Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 75.1 medaḥśophodarārśoghnas tatra pakvaraso varaḥ /
AHS, Sū., 6, 90.1 bālaṃ pittaharaṃ śītaṃ vidyāt pakvam ato 'nyathā /
AHS, Sū., 6, 125.2 pakvaṃ sudurjaraṃ bilvaṃ doṣalaṃ pūtimārutam //
AHS, Sū., 6, 127.1 pakvaṃ hidhmāvamathujit sarvaṃ grāhi viṣāpaham /
AHS, Sū., 6, 129.1 gurv āmraṃ vātajit pakvaṃ svādv amlaṃ kaphaśukrakṛt /
AHS, Sū., 6, 136.1 pakvam āśu jarāṃ yāti nātyuṣṇagurudoṣalam /
AHS, Sū., 6, 138.2 nātipittakaraṃ pakvaṃ śuṣkaṃ ca karamardakam //
AHS, Sū., 6, 172.1 śūkaśimbījapakvānnamāṃsaśākaphalauṣadhaiḥ /
AHS, Sū., 7, 3.2 cireṇa pacyate pakvo bhavet paryuṣitopamaḥ //
AHS, Sū., 7, 9.1 pākaḥ phalānām āmānāṃ pakvānāṃ parikothanam /
AHS, Sū., 8, 24.1 tadarthakāri vā pakve doṣe tv iddhe ca pāvake /
AHS, Sū., 12, 10.1 pittaṃ pañcātmakaṃ tatra pakvāmāśayamadhyagam /
AHS, Sū., 23, 8.2 pakvaliṅge 'lpaśophātikaṇḍūpaicchilyalakṣite //
AHS, Sū., 24, 19.1 pacet pradīptair agnyābhaṃ pakvaṃ niṣpīḍya tadrasam /
AHS, Sū., 29, 5.1 pakve 'lpavegatā mlāniḥ pāṇḍutā valisaṃbhavaḥ /
AHS, Sū., 29, 9.1 pakvaliṅgaṃ tato 'spaṣṭaṃ yatra syācchītaśophatā /
AHS, Sū., 29, 13.2 yaśchinattyāmam ajñānād yaśca pakvam upekṣate //
AHS, Sū., 30, 34.2 pakvajambvasitaṃ sannaṃ samyagdagdhaṃ viparyaye //
AHS, Sū., 30, 46.1 pakvatālakapotābhaṃ surohaṃ nātivedanam /
AHS, Śār., 2, 51.1 pakvaṃ mṛdvagninā tailaṃ sarvavātavikārajit /
AHS, Śār., 3, 11.1 kaphāmapittapakvānāṃ vāyor mūtrasya ca smṛtāḥ /
AHS, Śār., 3, 58.2 agninā śoṣitaṃ pakvaṃ piṇḍitaṃ kaṭu mārutam //
AHS, Śār., 3, 60.1 yathāsvaṃ te ca puṣṇanti pakvā bhūtaguṇān pṛthak /
AHS, Śār., 3, 61.1 kiṭṭaṃ sāraś ca tat pakvam annaṃ sambhavati dvidhā /
AHS, Śār., 5, 9.2 ūrdhvaṃ dvitīyaḥ syātāṃ vā pakvajambūnibhāvubhau //
AHS, Śār., 6, 53.1 pakvānnasnehamadyāśaḥ pracchardanavirecane /
AHS, Nidānasthāna, 7, 27.2 vibaddhamuktaṃ śuṣkārdraṃ pakvāmaṃ cāntarāntarā //
AHS, Nidānasthāna, 8, 15.1 viparīto nirāmas tu kaphāt pakvo 'pi majjati /
AHS, Nidānasthāna, 8, 17.2 sāmaṃ sānnam ajīrṇe 'nne jīrṇe pakvaṃ tu naiva vā //
AHS, Nidānasthāna, 11, 16.2 āmapakvavidagdhatvaṃ teṣāṃ śophavad ādiśet //
AHS, Nidānasthāna, 11, 17.1 nābherūrdhvaṃ mukhāt pakvāḥ prasravantyadhare gudāt /
AHS, Nidānasthāna, 11, 18.2 pakvo hṛnnābhivastistho bhinno 'ntar bahireva vā //
AHS, Nidānasthāna, 11, 19.1 pakvaścāntaḥ sravan vaktrāt kṣīṇasyopadravānvitaḥ /
AHS, Nidānasthāna, 11, 24.2 pakvodumbarasaṃkāśaḥ pittād dāhoṣmapākavān //
AHS, Nidānasthāna, 13, 50.1 te pakvabhinnāḥ svaṃ svaṃ ca bibhrati vraṇalakṣaṇam /
AHS, Nidānasthāna, 14, 15.1 pakvodumbaratāmratvagroma gaurasirācitam /
AHS, Cikitsitasthāna, 1, 39.1 tataḥ pakveṣu doṣeṣu laṅghanādyaiḥ praśasyate /
AHS, Cikitsitasthāna, 1, 82.2 pakveṣu doṣeṣvamṛtaṃ tad viṣopamam anyathā //
AHS, Cikitsitasthāna, 1, 99.1 pakve tu śithile doṣe jvare vā viṣamadyaje /
AHS, Cikitsitasthāna, 1, 103.1 pakvo 'pi hi vikurvīta doṣaḥ koṣṭhe kṛtāspadaḥ /
AHS, Cikitsitasthāna, 1, 116.2 doṣe yuktaḥ karotyāśu pakve pakvāśayaṃ gate //
AHS, Cikitsitasthāna, 3, 79.1 cūrṇam āmalakānāṃ vā kṣīre pakvaṃ ghṛtānvitam /
AHS, Cikitsitasthāna, 3, 164.2 rasakalkair ghṛtaṃ pakvaṃ hanti kāsajvarārucīḥ //
AHS, Cikitsitasthāna, 5, 17.2 kalkīkṛtya ghṛtaṃ pakvaṃ rogarājaharaṃ param //
AHS, Cikitsitasthāna, 5, 38.1 haṃsapadyāśca mūlena pakvaṃ nasto niṣecayet /
AHS, Cikitsitasthāna, 6, 69.1 pittajāyāṃ sitāyuktaḥ pakvodumbarajo rasaḥ /
AHS, Cikitsitasthāna, 8, 56.1 pakvāt khādet samadhunī dve dve hanti kaphodbhavān /
AHS, Cikitsitasthāna, 8, 111.2 tat pakvaṃ lehatāṃ yātaṃ dhānye pakṣasthitaṃ lihan //
AHS, Cikitsitasthāna, 8, 130.1 kṣīradviguṇitaḥ pakvo deyaḥ sneho 'nuvāsanam /
AHS, Cikitsitasthāna, 8, 151.2 dagdhe srute 'nu kalaśena jalena pakve pādasthite guḍatulāṃ palapañcakaṃ ca //
AHS, Cikitsitasthāna, 9, 64.2 niśendrayavalodhrailākvāthaḥ pakvātisārajit //
AHS, Cikitsitasthāna, 9, 72.1 tailapādaṃ payoyuktaṃ pakvam anvāsanaṃ ghṛtam /
AHS, Cikitsitasthāna, 10, 21.1 pakvena vaṭakāḥ kāryā guḍena sitayāpi vā /
AHS, Cikitsitasthāna, 10, 29.2 kāñjikena ca tat pakvam agnidīptikaraṃ param //
AHS, Cikitsitasthāna, 10, 69.2 yo 'lpāgnitvāt kaphe kṣīṇe varcaḥ pakvam api ślatham //
AHS, Cikitsitasthāna, 12, 14.1 madhvariṣṭāsavā jīrṇāḥ sīdhuḥ pakvarasodbhavaḥ /
AHS, Cikitsitasthāna, 12, 39.1 apakvā vraṇavat pakvās tāsāṃ prāgrūpam eva ca /
AHS, Cikitsitasthāna, 13, 1.4 pratataṃ ca hared raktaṃ pakve tu vraṇavat kriyā //
AHS, Cikitsitasthāna, 13, 20.1 pakvaḥ syād vidradhiṃ bhittvā vraṇavat tam upācaret /
AHS, Cikitsitasthāna, 13, 20.2 antarbhāgasya cāpyetaccihnaṃ pakvasya vidradheḥ //
AHS, Cikitsitasthāna, 13, 21.1 pakvaḥ srotāṃsi sampūrya sa yātyūrdhvam adho 'thavā /
AHS, Cikitsitasthāna, 13, 26.2 pākaṃ ca vārayed yatnāt siddhiḥ pakve hi daivikī //
AHS, Cikitsitasthāna, 13, 31.2 svedapralepā vātaghnāḥ pakve bhittvā vraṇakriyām //
AHS, Cikitsitasthāna, 13, 32.1 pittaraktodbhave vṛddhāvāmapakve yathāyatham /
AHS, Cikitsitasthāna, 13, 34.1 pakve ca pāṭite tailam iṣyate vraṇaśodhanam /
AHS, Cikitsitasthāna, 14, 22.1 kalkīkṛtair ghṛtaṃ pakvaṃ sakṣīraṃ vātagulmanut /
AHS, Cikitsitasthāna, 14, 105.1 ghaṭasyāntaḥ pacet pakvam agnivarṇe ghaṭe ca tam /
AHS, Cikitsitasthāna, 15, 46.1 pakvaṃ vā ṭuṇṭukabalāpalāśatilanālajaiḥ /
AHS, Cikitsitasthāna, 15, 96.1 tailaṃ pakvaṃ jayet pānāt plīhānaṃ kaphavātajam /
AHS, Cikitsitasthāna, 17, 12.2 tena pakvo ghṛtaprasthaḥ śophārśogulmamehahā //
AHS, Cikitsitasthāna, 17, 13.2 pakvaṃ sacitrakaṃ tadvad guṇair yuñjyācca kālavit //
AHS, Cikitsitasthāna, 19, 18.1 vāsāmṛtānimbavarāpaṭolavyāghrīkarañjodakakalkapakvam /
AHS, Cikitsitasthāna, 21, 53.1 sakṣaudrasarṣapāpakvaloṣṭavalmīkamṛttikaiḥ /
AHS, Cikitsitasthāna, 22, 35.1 mūtrakṣārasurāpakvaṃ ghṛtam abhyañjane hitam /
AHS, Utt., 5, 41.1 baliḥ pakvāmamāṃsāni niṣpāvā rudhirokṣitāḥ /
AHS, Utt., 6, 57.2 pakvāmakāni māṃsāni surāṃ maireyam āsavam //
AHS, Utt., 8, 23.2 tāmraḥ pakvo 'srapūyasrud alajyādhmāyate muhuḥ //
AHS, Utt., 10, 23.2 pakvajambūnibhaṃ kiṃcin nimnaṃ ca kṣataśukrakam //
AHS, Utt., 11, 30.1 tris trivṛdvāriṇā pakvaṃ kṣataśukre ghṛtaṃ pibet /
AHS, Utt., 13, 32.2 andhamūṣīkṛtaṃ dhmātaṃ pakvaṃ vimalam añjanam //
AHS, Utt., 13, 49.2 kṣīre caturguṇe śreṣṭhākalkapakvaṃ pibet tataḥ //
AHS, Utt., 13, 55.1 ghoṣayā bilvamūlaiśca tailaṃ pakvaṃ payo'nvitam /
AHS, Utt., 13, 59.2 sarpiraṣṭaguṇakṣīraṃ pakvaṃ tarpaṇam uttamam //
AHS, Utt., 13, 70.1 dvipañcamūlaniryūhe tailaṃ pakvaṃ ca nāvanam /
AHS, Utt., 13, 93.2 kṣīrāṣṭāṃśaṃ ghṛtaṃ pakvaṃ satailaṃ nāvanaṃ hitam //
AHS, Utt., 15, 18.2 pakvodumbarasaṃkāśaṃ jāyate śuklamaṇḍalam //
AHS, Utt., 16, 25.2 jaladroṇe rase pūte punaḥ pakve ghane kṣipet //
AHS, Utt., 17, 3.1 cirācca pākaṃ pakvaṃ tu lasīkām alpaśaḥ sravet /
AHS, Utt., 17, 8.2 pakvaṃ sitāsitāraktaghanapūyapravāhi ca //
AHS, Utt., 17, 18.1 kaṭutailanibhaṃ pakvaḥ sravet kṛcchreṇa rohati /
AHS, Utt., 18, 17.1 pakve pūyavahe karṇe dhūmagaṇḍūṣanāvanam /
AHS, Utt., 18, 25.1 pakvaṃ prativiṣāhiṅgumiśitvaksvarjikoṣaṇaiḥ /
AHS, Utt., 18, 29.1 pakvaṃ tailaṃ jayatyāśu sukṛcchrān api pūraṇāt /
AHS, Utt., 18, 58.2 ebhiḥ kalkaiḥ kharaṃ pakvaṃ satailaṃ māhiṣaṃ ghṛtam //
AHS, Utt., 19, 13.1 pakvaliṅgāni teṣvaṅgalāghavaṃ kṣavathoḥ śamaḥ /
AHS, Utt., 19, 21.2 ajasraṃ picchilaṃ pītaṃ pakvaṃ siṅghāṇakaṃ ghanam //
AHS, Utt., 20, 6.2 jīrṇād guḍāt tulārdhena pakvena vaṭakīkṛtam //
AHS, Utt., 21, 33.2 matsyagandhir bhavet pakvaḥ so 'laso māṃsaśātanaḥ //
AHS, Utt., 21, 68.2 daśane sphuṭite dantabhedaḥ pakvopajihvikā //
AHS, Utt., 22, 34.2 rakṣet pākaṃ himaiḥ pakvaḥ pāṭyo dāhyo 'vagāḍhakaḥ //
AHS, Utt., 22, 52.1 pakve 'ṣṭāpadavad bhinne tīkṣṇoṣṇaiḥ pratisāraṇam /
AHS, Utt., 24, 6.1 varge 'tra pakvaṃ kṣīre ca peyaṃ sarpiḥ saśarkaram /
AHS, Utt., 24, 20.1 vātavyādhikriyāṃ pakve karma vidradhicoditam /
AHS, Utt., 24, 20.2 āmapakve yathāyogyaṃ vidradhipiṭikārbude //
AHS, Utt., 25, 36.1 supakve piṇḍite śophe pīḍanairupapīḍite /
AHS, Utt., 25, 37.2 kṣārauṣadhāni kṣārāśca pakvaśophavidāraṇam //
AHS, Utt., 26, 56.1 pakvaṃ sadyovraṇeṣūktaṃ tailaṃ ropaṇam uttamam /
AHS, Utt., 27, 19.1 taṃ pañcamūlapakvena payasā tu savedanam /
AHS, Utt., 27, 32.2 pakvamāṃsasirāsnāyuḥ saṃdhiḥ śleṣaṃ na gacchati //
AHS, Utt., 28, 11.2 vraṇatāṃ yānti tāḥ pakvāḥ pramādāt tatra vātajā //
AHS, Utt., 28, 16.2 sa śīghraṃ pakvabhinno 'sya kledayan mūlam arśasaḥ //
AHS, Utt., 29, 5.1 śītaḥ savarṇaḥ kaṇḍūmān pakvaḥ pūyaṃ sraved ghanam /
AHS, Utt., 29, 26.2 abhedāt pakvaśophasya vraṇe cāpathyasevinaḥ //
AHS, Utt., 30, 21.2 nirguṇḍīsvarase pakvaṃ nasyādyairapacīpraṇut //
AHS, Utt., 30, 39.1 sāmudrasauvarcalasindhujanmasupakvaghoṇṭāphalaveśmadhūmāḥ /
AHS, Utt., 31, 7.1 pittena piṭikā vṛttā pakvodumbarasaṃnibhā /
AHS, Utt., 32, 2.2 vidhistāṃścācaret pakvān vraṇavat sājagallikān //
AHS, Utt., 32, 10.1 pakve tu duṣṭamāṃsāni gatīḥ sarvāśca śodhayet /
AHS, Utt., 33, 6.2 pakvodumbarasaṃkāśaḥ pittena śvayathur jvaraḥ //
AHS, Utt., 33, 26.1 pakvāni saṃnipātena tān vidyāt tilakālakān /
AHS, Utt., 34, 2.1 tilakalkaghṛtakṣaudrair lepaḥ pakve tu pāṭite /
AHS, Utt., 34, 4.1 sa kvāthaḥ kṣālanaṃ tena pakvaṃ tailaṃ ca ropaṇam /
AHS, Utt., 34, 7.2 pakvaiḥ snāyusirāmāṃsaiḥ prāyo naśyati hi dhvajaḥ //
AHS, Utt., 34, 10.1 kumbhīkāyāṃ hared raktaṃ pakvāyāṃ śodhite vraṇe /
AHS, Utt., 37, 3.1 pakvapīluphalaprakhyaḥ kharjūrasadṛśo 'thavā /
AHS, Utt., 37, 3.2 kaphādhikair mandarujaḥ pakvodumbarasaṃnibhaḥ //
AHS, Utt., 37, 53.2 pakvajambūsavarṇaṃ ca daṃśāt sravati śoṇitam //
AHS, Utt., 39, 59.2 ghṛtakṣaudraplutaṃ lihyāt tatpakvaṃ vā ghṛtaṃ pibet //
AHS, Utt., 39, 77.1 sarpiḥ pakvaṃ tatra tulyapramāṇaṃ yuñjyāt svecchaṃ śarkarayā rajobhiḥ /