 11.2 na pādukāsanastho vā bahirjānurathāpi vā //
KūPur, 2, 14, 59.1 puṣye tu chandasāṃ kuryād bahirutsarjanaṃ dvijaḥ /
KūPur, 2, 15, 5.1 svādhyāye nityayuktaḥ syād bahirmālyaṃ na dhārayet /
KūPur, 2, 16, 70.2 bahirniṣkramaṇaṃ caiva na kurvīta kathañcana //
KūPur, 2, 16, 83.1 bahirmālyaṃ bahirgandhaṃ bhāryayā saha bhojanam /
KūPur, 2, 16, 83.1 bahirmālyaṃ bahirgandhaṃ bhāryayā saha bhojanam /
Liṅgapurāṇa
LiPur, 1, 3, 30.1 aṇḍaṃ daśaguṇenaiva vāriṇā prāvṛtaṃ bahiḥ /
LiPur, 1, 8, 22.1 viṇmūtrotsargakāleṣu bahirbhūmau yathā matiḥ /
LiPur, 1, 26, 22.2 grāmādbahirgato bhūtvā brāhmaṇo brahmayajñavit //
LiPur, 1, 26, 34.1 bahireva gṛhātpādau hastau prakṣālya vāriṇā /
LiPur, 1, 31, 8.1 caturasraṃ bahiścāntaraṣṭāsraṃ piṇḍikāśraye /
LiPur, 1, 70, 142.2 bahirantaścāprakāśastabdho niḥsaṃjña eva ca //
LiPur, 1, 70, 148.1 te sukhaprītibahulā bahirantaś ca saṃvṛtāḥ /
LiPur, 1, 70, 148.2 prakāśā bahirantaś ca ūrdhvasrotobhavāḥ smṛtāḥ //
LiPur, 1, 70, 150.1 prakāśād bahirantaś ca ūrdhvasrotodbhavāḥ smṛtāḥ /
LiPur, 1, 70, 155.1 saṃvṛtā bahirantaś ca manuṣyāḥ sādhakāś ca te //
LiPur, 1, 71, 91.2 bahirgatā parityajya niyogādbrahmaṇaḥ prabhoḥ //
LiPur, 1, 75, 21.2 asau mūḍho bahiḥ sarvaṃ kalpayitvaiva nānyathā //
LiPur, 1, 85, 228.1 hṛdayāntarbahirvāpi bhaviṣyati na saṃśayaḥ /
LiPur, 1, 86, 97.1 nāntaḥprajño bahiḥprajño na cobhayagatas tathā /
LiPur, 1, 92, 12.1 praphullanānāvidhagulmaśobhitaṃ latāpratānādimanoharaṃ bahiḥ /
LiPur, 1, 94, 10.1 ānīya vasudhāṃ devīmaṅkasthāmakarodbahiḥ /
LiPur, 1, 104, 23.1 sthānapañcakasaṃsthāya pañcadhāṇḍabahiḥ kramāt /
LiPur, 2, 12, 30.1 antaḥsthaṃ ca bahiḥsthaṃ ca brahmāṇḍānāṃ sthitaṃ jalam /
LiPur, 2, 12, 33.1 antaḥsthaś ca bahiḥsthaś ca brahmāṇḍānāṃ vibhāvasuḥ /
LiPur, 2, 12, 37.2 antaḥstho jagadaṇḍānāṃ bahiḥsthaśca samīraṇaḥ //
LiPur, 2, 12, 39.2 antaḥsthaṃ jagadaṇḍānāṃ bahiḥsthaṃ ca viyadvibhoḥ //
LiPur, 2, 17, 18.2 bahiścāhaṃ tathā cāntaḥ purastādahamavyayaḥ //
LiPur, 2, 22, 62.1 saptasaptagaṇāṃścaiva bahirdevasya pūjayet /
LiPur, 2, 55, 12.2 bahirantarvibhāgasthasphuratsaṃharaṇātmakaḥ //
Matsyapurāṇa
MPur, 7, 51.2 vinīto 'bhavad avyagraḥ praśāntavadano bahiḥ //
MPur, 11, 57.2 bahir vanasyāntaritaḥ kila pādapamaṇḍale //
MPur, 17, 60.1 bahiḥ pradakṣiṇāṃ kuryātpadāny aṣṭāv anuvrajan /
MPur, 52, 9.1 anasūyā tathā loke śaucamantarbahirdvijāḥ /
MPur, 118, 63.2 śilāḥ kṣīreṇa sampūrṇā dadhnā cānyatra vā bahiḥ //
MPur, 119, 41.1 bilādbahirguhāṃ kāṃcidāśritya sumanoharām /
MPur, 124, 80.1 lokasaṃtānato hyeṣa vaiśvānarapathādbahiḥ /
MPur, 124, 97.2 pitṛyānaḥ smṛtaḥ panthā vaiśvānarapathādbahiḥ //
MPur, 154, 241.1 bahiḥsthalaṃ samālambya hyupatasthau jhaṣadhvajaḥ /
MPur, 154, 566.0 dakṣiṇātpaścimaṃ paścimāduttaramuttarātpūrvamabhyetya sakhyā yutā prekṣatī taṃ gavākṣāntarādvīrakaṃ śailaputrī bahiḥ krīḍanaṃ yajjaganmāturapyeṣa cittabhramaḥ //
Meghadūta
Megh, Uttarameghaḥ, 10.2 vaibhrājākhyaṃ vibudhavanitāvāramukhyāsahāyā baddhālāpā bahirupavanaṃ kāmino nirviśanti //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 29, 1.1 āśugati manaḥ tasya bahiḥśarīrātmapradeśena jñānasaṃskṛtena sannikarṣaḥ pratyāgatasya ca prayatnotpādanam ubhayaṃ yujyata iti //
Nāradasmṛti
NāSmṛ, 1, 1, 37.1 strīṣu rātrau bahir grāmād antarveśmany arātiṣu /
NāSmṛ, 1, 2, 15.2 bahiś ced bhraśyate dharmān niyatād vyavahārikāt //
NāSmṛ, 2, 11, 3.1 grāmasīmāsu ca bahir ye syus tatkṛṣijīvinaḥ /
NāSmṛ, 2, 14, 25.2 rātrisaṃcāriṇo ye ca bahiḥ kuryur bahiścarāḥ //
NāSmṛ, 2, 19, 4.1 aprakāśāś ca vijñeyā bahirabhyantarāśritāḥ /
Nāṭyaśāstra
NāṭŚ, 2, 87.1 sudhākarma bahistasya vidhātavyaṃ prayatnataḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 7, 6.1 bhūpradeśe ākāśe vṛkṣamūle bahiḥ prādakṣiṇyena vā yatra kvacit prativasan śiṣṭamaryādayā āyatanavāsī bhavati //
PABh zu PāśupSūtra, 1, 12, 1.2 cārthe dvaṃdvasamāsaḥ atra mūtraṃ nāma yad etad udaraparyuṣitaṃ niḥsarati bahiḥ sravati tan mūtram //
PABh zu PāśupSūtra, 5, 7, 12.0 tathātitapopadeśāt tvag antarbahiśca śarīraṃ vyāpya saṃniviṣṭā sparśavyañjanasamarthā siddhā //
Suśrutasaṃhitā
Su, Sū., 5, 39.2 tasmād antarbahiś caiva suśuddhaṃ ropayed vraṇam /
Su, Sū., 28, 17.2 dahyante cāntaratyarthaṃ bahiḥ śītāś ca ye vraṇāḥ //
Su, Sū., 28, 18.1 dahyante bahir atyarthaṃ bhavantyantaś ca śītalāḥ /
Su, Nid., 1, 90.2 vātāṣṭhīlāṃ vijānīyādbahirmārgāvarodhinīm //
Su, Nid., 2, 18.1 vyānastu prakupitaḥ śleṣmāṇaṃ parigṛhya bahiḥ sthirāṇi kīlavadarśāṃsi nirvartayati tāni carmakīlānyarśāṃsītyācakṣate //
Su, Nid., 13, 62.1 pravāhaṇātisārābhyāṃ nirgacchati gudaṃ bahiḥ /
Su, Śār., 5, 10.1 śravaṇanayanavadanaghrāṇagudameḍhrāṇi nava srotāṃsi narāṇāṃ bahirmukhāni etānyeva strīṇāmaparāṇi ca trīṇi dve stanayor adhastādraktavahaṃ ca //
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Cik., 3, 41.2 taruṇasya manuṣyasya śītair ālepayedbahiḥ //
Su, Cik., 8, 28.2 bahirantarmukhaś cāpi śiśor yasya bhagandaraḥ //
Su, Cik., 16, 35.1 pakvaṃ vā bahirunnaddhaṃ bhittvā vraṇavadācaret /
Su, Cik., 24, 93.2 na bahirvegān grāmanagaradevatāyatanaśmaśānacatuṣpathasalilāśayapathisaṃnikṛṣṭān utsṛjenna prakāśaṃ na vāyvagnisalilasomārkagogurupratimukham //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Utt., 39, 18.1 nirasya bahirūṣmāṇaṃ paktisthānācca kevalam /
Su, Utt., 39, 23.2 vikṣipyamāṇo 'ntaragnirbhavatyāśu bahiścaraḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 39.2, 1.7 samastāvayopetaṃ mātur udarād bahir bhavati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.52 na ca caitrasya sattvena gṛhābhāvaḥ śakyo 'jñātuṃ yenāsiddho gṛhābhāvo hetuḥ syād gṛhābhāvena vā sattvam apahnūyate yena sattvam evānupapadyamānam ātmānaṃ na bahir avasthāpayet /
STKau zu SāṃKār, 11.2, 1.8 viṣayo grāhyo vijñānād bahir iti yāvat /
Tantrākhyāyikā
TAkhy, 1, 255.1 pratidinaṃ ca kesarikarajakuliśadāritamattebhapiśitair āpūryamāṇakukṣiḥ kakṣam iva taṃ jambukapūgaṃ bahiḥ kṛtvā siṃhavyāghrādīn āsannavartinaś cakāra //
TAkhy, 2, 364.1 atha kathaṃcid viskhalitavāg asau bahir niścakrāma //
Vaikhānasadharmasūtra
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 1.0 paratra bahirityarthaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 3.0 na caivaṃ śabdaḥ bahirbahubhirupalabhyamānatvāt //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 5.0 ata eva bahirupalabhyamānatvād bāhyendriyapratyakṣatvācca na manoguṇaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 22.1, 1.0 tejasaḥ savitṛprakāśāderbahiḥ sadbhāvāt parvataguhādau ca dravyāntareṇāvṛte 'bhāvānmanyāmahe tejaso'bhāvamātraṃ tama iti //
Viṣṇupurāṇa
ViPur, 1, 2, 58.1 vārivahnyanilākāśais tato bhūtādinā bahiḥ /
ViPur, 1, 5, 6.2 bahir antaś cāprakāśaḥ saṃvṛtātmā nagātmakaḥ //
ViPur, 1, 5, 13.1 te sukhaprītibahulā bahir antaś ca nāvṛtāḥ /
ViPur, 1, 5, 13.2 prakāśā bahir antaś ca ūrdhvasrotodbhavāḥ smṛtāḥ //
ViPur, 1, 5, 18.2 prakāśā bahir antaś ca manuṣyāḥ sādhakās tu te //
ViPur, 2, 3, 28.2 maitreya valayākāraḥ sthitaḥ kṣārodadhirbahiḥ //
ViPur, 2, 4, 80.1 mahāvīraṃ bahirvarṣaṃ dhātakīkhaṇḍam antataḥ /
ViPur, 2, 7, 23.2 sarvo 'mbuparidhāno 'sau vahninā veṣṭito bahiḥ //
ViPur, 2, 8, 85.2 pitṛyānaḥ sa vai panthā vaiśvānarapathādbahiḥ //
ViPur, 2, 16, 2.1 nagarasya bahiḥ so 'tha nidāghaṃ dadṛśe muniḥ /
ViPur, 3, 13, 8.2 dagdhvā grāmādbahiḥ snātvā sacailāḥ salilāśaye //
ViPur, 3, 13, 13.2 vastratyāgaṃ bahiḥsnānaṃ kṛtvā dadyāttilodakam //
ViPur, 3, 18, 72.1 nirviṇṇacittaḥ sa tato nirgamya nagarādbahiḥ /
ViPur, 5, 3, 15.3 vasudevo 'pi taṃ rātrāvādāya prayayau bahiḥ //
ViPur, 5, 9, 35.2 tena cāsya prahāreṇa bahiryāte vilocane //
ViPur, 5, 13, 20.1 kācidāvasathasyāntaḥ sthitvā dṛṣṭvā bahirgurum /
ViPur, 5, 23, 16.1 bahir āvasite sainye mathurāyā nirāyudhaḥ /
Viṣṇusmṛti
ViSmṛ, 16, 14.1 caṇḍālānāṃ bahir grāmanivasanaṃ mṛtacailadhāraṇam iti viśeṣaḥ //
ViSmṛ, 30, 2.1 tatas teṣām utsargaṃ bahiḥ kuryāt //
ViSmṛ, 55, 13.1 sahasrakṛtvas tvabhyasya bahir etat trikaṃ dvijaḥ /
ViSmṛ, 89, 3.1 tasmāt tu kārttikaṃ māsaṃ bahiḥsnāyī gāyatrījapanirataḥ sakṛd eva haviṣyāśī saṃvatsarakṛtāt pāpāt pūto bhavati //
ViSmṛ, 97, 18.1 bahir antaśca bhūtānām acaraṃ caram eva ca /
Yogasūtrabhāṣya
YSBhā zu YS, 3, 43.1, 1.1 śarīrād bahir manaso vṛttilābho videhā nāma dhāraṇā //
YSBhā zu YS, 3, 43.1, 2.1 sā yadi śarīrapratiṣṭhasya manaso bahirvṛttimātreṇa bhavati sā kalpitety ucyate //
YSBhā zu YS, 3, 43.1, 3.1 yā tu śarīranirapekṣā bahirbhūtasyaiva manaso bahirvṛttiḥ sā khalvakalpitā //
YSBhā zu YS, 3, 43.1, 3.1 yā tu śarīranirapekṣā bahirbhūtasyaiva manaso bahirvṛttiḥ sā khalvakalpitā //
YSBhā zu YS, 4, 7.1, 4.1 śuklakṛṣṇā bahiḥsādhanasādhyā tatra parapīḍānugrahadvāreṇaiva karmāśayapracayaḥ //
YSBhā zu YS, 4, 7.1, 6.1 sā hi kevale manasy āyatatvād bahiḥsādhanānadhīnā parān pīḍayitvā bhavati //
Yājñavalkyasmṛti
YāSmṛ, 1, 143.2 jalānte chandasāṃ kuryād utsargaṃ vidhivad bahiḥ //
YāSmṛ, 2, 31.2 strīnaktamantarāgārabahiḥśatrukṛtāṃs tathā //
YāSmṛ, 2, 272.2 pañcagrāmī bahiḥ krośād daśagrāmy athavā punaḥ //
YāSmṛ, 3, 295.1 dāṣīkumbhaṃ bahirgrāmān ninayeran svabāndhavāḥ /
YāSmṛ, 3, 295.2 patitasya bahiḥ kuryuḥ sarvakāryeṣu caiva tam //
Śatakatraya
ŚTr, 2, 97.1 āsāreṇa na harmyataḥ priyatamair yātuṃ bahiḥ śakyate śītotkampanimittam āyatadṛśā gāḍhaṃ samāliṅgyate /
ŚTr, 3, 86.2 mano mandaspandaṃ bahir api cirasyāpi vimṛśanna jāne kasyaiṣā pariṇatir udārasya tapasaḥ //
Śivasūtra
ŚSūtra, 3, 33.1 sukhāsukhayor bahir mananam //
ŚSūtra, 3, 40.1 abhilāpād bahirgatiḥ saṃvāhyasya //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 20.1 ekaṃ sarvagataṃ vyoma bahir antar yathā ghaṭe /
Aṣṭāvakragīta, 14, 4.1 antarvikalpaśūnyasya bahiḥ svacchandacāriṇaḥ /
Aṣṭāvakragīta, 18, 76.2 nirvikalpo bahiryatnād antarviṣayalālasaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 32.1 antarbahiśca lokāṃs trīn paryemyaskanditavrataḥ /
BhāgPur, 1, 8, 18.3 alakṣyaṃ sarvabhūtānām antarbahiravasthitam //
BhāgPur, 1, 17, 34.2 kāmān amoghān sthirajaṅgamānām antarbahirvāyurivaiṣa ātmā //
BhāgPur, 2, 2, 23.1 yogeśvarāṇāṃ gatim āhurantar bahistrilokyāḥ pavanāntarātmanām /
BhāgPur, 2, 6, 16.1 svadhiṣṇyaṃ pratapan prāṇo bahiśca pratapatyasau /
BhāgPur, 2, 6, 16.2 evaṃ virājaṃ pratapaṃstapatyantarbahiḥ pumān //
BhāgPur, 2, 6, 19.1 pādāstrayo bahiścāsann aprajānāṃ ya āśramāḥ /
BhāgPur, 2, 10, 23.3 tatra cāntarbahirvātastvacā labdhaguṇo vṛtaḥ //
BhāgPur, 2, 10, 33.2 mahyādibhiścāvaraṇairaṣṭabhirbahirāvṛtam //
BhāgPur, 3, 5, 38.3 yanmūlaketā yatayo 'ñjasorusaṃsāraduḥkhaṃ bahir utkṣipanti //
BhāgPur, 3, 7, 16.2 ābhāty apārthaṃ nirmūlaṃ viśvamūlaṃ na yad bahiḥ //
BhāgPur, 3, 11, 17.3 pareṣāṃ gatim ācakṣva ye syuḥ kalpād bahir vidaḥ //
BhāgPur, 3, 11, 23.1 trilokyā yugasāhasraṃ bahir ā brahmaṇo dinam /
BhāgPur, 3, 11, 40.2 āṇḍakośo bahir ayaṃ pañcāśatkoṭivistṛtaḥ //
BhāgPur, 3, 14, 50.1 antar bahiś cāmalam abjanetraṃ svapūruṣecchānugṛhītarūpam /
BhāgPur, 3, 19, 24.2 ruṣopagūhamāno 'muṃ dadṛśe 'vasthitaṃ bahiḥ //
BhāgPur, 3, 23, 49.1 patiṃ sā pravrajiṣyantaṃ tadālakṣyośatī bahiḥ /
BhāgPur, 3, 26, 18.1 antaḥ puruṣarūpeṇa kālarūpeṇa yo bahiḥ /
BhāgPur, 3, 26, 34.1 bhūtānāṃ chidradātṛtvaṃ bahir antaram eva ca /
BhāgPur, 3, 26, 52.2 toyādibhiḥ parivṛtaṃ pradhānenāvṛtair bahiḥ /
BhāgPur, 3, 31, 8.1 ulbena saṃvṛtas tasminn antraiś ca bahir āvṛtaḥ /
BhāgPur, 3, 31, 19.2 yat sṛṣṭayāsaṃ tam ahaṃ puruṣaṃ purāṇaṃ paśye bahir hṛdi ca caityam iva pratītam //
BhāgPur, 3, 31, 20.1 so 'haṃ vasann api vibho bahuduḥkhavāsaṃ garbhān na nirjigamiṣe bahir andhakūpe /
BhāgPur, 3, 32, 42.1 bahirjātavirāgāya śāntacittāya dīyatām /
BhāgPur, 4, 9, 2.2 tirohitaṃ sahasaivopalakṣya bahiḥsthitaṃ tadavasthaṃ dadarśa //
BhāgPur, 4, 16, 12.1 antarbahiśca bhūtānāṃ paśyankarmāṇi cāraṇaiḥ /
BhāgPur, 4, 22, 27.1 dagdhāśayo muktasamastatadguṇo naivātmano bahirantarvicaṣṭe /
BhāgPur, 4, 24, 40.1 arthaliṅgāya nabhase namo 'ntarbahirātmane /
BhāgPur, 4, 24, 55.2 ekāntabhaktyā ko vāñchetpādamūlaṃ vinā bahiḥ //
BhāgPur, 4, 24, 58.1 athānaghāṅghrestava kīrtitīrthayorantarbahiḥsnānavidhūtapāpmanām /
BhāgPur, 4, 24, 59.1 na yasya cittaṃ bahirarthavibhramaṃ tamoguhāyāṃ ca viśuddhamāviśat /
BhāgPur, 8, 6, 14.2 samāgatāste bahirantarātman kiṃ vānyavijñāpyamaśeṣasākṣiṇaḥ //
BhāgPur, 10, 1, 7.1 vīryāṇi tasyākhiladehabhājāmantarbahiḥ pūruṣakālarūpaiḥ /
BhāgPur, 10, 3, 17.2 anāvṛtatvādbahirantaraṃ na te sarvasya sarvātmana ātmavastunaḥ //
BhāgPur, 10, 3, 47.2 yadā bahirgantumiyeṣa tarhyajā yā yogamāyājani nandajāyayā //
BhāgPur, 10, 4, 1.2 bahirantaḥpuradvāraḥ sarvāḥ pūrvavadāvṛtāḥ /
BhāgPur, 11, 3, 35.3 yat svapnajāgarasuṣuptiṣu sad bahiś ca /
BhāgPur, 11, 6, 16.2 so 'yaṃ tayānugata ātmana āṇḍakośaṃ haimaṃ sasarja bahir āvaraṇair upetam //
BhāgPur, 11, 8, 23.2 abhūt kāle bahir dvāre bibhratī rūpam uttamam //
BhāgPur, 11, 9, 13.1 tadaivam ātmany avaruddhacitto na veda kiṃcid bahir antaraṃ vā /
BhāgPur, 11, 13, 32.1 yo jāgare bahir anukṣaṇadharmiṇo 'rthān bhuṅkte samastakaraṇair hṛdi tatsadṛkṣān /
BhāgPur, 11, 15, 36.2 yathā bhūtāni bhūteṣu bahir antaḥ svayaṃ tathā //
BhāgPur, 11, 18, 19.1 bahir jalāśayaṃ gatvā tatropaspṛśya vāgyataḥ /
Bhāratamañjarī
BhāMañj, 1, 663.2 uccacāra bahirghoṣo bhujāsphālanasaṃbhavaḥ //
BhāMañj, 1, 731.2 dātavyo 'gnistvayā rātrau bahirdvārakṛtārgale //
BhāMañj, 1, 1154.1 tataḥ sa saṃvṛtākāro bahirharṣamivāvahan /
BhāMañj, 6, 91.1 bahiḥ sparśānsamutsṛjya bhrūmadhyanihitekṣaṇaḥ /
BhāMañj, 13, 91.2 amuṇḍitaspṛhā muṇḍā bahirantaḥ kaṣāyiṇaḥ //
BhāMañj, 13, 272.2 nindanti svābhicaritaṃ bahirmantraṃ kiranti ca //
BhāMañj, 13, 400.1 praśāmyati bahiḥ kopo rājñāṃ sāmādibhiḥ kṣaṇāt /
BhāMañj, 13, 478.2 prahlādavigrahāttūrṇaṃ niryayau puruṣo bahiḥ //
BhāMañj, 13, 1781.1 antaḥ sparśarasāttasya gātrāṇi tyajato bahiḥ /
Devīkālottarāgama
DevīĀgama, 1, 19.1 bahirāhitacittānāṃ jāyante bandhahetavaḥ /
DevīĀgama, 1, 19.2 bahiścittaṃ nivāryaiva vindan loke na sīdati //
DevīĀgama, 1, 20.1 nātra kiṃcidbahirnāntaṃ na madhyaṃ nāpyadhaḥ kvacit /
DevīĀgama, 1, 54.1 ā mastakaṃ pādatalāvasānaṃ sāntarbahiścarmapaṭāvanaddham /
Garuḍapurāṇa
GarPur, 1, 9, 4.1 upaveśya bahiḥ śiṣyāndhāraṇaṃ teṣu kārayet /
GarPur, 1, 23, 16.1 ātmānaṃ padmasaṃsthaṃ ca hauṃ śivāya tato bahiḥ /
GarPur, 1, 46, 7.2 bahirdvātriṃśadete tu tadantaścaturaḥ śṛṇu //
GarPur, 1, 46, 19.1 prākāraṃ tadbahir dadyāt pañcahastapramāṇataḥ /
GarPur, 1, 48, 79.2 niṣkṛṣya bahirācāryo dikpālānāṃ baliṃ haret //
GarPur, 1, 48, 99.1 niṣkramya bahirācāryo dikpālānāṃ baliṃ haret /
GarPur, 1, 50, 72.2 dadyādbhūmau bahistvannaṃ pakṣibhyaśca dvijottamaḥ //
GarPur, 1, 70, 5.2 suvarṇanārācaśatairivāntarbahiḥ pradīptairniśitāni bhānti //
GarPur, 1, 96, 46.2 jalānte chandasāṃ kuryādutsargaṃ vidhivad bahiḥ //
GarPur, 1, 114, 17.2 na tathā bādhate śatruḥ kṛtavairo bahiḥ sthitaḥ //
GarPur, 1, 147, 19.2 vyavāyitvācca saukhyācca bahir mārgaṃ prapadyate /
GarPur, 1, 147, 33.1 śārīro mānasaḥ saumyas tīkṣṇo 'ntarbahirāśrayaḥ /
GarPur, 1, 147, 36.1 bahireva bahirvege tāpo 'pi ca sa sādhitaḥ /
GarPur, 1, 147, 36.1 bahireva bahirvege tāpo 'pi ca sa sādhitaḥ /
GarPur, 1, 147, 75.1 antardāho bahiḥ śaityaṃ śvāso hikkā hi majjage /
GarPur, 1, 156, 5.2 bāhyāsaṃvaraṇe tasyā gudādau bahiraṅgule //
GarPur, 1, 156, 57.2 vyāno gṛhītvā śleṣmāṇaṃ karotyarśastvaco bahiḥ //
GarPur, 1, 160, 3.1 yaḥ śotho bahirantaśca mahāśūlo mahārujaḥ /
GarPur, 1, 160, 19.1 pakvo hi nābhivastistho bhinno 'ntarbahireva vā /
GarPur, 1, 160, 57.2 vaivarṇyamatha vā kāso bahirunnatatādhikam //
GarPur, 1, 161, 33.2 pacyate yakṛtādiśca tacchidraiśca saranbahiḥ //
GarPur, 1, 162, 21.2 pittaraktakaphānvāyurduṣṭo duṣṭānbahiḥ śirāḥ //
GarPur, 1, 163, 3.2 dehe śīghraṃ viśantīha te 'ntare hi sthitā bahiḥ //
GarPur, 1, 164, 3.1 dūṣayanti ca saṃśoṣya niścarantastato bahiḥ /
GarPur, 1, 164, 21.1 antā rūkṣaṃ bahiḥ snigdhamantarghṛṣṭaṃ rajaḥ kiret /
GarPur, 1, 165, 1.3 bahirmalakaphāsṛgviḍjanmabhedāc caturvidhāḥ //
GarPur, 1, 166, 23.2 dehasya bahirāyāmaṃ pṛṣṭhato hṛdaye śiraḥ //
GarPur, 1, 166, 41.2 bahiḥ prasyanditaharaṃ janayatyeva bāhukam //
Gītagovinda
GītGov, 7, 48.2 bahirapavaraṇam yāvakabharaṇam janayati hṛdi yojite //
GītGov, 8, 8.2 darśayati iva bahiḥ madanadrumanavakisalayaparivāram //
GītGov, 8, 12.1 bahiḥ iva malinataram tava kṛṣṇa manaḥ api bhaviṣyati nūnam /
GītGov, 8, 18.1 tava idam paśyantyāḥ prasaradanurāgam bahiḥ iva priyāpādālaktachuritam aruṇachāyahṛdayam /
GītGov, 11, 57.1 bhajantyāḥ talpāntam kṛtakapaṭakaṇḍūtipihitasmitam yāte gehāt bahiḥ avahitālīparijane /
Hitopadeśa
Hitop, 1, 39.6 tato hiraṇyakas tadvacanaṃ pratyabhijñāya sasambhramaṃ bahir niḥsṛtya abravīt puṇyavān asmi priyasuhṛn me citragrīvaḥ samāyātaḥ /
Hitop, 1, 70.4 tat parijñāya mārjāraḥ koṭarān niḥsṛtya bahiḥ palāyitaḥ /
Hitop, 1, 95.3 anye badarikākārā bahir eva manoharāḥ //
Hitop, 1, 98.2 ityādi tadvacanam ākarṇya hiraṇyako bahiḥ niḥsṛtyāhāpyāyito 'haṃ bhavatām etena vacanāmṛtena /
Hitop, 2, 85.5 athaikadā sa mūṣikaḥ kṣudhāpīḍito bahiḥ saṃcaran biḍālena prāpto vyāpāditaśca /
Hitop, 2, 164.4 antarbhūtaviṣo bahir madhumayaś cātīva māyāpaṭuḥ ko nāmāyam apūrvanāṭakavidhir yaḥ śikṣito durjanaiḥ //
Hitop, 3, 102.31 tato rājāpi khaḍgam ādāya tadanusaraṇakrameṇa nagarād bahir nirjagāma /
Hitop, 3, 137.3 tad devapādādeśād bahir niḥsṛtya svavikramaṃ darśayāmi /
Hitop, 3, 137.6 yadi bahir niḥsṛtya yoddhavyam /
Kathāsaritsāgara
KSS, 1, 3, 63.2 ityakasmādbahis tāvad yāmikaḥ puruṣo jagau //
KSS, 1, 4, 48.2 mañjūṣā kāritā cābhūtsthūlā sabahirargalā //
KSS, 1, 4, 56.2 nicikṣipurathābadhnannargalena bahiśca tām //
KSS, 1, 4, 62.2 mañjūṣāyāṃ sa ceṭībhirdattaṃ ca bahirargalam //
KSS, 1, 5, 8.1 kadācidyoganando 'tha nirgato nagarādbahiḥ /
KSS, 1, 5, 39.1 yathā jñāpayasītyuktvā śakaṭālo 'gamadbahiḥ /
KSS, 1, 6, 41.2 atiṣṭhaṃ catvare gatvā chāyāyā nagarādbahiḥ //
KSS, 1, 6, 156.2 chettuṃ prārabdhavān asmi gatvāsmānnagarādbahiḥ //
KSS, 1, 7, 20.1 ityuktvāntarhite deve niragacchamahaṃ bahiḥ /
KSS, 1, 7, 45.1 govindadatte tatkālaṃ gṛhādapi bahiḥ sthite /
KSS, 1, 8, 12.1 svayaṃ ca gatvā tatraiva pratiṣṭhānapurādbahiḥ /
KSS, 2, 2, 49.2 bahirgatamivānantaṃ tadviveśa purottamam //
KSS, 2, 2, 110.2 pracchannaṃ bhāvanikayā ninye rājasutā bahiḥ //
KSS, 2, 2, 111.1 tatkṣaṇaṃ tāṃ ca samprāpya śrīdattaḥ sa bahiḥ sthitaḥ /
KSS, 2, 2, 166.1 dīrghādhvamalinastasminnagare bahireva saḥ /
KSS, 2, 4, 68.1 so 'tha tāmavadadrājā bahirdvāri dvijaḥ sthitaḥ /
KSS, 2, 4, 102.1 lohajaṅghaśca tatkālaṃ bahiḥ kvāpi sthito 'bhavat /
KSS, 2, 5, 128.2 putri saṃprati paśyaitāṃ bahiḥ prarudatīṃ śunīm //
KSS, 2, 5, 130.1 tacchrutvā bahirālokya śunīṃ tāṃ rudatīmiva /
KSS, 2, 5, 181.2 guhasenaṃ samāśvāsamiva mūrtidharaṃ bahiḥ //
KSS, 3, 3, 70.2 guptaṃ tāṃ sthāpayāmāsa mṛteti khyāpitāṃ bahiḥ //
KSS, 3, 3, 105.1 sā jagāma sudūraṃ ca sundarī nagarādbahiḥ /
KSS, 3, 4, 104.2 pihitāni śmaśānaṃ ca bahistatkālabhīṣaṇam //
KSS, 3, 4, 182.1 yāvacca devībhavanātsa tasmānniryayau bahiḥ /
KSS, 3, 4, 211.1 prāpto vidūṣako 'haṃ bhor iti tatra vadan bahiḥ /
KSS, 3, 4, 393.2 bahirgatāmivātmīyadeśadarśananirvṛtim //
KSS, 3, 5, 23.1 ity ālocyāpaṇe gatvā sa kvāpi vipaṇer bahiḥ /
KSS, 3, 5, 30.1 iti saṃcintayaṃstasyā bhāryāyāḥ sa bahiḥ sthitaḥ /
KSS, 3, 5, 39.1 devadāso 'pi kuvadhūvākśalyais tair bahir gataḥ /
KSS, 3, 6, 118.2 vavre rahasi kāmārtā patyau kvāpi bahir gate //
KSS, 3, 6, 126.1 kiṃca prahāraniśceṣṭaṃ śiṣyān ādiśya taṃ bahiḥ /
KSS, 3, 6, 203.1 tatheti nirgataṃ taṃ ca phalabhūtiṃ bahis tadā /
KSS, 4, 3, 36.1 bahiḥ pibasi bhuṅkṣe ca naiva kiṃcid dadāsi naḥ /
KSS, 5, 1, 90.2 rājaputrasya veṣeṇa tasthau grāme kvacid bahiḥ //
KSS, 5, 2, 87.1 sāyaṃ ca tatraiva bahiḥ sakuṭumbastarostale /
KSS, 5, 2, 128.1 so 'tha jātu yayau rājā caturdaśyāṃ bahiḥ pure /
KSS, 5, 3, 93.1 dvitīye 'hni bahir gehānnirgataścāśṛṇot punaḥ /
KSS, 5, 3, 181.1 sa cāmiṣārthī vārāhaṃ rūpaṃ kṛtvā bahir gataḥ /
Kālikāpurāṇa
KālPur, 52, 29.1 na nyūnādhikabhāgāni sabahirveṣṭitāni ca /
Mātṛkābhedatantra
MBhT, 2, 10.1 bāhyadeśe cāṣṭapatraṃ caturasraṃ tu tadbahiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 8.0 alokākāśāstikāyo bahis teṣāṃ sa kīrtitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 10.0 tadasad bahirbījabhūtānāṃ karmaṇāṃ māyādīnāṃ cācetanānāṃ buddhimadadhiṣṭhitānāṃ sṛṣṭyādi kṛtyam upapannam ityuktatvāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 463.2 svādhyāye nityayuktaḥ syād bahirmālyaṃ ca dhārayet //
Rasamañjarī
RMañj, 1, 15.1 antaḥsunīlo bahirujjvalo vā madhyāhṇasūryapratimaprakāśaḥ /
RMañj, 2, 44.2 naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayedbahiḥ //
RMañj, 6, 275.1 vandhyākarkoṭakīkande kṣiptvā liptvā mṛdā bahiḥ /
RMañj, 9, 24.2 tadbahiḥ klīṃ catuṣkaṃ ca likhitvā śilayākhilam //
Rasaprakāśasudhākara
RPSudh, 1, 40.2 bahirmalavināśāya rasarājaṃ tu niścitam //
RPSudh, 4, 95.2 kṛṣṇavarṇaṃ bahiḥ śuddhaṃ nāgaṃ hitamato'nyathā //
RPSudh, 6, 85.1 samudreṇāgninakrasya jarāyur bahirujjhitaḥ /
Rasaratnasamuccaya
RRS, 1, 65.2 bahiḥ kṣiptastayā so 'pi paridahyamānayā //
RRS, 3, 142.1 samudreṇāgninakrasya jarāyur bahirujjhitaḥ /
RRS, 5, 170.2 pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā //
RRS, 6, 41.1 vedikāyāṃ likhetsamyak tadbahiś cāṣṭapattrakam /
RRS, 8, 63.2 peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam //
RRS, 8, 82.1 bahireva drutiṃ kṛtvā ghanasattvādikaṃ khalu /
RRS, 14, 21.2 ruddhvā tadveṣṭayedvastre mṛttikāṃ lepayedbahiḥ //
RRS, 15, 1.1 gudasya bahirantarvā jāyante carmakīlakāḥ /
Rasaratnākara
RRĀ, R.kh., 4, 2.1 naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayed bahiḥ /
RRĀ, R.kh., 4, 18.1 citrakaiḥ sahadevyā ca gandhakair lepayed bahiḥ /
RRĀ, R.kh., 4, 36.1 krameṇa cālayedūrdhvaṃ bahiryugmopalaiḥ pacet /
RRĀ, R.kh., 4, 40.1 tribhāgaṃ vālukā lagnā pādāṃśena bahiḥ sthitāḥ /
RRĀ, R.kh., 5, 44.1 kṛṣṇakarkaṭamāṃsena piṣṭitaṃ veṣṭayed bahiḥ /
RRĀ, R.kh., 7, 28.1 bhaṅge suvarṇasaṃkāśo 'ntaḥ kṛṣṇo bahiśchaviḥ /
RRĀ, Ras.kh., 2, 30.1 veṣṭayed vastrakhaṇḍena vajramṛttikayā bahiḥ /
RRĀ, V.kh., 1, 53.2 vedikāyāṃ likhetsamyak tadbahiścāṣṭapattrakam //
RRĀ, V.kh., 3, 54.2 tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ //
RRĀ, V.kh., 4, 4.2 gandhapiṣṭiṃ hemapiṣṭyā samayā veṣṭayedbahiḥ //
RRĀ, V.kh., 4, 10.1 tadbahiṣṭaṅkaṇenaiva loṇamṛttikayā tataḥ /
RRĀ, V.kh., 6, 122.2 dinaṃ nirguṇḍijairdrāvaistadgolaṃ lepayedbahiḥ //
RRĀ, V.kh., 8, 34.2 anena veṣṭayed golaṃ tadbahirnigaḍena ca //
RRĀ, V.kh., 9, 21.2 anena vedhayed golaṃ tadbahirnigalena ca //
RRĀ, V.kh., 15, 42.1 anena kārayedvartiṃ bahiḥ sūtreṇa veṣṭayet /
RRĀ, V.kh., 20, 84.2 bahistuṣapuṭe pacyāttridinaṃ taddivaniśam //
Rasendracintāmaṇi
RCint, 3, 103.2 bahiśca baddhaṃ vastreṇa bhūrje grāsaniveśitam /
RCint, 7, 10.0 gośṛṅgavaddvidhā śṛṅgī śvetaḥ syād bahirantare //
RCint, 7, 15.1 antarnīlaṃ bahiḥ śvetaṃ vijānīyāddhalāhalam /
RCint, 7, 81.2 lauhapattryā bahirlepo bhaktāṅgārarasena ca //
Rasendracūḍāmaṇi
RCūM, 4, 83.2 peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam //
RCūM, 4, 99.1 bahireva drutīkṛtya ghanasattvādikaṃ khalu /
RCūM, 5, 70.1 na nyūnā nādhikā koṣṭhī kaṇṭhato masṛṇā bahiḥ /
RCūM, 5, 147.1 yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ /
RCūM, 11, 103.1 samudreṇāgninakrasya jarāyur bahirujjhitaḥ /
RCūM, 14, 145.2 pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā //
RCūM, 15, 8.2 gaṅgayā ca bahiḥkṣiptaṃ nitarāṃ dahyamānayā //
Rasendrasārasaṃgraha
RSS, 1, 9.1 antaḥ sunīlo bahirujjvalo yo madhyāhnasūryapratimaprakāśaḥ /
RSS, 1, 153.1 yāvatsindūrasaṅkāśaṃ na bhavetsthālikābahiḥ /
RSS, 1, 206.1 bhaṃge suvarṇasaṅkāśo manākkṛṣṇacchavirbahiḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 137.2, 2.0 pūrvam abhrakair akhaṇḍavrīhibhiḥ ślakṣṇapāṣāṇakarkarair vādṛḍhanahīnavastrako thalikāṃ bhṛtvā dvāraṃ davarakeṇa dṛḍhaṃ baddhvā kāṣṭhapattrikāyāṃ jalapūrṇāyāṃ muktvā gāḍhaṃ tathā mardanīyo yathābhrakaṃ cūrṇībhūya kiṃcid bahir niḥsarati //
RAdhyṬ zu RAdhy, 137.2, 8.0 kiṃtu haṭhāgniyoge mūṣāyām uḍḍīya bahiḥ patati //
RAdhyṬ zu RAdhy, 137.2, 9.0 ṣaḍguṇe dhānyābhrake jīrṇe bahiruḍḍīya na yāti //
RAdhyṬ zu RAdhy, 202.2, 1.0 iha kumbhasya tale chidram aṅgulipraveśayogyaṃ kṛtvā tatra davarakaṃ kṣiptvā madhye bahirapi ca davarake granthiṃ dattvā tathā kāryaṃ yathā satkumbho galadghaṭī bhavati //
Rasārṇava
RArṇ, 2, 53.2 caturasre tu dikpālān pūjayitvā bahiḥ kramāt //
RArṇ, 2, 119.1 maṇḍalasya bahiḥ rātrau surāmatsyāmiṣādibhiḥ /
RArṇ, 6, 50.2 bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet //
RArṇ, 6, 100.2 kṣiptaṃ bahirmṛdā liptaṃ mriyate saptabhiḥ puṭaiḥ //
RArṇ, 11, 61.2 bahiśca baddhaṃ vastreṇa bhūyo grāsaṃ niveditam /
RArṇ, 12, 220.2 gṛhītvā pūrvavat pattraiḥ pālāśair veṣṭayedbahiḥ //
RArṇ, 12, 279.2 bahirantaśca deveśi vedhakaṃ tat prakīrtitam //
RArṇ, 14, 164.1 veṣṭayedbhūrjapattreṇa bahirvastreṇa veṣṭayet /
RArṇ, 16, 107.0 antarbahiśca baddhāste dharmaśuddhā bhavanti te //
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 1.0 śarīrād bahir yā manasaḥ śarīranairapekṣyeṇa vṛttiḥ sā mahāvidehā nāma vigataśarīrāhaṃkāradārḍhyadvāreṇocyate //
RājMār zu YS, 3, 43.1, 4.0 śarīrāhaṃkāre sati yā manaso bahirvṛttiḥ sā kalpitetyucyate //
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
Skandapurāṇa
SkPur, 15, 1.3 sa bahirmanmathaḥ krūro devaṃ veddhumanābhavat //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 16.0 yad apyuktaṃ tat tattvaṃ prayatnena parīkṣyam iti tadapi kathaṃ yato 'smākam icchā bahir evānudhāvati na tu tattvaparīkṣāyāṃ pravartitum utsahata ity āśaṅkyāha //
SpandaKārNir zu SpandaKār, 1, 11.2, 4.1 antarlakṣyo bahir dṛṣṭinimeṣonmeṣavarjitaḥ /
SpandaKārNir zu SpandaKār, 1, 20.2, 4.0 tathā hi pūrvaṃ pratipāditā yeyaṃ spandatattvātmā parāśaktiḥ saiva viśvasyāntarbahiś ca vamanāt saṃsāravāmācāratvāc ca vāmeśvarīśaktiḥ tadutthāpitāni tu khecarīgocarīdikcarībhūcarīrūpāṇi catvāri devatācakrāṇi suprabuddhasya parabhūmisaṃcārīṇi aprabuddhānāṃ tu adharādharasaraṇiprerakāṇi //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 25.0 kalayati bahiḥ kṣipati pārimityena paricchinattīti kalā māyāśaktiḥ tayā viluptavibhavaḥ svamāyayā gūhitaiśvaryaḥ sthita ityarthaḥ //
Tantrasāra
TantraS, 3, 24.0 tasya ca ekaiva kaulikī visargaśaktiḥ yayā ānandarūpāt prabhṛti iyatā bahiḥsṛṣṭiparyantena praspandataḥ vargādiparāmarśā eva bahis tattvarūpatāṃ prāptāḥ //
TantraS, 3, 24.0 tasya ca ekaiva kaulikī visargaśaktiḥ yayā ānandarūpāt prabhṛti iyatā bahiḥsṛṣṭiparyantena praspandataḥ vargādiparāmarśā eva bahis tattvarūpatāṃ prāptāḥ //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 6, 65.0 tato navaśatāni prāṇavikṣepāṇām iti gaṇanayā bahiḥ sārdhaghaṭikādvayaṃ vāme dakṣiṇe vāme dakṣiṇe vāme iti pañca saṃkrāntayaḥ //
TantraS, 6, 76.0 tatra ardhaprahare ardhaprahare vargodayo viṣuvati samaḥ varṇasya varṇasya dve śate ṣoḍaśādhike prāṇānām bahiḥ ṣaṭtriṃśat caṣakāṇi iti udayaḥ ayam ayatnajo varṇodayaḥ //
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, 7, 22.0 sā śaktir vyāpya yato viśvam adhvānam antarbahir āste tasmād vyāpinī //
TantraS, 8, 28.0 yat saṃkalpe bhāti tat pṛthagbhūtaṃ bahir api asti sphuṭena vapuṣā ghaṭa iva //
TantraS, 8, 78.0 tathā hi bahis tāvat tyāgāya vā anusaṃdhiḥ ādānāya vā dvayāya vā ubhayarahitatvena svarūpaviśrāntaye vā tatra krameṇa pāyuḥ pāṇiḥ pāda upastha iti //
TantraS, 9, 43.0 tatra yadādhiṣṭheyatayā bahīrūpatayā bhānaṃ tadā jāgradavasthā meye mātari māne ca //
TantraS, 12, 8.0 punar api bāhyābhyantaratayā dvitvam bahir upāsyamantratādātmyena tanmayīkṛte tatra tatra nimajjanam ity uktam //
TantraS, Trayodaśam āhnikam, 4.0 tatra yāgagṛhāgre bahir eva sāmānyanyāsaṃ kuryāt karayoḥ pūrvaṃ tato dehe //
TantraS, Trayodaśam āhnikam, 15.1 agupte tu bahiḥsthāne sati praviśya maṇḍalasthaṇḍilāgra eva bāhyaparivāradvāradevatācakrapūjāṃ pūrvoktaṃ ca nyāsādi kuryāt na bahiḥ //
TantraS, Trayodaśam āhnikam, 15.1 agupte tu bahiḥsthāne sati praviśya maṇḍalasthaṇḍilāgra eva bāhyaparivāradvāradevatācakrapūjāṃ pūrvoktaṃ ca nyāsādi kuryāt na bahiḥ //
TantraS, Trayodaśam āhnikam, 32.0 evam anyonyamelakayogena parameśvarībhūtaṃ prāṇadehabuddhyādi bhāvayitvā bahir antaḥ puṣpadhūpatarpaṇādyair yathāsambhavaṃ pūjayet //
TantraS, Trayodaśam āhnikam, 40.0 satyataḥ tadāviṣṭasya tathāpi bahir api kāryo yāgo 'vacchedahānaya eva yo 'pi tathā samāveśabhāk na bhavati tasya mukhyo bahiryāgaḥ tadabhyāsāt samāveśalābho yatas tasyāpi tu paśutātirodhānāyāntaryāgaḥ tadarūḍhāv api tatsaṃkalpabalasya śuddhipradatvāt //
TantraS, Caturdaśam āhnikam, 4.0 samayyantaṃ vidhiṃ kṛtvā tṛtīye 'hni triśūlābje maṇḍale sāmudāyikaṃ yāgaṃ pūjayet tatra bāhyaparivāraṃ dvāradevatācakraṃ ca bahiḥ pūjayet tato maṇḍalapūrvabhāge aiśakoṇāt ārabhya āgneyāntaṃ paṅktikrameṇa gaṇapatiṃ guruṃ paramaguruṃ parameṣṭhinaṃ pūrvācāryān yoginīcakraṃ vāgīśvarīṃ kṣetrapālaṃ ca pūjayet //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Dvāviṃśam āhnikam, 19.2 bahiḥ puṣpādināntaś ca gandhabhuktyāsavādibhiḥ //
TantraS, Dvāviṃśam āhnikam, 29.2 uditaṃ ca mitho vaktrān mukhyād vaktre pragṛhyate ca bahiḥ //
Tantrāloka
TĀ, 1, 99.2 antarbahiścaturvidhakhecaryādikagaṇasyāpi //
TĀ, 1, 149.1 yattu tatkalpanākᄆptabahirbhūtārthasādhanam /
TĀ, 1, 246.1 tatreha yadyadantarvā bahirvā parimṛśyate /
TĀ, 1, 257.2 bahirābhāsayatyeva drāksāmānyaviśeṣataḥ //
TĀ, 1, 302.1 dravyayogyatvamarcā ca bahirdvārārcanaṃ kramāt /
TĀ, 3, 40.1 na cāntare sparśanadhāmani sthitaṃ bahiḥspṛśo 'nyākṣadhiyaḥ sa gocaraḥ //
TĀ, 3, 165.1 bahirbhāvyaṃ sphuṭaṃ kṣiptaṃ śaṣasatritayaṃ sthitam /
TĀ, 3, 222.2 bahiścāntaśca hṛdaye nāde 'tha parame pade //
TĀ, 4, 128.1 prativāraṇavadrakte tadbahirye taducyate /
TĀ, 4, 188.1 visṛjyate hi tattasmādbahirvātha visṛjyate /
TĀ, 4, 189.2 tatsadeva bahīrūpaṃ prāgbodhāgnivilāpitam //
TĀ, 4, 195.1 yadeva svecchayā sṛṣṭisvābhāvyādbahirantarā /
TĀ, 4, 244.2 bahiḥ satsvapi bhāveṣu śuddhyaśuddhī na nīlavat //
TĀ, 5, 69.1 vitprāṇaguṇadehāntarbahirdravyamayīmimām /
TĀ, 5, 80.2 antarlakṣyo bahirdṛṣṭiḥ paramaṃ padamaśnute //
TĀ, 6, 2.1 sthānabhedastridhā proktaḥ prāṇe dehe bahistathā /
TĀ, 6, 8.1 saiva saṃvidbahiḥ svātmagarbhībhūtau kramākramau /
TĀ, 6, 81.2 vedye ca bahirantarvā dvaye vātha dvayojjhite //
TĀ, 6, 203.2 pañcake pañcake 'tīte saṃkrānterviṣuvadbahiḥ //
TĀ, 6, 246.2 bahiścaṣakaṣaṭtriṃśaddina itthaṃ tathāniśi //
TĀ, 6, 248.2 sapañcamāṃśā nāḍī ca bahirvarṇodayaḥ smṛtaḥ //
TĀ, 8, 72.1 merorudak śṛṅgavānyastadbahiḥ kuruvarṣakam /
TĀ, 8, 102.2 tadbahiḥ ṣaḍamī dvīpāḥ pratyekaṃ svārṇavairvṛtāḥ //
TĀ, 8, 108.2 kevalamityapi kecillokālokāntare ravirna bahiḥ //
TĀ, 8, 113.2 catvāriṃśatsahasrāṇi dhvāntaṃ lokācalādbahiḥ //
TĀ, 8, 167.2 pratidikkaṃ daśa daśetyevaṃ rudraśataṃ bahiḥ //
TĀ, 8, 184.1 siddhātantre tu hemāṇḍācchatakoṭer bahiḥ śatam /
TĀ, 8, 210.1 jñānahīnā api prauḍhadhāraṇāste 'ṇḍato bahiḥ /
TĀ, 8, 408.1 rudrāḥ śataṃ savīraṃ bahirnivṛttistu sāṣṭaśatabhuvanā syāt /
TĀ, 8, 410.2 śrībhūtirājamiśrā guravaḥ prāhuḥ punarbahī rudraśatam //
TĀ, 12, 3.1 bahiśca liṅgamūrtyagnisthaṇḍilādiṣu sarvataḥ /
TĀ, 12, 14.1 atra pūjājapādyeṣu bahirantardvayasthitau /
TĀ, 16, 20.1 yāmalaṃ cakradevīśca svasthāne pūjayedbahiḥ /
TĀ, 16, 283.2 tattathaiva tathātmatvādvastuno 'pi bahiḥsthiteḥ //
TĀ, 17, 4.1 itipratītidārḍhyārthaṃ bahirgranthyupakalpanam /
TĀ, 17, 28.2 bahistathātmatābhāve kāryaṃ karmapadohanam //
TĀ, 21, 36.2 antarbahirdvayaucityāttadatrotkṛṣṭamucyate //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 7.1 tadbāhye śālmalīdvīpaṃ sāgaro dugdhatadbahiḥ /
ToḍalT, Saptamaḥ paṭalaḥ, 17.2 ṣaḍguṇo ratikāle ca triguṇo bhojanādbahiḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 13.0 athavā pratyekaṃ vyaktāvyaktatayā bahirantaratayā śāntodriktatayā vā vibhāti //
Ānandakanda
ĀK, 1, 1, 13.2 tena gaṅgāpi saṃtaptā tadbahir visasarja ca //
ĀK, 1, 1, 14.1 tat dvidhābhūdbahiḥ prāpya caikaṃ skandaprasūtaye /
ĀK, 1, 2, 38.2 ṣaṭkoṇaṃ vasupatraṃ ca tadbahiścāṣṭapatrakam //
ĀK, 1, 2, 98.1 kaṭyādi hṛdayāntaṃ ca bahirdhyeyastrikoṇagaḥ /
ĀK, 1, 2, 112.1 antaryajanamevaṃ syād bahiryajanam ācaret /
ĀK, 1, 4, 8.1 tadbahiścāṣṭapatraṃ ca kamalaṃ caturaśrakam /
ĀK, 1, 15, 471.2 bahirgomayamṛlliptaṃ śoṣayenmṛduvahninā //
ĀK, 1, 15, 571.2 bahirnirgatya ca tadā pūjayedbhairavaṃ purā //
ĀK, 1, 17, 5.3 pāvanaṃ sulabhaṃ cāntarbahiraṃhovināśanam //
ĀK, 1, 19, 185.2 samānavāyunoddīpto jāṭharastu yathā bahiḥ //
ĀK, 1, 20, 42.2 antarbahiḥ sthitaṃ vyāptaṃ nirādhāraṃ nirāśrayam //
ĀK, 1, 20, 69.2 bahirgacchaddhakāreṇa sakāreṇāntarāviśet //
ĀK, 1, 20, 162.1 pratyaṅmanā bahirdṛṣṭir ṛjuḥ padmāsanasthitaḥ /
ĀK, 1, 21, 24.1 bahiḥ ṣoḍaśapatreṣu vilikhetṣoḍaśa svarān /
ĀK, 1, 21, 25.1 anye dale halakṣāṃśca vilikhedbhūpuraṃ bahiḥ /
ĀK, 1, 21, 52.2 tadbahiḥkesareṣvevaṃ vilikhedaṣṭavargakam //
ĀK, 1, 21, 54.1 tadbahirbhūpuraṃ lekhyam enadāghorayantrakam /
ĀK, 1, 21, 66.2 dikṣu śrīśaktimadanabhūbījāni bahirlikhet //
ĀK, 1, 23, 168.1 tatkandamajjayā vaktraṃ nirudhya ca mṛdā bahiḥ /
ĀK, 1, 23, 176.1 tribhāgamagnāṃ kurvīta bahiḥ pādāṃśasaṃsthitām /
ĀK, 1, 23, 213.1 dinaṃ piṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayedbahiḥ /
ĀK, 1, 23, 228.2 citrakaiḥ sahadevyā ca gandhakaṃ lepayedbahiḥ //
ĀK, 1, 23, 435.1 gṛhītvā pūrvavatpatraiḥ pālāśairveṣṭayedbahiḥ /
ĀK, 1, 23, 482.1 bahirantaśca deveśi vedhakaṃ tatprakīrtitam /
ĀK, 1, 24, 180.2 ślakṣṇaṃ taṃ golakaṃ kṛtvā hiṃgunā veṣṭayedbahiḥ //
ĀK, 1, 25, 83.1 peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam /
ĀK, 1, 25, 98.2 bahireva drutīkṛtya ghanasatvādikaṃ khalu //
ĀK, 1, 26, 68.2 na nyūnaṃ nādhikaṃ koṣṭhe kaṇṭhato masṛṇā bahiḥ //
ĀK, 1, 26, 119.2 vālukāṃ tadbahiśchāṇavahniṃ koṣṭhyāṃ rasaṃ priye //
ĀK, 1, 26, 221.2 yathāśmani viśedvahnirbahiḥsthaḥ puṭayogataḥ //
ĀK, 2, 1, 233.1 sāmudrasyāgninakrasya jarāyurbahirujjhitaḥ /
ĀK, 2, 6, 20.2 pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā //
ĀK, 2, 8, 115.1 mātuluṅgagataṃ vajraṃ ruddhvā limpenmṛdā bahiḥ /
ĀK, 2, 8, 122.2 tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ //
Āryāsaptaśatī
Āsapt, 2, 74.1 āntaram api bahiriva hi vyañjayituṃ rasam aśeṣataḥ satatam /
Āsapt, 2, 366.2 yā luptakīlabhāvaṃ yātā hṛdi bahir adṛśyāsi //
Āsapt, 2, 494.1 līlāgārasya bahiḥ sakhīṣu caraṇātithau mayi priyayā /
Āsapt, 2, 504.2 antaḥsalilā sarid iva yan nivasasi bahir adṛśyāpi //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 1.0 śarīrāśarīracarasyeti vātasvarūpakathanaṃ tena śarīreṣu carata iti bahiḥ śarīrebhyo veti ca punaruktaṃ na bhavati //
ĀVDīp zu Ca, Sū., 12, 11, 2.0 paktimapaktimiti avikṛtivikṛtibhedena pācakasyāgneḥ karma darśanādarśane netragatasyālocakasya ūṣmaṇo mātrāmātratvaṃ varṇabhedau ca tvaggatasya bhrājakasya bhayaśauryādayo hṛdayasthasya sādhakasya rañjakasya tu bahiḥsphuṭakāryādarśanād udāharaṇaṃ na kṛtam //
ĀVDīp zu Ca, Sū., 28, 4.7, 47.0 utsargo bahirniḥsaraṇaṃ saṃśodhanarūpameṣāṃ śāstroktamasti utsargaṃ vā vahantītyutsargiṇaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 11.0 aṇupravaṇabhāvaḥ aṇutve sati bahirnirgamanasvabhāvaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 10.1, 10.0 antarbahirvisaratām indriyāṇām adhīśvaraḥ //
ŚSūtraV zu ŚSūtra, 1, 19.1, 3.0 īśvaro bahir unmeṣo nimeṣo 'ntaḥ sadāśivaḥ //
ŚSūtraV zu ŚSūtra, 1, 20.1, 3.0 pramātrantarbahīrūpahṛṣīkaviṣayātmanām //
ŚSūtraV zu ŚSūtra, 2, 7.1, 21.0 bahiś cānuttarād eva sṛjatī viśvam īdṛśam //
ŚSūtraV zu ŚSūtra, 2, 7.1, 38.0 visphārayantī svāntaḥsthaṃ visargakalayā bahiḥ //
ŚSūtraV zu ŚSūtra, 3, 2.1, 2.0 bahis tadyogyanīlādidehādiviṣayonmukham //
ŚSūtraV zu ŚSūtra, 3, 22.1, 3.0 īṣad bahir mandamandaṃ cāre prasaraṇe sati //
ŚSūtraV zu ŚSūtra, 3, 33.1, 3.0 idaṃtābhāsarūpeṇa nīlapītādivad bahiḥ //
ŚSūtraV zu ŚSūtra, 3, 39.1, 4.0 kuryād bahirmukhatve 'pi dehākṣaviṣayātmani //
ŚSūtraV zu ŚSūtra, 3, 40.1, 4.0 apūrṇamanyatārūpād abhilāṣād bahirgatiḥ //
ŚSūtraV zu ŚSūtra, 3, 40.1, 8.0 abhāvād abhilāṣasya na bahirgatir āpatet //
ŚSūtraV zu ŚSūtra, 3, 43.1, 14.0 antarbahirviśanniryanniśvāsocchvāsalakṣaṇam //
ŚSūtraV zu ŚSūtra, 3, 43.1, 16.0 karṣanty antar bahiś ceti kathyate kālakarṣiṇī //
Śukasaptati
Śusa, 1, 11.5 tato māsopavāsinīṃ pūrṇābhidhānāṃ gatvā pūrṇadhanāvarjitāṃ kṛtvā haridatte nagarādbahirgate tadgṛhe dūtītvena preṣayāmāsa /
Śusa, 3, 2.6 labdhvā ca tatprakṛtiṃ vimale bahirgate tadgṛhaṃ gatvā prabhutvaṃ cakāra /
Śusa, 3, 2.11 tato bahiḥsthaḥ phutkaroti vañcito 'haṃ dhūrtarājena /
Śusa, 8, 2.2 na bahirna gṛhaṃ rājaṃstathā te 'pi bhaviṣyati //
Śusa, 8, 3.7 yadā ca bahirnirgacchantī patinā nivāritā tadā sakhīṃ prāha sakhi adya tvayā sa mānavo yakṣāyatana ākāraṇīyaḥ yathāhaṃ tatra gatvā taṃ rame /
Śusa, 8, 3.15 na gṛhaṃ na bahirbhūpa vaṇigvadhvā yathābhavat /
Śusa, 10, 3.1 anyadā yāvatsubhagā upapatinā saha gṛhāntarvidyeta tāvadbahiḥ sthānāt patir jhiṇṭahasto gṛhadvāri samāyayau /
Śusa, 10, 3.2 tadā sā kathaṃ bhavatviti praśnaḥ uttaramāha śukaḥ tataḥ śṛṅgāradevyā sā nagnīkṛtya gṛhādbahirniṣkāsitā /
Śusa, 10, 3.5 tataḥ sa mūḍho yāvadevaṃ kartuṃ bahirjagāma tāvattayā gṛhādupapatirniṣkāsitaḥ /
Śusa, 12, 2.3 sā patyau bahirgate upapatisahitā gṛhāntaḥ krīḍati /
Śusa, 13, 2.6 taṃ ta dṛṣṭvā gṛhe 'dya dhṛtaṃ nāsti ityuktvā dravyaṃ tatsakāśādādāya ghṛtānayanadambhena veśmato nirgatya ca sā bahirjāreṇa saha ciraṃ sthitā /
Śusa, 14, 7.9 evaṃ kṛtvā bahirnirgatya caraṇamaṇḍakaiḥ patiṃ gṛhāntardevīpurato nītvā jagāda nātha pūjaya gṛhādhidevatām /
Śusa, 16, 2.5 yadā ca tayātiśayena vidūṣito 'yaṃ tadā bandhūnāṃ kathayāmāsa yadiyaṃ bahiḥśāyinī /
Śusa, 16, 2.6 yadā ca tairevamuktā tadā tayāpyuktam ayameva bahiḥśāyī sadaiva /
Śusa, 16, 2.8 tatastairmilitvā nirbandhaḥ kṛtaḥ yaḥ ko 'pi adyaprabhṛti bahiḥśāyī so 'parādhī /
Śusa, 16, 2.9 evaṃ nirbandhe kṛte 'pi sā suptaṃ patiṃ vihāya bahirgatā /
Śusa, 16, 2.10 tasyāṃ ca bahirgatāyāṃ sa patirdvāraṃ gatvā suptaḥ /
Śusa, 16, 2.11 yadā ca bahiḥ krīḍāṃ kṛtvā samāgatāyāḥ sa patirdvāraṃ nodghāṭayati tadā sā kūpe dṛṣadaṃ kṣiptvā dvāradeśa eva sthitā /
Śusa, 16, 2.12 patirapi kūpe patitā bhaviṣyatīti jñātvā dvāramudghāṭyabahirnirgataḥ /
Śusa, 16, 2.14 so 'pi ca bahiḥ sthito hā priye evaṃ vadanmahatā śabdena goditum ārabdhaḥ /
Śusa, 16, 2.15 sāpi vigopakabhayād bahirnirgatya patiṃ madhye nināya /
Śusa, 19, 3.6 tatastayā svacchandā svaveṣāṃ kārayitvā bahirniṣkāsitā /
Śusa, 21, 15.3 evaṃ śrutvā mantrī dvāramāhatya bahirnirgataḥ /
Śusa, 22, 3.4 tāṃ ca bhaktahāriṇīṃ pathi gacchantīm eko bahiḥ sūrapālākhyo naro bhuṅkte /
Śusa, 27, 2.4 tāṃ ca bahirgatāṃ kumukho nāma dhūrto ramate /
Śusa, 27, 2.7 tato 'sau tāṃ bahiryāntīṃ nivārya pārśvasthita eva tiṣṭhati /
Śusa, 27, 2.11 tayoktaṃ bahiryāntī bibhemyaham /
Śāktavijñāna
ŚāktaVij, 1, 26.1 tadā tv astamitaṃ sarvamakṣagrāmaṃ bahiḥ sthitam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 31.1 tatkalkena bahirgolaṃ lepayedaṅgulonmitam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 17.3 antaḥ sunīlaṃ bahir ujjvalaṃ rasaṃ niveśayet khalvatale śubhe dine //
Abhinavacintāmaṇi
ACint, 2, 2.1 antaḥ sunīlo bahir ujjvalo yo madhyāhnasūryapratimaprakāśaḥ /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 3.1 ye'mī te mukulodgamādanudinaṃ tvāmāśritāḥ ṣaṭpadāste bhrāmyanti phalādvavahir bahirato dṛṣṭvā na sambhāṣase /
Bhāvaprakāśa
BhPr, 7, 3, 62.1 tatkalkena bahir golaṃ lepayeddhyaṅgulonmitam /
BhPr, 7, 3, 134.1 tatra prathamatastasya bahirmalamapākartuṃ kevalajalena prakṣālanaṃ kartavyaṃ tatas tadantargatamṛttikāsikatādidoṣadūrīkaraṇāya vakṣyamāṇakvāthena tatra bhāvanā deyetyatra vāgbhaṭasya matamāha /
Gheraṇḍasaṃhitā
GherS, 3, 52.1 nābhiṃ bṛhad veṣṭanaṃ ca na ca nagnaṃ bahiḥ sthitam /
GherS, 5, 59.2 pūrayet sūryanāḍyā ca yathāśakti bahirmarut //
GherS, 5, 85.2 haṃkāreṇa bahir yāti saḥkāreṇa viśet punaḥ //
GherS, 5, 88.2 dehād bahirgato vāyuḥ svabhāvād dvādaśāṅguliḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 54.1 rājāpi hastapādaṃ te chedayitvā purād bahiḥ /
GokPurS, 9, 47.1 tasmāt kṣetrād bahiḥ sthitvā tapas tīvram atapyata /
Gorakṣaśataka
GorŚ, 1, 41.1 hakāreṇa bahir yāti sakāreṇa viśet punaḥ /
GorŚ, 1, 93.1 ṣaṭtriṃśadaṅgulo haṃsaḥ prayāṇaṃ kurute bahiḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 37.1, 2.2 pūtigandhi bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā //
Haribhaktivilāsa
HBhVil, 2, 38.2 tasmāt khātād bahiḥ kuryāt kaṇṭham ekāṅgulaṃ dhruvam //
HBhVil, 2, 53.1 tanmadhye cāṣṭapatrābjaṃ bahir vṛttatrayaṃ tataḥ /
HBhVil, 2, 54.1 tasmād bahiś caturdikṣu likhed vīthīcatuṣṭayam /
HBhVil, 3, 33.2 sarvatīrthābhiṣekaṃ vai bahir antarviśodhanam //
HBhVil, 3, 44.2 bahir nadyādiṣu snānaṃ vāruṇaṃ procyate budhaiḥ /
HBhVil, 3, 152.1 tato 'ruṇodayasyānte snānārthaṃ niḥsared bahiḥ /
HBhVil, 3, 200.2 na pādukāsanastho vā bahir jānur athāpi vā //
HBhVil, 5, 200.7 gopagopīpaśūnāṃ bahiḥ smared agrato 'sya gīrvāṇaghaṭām /
HBhVil, 5, 220.1 lekhyā ye bahirarcāyām upacārā vibhāgaśaḥ /
HBhVil, 5, 242.2 aśakto bahir arcāyām arpayej japam ācaret //
HBhVil, 5, 248.2 antaḥpūjāṃ vidhāyādāv ārabheta bahis tataḥ //
HBhVil, 5, 250.1 anujñāṃ dehi bhagavan bahir yoge mama prabho /
HBhVil, 5, 250.2 śrīkṛṣṇam ity anujñāpya bahiḥ pūjāṃ samācaret //
Haṃsadūta
Haṃsadūta, 1, 26.2 parāvartiṣyante tulitamurajinnūpuraravāt tava dhvānāttāsāṃ bahirapi gatāḥ kṣipramasavaḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 28.2 vāmorumūlārpitadakṣapādaṃ jānor bahir veṣṭitavāmapādam //
HYP, Caturthopadeśaḥ, 36.1 antar lakṣyaṃ bahir dṛṣṭir nimeṣonmeṣavarjitā /
HYP, Caturthopadeśaḥ, 37.1 antar lakṣyavilīnacittapavano yogī yadā vartate dṛṣṭyā niścalatārayā bahir adhaḥ paśyann apaśyann api /
HYP, Caturthopadeśaḥ, 56.1 antaḥ śūnyo bahiḥ śūnyaḥ śūnyaḥ kumbha ivāmbare /
HYP, Caturthopadeśaḥ, 56.2 antaḥ pūrṇo bahiḥ pūrṇaḥ pūrṇaḥ kumbha ivārṇave //
Janmamaraṇavicāra
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
Kokilasaṃdeśa
KokSam, 1, 55.1 itthaṃ stutvā bahirupavanopāntamākandaśṛṅge yāvadbhānurvrajati caramaṃ bhūdharaṃ tāvadāssva /
KokSam, 1, 85.1 dvāropāntasthitikṛdaṇimāpāṅgadattehitārthair āśāpālairnibiḍitabahiḥprāṅgaṇaṃ sevamānaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 13.2 antaḥ sunīlo bahirujjvalo yo madhyāhnasūryapratimaprakāśaḥ iti //
MuA zu RHT, 1, 2.2, 14.0 antaḥ svarūpaṃ bahirvāsāṃsīti kiṃvadantī //
MuA zu RHT, 2, 4.2, 8.2 peṣaṇaṃ mardanākhyaṃ syāttadbahirmalanāśanam iti paribhāṣā //
MuA zu RHT, 4, 26.2, 6.1 grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā bahireva dravīkṛtya ghanasatvādikaṃ khalu /
MuA zu RHT, 6, 7.2, 2.0 kiṃ kṛtvā yantrāddolikābhidhānād uddhṛtya yantrād bahir gṛhītveti //
MuA zu RHT, 6, 7.2, 4.0 uddhṛtamātramiti yantrād bahir gṛhītamātraṃ tatpātre bhājane mṛnmaye kāñjikena prakṣālya //
MuA zu RHT, 6, 7.2, 5.0 punar ato rasātsamalaṃ malasaṃyutaṃ kāñjikaṃ haraṇīyaṃ bahiḥ kāryam //
MuA zu RHT, 8, 14.2, 3.0 gandhakarāgo bāhyo bahirbhavaḥ punarmanaḥśilātāle manaḥśilā manohvā tālaṃ haritālaṃ tāvubhe vilulitarāge cañcalarāge punar mākṣikasatvarasakau svarṇamākṣikasatvakharparikau dvāveva rañjane rasarāge śastau gandhakamanaḥśilātālebhyaḥ pradhānau atyadhikāvityarthaḥ //
MuA zu RHT, 14, 8.1, 10.0 kimarthaṃ dhūmrarodhāya yathā yantrādbahirdhūmodgamo na syāt //
MuA zu RHT, 19, 33.2, 10.0 dhānyānmāsena māsaikaparimāṇenoddhṛtya bahirnītvā punarapi balaṃ jñātvā prayuñjīta bhoktre dadyāt atha viśeṣaṃ darśayati kāntaṃ vinā abhrakasatvameva kṛtvā prayuñjīta ca punargaganaṃ vinā kāntaṃ kevalaṃ pūrvavidhānena sādhayitvā prayuñjītetyarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 80.1 mukhe nāḍī yadā nāsti madhye śaityaṃ bahiḥ klamaḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 21.2 vrataṃ carati tad yāvat tāvat saṃvasate bahiḥ //
ParDhSmṛti, 12, 17.1 jale sthalastho nācāmej jalasthaś ca bahiḥsthale /
Rasakāmadhenu
RKDh, 1, 2, 3.2 mūlabhāge prakurvīta bahirdvāraṃ ca kārayet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 33.2, 4.0 saṃsṛṣṭeti miśritalauhayoḥ ekalohasya parināśanaṃ dhmāpanādikriyāviśeṣeṇa ekasmāt anyat pṛthakkṛtya bhasmīkaraṇam ekasmād anyasya bahirniṣkāśanaṃ vā //
RRSBoṬ zu RRS, 8, 82.2, 1.0 garbhadrutiprasaṅgena bāhyadrutim āha bahir iti //
RRSBoṬ zu RRS, 8, 82.2, 2.0 bahir eva cullyuparisthakaṭāhādau na tu rasagarbhe ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 22.0 aṇḍāddehasya nirgamanaṃ dṛśyate dehasahitasya jīvasya tu bahirnirgamanaṃ na dṛśyate //
RRSṬīkā zu RRS, 2, 32.1, 1.0 koṣṭhyām avaśiṣṭasattvaṃ kācakiṭṭasaṃśliṣṭaṃ kaṇarūpaṃ durgrāhyaṃ tattu agnau śānte sati samāhṛtyaikīkṛtya bahir niṣkāsya saṃkuṭya vicūrṇya tatsaṃśliṣṭaṃ kaṇasattvaṃ haret //
RRSṬīkā zu RRS, 3, 126.2, 1.0 agnijāro bahir arṇavojjhito viśiṣṭanakrajarāyuḥ //
RRSṬīkā zu RRS, 7, 10.3, 2.0 tatra dīrghāḥ śalākāstiraścīnāśca vaṃśamayyaś catuṣkoṇakāṣṭhapaṭṭikāchidreṣu bahirnirgatāgrāḥ sūtrabaddhāḥ kāryāḥ //
RRSṬīkā zu RRS, 8, 9.2, 4.0 tadanantaraṃ pāradāt pṛthagbhūtvādhobhāgasthatatsvarṇacūrṇam ūrdhvalagnapāradaṃ ca yantrād bahirniṣkāsyaikīkṛtya punastaptalohakhalve'mlena rasena pūrvavanmardayitvā pūrvavat pātayet //
RRSṬīkā zu RRS, 8, 41.2, 5.0 mṛdukṛṣṭaṃ drutadrāvamiti pāṭhe dhmātvā mūṣātaḥ kṛṣṭaṃ bahirākṛṣṭaṃ śītaṃ sadapi saṃjātamārdavam agniyogena śīghradrāvaṃ ca bhavedityarthaḥ //
RRSṬīkā zu RRS, 8, 63.2, 4.0 tathā kāñjikairapi pāradasya yatpeṣaṇaṃ tridinaparyantaṃ kṛtaṃ tad bahirmalavināśanaṃ bhavati //
RRSṬīkā zu RRS, 8, 63.2, 5.0 bahirmalaḥ svedenāntarviśliṣṭo bhūtvā pāradadehādbahiḥ saṃśliṣṭo rāgato naisargikadoṣaṃ vihāya navavidho yo malastadvināśako bhavatīti //
RRSṬīkā zu RRS, 8, 63.2, 5.0 bahirmalaḥ svedenāntarviśliṣṭo bhūtvā pāradadehādbahiḥ saṃśliṣṭo rāgato naisargikadoṣaṃ vihāya navavidho yo malastadvināśako bhavatīti //
RRSṬīkā zu RRS, 8, 64.2, 12.0 doṣatrayavināśanamiti pāṭhe tu naisargikadoṣanāśe sutarāṃ bahirdoṣanāśa ityabhiprāyaḥ //
RRSṬīkā zu RRS, 8, 82.2, 1.0 bahireva drutīkṛtyeti //
RRSṬīkā zu RRS, 8, 89.2, 7.0 na vā dhātuṣu kathaṃcit prāpto'pi bahiḥ saṃlagna eva tiṣṭhatīti //
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 10, 24.2, 3.0 dvādaśāṅgulaṃ dīrgham ūrdhvam uttānamūṣāyā ūrdhvatanamukhabhāgo dhattūrapuṣpavat krameṇa vistīrṇastadvadeva ca saṃśleṣeṇa tricatuṣkoṇayuto dhmānāvasare pihite'pi mukhe sati tatkoṇamārgeṇāntaḥsthadhūmasya bahirnirgamanārthaṃ koṇaghaṭanenaiva tanmukhaṃ sacchidraṃ bhavati //
RRSṬīkā zu RRS, 10, 38.2, 4.0 tathā caturasrā catuṣkoṇā sarvato dārḍhyāya mṛnmayena kuḍyena bhittyā bahirveṣṭitā kāryā //
RRSṬīkā zu RRS, 10, 38.2, 28.0 tadā sphuṭipiṇḍīr bahir niṣkāsya kiṭṭaṃ pṛthakkṛtya gurumārgeṇa sattvamātraṃ grāhyam //
RRSṬīkā zu RRS, 11, 22.2, 1.0 upādhinā saṃnihitavastusaṃbandhamātreṇa vastuni bahireva vyāpya tiṣṭhanti kiṃcit kālāvasthāyinaśca ye doṣāste aupādhikāḥ //
RRSṬīkā zu RRS, 11, 75.2, 2.0 tāmbūlīdalarasamarditaḥ paścād vandhyākarkoṭakīkandamadhye prakṣipya saṃpuṭito bahir mṛdvastrābhyāṃ saṃpuṭito bhūmau gajapuṭena puṭito bhasmībhavati //
RRSṬīkā zu RRS, 11, 87.2, 6.2 bahirantaśca deveśi vedhakaṃ tat prakīrtitam //
Rasataraṅgiṇī
RTar, 2, 48.1 vahnerbahiḥ samānīya yad dravyaṃ yāti śītatām /
RTar, 2, 54.2 niviṣṭaṃ ca bahirnaiti mṛtalohaṃ taducyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 107.1 sa ca puruṣastasmānniveśanād bahirnirgataḥ syāt //
SDhPS, 3, 132.1 tāni ca mayā sarvāṇi bahirniveśanadvāre sthāpitāni yuṣmākaṃ krīḍanahetoḥ //
SDhPS, 5, 117.1 sa pratilabdhacakṣurbahiradhyātmaṃ dūre āsanne ca candrasūryaprabhāṃ nakṣatrāṇi grahān sarvarūpāṇi ca paśyet //
SDhPS, 5, 127.2 yadā tvaṃ bhoḥ puruṣa antargṛhaṃ niṣaṇṇo bahiranyāni rūpāṇi na paśyasi na ca jānāsi nāpi te ye sattvāḥ snigdhacittā vā drugdhacittā vā //
SDhPS, 5, 196.2 bahiryadvartate tadvai na jānīṣe tvamalpadhīḥ //
SDhPS, 5, 197.1 yo 'bhyantare 'vasthitastu bahirjñātaṃ kṛtākṛtam /
SDhPS, 7, 247.1 nāstyanyad dvitīyamito bahirnirvāṇam //
SDhPS, 18, 3.1 sa evaṃ pariśuddhena cakṣurindriyeṇa prākṛtena māṃsacakṣuṣā mātāpitṛsaṃbhavena trisāhasramahāsāhasrāṃ lokadhātuṃ sāntarbahiḥ saśailavanaṣaṇḍāmadho yāvadavīcimahānirayamupādāya upari ca yāvat bhavāgraṃ tat sarvaṃ drakṣyati prākṛtena māṃsacakṣuṣā //
SDhPS, 18, 12.1 punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ pareṣāṃ ca saṃśrāvayamānas tair dvādaśabhiḥ śrotraguṇaśataiḥ samanvāgataḥ ye trisāhasramahāsāhasrāyāṃ lokadhātau vividhāḥ śabdā niścaranti yāvadavīcirmahānirayo yāvacca bhavāgraṃ sāntarbahis tadyathā /
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 35.0 sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahirvividhagandhāḥ saṃvidyante tadyathā pūtigandhā vā manojñagandhā vā nānāprakārāṇāṃ sumanasāṃ gandhās tadyathā jātimallikācampakapāṭalagandhās tān gandhān ghrāyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 73.3 praveśaya mahābhāgaṃ kimarthaṃ vārito bahiḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 144.2 janaiścāśvāsito vipro bālaṃ gṛhya bahirgataḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 35.2 alabdhagrāsamarddhārdhaṃ niryayur nagarādbahiḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 25.2 sakhībhiḥ sahitā yātā pūrbahiścāmbikārcane //
SkPur (Rkh), Revākhaṇḍa, 155, 68.2 taddharmavacanaṃ śrutvā nirgatya nagarādbahiḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 25.1 yadi roṣasamācāro nirvāsyo nagarādbahiḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 58.1 sārddhaṃ śataṃ ca tīrthāni mallikābhavanād bahiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 113.1 saṃvatsarakṛtātpuṇyāt sa bahirbhavati śrutiḥ /
SkPur (Rkh), Revākhaṇḍa, 212, 7.2 dṛśyādṛśyena rūpeṇa nirjagāma bahiḥ prabhuḥ //
Sātvatatantra
SātT, 1, 32.2 daśottarādhikair etaiḥ saptabhir bahir āvṛtam //
SātT, 4, 45.2 bhaktīnāṃ sādhanānāṃ yad bahirbhūtaṃ mahāmune /
SātT, 9, 16.2 te 'nyaṃ na paśyanti sukhāya hy ātmano vinā bhavatpādaniṣevaṇād bahiḥ //
Yogaratnākara
YRā, Dh., 106.2 pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā //
YRā, Dh., 197.1 antaḥ sunīlo bahirujjvalāṅgo madhyāhnacandrapratimaprakāśaḥ /